________________
सूयगडाज
सूत्रं IN दीपिकान्वितम् । ॥९९॥
IAN
उदयं जइ कम्ममलं हरिजा, एवं सुहं इच्छामित्तमेव ।
अंधं व णेयारमणुसरित्ता, पाणाणि चेवं विणिहंति मंदा ॥ १६ ॥ व्याख्या-यधुदकं कर्ममलमपहरेत् एवं शुभं पुण्यमयपहरेत् । यदि पुण्यं नाऽपहरेत्तदा कर्ममलमपि नाऽपहरेत् । इच्छामात्रमेवैतबजलाकर्ममलमपयाति, एतदुक्तिमषैव । एवं ये पुण्याय जलस्त्रानमाचरन्ति ते जात्यन्धा अपरजात्यन्धमेव 'नेतारं' मार्गदेशकमनुसृत्य उन्मारगंगामिनो भवन्ति, नाऽभिप्रेतं स्थानमवाप्नुवन्ति । एवं जलशौचवादिनो' मन्दा' अज्ञा जलाऽऽश्रितान् पूतरकादीन् प्राणिनो विनिम्नन्ति । अवश्यं जलस्नाने प्राणिव्यपरोपणस्य सम्भवादिति गाथाऽर्थः॥१६॥ अपि च
पावाइ कम्माइं पकुवतो हि, सिओदगं तु जति तं हरिजा।
सिम्झिसु एगे दगसत्तघाती, मुसं वदंते जलसिद्धिमाहु ॥ १७ ॥ व्याख्या-'पापानि' पापहेतूनि कर्माणि कुर्वतः प्राणिनो यः कर्मबन्धः स्यात् तत्कर्म यादकमपहरेचहि उदकसत्वघातिना-पापीयाँसोऽपि सिद्ध्ये युन चैतदृष्टमिष्टं वा, तस्माये जलाऽवगाहनासिद्धिमाहुस्ते मृषा वदन्तीति गाथाऽर्थः ॥१७॥ किश्चान्यत्
हुएण जे सिद्धिमुदाहरंति, सायं च पायं अगणिं फुसंता ।
७कुशीलपरिभाषाध्ययनेजलस्नानान्मोचाभ्यु
गमनिरास:।
॥९९॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org