SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्गसूत्रं दीपिकान्वितम् । ॥११८॥ Jain Education तदभावे दीनः सन् पार्श्वस्थादिभावं भजते । कश्चित्पूजनं वस्त्रपात्रादिना प्रार्थयेत् । श्लोककामी - महच्चार्थी व्याकरण - गणितज्योतिषनिमित्तशास्त्राणि पठति कश्चित्स भावसमाधिभ्रष्टो भवेदिति गाथार्थः ॥ ७ ॥ किञ्च - अहाकडं चैव निकाममीणे, निगामचारी य विसण्णमेसी । इत्थी सत्तेय पुढो य बाले, परिग्गहं चेव पकुवमाणे ॥ ८ ॥ व्याख्या - साधूनाधाय कृतं आहारोपकरणादिकं 'निकाममीणे' [ अत्यर्थं ] प्रार्थयते, तथा आधाकर्मादीनि तन्निमित्तं निमन्त्रणादीनि वा चरति । संयमोद्योगे विषण्णानां पार्श्वस्थादीनां विषण्णभावमेपते, सदनुष्ठाने विषण्णः संसारपङ्कावसन्नो भवति । तथा 'बालो 'ऽज्ञः स्त्रीषु 'पृथक् तद्भाषितहसितांङ्गोपाङ्गेष्वासक्तः, द्रव्यमन्तरेण न तत् प्राप्तिभवतीति विचिन्त्य द्रव्योपार्जनाय परिग्रहमेव प्रकुर्वन् पापं कम्मे समुच्चिनोतीति गाथार्थः ॥ ८ ॥ वेणुगिद्धे णिचयं करेति, इओ चुते से दुहमट्टदुग्गं । तम्हा उ मेधावि समिक्ख धम्मं, चरे मुणी सबओ विप्यमुक् ॥ ९ ॥ व्याख्या - येन परोपतापरूपेण कर्म्मणा वैरमनुबद्ध्यते जन्मान्तरशतानुयायी भवति, तत्र गृद्धो वैरानुगृद्धः । पाठान्तरे ' आरंभसत्तो 'ति आरम्भे- सावद्यानुष्ठाने सक्तो निरनुकम्पः सन् ' निचयं' कम्मोपादानरूपं करोति । स एवम्भूतः उपात्तवैरः कृतकर्मोपचयः इतः स्थानाच्युतो - मृतो जन्मान्तरमनुप्राप्तः सन् ' दुःखं ' नरकादियातनास्थानं For Private & Personal Use Only १० समा ध्यध्ययने द्रव्यादि त्यागे समाधिः । ॥११८॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy