SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ते पारगा दोण्ह वि मोयणाए, संसोधितं पण्हमुदाहरंत ॥ १८॥ व्याख्या- संख्या ' सद्बुद्धिस्तया स्वतो धर्म परिज्ञाय परेषां यथावस्थितं धर्म 'व्यागृणन्ति ' प्रतिपादयन्ति, यदिवा स्वपरशक्ति पर्षदं च 'परिज्ञाय' सम्यगवबुद्ध्य धर्म प्रतिपादयन्ति । ते चैवंविधा 'बुदाः' कालत्रयवेदिनो जन्मान्तरसञ्चितानां कर्मणामन्तकरा भवन्ति, अन्येषां च कर्मापनयनसमर्था भवन्ति, तदेव दर्शयति-ते यथावस्थितधर्मप्ररूपका 'द्वयोरपि' (स्व)परात्मनोः कर्मपाशविमोचनियाकाः (१) स्नेहादिनिगडविमोचनया वा करणभृतया संसारसमुद्रपारगा भवन्ति । ते चैवम्भूताः सम्यक् शोधितं 'प्रश्नं' शब्दमुदाहरन्ति । तदेवं [ते] गीतार्था यथावस्थितं धर्म कथयन्तः स्वपरतारका भवन्तीति गाथार्थः ॥ १८ ॥ स च प्रश्नमुदाहरन् कदाचिदन्यथाऽपि ब्रूयात् , अतस्तत्प्रतिषेधार्थमाह णो छायए णो वि य लूसएज्जा, माणं ण सेवेज पगासणं च । ण या वि पन्ने परिहास कुज्जा, ण याऽऽसीआवाय वियागरेज्जा ॥ १९ ॥ व्याख्या-स प्रश्नस्योदाहर्ता रत्नकरण्डककल्पः कुत्रिकापणकल्पो वा चतुर्दशपूर्बिणामन्यतरः कश्चिदाचार्यादिः कुतश्चिनिमिचाच्छोतुः कुपितोऽपि सूत्रार्थे न ' छादयेत् ' नान्यथा व्याख्यानयेत् , स्वगुरुं [वा] नापलपेत् , आत्मगुणोत्कर्षाभिप्रायेण परगुणानाच्छादयेत् । न परगुणान् लूपयेत् । तथा समस्त शास्त्रार्थवेत्ताऽहं, सर्वलोकविदितोऽहं, समस्तसंशयापनेता, Jain Education inter For Private & Personal Use Only w.jainelibrary.org .
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy