SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सूत्र 16 गाथाध्ययने दीपिकाकारप्रशस्तिः / न्वितम् / धूयगडाग-1 प्रतिपमा-नियागप्रतिपन्नः / तथाविधश्च यत् कुर्याचदर्शयति-'समि[समयं चरे' समतां समभावरूपां वासीचन्दनकल्पा चरे-दनुतिष्ठेत् / तथा दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च / एतद्गुणसमन्वितश्च निर्ग्रन्थ इति वाच्यः // 5 // दीपिका- एवं चत्वारोऽप्येकार्थास्तथा श्रीसुधर्मास्वामी जम्बूप्रभृतिसाधूनुद्दिश्येदमाह ___ से एवमेव जाणह जमहं भयंतारो त्ति बेमि / पढमो सुयखंधो समत्तो / // 165 // व्याख्या-'से' इति यन्मया कथितं तं एवमेव जानीत यूयं, नान्यो मद्वचसि विकल्पो विधेयः, यस्मादहं सर्वज्ञानया ब्रवीमि, न च सर्वज्ञा भगवन्तो भयात्रातारो रागद्वेषामावादन्यथा बुबते, ततो मया यत् कथितं तत्तथैव प्रतिपत्तव्यम् / इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् / षोडशं गाथाध्ययनं समाप्तम् (तत्समाप्तौ च समाप्तोऽयं गाथाषोडशारूयः प्रथमः श्रुतस्कन्धः।) * श्रीजिनदेवसूरीणा-मादेशेन चिरायुषां / उपजीव्य वृहदृत्ति, कृत्वा नामान्तरं पुनः // 1 // श्रापधुरङ्गोपाध्याय-द्वितीयाङ्गस्य दीपिका / संक्षेपरुचिजीवानां, हिताय सुखबोधिनी // 2 // * [ त्रिभिर्विशेषकम् / / लिक्षिखेचरलूग्रामे, निधिनन्दशरैक(१५९९)वत्सरे (सौम्ये ) / कार्तिके (हि शुभे) मासे, (मदा) चतुर्मासकपर्वणि // 3 // * وسعيهم معاهدهمایی به مسجدها من السمسم من مساعدام سه بیمه इति श्रीपरमसुविहितखरतरगच्छविभूषणाचार्यवर्य श्रीमजिनदेवमूरिवराज्ञावर्तिपाठकप्रवरश्रीमत्साधुरङ्ग गणिवरसङ्कलितायां श्रीमत्सूत्रकृताङ्गदीपिकायां प्रथमः श्रुतस्कन्धः सम्पूर्णः / / Jammmmmmmmmmmmmmarnemamrommmmmmmmmmmmmen Jain Education in For Privale & Personal use only alww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy