SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग काया दीपिका- न्वितम् । तथ्या ध्ययनेश्रोत्रनुरूपदेशनाया:कर्त्तव्यत्वम् ॥१४७॥ 'क्षुद्रत्वमपि गच्छेत् ' विरूपमपि कुर्यात् , पालकपुरोहितवत् स्कन्दकाचार्यस्येति । ततः स निन्दावचनकुपितो वक्तु+रायुषो व्याघातं कालातिचार-दीपस्थितिकमप्यायुस्संवर्तयेत् । धर्मदेशना हि पुरुषविशेषं ज्ञात्वा विधेया, तद्यथा-कोऽयं पुरुषो राजादिकः, कं च देवताविशेषं नतः, कतरद्वा दर्शनमाश्रित इति सम्यग्भावं परिज्ञाय यथायोग्यं देशना विधेया। यः पुनरेत-दवुद्ध्वा धर्मदेशनाद्वारेण परविरोधकृद्धचो ब्रूयात् स तस्मान्मरणादिकमपकारं प्राप्नुयात् । यत एवं ततो लब्धानुमान:-पराभिप्रायं ज्ञात्वा यथायोगमर्थान्-सद्धर्मप्ररूपणादिकान् मावान् स्वपरोपकाराय वदेदिति गाथार्थः ॥ २०॥ कम्मं च छंदं च विगिंच धीरे, विणएज उ सवतो आय(पाव)भावं । रूवेहि लुप्पंति भयावहेहि, विजं गहाय तसथावरेहिं ॥ २१ ॥ व्याख्या-धीरः' अक्षोभ्यो धर्मकथाश्रोतु: देशनावसरे 'कर्म 'अनुष्ठानं गुरुलघुकर्ममावं [ वा ], छन्द-मभिप्राय | च श्रोतुर्जानीयात् । असौ धर्मश्रोता कि गुरुकर्मा लघुकर्मा वा इत्याद्यालोच्य धर्मकथिको धर्मदेशनां कुर्यात् । यथा च तस्य श्रोतु वादिपदार्थावगमो भवति, यथा च मनसि न यते, अपि तु प्रसमतां ब्रजेचथा वाच्यं, एवं च धर्मोपदेश यच्छन् विशेषेण अपनयेत्पर्पदः 'पापभावं' अशुद्धमन्तःकरणं विशिष्टगुणारोपणं च कुर्यात् । [क्वचित्पाठ] 'आयभावं' +जिनधर्मभाषकस्य । ४ 'पावभाव 'मिति स्वाभाविकत्वेन 'आयभाव 'मिति तु पाठान्तरत्वेन स्वीकृतो वृत्तिकृत्पूज्यैरपि । | तथा “ आतभावं-आतभावो णाम मिथ्यात्वं अविरतो वा" इति चूर्णिकाराः । ॥१४७॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy