________________
सूयगडाण-INI पासादिकान परीपहान अक्षोभ्यतया निर्जरार्थमध्यासयेत-अधिसहेत । तथा सुरभिगन्धं दुरभिगन्धं च, चशब्दादाक्रोश- १० समासूत्रं वधादिकाँश्च परीषहान् मुमुक्षुस्तितिक्षयेदिति गाथार्थः ॥ १४ ॥ किश्चान्यत्
ध्यध्ययने दीपिकागुत्तो वईए य समाहिपत्तो, लेसं समायु परिवएजा।
भावसन्वितम् । गिहं न छाए नवि छावएज्जा, संमिस्सभावं पयहे पयासु ॥ १५ ॥
माध्य॥१२०॥ व्याख्या-वाचा गुप्तो' 'मौनव्रती सुपर्यालोचितधर्मसम्बद्धभाषी चेत्येवं भावसमाधि प्राप्तो भवति । तथा शुद्धो
नभिज्ञत्वं तेजोलेश्यादिकां समाहृत्य' उपादाय अशुद्धां च कृष्णादिकां लेश्यां परिहृत्य 'परि' समन्तात्संयमानुष्ठाने 'व्रजेत्'
सांख्यागच्छेत् । तथा गृहं स्वतोऽन्येन वा न छादयेत् , तथाऽपरमपि गृहादेः संस्कारं न कुर्यात् , उरगवत् परकृतविलनिवासित्वा- दीनाम् । साधोः, अन्यदपि गृहस्थकर्तव्यं न कुर्यात् । तथा प्रजासु-स्त्रीषु ] सम्मिश्रमावं प्रजह्यात् । एतदुक्तं भवति-प्रवजितोऽपि पचनपाचनादिकां क्रियां कुर्वन् कारयश्च गृहस्थैः सम्मिश्रमावं भजते, यदि वा 'प्रजासु'स्त्रीषु स्त्रीभिर्वा सह यः सम्मिश्रीभावस्तं अविकलसंयमार्थी परित्यजेदिति गाथार्थः ॥ १५ ॥ किश्च
जे केइ लोगंमि उ अकिरियआया, अन्नण पुट्ठा धुयमादिसति ।
आरंभसत्ता गढिता य लोए. धम्मं न याति विमुक्खहेउं ॥१६॥ व्याख्या-ये केचन अस्मिल्लोके अक्रिय आत्मान एवं मन्यन्ते, अक्रियात्मानस्तु साँख्यास्तेषां हि मते सर्वव्यापित्वा- IN||१२०॥
Jain Education
na
For Privale & Personal use only
alwww.jainelibrary.org