SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ रायगडाङ्ग दीपिका न्वितम् । ॥२८॥ हिते नरकादिस्थानानि, न च तस्याशुभाचरितस्य कर्मणो विपाकेन अस्पृष्टो मुच्यते जन्तुः, नामुक्तं कर्म विलीयते, IN२ वैतालीतपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमं विधत्त इति गाथार्थः ॥ ४ ॥ अधुना सर्वस्थानानित्यतां दर्शयितुमाह- याध्ययने | देवा गंधवरक्खसा,असुराभूमिचरासरीसिवा। राया नरसिद्विमाहणा, ठाणाते वि चयति दुक्खिया ॥५॥ आद्यो. ___ व्याख्या-सुगमैव, x नवरमेते पूर्वोक्ताः सर्वेऽपि स्वकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति, यतः सर्वेषामपि । | द्देशके प्राणिनां प्राणपरित्यागे महदुःखं समुत्पद्यते इति गाथार्थः ॥ ५ ॥ किञ्च कर्मविपाककामहि य संथवहि य, कम्मसहा कालेण जंतवो। ताले जह बंधणच्चुते, एवं आउखयम्मि तु कटुकत्वोव्याख्या-कामैर्विषयादिभिः संस्तवैर्मातृपितृश्वशुरादिजनितः, तत्रासक्ताः सन्तः कर्मविपाकसहिष्णवो भवन्ति, क? पदेशनम्। | काले +, के ? जन्तवः, को भावः ? विषयादिष्वासक्ताः जन्तवः कर्मविपाककाले कर्मविपाकमनुभवन्ति, परं न कोऽपि | स्वजनादिर्दुःखात्रायते, यथा च तालफलं 'बन्धनाद् ' वृन्ताच्युतं सदवश्यं पतत्येव, एवं असावपि जन्तुः स्वायुषः क्षये | 'त्रुट्यति ' जीविताच्यवते इति गाथार्थः ॥ ६॥ अपि च___x “ देवा-ज्योतिष्कसौधर्माद्या, गन्धर्वराक्षसयोरुपलक्षणार्थत्वादष्टप्रकारा व्यन्तराः, असुरा-दशधा भवनपतयः, ये चान्येऽपि भूमिचराः, सरिसृपास्तिर्यश्चस्तथा राजानश्चक्रिहरिप्रमुखा, नरा:-सामान्यमनुष्याः, श्रेष्टिन:-पुरमहत्तरा ब्राह्मणाश्च । " इति हर्ष । + सप्तम्यर्थे तृतीयाऽत्र मूले, बृहद्वृत्तिकारेण तु तृतीयैव व्याख्याता। ॥२८॥ Jain Education For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy