Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji
Catalog link: https://jainqq.org/explore/002357/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE PRABHAVAKACHARITA OF CHANDRAPRABHASURI WITH CRITICAL ANALYSIS. EDITED BY Pandit HIRANANDA M. SHARMA, SHASTRI, M. A., M. O. L. PART I. PUBLISHED BY TUKARAM JAVAJI, PROPRIETOR, JAVAJI DADAJI'S "NIRNAYA-BAGAR" PRESO. Bombay: 1909. Price 11 Rupee. Page #2 -------------------------------------------------------------------------- ________________ [All rights reserved by the Publisher.] Registered under the Act XXV of 1867. BOMBAY : Printed by B. R. Ghanekar at the "Nirnaya-sagar" Press for the publisher. Page #3 -------------------------------------------------------------------------- ________________ candraprabhasUripraNItaM prabhAvakacaritam / mahAkaviguNadoSavivecanAtmakam / 8 paNDita hirAnanda em. zarmazAstriNA em. e. em. o. el. ityupapadadhAriNA saMskRtam / prathamo bhAgaH mumbayyAM tukArAma jAvajIkRte teSAmeva nirNayasAgarAkhyamudrAlaye bA. rA. ghANekara ityanena mudritam / zAke 1831; sana 1909. mUlyaM 1 // sArtho ruupykH| Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ PREFACE. THE present edition of the Prabhavakacharita is based on four manuscripts. Two of them were kindly borrowed for me by my friend Lala Jaswant Rai Jaini of Lahore, one from Patan and the other from Hoshiarpur (Punjab) Bhandara (collection )Third copy I got from a Jaina library at Jandiala (Punjab) and fourth from the Deccan College Library Poona. In the foot notes, where different readings are given, they have respectively been designated by P., H., J and D, the initial letters of the names of these towns. Unfortunately none of these manuscripts is correct, consequently this edition is far from being satisfactory. The Patan manuscript proved best and has been mostly followed. If in future I succeeded in securing more accurate copies I shall not fail to present to the literary public a revised edition of this highly interesting text or at least publish an addenda corrigenda and give corrections of the mistakes which, conjectural emendations not being resorted to, I am afraid, may be numerous. Here I must record sincere gratefulness to the said Lala Jaswant Rai but for whose help and initiative this edition would perhaps have never appeared. LAHORE, 25-7-09. HIRANANDA. Page #6 -------------------------------------------------------------------------- Page #7 -------------------------------------------------------------------------- ________________ prbhaavkcritvissykrmH| 69 10 .. , 103 123 viSayaH 1 zrIvajraprabandhaH ... ... 2 AryarakSitaprabandhaH ... ... 3 zrIAryanandilaprabandhaH 4 kAlasUriprabandhaH ... 5 zrIpAdaliptaprabandhaH... 6 zrIvijayasiMhasUriprabandhaH 7 jIvasUriprabandhaH ... ... 8 vRddhavAdiprabandhaH ... ... 9 haribhadrasUriprabandhaH... 10 mallavAdiprabandhaH ... 11 bappabhaTTiprabandhaH ... 12 manatuMgasUriprabandhaH... 13 mAnadevasUriprabandhaH... 14 siddharSisUriprabandhaH... 15 zrIvIraprabandhaH ... 16. zAntisUriprabandhaH 17 mahendrasUriprabandhaH 18 sUrAcAryaprabandhaH 19 abhayadevaprabandhaH ... 20 vIraprabandhaH ... 21 devasUriprabandhaH ... 22 hemacaMdrasUriprabandhaH.... ... * 128 180 . 191 ... .206 :... 217 224 : ... 245 261 272 278 Page #8 -------------------------------------------------------------------------- Page #9 -------------------------------------------------------------------------- ________________ prbhaavkcritm| OM namo bhagavate zrIpArzvanAthAya / __ zrIvajraprabaMdhaH / arhattattvaM stumo vizvazAsanonnatikArakam / yatprasAdena pUrve'pi mahodayapadaM yyuH||1|| zrIsarvamaMgalollAsI vRSaketuraMnaGgabhit / zaMbhurgaNapatistIrthanAtha AdyaH punAtu vaH // 2 // hariNAGko nbhogshriirjntaapaaphaarkH| mahAbalaH prabhuH zAntiH pAtu citraM dhruvaM sthitiH||3|| dazAvatAro naH paayaatkmniiyaaandyutiH| kiM zrIpatiH pradIpaH kiM na tu zrIpArzvatIrthakRt // 4 // yadgovrajazcaran bhavyagocare pAtrapUrakaH / zreyaHpIyUSataH pAtu vardhamAnaH sa goptiH||5|| sA pUrvAgamitAmodA sumanordhyA sarasvatI / bahupAdodayA nyastA yena taM gautamaM stuve // 6 // saMpattiH satpadArthAnAM yatprasAdAtprajAyate / jIvasaMjIvanIM naumi bhAratI ca zriyaM ca tAm // 7 // yahattaikArtharUpasya vRddhiH koTiguNA bhavet / zrIcandraprabhasUrINAM teSAM syAmanRNaH katham // 8 // sajjanaH sa kathaM vissnnuryo'liikaadrttprH| parAvarNa guNIkRtya doSodyogaM dadhAti nH||9|| asantaH kimuta stutyAH stutyAM ye nAdRtAH param / dIpayanti kRtAbhyAsAH kSaNavIkSaNataH kSaNe // 10 // kalau yugapradhAnaH zrIhemacandraprabhuH purA / zrIzalAkAnRNAM vRttaM prAstAvInRpabodhakRt // 11 // zrutakevalinAM SaNNAM dshpuurvbhRtaampi| zrIvajrasvAmivRttaM ca caritAni vyadhatta sH||12|| 1 P gives oM namaH zrIjinAya // zrIupAdhyAyamunisAgaraparamagurubhyo namaH // instead. 2J & H read raGgabhit. 3P reads pAtuzcitraM dhruvasthitiH. 4 J and H read yA pUrvI gamitA godA sumatoA sarasvatI / bahupAdairdeyAnyastA yena taM gautamaM stuve // 5 P reads jiSNu. 6 P reads kalauyugapradhAnazrIhemacandraH. 7 Refers to triSaSTizalAkApuruSacaritram by Hemachandra. Page #10 -------------------------------------------------------------------------- ________________ prabhAvakacarite dhyAtatannAmamantrasya prsaadaatpraaptvaasnH| ArokSanniva hemAdriM pAdAbhyAM vizvahAsyabhUH // 13 // zrIvajrAnupravRttAnAM zAsanonnatikAriNAm / prabhAvakamunIndrANAM vRttAni kiyatAmapi // 14 // bahuzrutamunIzebhyaH prAggranthebhyazca kAnicit / upazrutyetivRttAni varNayiSye kiyantyapi // 15 // vizeSakam / zrIdevAnandazaikSazrIkanakaprabhaziSyarAT / zrIpradyumnaprabhurjIyAdranthasyAsyApi zuddhikRt // 16 // zrIvajro rakSitaH zrImAnAryanandila ityapi / sUri:zrIkAlikAcAryapAdaliptaprabhustathA // 17 // rudradevaH prabhuH sUriH zramaNasiMha ityapi / athAryakhapaTaH sUrirmahendrazca prabhAvakaH // 18 // sUrirvijayasiMhazca jiivdevmuniishvrH| vRddhavAdI siddhaseno haribhadraprabhustathA // 19 // mallavAdiprabhurbappabhaTTiH kovidavAsavaH / zrImAnatuMgasUri zrImAnadevo munIzvaraH // 20 // sUrizca siddhavyAkhyAtA zrImAn viirgnniprbhuH| vAdivetAlabirudaH zAntisUriH prabhustathA // 21 // zrImAnmahendrasUriH zrIdhanapAlena sNgtH| sUrAcAryaprabhuH zrImAnkRtabhojasabhAjayaH // 22 // zrImAnabhayadevazca vIrAcAryaH kviishvrH| devasUrirguruH zrImAnhemacandraprabhustathA // 23 // saptabhiH kulkm| mAdRzo'lpamatiH kIdRgeteSAM guNakIrtane / kaladhvani sitAsvAde mUko'pi kurute'thavA // 24 // etaccaritazAkhibhyaH saMmIlya sumanazcayam / tavRttamAlAmuddAmA gumphiSyAmi gurogirA // 25 // nidhiH saubhAgyabhAgyasya nAma yasyAdimaGgalam / vajravAmivibhoH pUrva vRttaM tasya mayocyate // 26 // astyavantItidezaH kssmaasrsiisrsiiruhm| yahuNagrAmaraGgeNa baddhasakhye ramAgirau // 27 // tatra tumbavano nAma nivezaH kleshvrjitH| abhUvanyasya vAsAya nAkino'pyabhilASukAH // 28 // tatra zreSThI dhano nAma kaamdhuklppaadpau| amAnamAnayaddAnajitau tridivamAzritau // 29 // 1 P reads ziSya. 2 P reads prabhoH. Page #11 -------------------------------------------------------------------------- ________________ vajraprabandhaH / AU tasyArthijanadauHsthityamustocchedamahAkiriH / putro dhanagiri ma kAmapratimavigrahaH // 30 // aabaalyaadpybaalyaabhvivekcchekmaansH| nAbhilASI pariNaye praNayena mahAtmanAm // 31 // dhanapAlAkhyayA tatra vyavahArI mhaadhnH| yallakSmIvIkSaNAllakSmIpatirAvikSadambudhim // 32 // tasyAryasamitaH putraH sunandA ca sutAbhavat / tayoH samAgamastatra lakSmIkaustubhayoriva // 33 // sunandA yauvanodbhedamedurAGgI vilokayan / varaM dhanagiriM dadhyau tatpitA guNagauravAt // 34 // tatsutaH samito gehavAse'pi yativadvasan / yAyAvareSu bhogeSu vairAgyaM paramaM dadhau // 35 // zrutazrIkhaNDamalayagireH siMhagireH prbhoH| sa dIkSAmagrahItpAA pArzve nirvRtivezmanaH // 36 // anyadA dhanapAlazca proce dhanagiriM sudhiiH| sAgarasyeva revAstu sunandA te parigrahe // 37 // sa prAha jJAtatattvArthoM bhavatAM bhvcaarke| suhRdAM sahRdAM kiM syAdvandhanaM kartumaucitI // 38 // provAca dhanapAlo'pi purA shriiRssbhprbhuH| tRNavadbhogakarmedaM bhuktvA mukto bhavArNavAt // 39 // na cAnucitametattanmAninmAnaya madgiram / mAnase'tivirakte'pi mene tatprazrayAcca sH||40|| uduvAha zubhe lagne sa (tu) tAM satatotsavaiH / anAsaktaH sa viSayAnvubhuje martyadurlabhAn // 41 // sa vaizramaNajAtIyasamAnikasuro'nyadA / aSTApadAdrizRGge yaH pratyabodhIndrabhUtinA // 42 // sunandAkukSikAsAre'vatIrNaH svAyuSaH kssye| prAkpreraNA dattasusvapnairasvapnai rahito dRDham // 43 // yugman / tato dhanagirirdhanyaMmanyo'vasaralAbhataH / apRcchata vrate patnIM tuSTAM putrAvalambanAt // 44 // jaradrajjumiva premabandhaM chittvA sa satvaram / tatrAyAtasya tatpuNyaiH pArzve siMhagireryayau // 45 // vrataM tatrAdade locapUrva sAmayikottaram / / dustaraM sa tapastapyamAno'prIyata cAnizam // 46 // 1 P sAmAnika. Page #12 -------------------------------------------------------------------------- ________________ prabhAvakacarite pUrNe kAle'nyadAsUta sunandA sutamuttamam / tejobhI ratnadIpAnAmapi sApalyaduHkhadam // 47 // nijaiH pravartitastatra putrajanmotsavo mudaa| yadIkSaNAdanimipA dadhuH svaM nAma sArthakam // 48 // ajalpattatra ko'pyasya prAvAjipyanna cetpitaa| mahe'dhikataro harSastato'tra samapatsyata // 49 // prAcyadevabhavajJAnAMzena saMjIva nandanaH / dadhyAvaho mahApuNyo matpitA saMyamagrahAt // 50 // mamApi bhavanistAraH saMbhavI saMyamAdyadi / atropAyaM vyamRkSaJca rodanaM zaizavocitam // 51 // anekollApanasnAnadehasaMvAhanAdibhiH / gajAzvakAvivIkSAbhiraparairapi kautukaiH // 52 // bhRzaM pralobhyamAno'pi na tasthau sa kSaNaM sukham / kathaM vadati yo jAgracchete kaitavanidrayA // 53 // yugmam dhyau mAtApi somazrIvatsa ApyAyako dRzAm / yaduccakairavaklezapradastaddhi dunoti mAm // 54 // evaM jagmuzca SaNmAsAH ssddvrssshtsNnibhaaH| tannivezanamAgAcca tadA siMhagirirguruH // 55 // tatra gocaracaryAyAM vishndhngirimuniH| guruNA didize pkssishbdjnyaannimitttH||56|| adya yadravyamApnoSi sacittAcittamizrakam / grAhyameva tvayA sarva tadvicAraM vinA mune // 57 // tatheti pratipedAnastadAryasamitAnvitaH / sunandAsadanaM pUrvamevAgacchadatucchadhIH // 58 // taddharmalAbhazravaNAdupAyAtaH skhiijnH| sunandAM prAha dehi tvaM putraM dhanagireriti / / 59 // sApi nirveditA bADhaM putraM saMgRhya vksssaa| natvA jagAda putreNa rudatA kheditAsmi te // 60 // gRhANenaM tataH svasya pArzve sthApaya cetsukhI / bhavatyasau pramodo me bhavatvetAvatApi yat // 61 // sphuTaM dhanagiriH prAha grahISye nandanaM nijam / paraM striyo vacaH paMguvanna yAti padAtpadam // 62 // kriyantAM sAkSiNastatra vivAdahatihetave / adyaprabhRti putrArthe na jalapyaM kimapi tvayA // 63 // atikhinnA ca sAvAdIdatrAryasamito muniH| sAkSI sakhyazca sAkSiNyo bhASe nAtaH kimapyaham / / 64 // Page #13 -------------------------------------------------------------------------- ________________ vajraprabandhaH / ajAtavRjinA bandhapAtrabandhe niyojya tam / virataM rodanAttuSTipuSTaM saMdarya ttpurH||65|| bahiHkRtAntarArAtirbahiH kRtvA gRhAGgaNAt / bhajyamAnabhujastasya bhArAdAgAhuroH purH||66|| yugmam / AyAntaM bhugnamAtraM taM vIkSya sNmukhmaayyuH| tadvAhoH pAtrabandhaM ca guravaH khakare vydhuH||67|| vajropamaM kimAnItaM tvayedaM mama hstyoH| bhArakRnmumuce hastAnmayAsau nijakAsane // 68 // ityuktvA ca samaikSanta guravastaM zaziprabham / sAdhvAsyacandrakAntAnAM sudhAstrAvanibandhanam // 69 // guruzca vajra ityAkhyAM tasya kRtvA samA(marpayat / sAdhvIpAcchiAvikANAM vyhaadinytsttH|| 7 // gurubhaktyAtha tadbhAgyasaubhAgyAcca vshiikRtaaH| dharminAryaH kSIrapAnamukhyazuzrUSaNaiH zizum // 71 // praavrdhynnijaaptyaadhikvaatslykelitH| sAdhvInAmAzraye rAtrau vastradolAzayaM mudA // 72 // yugmam / tatra sthito vitandraH snnnggaanyekaadshaapysau| sAdhvIbhirguNyamAnAni nizamyAdhijagAma saH // 73 // tato vizeSitAkAraM tadIyaparicaryayA / tatrAyAtA sunandApi taM nirIkSya dadhau spRhAm // 74 // prArthayazcAtha tAH sAdhvI sutaM me dadateti saa| UcustA vastrapAtrAbhA gurusthApanikA hyasau // 75 // kathaM zakyo'rpituM bAlastasmAdatrastha eva san / lAlyaH paraM gRhe neyo na gurvanumatiM vinA // 76 // anyadA guravaH prApustatpuraM tajananyapi / nandanaM prArthayAmAsa gRhivatpatyurantike // 77 // sa ca prAha nRpAdeza iva sanmartyavAgiva / / kanyApradAnamiva ca mahatAmekazo vcH|| 78 // gRhItamuktaM jAyeta no bAlaparidhAnavat / evaM vimRzya dharmakSe no vA santyatra sAkSiNaH // 79 // nirvicArAgrahA sApyavalepaM na tyjedydaa| saMghapradhAnapuruSaiH paryacchedi subhASitaiH // 80 // tatrApyamAnayantI sA gatA rAjJaH purstdaa| yatayazca samAhUtAH saMghena saha bhUbhRtA // 81 // 1 P ajAtavrajinAM baMdhaH. 2 P reads gatvA. 3 H and J read taH. Page #14 -------------------------------------------------------------------------- ________________ prabhAvakacarite dharmAdhikaraNe yuktaiH pRSTau pakSAvubhAvapi / aGgIkAraM tayoH zrutvA vicAre mumuhuzca te // 82 // ekatra duHpratIkArA mAtA putraM prayAcati / anyatra saMghaH zrItIrthanAthairapi niSevitaH // 83 // vicacAra svayaM rAjA svarucyA nandano hyayam / yatpAya yAti tasyAstu kiM parairbahubhASitaiH // 84 !! tato mAtA prathamato'nujJAtA tatra bhUbhRtA / krIDanairbhakSyabhojyaizca madhuraiH sA nyamaMtrayat // 85 // sute tathAsthite rAjJAnujJAto janako muniH / rajoharaNamudyasya jgaadaanpvaadgiiH||86|| vatsa tvaM yadi tattvajJaH saMyamAdhyavasAyavAn / gRhANa tadidaM karma rajoharaNahetave // 87 // yugmam / utplutya mRgavatso'tha tadIyotsaGgamAgataH / jagrAha camarAbhaM taccAritradharaNIbhRtaH // 88 // tato jayajayArAvo maGgaladhvanipUrvakam / / samastatUryanAdorji sadyaH samajani sphuTaH // 89 / / saMghasyA! tadAkArSIdrAjA tahuravastataH / saMsthAnaM muditA jagmurdharmivrAtapuraskRtAH // 90 // dadhyau sunandA sodarya AryaputraH suto'pi ca / madIyA yatayo'bhUvaMstanmamApIti sAMpratam // 91 // trivArSiko'pi na stanyaM papau vajro vrtecchyaa| dIkSito gurubhistena tatra muktaH samAtRkaH // 92 // athASTavArSikaM vajraM kRtvA sAdhvIpratizrayAt / zrIsiMhagirayo'nyatra vijahvaH saparicchadAH // 93 // tadA cApratibandhena teSAM viharatAM satAm / parvatAsannamedinyAmIryAsamitipUrvakam // 94 // vanaprAgbhavamitraizca taM dRSTA j'mbhkaamraiH| vaikriyAviSkRtA meghamAlA tasya parIkSaNe // 95 // kuraMkarasvaraiH kekikekArAveNa mishritaiH|| tilatandulito nAdaH zrutisvAdyasudhAbhavat // 96 // nIrairnadadbhiddAmasaMbhavadbhirniraMtaram / plAvitA bhUstadadvaitaghaTiteva tadAbhavat // 97 // vipule tasthivAMsaste girerekatra kandare / guravastoyajIvAnAM virAdhanamanicchavaH // 98 // 5 P reads jisajjaH. 2 P khaM sthAnaM. 3P dIkSitvA. dilatunda0. 5H and J tIrairnada0. ) Page #15 -------------------------------------------------------------------------- ________________ vajraprabandhaH / evaM ghanAghane ghore kathaMcidvirate sati / upoSitA api zreyastRptAste munayo'vasan // 99 // jagajIvanamoSeNa tadA sUro'pi zaGkitaH / rasAvasthApanAdvizve babhUva prkttodyH||100|| AnIya vAridhervAri jagatIparipUraNAt / avasanne ca parjanye zramAtsvapna ivAdhvanau // 101 // tatastaccAruvRttena lekhaihRllekhshaalibhiH| vANijyakArakavyAjAtpAraNAya nyamantri sH||102|| yugmam / eSaNAtritaye copayukto bhuktaavnaadRtH| tatra vajro yayau prApya guroranumati ttH|| 103 // dravyakSetrakAlabhAvairupayogaM dadau ca sH|| dravyaM kUSmANDapAkAdi kSetraM dezazca maalvH|| 104 // kAlo grISmastathoM bhAve vicArye nimiSA amii| aspRSTabhUkamanyAsA amlAnakusumasrajaH // 105 // cAritriNAM tato devapiNDo naH kalpyate nahi / niSiddhA upayogena tasya harSa paraM yyuH||106|| tribhirvizeSakam / tatra ca prakaTIbhUya prANamastaM muni tdaa| vajaM sadvRttatejobhirbhAkharaM bhAkhadaMzuvat // 107 // anyatra viharaMtazcAnyadA griissmrtumdhytH| prAgvadeva surAste'muM ghRtapUraiya'mantrayan // 108 // vajre tatrApi niyUMDhe vidyAM te vyomagAminIm / dadurna durlabhaM kiMcitsadbhAgyAnAM hi tAdRzAm // 109 // bAhyabhUmau prayAteSu pUjyeSvatha predyvi| . sadeSaNopayukteSu gItArtheSu ca gocaram // 110 // avakAzaM ca bAlyasya dadaccApalatastadA / sarveSAmupadhIrnAmagrAhaM bhUmau nivezya ca // 111 // vAcanAM pradadau vajraH zrutaskandhavajasya sH| pratyekaM guruvakreNa kathitasya mahodyamAt // 112 // tribhirvizeSakam / zrImAnsihagirizcAtrAntare vasatisannidhau / Ayayau garjitaurjityaM zabdaM tasyAzRNocca sH|| 113 // dadhyau kiM yatayaH prAptAH svAdhyAyaiH pAlayanti mAm / 1J and H upoSitAnyapi. 2J and H-jIvanapoSeNa. 3J and I read bhUri. 4H and J supta ivadhano. 5 J and H dAbhAvavicArye. 6H and J vaH changed into daH for naH. 7 H and J-bAla. 8 H & J-mupadhInA0. 9P torji0. Page #16 -------------------------------------------------------------------------- ________________ prabhAvakacarite nizcityaikasya vajrasya zabdaM te toSato babhuH // 114 // punardadhyAvayaM gaccho dhanyo yatredazaH shishuH| kSobho'sya mAbhUdityuccaiH svaraM naiSedhikaM vyadhAt // 11 // vajro'pi taM gurorbAnaM zrutvA lajAbhayAkulaH / saMnivezya yathAsthAnaM veSTikAH saMmukho'bhyagAt // 116 // pratilekhya tataH pAdau prakSAlya prAsukAMbhasA / pAdodakaM vavande ca guruNA samudekSitaH // 117 // vaiyAvRtyAdiSu laghormAvajJAsya bhavatviti / dhyAtvAhurguravaH ziSyAnvihAraM kurmahe vayam // 118 // tataste procurasmAkaM kaH pradAsyati vAcanAm / te prAhurvajra evAtra kRtArthAnvaH kariSyati // 119 // tatte tatheti pratyaicchannirvicAraM gurorvacaH / IdRsvagurubhaktebhyaH ziSyebhyo'stu namonamaH // 120 // pratilekhya nipadhyAM ca tasyAvakrAH pracakrire / tato'sau vAcanAM dAtumArebhe yatisaMhateH // 121 // zAstrANAmititAtpayamanAyAsena so'bhyadhAt / sukhaM yathAvagacchanti te mandadhiSaNA api // 122 // dinaiH katipayairAgAtsUrirabhyutthitazca taiH / / tadudantamapRcchacca saMbhUyocuzca te tataH // 123 // pUjyapAdaprasAdena saMjajJe vAcanAsukham / asmAkaM vAcanAcAryo vajra evAstu tatsadA // 124 // zrutveti guravaH prAhurmatvedaM vihRtaM mayA / asya jJApayituM yuSmAn guNagauravamadbhutam // 125 // tapasyAvidhisaMzuddhavAcanApUrvakaM ttH| adhItavAnmunirvajro yAvaMhurvAgamAgamam // 126 // gatvA dazapure vajramavantyAM praissuraadRtaaH| adhyetuM zrutazeSaM zrIbhadraguptasya saMnidhau // 127 // sa yayau tatra rAtrau ca pUrbahirvAsamAtanot / guruzca khapnamAcakhyau nijazipyAgrato mudA // 128 // pAtraM me payasA pUrNamatithiH ko'pi pItavAn / dazapUrvyAH samanAyAH ko'pyadhyetA sameSyati // 129 / / ityevaM vadatastasya vajra aagaatpursttH| guruzcAdhyApayAmAsa zrutaM svAdhItamAzrutam // 130 // 1P naiSedhikIM. 2 Hand J read gataH pAdau. 3 - AzukAMbhasA. 4J and I read taM. 5J and I rettl hi nata. J and H yAvadvajrAgamAgagaM. Page #17 -------------------------------------------------------------------------- ________________ vajraprabandhaH / zrIbhadraguptasUrizca tamadhyApya punrguroH| prAhiNotsaMnidhau tasyAnujJAyai samayasya saH // 131 // vajraprAgjanmasuhRdo jJAnAdvijJAya te suraaH| tasyAcAryapratiSThAyAM cakrurutsavamadbhutam // 132 // sarvAnuyogAnujJAM ca pradadurguravaH shubhe| lagne sarvAhatAM tejastattvaM tatra nyadhurmudA // 133 // gurau prAyAddivaM prApte vjrsvaamiprbhuryyo| puraM pATaliputrAkhyamudyAne samavAsarat // 134 // anyadA sa kurUpaH san dharma vyaakhyaanydvibhuH| guNAnurUpaM no rUpamiti tatra jano'vadat // 135 // anyeAzcArurUpeNa dharmAkhyAne kRte sati / purakSobhabhayAtsUriH kurUpo'bhUjano'bravIt // 136 // prAgeva tadguNagrAmagAnAtsAdhvIbhya aadRtaa| dhanasya zreSThinaH kanyA rukmiNyatrAnvarajyatA(ta) // 137 // babhASe janakaM svIyaM satyaM madbhASitaM shRnnu| zrImadvajrAya mAM yaccha zaraNaM me'nyathAnalaH // 138 // tadAgrahAttataH koTizatasaMkhyadhanairyutAm / sutAmAdAya nirgranthanAthAbhyaNe yayau ca sH|| 139 // vyajijJapacca nAthaM tvAM nAthate me sutA hyasau / rUpayauvanasaMpannA tadeSA pratigRhyatAm // 140 // yathecchadAnabhogAbhyAmadhikaM jIvitAvadhi / draviNaM gRhyatAmetatpAdau prakSAlayAmi te // 141 // atha zrIvajra Ahasma saralastvaM vnnigvrH| vandbhumicchasi dUrasthAnsvayaM baddhaH parAnapi // 142 // reNunA ratnarAziM tvaM kalpavRkSaM tRNena ca / gI(rta)kolena kumbhIMdraM vAyasena sitacchadam // 143 // saudhaM niSAdagehena kSAranIreNa cAmRtam / kudravyaviSayAsvAdAttapo me saMjihIrSasi // 144 // yugmam / viSayAH kambalollAsaM ddhtyvikttodyaaH| sarva dhanaM mahAbhogairanyUnaM cArakopamam // 145 // eSA mayyanuraktA cecchaayaavdnugaaminii| mayA vRtaM vrataM dhattAM jJAnadarzanasaMyutam // 146 // 1J and H sarvAnuyogo. 2 J_and I read vyAkhyAyata.. 3 Preds rukmiNyatrAnvarajyataH. 4 J & H read tadbhASitaM. 5J & H read mahAbhAgaiH. 6P reads mayAdRtaM. Page #18 -------------------------------------------------------------------------- ________________ prabhAvakacarite zrutveti pratibuddhA sAbhilASagarale hRte / gRhItvA saMyama saMyaminIpArzvamazizrayat // 147 // mahAparijJAdhyayanAdAcArAGgAntarasthitAt / / zrIvajeNoddhRtA vidyA tadA gaganagAminI // 148 // avRSTeranyadA tatrAbhUhurbhikSamatikSayam / sacarAcarajIvAnAM kurvadurvItale'dhikam // 149 // sIdan saMghaH prabhoH pArzvamAyayau rakSa rakSa naH / vadanniti tato vajraprabhustannidadhe hRdi // 150 // paTaM vistArya tatropavezya saMghaM tadA sudA / vidyayAkAzagAminyAcalayonA suparNavat // 151 // tatra zayyAtarodU(I)raM gtstRnngvessnne| anvAgato vadandInaH so'pi nyastArisUriNA // 152 // Ayayau susthadezasthAmacireNa mahApurIm / vauddhazAsanapakSIyanRpalokairadhiSTitAm // 153 // sukhaM tiSThati saMghe ca subhikssaadraajsausthytH| sarvaparvottamaM pAyayau paryuSaNAbhidham // 154 // rAjA ca pratyanIkatvAtkusumAni nyaSedhayat / saMgho vyajijJapadvajaM jinA cintyaarditH|| 155 // utpatya tata AkAze kAzasaMkAzakIrtibhRt / mAhezvaryA uparyAgAnnagaryAH kovidAryamA // 156 // ArAmasthaH piturmitrmaaraamikgunnaagrnniiH| . vajraM ca kulasiMhAkhyo vIkSya natvA ca saMjagau // 157 / / kimapyAdiza me nAtha kArya sUrirato'vadat / / sumanaH sumanobhirme kAryamArya kuruSva tat // 158 // pUjyaiAvRttivelAyAM grAhyANIti nizamya lH| yayau devyAH zriyaH pArzve taM kSudrahimavagirim // 159 // dharmalAbhAziSAnandha tAM devIM kAryamAdizat / dadau sahasrapatraM sA devArcArtha karasthitam // 160 // tadAdAya prabhurvajraH pitRmitrasya saMnidhau / Ayayau viMzatirlakSAH puSpANAM tena DhaukitAH // 161 // 1J & H read adRSTe. 2J & H readd svastha. 3 Halil J read purim. 4 J_and P reul upatyata AkAze. 5 . reads mahezvaryA, H mAhezcaryA. 6J& Hread kakulasiMhAkhyo. 7J and H read kAryAkArya. 8J& H deyAH zriyaH chungel to detyA zrayaH and himavadgiram. Page #19 -------------------------------------------------------------------------- ________________ vajraprabandhaH / vimAnavaikriye tAMzcAvasthApyAgAnnije pure / jRmbhakaiH kRtasaMgItotsave gaganamaNDale // 162 // dhvanatsu devatUryeSu zabdAdvaite vijRmbhite| taM tadUrva samAyAntaM dRSTvA bauddhAzcamatkRtAH // 163 // Ucurdharmasya mAhAtmyamaho naH zAsane suraaH| AyAnti pazyatAM teSAM te yayurjinamandire // 164 // zrAddhasaMghaH pramuditaH pUjAM kRtvA jinezituH / tatra dharmadine dhrmmshraussiidvjrsguroH||165 // prAtihAryeNa cAnena rAjA tuSTo'bhyupAgamat / pratyabodhi ca vajreNa bauddhAzcAsannadhomukhAH // 166 // viharannanyadA svAmI prayayau dakSiNApatham / kutracicchuddhabhUbhAgodyAne'sau samavAsarat // 167 // zleSmarogApanodAyAnAyayadvizvabheSajam / upayuktAvazeSaM ca zravaNe dhaarytttH||168 // pratyupekSaNakAle tattatrasthaM caapraahnike| mukhavastrikayAtrasyatkarNayoH pratilekhane // 169 // dadhyAvAyurahokSINaM vismRtiryanmamoditA / punardurbhikSamAptaM ca prAguktAdadhikaM tataH // 170 // vajrasenastaidAdizya vaMzArtha vjrsuuribhiH| prahitaH sa zanaiH prAyAtkuMkuNAnaM cittavaccaNAn // 171 // alabdhabhikSAndurbhikSAdvidyApiNDena bhojitAn / sAdhUnAha ca bhojyo'yaM nityaM dvAdazavatsarIm // 172 // grAhyaM cAnazanaM te ca zrutvA tatprAyamAvizan / zrIvajraH kutracicchaile sAdhubhiH sahito yayau // 173 // mArge gacchadbhirekatra grAme prAlambhi suuribhiH| ziSya ekaH sa tajjJAtvA vairAgyaM paramaM dadhau // 174 // dadhyau ca projjhya mAmete jagmurjIvatvasAviti / niHsatvo'haM kathaM dRSTaH prabhuM nAnuvrajAmi tat // 175 // dhyAtveti taptapASANe pAdapopagamaM vyadhAt / vyalIyata madhUcchiSTamiva satvaritastadA // 176 // tadvipattau mahe devaiH kriyamANe muniishvrH| yatInAM purato'vAdIcchizoH satvamidaM mahat // 177 // 1P reads vimAne vaikriyetA. 2J and H-samAyAtaM. 3 J& H-vAtena. 4 J and H-zrasyatkarNayoH. 5 P reads stathA. 6 J& H-kuMkuNAvinnavaccarAn. Page #20 -------------------------------------------------------------------------- ________________ 12 prabhAvakArite tacchrutvA munayaH sarve paraM vairAgyamAdadhuH / prazAntavigrahAstasthuH sthaNDileSu pRthak pRthak // 178 // pratyanIkA surI tatropasargAyopatasthuSI / nizIthe divasaM kRtvA dadhi teSAmaDhaukayat // 179 // vijJAyA'prItikaM tatrAnyatra zRGge'tha te yayuH / mRtyujIvitayoryenAzaMsAsteSAM surAH kimu // 180 // yathAyogaM ca te prANAn parityajya surAlayam / zrIvospi jagAma dyAmadhyAnavaibhavaH // 181 // zakrastatrAyayau pUrvabhavasnehena tadyayam / jJAtvA caturdizaM svIyarathamAvarttatAtha saH // 182 // gahanAni tarUNAM ca tatronmUlya samAM bhuvam / kRtvA tatra kSaNaM tasthau suparvazreNisaMbhRtaH // 183 // tataH prabhRti vikhyAto rathAvarttAkhyayA giriH / asAvacalatAM yAti khyAtiryA gurubhiH kRtA // 184 // vajrasenazca sopAraM nAma pattanamatyagAt / jinadattapriyAstyatrezvarItyAkhyA catuHsutA // 185 // akSAma guruzikSADhyaH sa tasyA maMdire yayau / cintAmaNimivAyAntaM taM harSamApa sA // 186 // prAhAtha sAhasaM sAdho'smAbhiradya vicintitam / sthAlIpAko'tra lakSeNa pUritaH keSTakalpanAt // 187 / / dravyasaMpadi satyAmapyannadausthyAnmRtirdhuvam / tato'tra pAyase pakke nikSepyaM viSamaM viSam // 188 // yugmama | tadatrAvasare pUjyadarzanaM puNyato'bhavat / kRtArthAH sAMprataM pAratrikaM kAryamihAdadhe // 189 // ityAkarNya muniH prAha guruzikSAcamatkRtaH / dharmazIle zRNu zrImadvajrasvAminiveditam // 190 // sthAlIpAke kilaikatra lakSamUle samIkSite / subhikSaM bhAvi saviSaM pArka mA kuru tathA // 191 // sApi prAha prasAdaM naH kRtvaitatpratigRhyatAm / ityuktvA pAtrapUreNa pratyalAbhi tayA muniH // 192 // evaM jAte'tha saMdhyAyAM vahitrANi samAyayuH / prazasyazasyapUrNAni jaladezAntarAdhvanA // 193 // = P kA 1 All read yAmadhyAnavaibhava:, but Pgives madhyA as truTi the margin which makes yAmadhyAmadhyAnavaibhavaH. 3 H & J - satyameSyannadoH khyA. 4P mUlye, 1 Page #21 -------------------------------------------------------------------------- ________________ AryarakSitaprabandhaH / subhikSaM tatkSaNaM jajJe tataH sA spricchdaa| acintayadaho mRtyurabhaviSyadarItitaH // 194 // jIvitavyaphalaM kiM na gRhyate saMyamagrahAt / vajrasenamuneH pArzve jinabIjasya saharoH // 195 // dhyAtveti sA saputrAtha vrataM jagrAha saagrhaa| nAgendro nirvRtizcandraH zrImAn vidyAdharastathA // 196 // abhUvaMste kiNciduundshpuurvvidsttH| catvAro'pi jinAdhIzamatohA(ddhA)radhuraMdharAH // 197 // adyApi gacchAstannAmnA jayino'vanimaNDale / vartante tatra tIrtha ca mUrtayo'dyApi sAhaNAH // 198 // iti zrImadvajraprabhucaritametadiviSadA mapi stutyaM tattvaM kimapi jinanAthopaniSadAm / thiyAM hetuH seturbhavajaladhinistAravidhaye / pradeyAdAnandaM jayatu zazisUryAvadhi yathA // 199 // zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA candraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarpicaritrarohaNagirau zrIvajravRttAbhidhaH zrIpradyumnamunIndunA vizaditaH zRGgo'gamatprAktanaH // 20 // mUrtiH lASTApadazrIrvimalagiriratittAraNaH zrIbharoyam duHkhArtAnAmapApA kila matirasatAM stambhanazca prbhaavH| cetaH syAdujayantasthitikRdanupamaM cArurUpaM yazastat zrIman(ta) pradyumnasUre'rbudaguNavijayI tIrtharUpastvameva // 1 // graMthAnaM 207 akSara // 11 // AyarakSitagravandhaH / abyAdavyAhataM bhavyAn sa zrImAnAryarakSitaH / salUlaghAtamAhanti dharmo ysyaantrdvissH||1|| pIyUpamiva yavRttamanirvAcyaM budhairapi / vaicakSaNyavaliptI me matiH kiM nu vikSyati // 2 // punastathApi vAtApitApanatya tmo'mbudheH| tasya vRttaM smRtau bAcaM praNaye praNayAvadhiH // 3 // 1]-jainabIjasya.. 2P-ratitAra0. 3J and H-duHkhAnAmapApya ............... prabhAvaMtaH syAdujayaM......daNDa cArurUpaM yastat zrIprA0. 4 P-graMtha 207 akSa 11 itivayara (vajra) svAmipravandhaH. 5 P.vaicakSiNyAvi0 kiMnu vinazyati. 6J & H vRttasmRtau vAcaM. Page #22 -------------------------------------------------------------------------- ________________ 14 prabhAvakacarite sadAnandanabAhulyaparAbhUtadyusatpuram / puraM dazapuraM nAmAvantikAntikasaptakI // 4 // udAyano nizAnAtha iva navyo'kalaGkabhUH / agamyastamaso'kSINakalo'bhUttatra bhUpatiH // 5 // sauvastikapadaprAptapratiSTho'tiviziSTadhIH / varNajyeSThaH kulazreSTaH kriyAniSThaH kalAnidhiH // 6 // AsIcchrI somadevAkhyaH zamiteSvamiteSvapi / yanmantraiH zatruvargeSu zRGgArAya camUcayaH // 7 // yugmam / rudrasomAbhidhAsyAbhUtpriyA priyavacaHkramaiH / saMpUrNadAnairarthibhyaH kRtadAridryavidravA // 8 // sUryAzvayoriva yamau tayoH putrau babhUvatuH / AryarakSita ityAdyeo dvitIyaH phalgurakSitaH // 9 // purohitena tau tena sAGgAnvedAnprapAThitau / AtmajAnAM vinItAnAM svAmRddhiM nihnute hi kaH // 10 // atRptaH zAstrapISe vidvAnapyArya rakSitaH / pipaThIstadvizeSaM sa prayayau pATalIpuram // 11 // acireNApi kAlena sphuratkuNDalinIbalaH / vedopaniSadaM gopyAmapyadhyaiSTa prakRSTadhIH // 12 // athopAdhyAyamApRcchya vyAvRttaH svabhuvaM prati / ArUDhavadyayau so'thAyayau parisare puraH // 13 // jJAtodantena rAjJA sa pitRvijJapanAdatha / prAvezi gajamAruhya saMmukhAgAminA svayam // 14 // pradhAnakulavRddhAbhyaH sulabdhAzIrgRhe gRhe / aparAhne nijAvAsaprAGgaNaM prAgamattataH // 15 // rudrasomA punastatra zramaNopAsakA tadA / vijJAtajIvAjIvAdinavattattvArthavistarA // 16 // kRtasAmAyikA putramutkaNThAkulitaM cirAt / ilAtalamilanmauliM vIkSyApi praNataM bhRzam // 17 // avarddhayata nAzIrbhiH sAmAyikabhidAbhiyA / atikhinnastataH prAha sa dhImAnAryarakSitaH // 18 // tribhirvizeSakam // dhigmamAdhItazAstraughaM bahvapyavakaraprabham / yena me jananI naiva paritoSamavApitA // 19 // dhyAtvetyuvAca kiM mAtaH paritoSo na te'bhavat / sAha tuSyAmyahaM kena pAThaistairdurgatipradaiH // 20 // 1P kAntaikasaptakI. 2 J & H gopAMgamapyadhyai 3 J & H khadbhu. 4 P - vijJAtatattvA jIvAdi navabheditivistArA. Page #23 -------------------------------------------------------------------------- ________________ 15 aaryrkssitprbndhH| sa prAha cAvilambena tadalaM me samAdiza / yenAdhItena te tuSTiH kAryairanyaistu kiM mama // 21 // romAJcakaJcakodredamedurAtha jnnypi| pradhAnaM manyamAnA svaM putriNInAmavocata // 22 // adhISva viSvagunnidrAbhadravidrAvaNakSamam / dRSTivAdaM jinopazamanyairajJAtasaMjJakam // 23 // tamAkarNya suto dadhyau tAvannAmApi sundaram / dRSTivAda idAnIM tadavazyaM kAryameva me // 24 // samastatIrthamUrddhanye mama mAtaH smaadish| adhyApakaM tadabhyAse yathAbhyasyAmi taM drutam // 25 // uvAca ruMdrasomApi vatsa te vinayAvane / avatAraNake yAmi sAvadhAnastataH zRNu // 26 // jainarSayo mahAsattvAstyaktA brhmprigrhaaH| paramArthasthitavAntAH sajjJAnakulabhUmayaH // 27 // asya granthasya vettAraste'dhunA svekssuvaattke| santi tosaliputrAkhyAH sUrayo jnyaanbhuuryH||28|| tribhirvishesskm| paThAzaThamate teSAM pArzve granthamimaM varam / yathA tvadIyavRttena kukSimai zItalIbhavet // 29 // zrutvetyaharmukhe yAmItyuktvA tddhyaanttprH| nizAM ninye vinidraH sanniragAzca bahistataH // 30 // arddhamArge piturmitraM saMmukho'sya dvijo'bhvt| . ikSornavalatAH sArdhAH skandhe taddhetave vahan // 31 // tenAbhivAdayannAliliGge priityaaryrkssitH| vyAvRttyAgaccha gehe tvamityuktazcAyamabravIt // 32 // mAtrAdezena yAtvAhaM samAyAsyAmi shiighrtH| pUjyairgantavyamAvAse nijabandhuprasattaye // 33 // ityuktvA sNcrnnikssuvaattaabhimukhmaadRtH| dadhyau manasyaho smygsmaadRddhnimitttH|| 34 // adhyAyA vA paricchedA nava sArdA mayA dhruvam / asya granthasya lapsyante nAdhikaM nizcitaM hydH|| 35 // prAtaHsaMdhyAkSaNe tatra muniH svaadhyaayddmbraiH| zabdAdvaitamayaM zRNvannAzrayadvAramArthayat // 36 // kiMkartavyajaDastatrAjAnan jainaparizramam / DhaTTarazrAvakaM sUrivandakaM prekSadAgatam // 37 // 1P-majJai. 2P matamAma. 3P reads somarudrA. 4J and H pravRtyA. 5J and H labhyate. 6J and H ramAzrayan. Page #24 -------------------------------------------------------------------------- ________________ prabhAvakacarite tatpRSThastho yayau so'pi vidadhe vandanAdikam / tadvadeva mahAprAjJastAdRzAM kiM hi duSkaram // 38 // sarvasAdhupraNAmAnantaraM zrAvakavandanam / azikSitatvAnnAkAryyanAkhyAtaM budhyate kiyat // 39 // cihRnAnena vijJAya navaM taM sUrayastadA / kuto dharmasya saMprAptiriti papracchurAdarAt // 40 // DhaharaM darzayannasmAdeva dhArmikapuMgavAt / ityUcivAMsamekazca munirlakSayatisma tam // 41 // Aha kalyadine rAjJA prAvezyeSa mahotsavAt / purohitsutshraaddhrudrsomaanggsNbhvH|| 42 // caturvedI samastAdyaguNasthAnabhRtAM vrH| asaMbhAvyAgamaH kasmAdatrAyAjjJAyate na tat // 43 // athAryarakSitaH prAha maaturuktmnaaturH| AkaNyati prabhurdadhyau tccritrcmtkRtH||44|| kulIna Astiko vipraH kulaanucitmaardvH| saMbhAvyasukRtAcAro jainadharmocito hyayam // 45 // upayogaM zrute datvA pUrvapAThocitaM ca tam / prabhAvakaM bhAvinaM ca zrImadvajrAdanantaram // 46 // dhyAtvA taM sUrayo'vocana jainapravrajyayA vinaa| nadIyate dRSTivAdo vidhiH sarvatra suNdrH||47|| tribhirvishesskm| sa prAha prAcyasaMskArAM mamAsannava keshinH| tato jainendrasaMskArairalaMkuruta me vapuH // 48 // paraM kiMcicca vijJapyamAste tadavadhAryatAm / mithyAmohena loko hi sarvo mayyanurAgavAn // 49 // rAjApi jJAtavRttAnto dIkSAmutsarjayedapi / abudhasvajanAnAM ca mamakAro hi dustyjH||50|| zAvarUpe nije tasmAtprasadya(hya) mayi dIkSite / anyadeze viharttavyaM maabhuucchaasnlaaghvm||51|| tribhirvizeSakam / omityuktvA gurustasya saarvjnyprmaakssraiH| abhimantryAtha tanmUrdhni vAsAnakSi(nAkSe)pato'kSipat // 52 // sAmA(ma)yikavratoccArapUrva puurvaabhilaassinnH|| kezAn klezAnivAzeSAnapaninye munIzvaraH // 53 // 1P-vaMdanA. 2J and H yastathA. 3 P-taH zrAddhArudra. 4 J and H. saMskArAH samAsanna. 5J-mutsRja H-mutsRrja. 6 and H-vAsAnakSepato. P kSipan. Page #25 -------------------------------------------------------------------------- ________________ AryarakSitaprabandhaH / IzAnakoNe gArhasthyanepathyaM parihAya sH| paridhApya site vastre yativeSeNa yojitaH // 54 // vihAraM tatkSaNAtte ca vidadhunagarAntare / vidhAya puratastvAryarakSito navadIkSitaH // 55 // adhyApitaH samUlAGgopAGgAdigranthamaNDalam / tattattapasyayA pUrvANi ca kAnyapi suuribhiH||56|| adhItapUrvI zAstrANi buddhapUrvI hitAhitam / vinItapUrvI svAcAraM jJAtapUrvI vratAnyabhUt // 57 // guravaH zeSapUrvANAM pAThAyojayinIpuri / tamAryarakSitaM praiSuH zrIvajrasvAminontike // 58 // gItArthairmunibhiH satrA ttraagaadaaryrkssitH| zrIbhadraguptasUrINAmAzraye prAvizattadA // 59 // yugmam / AzliSya mehataH prAhuH pratyabhijJAya te ca tam / AryarakSita kaccitte bhdrpuurvaabhilaassukH|| 60 // abhisaMdhirmama prAyopavezanavidhau bhavAn / niryAmo bhava tadvelA kulInAnAmiyaM yataH // 61 // tatheti pratipadyAtha tathAzuzrUSata prabhum / yathA jAnAti naivAsAvudayAstamane rveH|| 62 // samAdhau parame lIno'nyadA provAca hrsstH|| kSuttaTaklamaM na jAne'haM vatsa tvadvarivasyayA // 63 // ihalokepi devatvaM saMprApta iva tasAt / gopyaM kiMcicchikSayiSye tvAM tato'vahitaH zRNu // 64 // zrIvajrasvAmipAdAnte tvayA pipaThiSAbhRtA / bhoktavyaM zayanIyaM ca nityaM pRthagupAzraye // 65 // yatastadIyamaNDalyAmekakRtvo'pi yobhunak / rAtrau suptazca pArzve yattasya tena shaatyyH||66|| prabhAvako bhvaanrhcchaasnaambhodhikaustubhH| saMghAdhArazca bhAvI tadupadezaM karotu me // 67 // tribhirvizeSakam / icchAmIti prabhoraMhI zirasi praNidhAya sH| omiti pratipede'tivinItAnAmiyaM sthitiH|| 68 // atha zrIbhadragupte'smin kAladharmamupAgate / saunandeyaprabhoH pArzve prccaalaaryrkssitH|| 69 // tadA ca dadRze svapnaH zrIvajreNApyajalapyata / vineyAgre'dya saMpUrNaH pAyasena patagRhaH // 70 // 1J and H omit it. 2J and H-kAcittvaM. 3 J& H sahAyaya. Page #26 -------------------------------------------------------------------------- ________________ prabhAvakacarite pArito'tithinAgatya kiMciccheSamavAsthitam / tadetasya vicAro'sau cittAMtarghaTate mama // 71 // yugmam / adya prAjJo'tithiH kazcidAgatya mama saMnidhau / zrutaM grahISyate'zeSamalpaM sthAsyati kiMcana // 72 // evaM vadata evAsya smaagaadaaryrkssitH| dRSTo hi mahatA svapno'vazyaM sadyaH phlegrhiH|| 73 // apUrvamatithi dRSTrAbhyutthAya svaagtonntH| namaskurvantamenaM ca sa prabhuAharattadA // 74 // kautaskuto'yaM bhAvatka AgamaH sa tato'vadat / / zrImattosaliputrANAmantikAdAgamaM prabho // 75 // zrutveti sa prabhuH prAha kiM bhvaanaaryrkssitH| pUrvazeSasya pAThArthamasmatpArzva ihAyayau // 76 // tevopakaraNaM kutra pAtrasaMstArakAdikam / tadAnayAtithirnastvamadya mA gocaraM careH // 77 // bhutvAtraiva tato'dhyAyamArabhakheti tadriH / zrutvA sa prAha cAbhyarthi mayA pRthagupAzrayaH // 78 // svApaM bhuktiM ca tatraiva kRtvAdhyekSe tvaantike| zrIvajraH prAha pArthakyasthitaiH kathamadhIyate // 79 // athaaryrkssito'vocdbhdrguptgurorvcH| idamityudite vajra upayogaM dadau zrute // 80 // bhuktau svApe mayA sAdha diSTAntopi bhavetsaha / tataH samucitaM prAhuH prabhavastadbhavatvidam // 81 // enamadhyApayAmAsustataH shriivjrsuuryH| arddha dazamapUrvasya prAreme ghoSituM ca sH|| 82 // asmin granthe durdhyeyaabhNgkairdurgmairgmaiH| paryAyairdurvacaiH zabdaiH sadRzairjavikAvaliH // 83 // caturviMzatisaMkhyAni javikAni ca so'paThat / adhIyAnasya cAyAso'bhavattasyAdbhutaH kila // 84 // yugmam / itazca rudrasomApi tasya mAtA vyacintayat / aho mamAvimarzo durnutaapaaphlegrhiH|| 85 // hRdayAnandano dhImAnnandanaH shiilcndnH| AryarakSitasaMkAzo mayA praiSyalpamedhasA // 86 // udyotaM cintayantyA me tamitraM jAtamadbhutam / / tasmAdAhUtaye tasya praheyaH phalgurakSitaH // 87 // 1J and H omit zeSa. 2J H tatropakaraNaM. 3 J anal H omit sts 79 to 88. Page #27 -------------------------------------------------------------------------- ________________ AryarakSitaprabandhaH / somadevastayA pRSTaH zrotriyaH saralo'vadat / tvaM yatkRtapramANA me tato yadbhAvi tatkuru // 88 // prajighAya tataH sApi dvaitIyIkaM nijAGgajam / vatsa gaccha nijabhrAturmama vAkyaM nivedaya // 89 // jananyA bandhusaMsarga mohaM caM tyAjito bhavAn / paraM vatsalatAbuddhirjinendrairapi mAnitA // 90 // . svamAturgarbhavAse'pi zrIvIro bhktibhuurytH|| zIghratastatsamAgaccha nijamAsyaM pradarzaya // 91 // yugmam / tathA mamApyasau mArgoM bhavatA yaH smaashritH| tadanu tvatpituH putraputrIvarge'pyasau punH|| 92 // yadi na snehabuddhiH syAttato'pyupakRtau mudA / ekakRtvaH samAgaccha kRtArthatvaM prayaccha me // 93 // yugmam / AkhyAyAstvamidaM gaccha pathi dehe ca yatnavAn / tvadIyasya zarIrasya vayaM bhaagyopjiivinH|| 94 // ityAkarNya vaco mAturnamrAGgaH phlgurkssitH| gatvopabandhu kathayAMcakAra jnniivcH||95|| SaDiH kulakam / ka IdRkSo bhavattulyaH sodarAmbAsu vtslH| bhavattAtastu nahi mAmAkozetkulalajayA // 96 // atisvacchaM tadAgaccha vatsa svaM drshyaasykm| tvadarzanAmRtaistRptA vitRSNA saMbhavAmi yat // 97 // rudrasomAtmano mAtA saMdidezeti mdiraa| tasmAtprasAdamAsAdya gmytaaNmaatRvtsl||98|| tribhirvizeSakam / bandhoH zrutvA vacaH prAha vairaagyaadaaryrkssitH| phalgurakSita ko mohaH saMsAre zAzvatetare // 99 // astu vAdhyayanasyAntarAyaM kaH kurute sudhiiH| phalgunA valgu no kopi parityaktuM samIhate // 100 // bhavAMzcenmayi sasnehastattiSThatu mamAntikam / dIkSAM vinA na ca sthAtuM zakyaM tattAM gRhANa bhoH // 101 // sa tatheti vadastena tatkSaNaM samadIkSyata / zreyaHkAryeSu ko nAma vilambAyopatiSThate // 102 // javikai rNito bADhaM dhiimaanpyaaryrkssitH| zrImadvajraprabhuM prAha kimasmAdavaziSyate // 103 // adhISva pRcchayA kiM te ityuktvA paThatisma sH| kiyatyapi gate kAle punaH papraccha tahurum // 104 // 1 P-dvatIyakaM. 2 P-tafor ca. 3 J and H valgunA. Page #28 -------------------------------------------------------------------------- ________________ prabhAvakacarite tataH zrIvajra Acakhyau sarSapaH paThitastvayA / meruratrAvatiSTheta tanmamaikaM vacaH zRNu // 105 // kAJjikena kathaM kSIraM karpUraM lavaNena ca / kuGkumaM ca kusuMbhena jAtarUpaM ca guJjayA // 106 // uSayA vajraSA(khA)niM ca candanaM kanakadruNA / pUrvAdhyayanamalpena svamohena yadujjhasi // 107 // tataH paTha zrutAmbhodhermadhyaM prAptaH phalaM yathA / sajjJAnazaktiratnaughaM labhase lipsayA vinA // 108 // ityAkarNya paThannuJcairvAsarANi kiyntypi| anujena punaH preri svairiNyAhvAnakRdvirA // 109 // Apapracche punaH sUrimAyAsitaH punadRDham / saMbandhisaMgame svAmin prahiNUtkaNThitaM janam // 110 // pAThAya punarAyAsye zIghraM taiH saha sNgtH| iti zrutvA zrute prAdAdupayogaM punaH prabhuH // 111 // ajJAsItpunarAyAto miliSyati na me punH| madAyuSastanIyastvAdiyatyevAsya yogyatA // 112 // tathA dazamapUrva ca mayyeva sthAsyati dhruvam / tatprAha vatsa gaccha tvaM mithyA duHkRtamastu te // 113 // yadAmuNyAyaNo medhAnidhistvaM nedsho'prH| tato'bhUdAdaro'smAkamadhyApanavidhau tava // 114 // prAptirIdRk ka te santu panthAnaH shivtaatyH| zrutvetyaMhI prabhornatvA ccaalaatmbhuvNprti||115||cturbhiH kulkm| akhaNDitaprayANaiH sa shuddhsNymyaatryaa| saMcarannAyayau bandhusahitaH pATalIpuram // 116 // zrImattosaliputrANAM militaH parayA mudA / pUrvANAM navake sArddha saMgRhItI gunnoddhiH||117 // taM ca sUripade nyasya guravo'guH paraM bhavam / athAryarakSitAcAryaH prAyAdazapuraM puram // 118 // agrebhUya nijAvAsamAyayau phlgurkssitH| varddhaye varddhaye mAtarmurustatsuta Agamat // 119 / / AsyAyatyuMchane gAnte vacanAya blikriye(?)| AryarakSitanAmA yaH kutra kutra sa putrakaH // 120 // 1J and H-vajravoni; H adds ra on the margin. 2P mAyAsitapanadRDham with correction on the margin mAyAsitamatidRDham. 3 J & H. punaH punaH for punaH prabhuH. 4 J andH mayyavasthA. Page #29 -------------------------------------------------------------------------- ________________ AryarakSitaprabandhaH / asminpuNyavatIkSA kiM yadrakSyAmi tanmukham / evaM vadantyA evAsyAH puro'bhUdAryarakSitaH // 121 // jainaliGgadharaM taM cAprekSyamANamathAdarAt / romAJcakaJcakodbhedamedurAbhigamAdbhutam // 122 // zrotriyaH somadevo'pi tatrAgAtsaMgamotsukaH / dRDhamAzliSya ca prAha svaatmjsnehmohitH||123|| zIghramAgAH kathaM vatsa taM pravezotsavaM vinaa| huM jJAtaM virahArttAyAH svamAturmilanotsukaH // 124 // idAnImapi gaccha tvaM bAhyodyAne yathA nRpam / vijJapya nagarotsAhotsavapUrva pravezaye // 125 // tataH zramaNaveSaM ca parityajya punargRhe / dvitIyAzramamavyagraH pAlayasva kRtaalyH||126|| yAyajUkakulotpannAnurAgasthA kanI mayA / rUpayauvanasaMpannA cintitAgre tavocitA // 127 // zrautena vidhinA tAM tvaM vivahasva mhotsvaiH| tathA tvajananI kautukAnAM svAdaM labhetava (labheta vai) // 128 // draviNopArjane cintA kApi kAryA nahi tvayA / AsaptamakulApUrNa nRpapUjyasya me dhanam // 129 // aGgIkRte gRhoddhAre bhavatA bhavatAnavam / dRSTavanto vayaM dadhmo vAnaprasthAzrame mtm||130|| aSTabhiH kulakam / athAtmabhUrmuniH prAha tAta tvaM mohvaatkii| vAhIka iva zAstrANAM bhAraM vahasi durdharam // 131 // bhave bhave pitA mAtA bhrAtA jAmiH priyA sutA / tirazcAmapi jAyante harSastadvetturatra kaH // 132 // rAjaprasAdataH ko hi garyo bhRtyatayorjitAt / dravye hi punarAsthA kA bahUpadravavidrute // 133 // duSprApaM martyajanmedaM rtnvdgRhmohtH| nazvarAvakaraprAyAdvArayenna hi kaH sudhIH // 134 // tatparIkSya tamutsRjya pravrajyAptAhatI mayA / muktAnapunarAdAsye bhogAnbhogIzabhogavet // 135 // dRSTivAdo'pi no pUrNaH paThitastatkathaM pitaH / avatiSThe'bhyupagamaH satyaM puMsAM hi dustyajaH // 136 // bhavatAM mayi cenmohaH sarvANi pravrajantu tat / / bhrameNApi sitAbhuktA pittopdrvhaaNrinnii||137||sptbhiH kulakam 1 J_H omit dRDha...milanotsukaH. 2J H-kanIyayA. (?) 3 JH-iSTa0. 4 P. ddhArayeta. 5 JH- bhogavAn. 6 JH-kAriNI. Page #30 -------------------------------------------------------------------------- ________________ prabhAvakacarite uvAca somadevo'pi sAMprataM mama sAMpratam / tvadIyaM vakulInaM cAcaritaM duzcaraM tpH||138 // tvanmAtA tu punaH putrIjAmAtRzizupAlanaiH / mohavIciM bhavAmbhodhiM kathaM tarati mUDhadhIH // 139 // athAryarakSito dadhyau yadi mithyAtvamandiram / tAtaH kathaMcidbudhyeta zuddhyeta ca tapobharaiH // 140 // tadambA dRddhsmpkvvjrvjraakraavniH|| buddhava yatprabhAvAnme mokSAdhvA prakaTo'bhavat // 141 // rudrasomAmathovAca vicAraya vacaH pituH| durbodhyAM manyate yastvAM khaM tu jJAnamahAnidhim // 142 // tvadAdezAdRSTivAdaM paThato me bhvoddheH| nistitIrSA sthitA citte zrIvajraH prApi ca prabhuH // 143 // zrIsunandA kalau dhanyA yA vajraM suSuve sutam / tvAM tato'pyadhikAM manye mAtarguNata ekataH // 144 // dade tayArjavAtpUrva putrarodanakhinnayA / piturmuneH punazcake vivAdastannimittakaH // 145 // zrImattosaliputrANAM pAThAyArpi tvayA tvaham / uttitArayiSAmantadhyAtvA saMsAranIradheH // 146 // prAptaH zrIvajrapAdAntamapuNyairatidurlabham / adhItapUrvapUrvAGgaH punarAgAM tvadantike // 147 // saparIvArayA tsmaatsvkiiyopkrmaattvyaa| vratAnmahAMgataH pAraM prApyaM bhavamarorbuvam // 148 // purohitapriyA prAha vadati sma RjurdvijH| ArtyA vyagrA kuTumbasya naiSA vratabharakSamA // 149 // zIghra dIkSasva mAM pUrva parivAro'pi yo mayi / nibiMDasnehabhUH so'pi mAmanupravrajiSyati // 150 // athAryarakSitastAtamAhAmbAyA vacaH zrutam / iha loke bhavAMstIrtha tattvaduktaM karomyaham // 151 // upatasthe ca dIkSAyAmahaMpUrvikayA tdaa|| zrotriyasya parIvAraH snehAdevetaretarA(ra)m // 152 // 1J and H omit mama sAMpratam. 2J H and-muku0. 3 JH mAtAna. 4 P dRDhasampatkavajravajrAkarAvaniH. 50 P-mAtu0. 6J and H-zrIvajrapAdAntapuNyairatidurlabhaM'. PprAptazrI. 7H and J-adhItapUrvaH pUrvAMgaH punarAgAttvadaMtike. 8J andH dIrghasva mAM. 9JH-nivaDaHsnehabhUH 10J and H ca vastIrtha. Page #31 -------------------------------------------------------------------------- ________________ aaryrkssitprbndhH| 23 apanIya tatasteSAM keshpaaliimnaalyH| sAmAyikaM dadau yogapadyena praNidhAnataH // 153 // vezaH sthavirakalpasya srvaistairnirvicaartH| jagRhe jIrNabhAvAttu somadevastadAvadat // 154 // vatsa kacchAbhisaMbaddhaM mamAstu paridhAnakam / nagnaiH zakyaM kimu sthAtuM sviiyaatmjsutaapurH||155|| ityAkarNya gururdadhyau duSkaraM cintymstydH| athavAstu samAcAramAdApyoyaM zanaiH zanaiH // 156 // AhAtha mama tAtasyAbhiprAyaH paripUryatAm / sa ca prAha guruste'haM svAbhiprAyaM vadAmi tat // 157 // upAnahI mama syAtAM tathA krkpaatrikaa|| chatrikAthopavItaM ca yathA kurve tava vratam // 158 // pAdayoH zirasastApo yathA na syAttathA shuciH| bhavAmyUDhaM yadAjanma tattyaktuM hi na zakyate // 159 // aniSiddhAnumatyAnumene sUristadAgraham / / svAdhyAyaM tu svayaM zikSayanti sma pitaraM svakam // 160 / / zrAddhAnAM zAvarUpANi gurUNAM shikssyaanydaa| caityeSu gacchataH sAdhUn praNAmAyopatasthire // 161 // sarvAnapi praNaMsyAmo muktvA chatradharaM munim / upAzrayAgato'pRcchadavandyaH kimahaM punH|| 162 // tAtaH kimevaM vandyaH syAnmuJca chatraM tathApi hi / paTaM zirasi deyAstvamuSNatApa upasthite // 163 // evaM bhavatviti prAha vRddhaH snehaatsutprbhoH| itthaM sa tyAjito vAgbhistenAlaM pAduke api // 164 // anuSNakSaNabAhyorvIgAminmuktaparigraha / upavItena kiM bAhyajanapratyAyakena te||165|| iti ko vA na jAnAti yadvayaM dvijsttmaaH| evaM zanaiH sa gArhasthyaveSaM saMtyAjitastadA // 166 // pUrvarItyAnyadA bAlAH paridhAnakRte'vadan / sa brahmatejasA dIptastadAha pRthukAn prati // 167 // nagno na syAmahaM yUyaM mA vandadhvaM spuurvjaaH| svargo'pi so'tha mAbhUyAdyo bhAvI bhavadarcanAt // 168 // 1J and H matAlayaH. 2-P sarvastai0. 3 J & H tatsakacchA0 4. P pretaM. 5J H ziSyayA. 6J and H paha...upasthitam. 7 J & H nAnAnasyAmyahaM...svargopi sopyatha mA0. Page #32 -------------------------------------------------------------------------- ________________ prabhAvakacarite anyadA'nazanAtsAdhau paralokamupasthite / saMjJitA munayo dehotsargAya prabhuNA dRDham // 169 // gItArthA yatayastatra kSamAzramaNapUrvakam / ahaMprathamikAM cakrustattanUdvahane tadA // 170 // kopAbhAsAhuruH prAha puNyaM yuSmAbhireva tata / upArjanIyamanyUnaM na tu naH svjnvjaiH|| 171 // zrutveti janakaH prAha yadi puNyaM mahadbhavet / ahaM vahe prabhuH prAha bhavatvevaM punaH zRNu // 172 // upasargA bhavantyasminnuhyamAne tato nijam / / kiM tAtamanumanye'hamasminduSkarakarmaNi // 173 // upasargaryadi kSubhyettannaH syAdapamaGgalam / vijJAyetyucitaM yatte tadvidhehi samAdhinA // 174 // vahikSAmyeva kimahaM niHsattvo durbalo'thavA / etebhyo mAmakInA tanna kAryA kaapynirvRtiH||175|| purA pratyUhasaMghAto vedamantrairmayA htH| samastasyApi rAjyasya rASTrasya nRpatestathA // 176 // tataH saMvoDhurasyAMze zavaM shvrthsthitm| AcakarSArnivasanaM zizavaH puurvshikssitaaH|| 177 // antardUno'pyasau putrapratyUhabhayato na tat / amuJcattata utsRjya sthaNDile ca vale rayAt // 178 // guruNApRcchi kiM nagnastAtaH so'pyuttaraM dadau / upasargaH samuttasthau tvadaco hyanRtaM nahi // 179 // sa nyaSedhi mayA dADhAdevaMvAdini tatra ca / zATakaM pRthulaM dIrgha gRhANetyatha te'vadan // 180 // tadAkarNya pitA prAha draSTavyaM dRSTameva yat / ko naH parigrahastasmAnnAgnyamevAstvataH param // 181 // evaMprAyaprapaJcaizcAvalepAn paryahApayan / guravo na tu bhaikSye'sya manaH zaktA niyojitum // 182 // evaM tvavakaraM nAyaM tyajati prabhuNApi ca / anekaza upAyaistaiH suparicchedito'pi san // 183 // 1J & H sAdho paralokamupeyuSi / saMjJitA munayA dehopasargAH. 2J & H kSamAzravaNapUrvaka. 3 J & H punaH prAha. 4 J and H vahiSyavAmevakimahaMti. 5J & H pyati. 6J & H valale. 7J and H tadvaco nonRtaM kvacit. 8J and H evaM prathaM vaizvA0. 9J H manaH . zaktyA niyojitaM. 10 J& H evaM tvavakarannAyAM0. Page #33 -------------------------------------------------------------------------- ________________ AryarakSitaprabandhaH / 25 kadAcidAyuH kSIyetAsmAkaM tnnistrissyti| ... kathaM jaranasau tasmAdbhikSAM grAhyaH kathaMcana // 184 // . dhyAtveti zikSayanti sma rahaste munipuGgavAn / maNDalyA nAsya dAtavya AhAro bhojyamekakaiH // 185 // arucyamapi cittasya tathA te prtipedire| tato guruvacaHzraddhAniSThebhyo'stu namo namaH // 186 // vihAraM cakruranyatrAnyadA te guravo bhiH| maNDalyAM yatayo na nyamantrayanta jaranmunim // 187 // yahne gurava AjagmurAryaM ca samabhASayan / tataH pramanyurAhAsau zrUyatAM suta mdvcH||188|| dinAni cedbahUni tvamavAsthAsyo bhirbhuvi| . akAlepi tadA prANAn paryatyAkSamahaM dhruvam // 189 // munayo'mI tvadAdiSTA api vAtI na mAmakIm / vahanti heto! vedmi tanna kasyApyahaM prabho // 190 // tataste kRtakakrodhAdvineyAnUcire ciram / tAtaH kathaM bhavadbhirna bhojanena nimantritaH // 191 // te prAhuH pUjyapAdebhyo vinA naH zUnyacetasAm / jhUNaM patitamevaitat kSantavyaM bAlaceSTitam // 192 // zrutveti tadvacaH prAhuH sUrayaH zrUyatAM pitH| na vidheyA parasyAzA mUlahetuH parAbhave // 193 // vayaM tvaducitAhArAnveSaNAya khayaM nanu / yAsyAmaH kIdRzo'mISAM pATo vrIDAvahaH sphuTam // 194 // ityuktvA svayamutthAyAdAya cAtha svapAtrakam / celustAvaJca varSIyAnAha sAhasavadvacaH // 195 // ahameva prayAsyAmi bhikSAyai kiM mayi sthite / vatsa gacchapatistvaM hi bhikSubhikSAM bhramiSyasi // 196 // ityuktvA maMca sotsAhaM pratiSiddhopi sUribhiH / sapAtraH saMcacAlAsau prAptazcebhyasya mandiram // 197 // apadvArApraviSTosau bhikssaashikssaasvnisstthitH| mUladvArA kathaM nAgA gRhiNetyuditastataH // 198 // AyAtIha zubhA lakSmIrapadvArApi dhArmika / zrutveti sa gRhI dadhyau vRddhastatkAladhIrayam // 199 // dvAtriMzanmodakAMstena tuSTena prtilaabhitH| AgatyopAzraye sUreH purazcaulocayattataH // 200 // 1 kSullaM iti syAt.2 J H pATho. 3 J and H read zikSAsikSAva. 4 P-AyAMtIha. 5J & H sUriH parazcA. Page #34 -------------------------------------------------------------------------- ________________ 26 prabhAvakacarite guruNA prathame lAbhe zakuno'tra vicaaritH| dvAtriMzatsaMkhyayA ziSyA bhaviSyanti mamAnutaH // 201 // apRcchacca punastAta yadA rAjakulAddhanam / labdhA tato bhuktazeSaM dadhvaM kasya bhAvataH // 202 // AryopyAha guNodagrazrotriyebhyaH prdiiyte| satpAtrebhyo yato dattA lakSmIH sukRtabhUrbhavet // 203 // pradhAnAH sAdhavo'smacca vaiyaavRtyaadishunnaiH| amISAM dehi tattAta janma skhaM saphalaM kuru // 204 // bAlagnA(zA)nAdisAdhUnAmAnItaM cenmayAzanam / upakAri(ro)bhavedeSAM kiM na labdhaM mayAtra tat // 205 // evaM vadannasau vRddho bhikSAyAmAraM vahan / paramArAdhyatAM prApto gacche dAnaikazuddhadhIH // 206 // tatra gacche trayaH puSpamitrAH sutraamtejsH| svaprajJAzAtazAstrArthAH santi saMtoSabhUmayaH // 207 // ghRtapUrvasteSu pUrvo vastrapUrvo dvitiiykH| sudhIrdurbalikApUrvaH puSpamitrastRtIyakaH // 208 // tatrAdyapuSpamitrasya lbdhiraasiiccturvidhaa| dravyataH kSetratazcApi kAlato bhAvatastathA // 209 // dravyato ghRtameva syAt kSetrato'vantimaNDalam / jyeSThASADhe kAlatastu bhAvato'tha nigadyate // 210 // durgatA brAhmaNI SaDbhirmAsaiH prsvdhrminnii| tadbhateti vimRzyAjyaM bhakSitvA saMcaye dadhau // 211 // tataH sA prasave cAdyazvIne kSudbAdhitaM dvijam / tad ghRtaM yAcamAnaM taM ruNajhyanyanirAzayA // 212 // sa munizcedarthayeta datte tadapi sNmudaa|| yAvadgacchopayogyaM syAttAvadApnoti bhaavtH||213|| vastrAdi puSpamitrasya prekSyate lakSaNaM tvidam / dravyato labhate vastraM kSetrato mathurA purI // 214 // varSAzizirahemante kAlato bhAvatastvidam / tasya labdhivizeSoyaM kSayopazamasaMbhavaH // 215 // anAthA mahilA kApi krpaasoccymuulytH| tUlaM saMpiNDya kartitvA vAnakarmakRtAM gRhe // 216 // karma kRtvA vetanena paTaM tebhyaH pravAyayat / / 1J & H guNAdagra0. 2. J & H bAlaglAnA0. 3 JH gaccha, 4 J & H nirAzayaH. 5 P-sA mudA. Page #35 -------------------------------------------------------------------------- ________________ AryarakSitaprabandhaH / zATakaM vipaTA tenArthitA tamapi yacchati // 217 // durbalaH puSpamitropi yathA labdhaM ghRtaM dhanam / bhunakti svecchayAbhIkSNaM pAThAbhyAsAttu durbalaH // 218 // sa manISAvizeSeNa gRhiitnvpuurvkH| samabhyasyatyahorAtraM mA vismArSInmama zrutam // 219 // sanAbhayo dazapure tasya tiSThanti vishrutaaH|| saugatopAsakAste ca sUripArzve smaayyuH|| 220 // uucuyossmaakdhrme'smin dhyAnaM nAsti sa cAvadat / dhyAnamasmAkamastIha yattatteSAM na vidyate // 221 // bhauvatkaH puSpamitroyaM dhyAnenaivAsti durblH| te prAhurmadhurAhArAbhAvaH kAyAya savrate // 222 // guruH provAca vRddhAnAM prasAdena ghRtaplutam / bhuMkte yathecchaM satataM guNanena tvayaM kRzaH // 223 // kuto vaH snehasaMpattirityukte gururuttaram / prAdAddhataM puSpamitraH samAnayati tad ghanam // 224 // atha na pratyayo vastannayatAmuM nije gRhe / dinAni katiciccAsya snigdhAhAraM prayacchata // 225 // khayaM jJAsyatha sadbhAvaM daurbalyahetumapyatha / tairAhUtopyanujJAto gurubhistadRhaM yayau // 226 // poSyamANo varAhArairapyasau kRzatAM bhajet / aharnizamadhIyAno rasAsvAdaM na budhyate // 227 // svajanAvi(vya)mRzannasya bhuktaM bhasmani homavat / dadurbahutaraM te ca tatopyasya na kiMcana // 228 // prekSire vyatirekaM te praaNtaahaarprdaayinH| nyaSedhayannadhyayane purAvasthAMgabhAgabhUt // 229 // pratItAstena saMbodhaM prApyanta svajanA nijAH / punarAgAhurUpAnte zAnte cetasi susthitaH // 230 // tatra gacche ca catvAraH prAjJA munimtllikaaH| durbalaH puSpamitrotha vindhyAkhyaH phalgurakSitaH // 231 // goSTAmAhilanAmA ca jitaushnscetnH| teSAM vindhyo'tha medhAvI gurUn vijnypytydH|| 232 // 1JH zAkaTaM. 2. J H samabhyasyaho0 piinmmshrutH| 3 JH bhavetkaH. 4 J and H-svajanAtyamuzannasya bhuMkte; 5 J & H-omit 'dadurbahuta......bhAgabhUt.' Page #36 -------------------------------------------------------------------------- ________________ . prabhAvakacarite mahatyAmanuyogasya maNDalyAM paatthghosstH| / skhalati zrutapATho me pRthagme kthytaaNttH||233|| tribhirvizeSakam / sUrirAha svayamahaM vyAkhyAmi bhavataH purH| vyAkhyAnamaNDalI tUlacayAmi mahatI katham // 234 // tasmAtte vAcanAcAryo durbalaH pusspmitrkH| mahAmatirupAdhyAyo'dhISva zIghraM tdgrtH||235|| evaM kRte dine(naiH)kaizcitsa vindhyo'dhyApako gurUn / kRtAMjali(lI) raho'vAdIt prabho zRNuta madvacaH // 236 // ahaM vAcanayA vyagraH svAdhItaM vismarAmi yat / guNane bhaMgapAtena tatkhinnaH kiM karomyaham // 237 // yadA svakagRhe praiSi pUjyairguNanavAraNAt / tatkRtAtskhalitaM kiMcit tadAdhItaM purApi yat // 238 // yadyataHparametasya vAcanAM dApayiSyatha / tato me navamaM pUrva vismariSyatyasaMzayam // 239 // zrutvetyacintayatsUrirIdRgmedhAnidhiryadi / vismaratyAganaM tarhi ko'nyastaM dhArayiSyati // 240 // tatazcaturvidhaH kAryonuyogo'taH paraM mayA / ttoNgopaaNgmuulaakhygrnthcchedkRtaagmH|| 241 // ayaM caraNakaraNAnuyogaH prikiirtitH| uttarAdhyayanAdyastu smygdhrmkthaaprH||242|| . sUryaprajJaptimukhyastu gaNitasya nigadyate / dravyasya dRSTivAdo'nuyogAzcatvAra IdRzaH243 tribhirvizeSakam / vindhyArthamiti sUtrasya vyavasthA sUribhiH kRtaa| purA caikatrasUtre'bhUdanuyogacatuSTayam // 244 // anyadA mathurApuryAmAryarakSitasUrayaH / tasyA bhUmeradhiSThAturvyantarasyAzraye'vasan // 245 // itazcAsti videheSu zrIsImaMdharatIrthakRt / tadupAstyai yayau zakro'zrISIyAkhyAM ca tanmanAH // 246 // nigodAkhyAnamAkhyAcca kevalI tasya tttvtH| indraH papraccha bharate ko'nyasteSAM vicArakRt // 247 // athAhatprAha mathurAnagaryAmAryarakSitaH / nigodAnmadvadAcaSTa tato'sau vismayaM yayau // 248 // 1JH-tUrNa laghayAmi mahatI katham. 2 JH-kazcit saMbaMdhyo'dhyApako. Page #37 -------------------------------------------------------------------------- ________________ 29 . AryarakSitaprabandhaH / pratIto'pi ca citrArtha vRddhabrAhmaNarUpabhRt / Ayayau gurupArve sa zIghraM hastau ca dhUnayan // 249 // kAzaprasUnasaMkAzakezo yssttishritaanggkH| sazvAsaprasaro vissvgglcckssurjlplvH|| 250 // yugmam / evaMrUpaH sa. papraccha nigodAnAM vicAraNam / yathAvasthaM gururvyAkhyAtso'tha tena cmtkRtH||251|| jijJAsu namAhAtmyaM papraccha nijajIvitam / tataH zrutopayogena vyacintayadidaM guruH // 252 // tadAyurdivasaiH pakSairmAsaiH sNvtsrairpi| teSAM zataiH sahanaizcAyutairapi na mIyate // 253 // lakSAbhiH koTibhiH pUrvaiH palyaiH palyazatairapi / tallakSakoTibhi va sAgareNApi nAntabhRt // 254 // yugmam / sAgaropamayugme ca pUrNe jJAte tadAyuSi / bhavAn saudharmasutrAmA parIkSAM kiM ma IkSase // 255 // prakAzyAtha nijaM rUpaM manuSyaprekSaNakSamam / yathAvRtte samAkhyAte zakraH sthAne nije'calat // 256 // pratIkSiNe'rthite kiMcidyAvadyatisamAgamam / rUparddhidarzanaiH sAdhurnidAnena nyaSedhayat // 257 // tathApi kiMcidAdhehi cihnamityatha so'tnot| vezma tadviparItadvAH prayayau tridivaM tataH // 258 // AyAte munibhirdvAre nAte gururudairyt| viparItapathAyAtAjagmuste caativismRtaaH||259 // saMbhramAtki kimityUcivAMsaste bodhitAstadA / gurubhirgotrabhRvRttaM yAthAtathyAnniveditam // 260 // devendrAdarzanAt khinnA iva kiMcittadAvadan / mandabhAgyaiH kathaM nAma dRzyante vAsavA nraiH||261 // atho vijaharanyatra prabhavo mathurAM punH| Agato nAstivAdI ca taM goSTAmAhilo'jayat // 262 // asau tatraiva saMghena caturmAsI vyadhApyata / vAdalabdhiyutastAk kenAvasthApyate nahi // 163 // AryarakSitasUrizca vyamRzat kaH pdocitH| ... durbalaH puSpamitro'yaM tadvicAre samAgamat // 264 // sUrINAM nijavargIyA vyamRzan phalgurakSitam / 1JH-kAzaprazasta. 2 P-vyAkhyat. 3J H-teSAM sahasraiH zataizcAyutairapi. 4 J H-pratikSaNe. 5JH-tA. Page #38 -------------------------------------------------------------------------- ________________ 30 prabhAvakacarite gacchAdhipatye taM goSTAmAhilaM cAtra mohataH // 265 // kumbhatritayamAnAyi tatrAcAryaiH supUritam / niSpAvatailasarpirbhiraMtha tacca virecitam // 266 // vallAH sarve'pi niryAtAstailamISatpunaH sthitam / ghRtaM ca bahusaMlagnaM payaztemAmudAhutim // 267 // durbale'haM munau jajJe zataziMmbikakumbhavat / baMndhau tailakuTaupamyo mAtule ghRtakumbhavat // 268 // tanmatpade'yamevAstu pratISTaM tairgurorvacaH / tato nyavezayattatra paramAkSaramArhatam // 269 // tato gurubhirAdiSTaM durbalasya navaprabhoH / madIyamAtulabhrAtrorvartya madvat pituzca me // 270 // yaitayo'nye'pi gacchasthA gurubhiH pitRsodarau / tAvaziSyanta sAdhyazca vacobhirmadhuraistadA // 279 // yUyaM mayIva vartadhvaM matto'pi vinayAdhikAH / asmin yato (tau) vratAcAre smRte vA vismRte'pi vA // 272 // akRte vA kRte vApi tatsarvaM mamRSe mayA / punareSa navatvenAkRtekSUNamavApsyati // 273 // yugmam / tato'syApartitaM vAkyaM kAryameva sadodyataiH / AmRtyu pAdamUlaM ca na moktavyamamuSya bhoH // 274 // evaM gacchavyavasthA tairAryarakSitasUribhiH / vihitA prAntakAle tvanazanaM pratyapAdi ca // 275 // niryAmitAzca gItArthairdaivIM bhuvamupAyayuH / pRthakkaraNataH sarvAnuyogasyAnuvartakAH // 276 // yugmam / zrIpuSpamitrasurizca gacchaM vartayate tataH / guruto'bhyadhikAM cAsya samAdhimupapAdayat // 277 // sa goSTAmAhilastatra yathAvipratipattibhUH / nihnavaH saptamo jajJe jJeyaM zAstrAntarAddhi tat // 278 // ityAryarakSitavibhoviMzadaM caritraM citraM jagantritayapAvanagAGgavAri / vidvajjanazravaNakuNDalatAM prayAta mApuSpadantaruci nandatu vandanIyam // 279 // 1JH - mohitaH 2 JH - riva 3J H - lo. 4 JH - zambika 5 J H-bandho telakuTo. 6 JH - yatayopi svagacchasthA. 7 JH-kSa. J Hos P - kA. Page #39 -------------------------------------------------------------------------- ________________ shriiaarynNdilprbndhH| zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA candraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirI somArSisUnoH kathA zrIpradyumnamunIndunA vizaditaH zRGgo dvitIyo'gamat // 280 // granthAgaM0 285 akSara 11 // ubhayaM 492 / akSara 22 // // shriiaarynNdilprbndhH| AryarakSitavaMzIyaH sa shriimaanaarynndilH| saMsArAraNyanirvAhasArthavAhaH punAtu vaH // 1 // ka AryanandilakhAmiguNavarNana IzitA / aSTau kulAni nAgAnAM yadAjJAM zirasA ddhuH||2|| yatprasAdena vairaudyA kSamAyA updeshtH| nAgendradayitA jaze nAmamantrAdviSApahA // 3 // kiMcitprastaumi tadvRttaM guruNA guruNAvRtaH / prasAdena mRgAGkastho (sya) mRgaH kiM nAcate nabhaH // 4 // asti svastinidhiH zrImatpadminISaNDapattanam / maNDitaM sArakAsAraiH pdminiikhnnddmnndditaiH||5|| tatra vitrAsitAzeSazatrupakSaH kssmaaptiH| padmaprabhAbhidhaH padmAsadmapadmanibhAnanaH // 6 // tasya padmAvatI kAntA kAntAzataziromaNiH / yayA dehazriyA jigye kAntA svargapaterapi // 7 // tatrAmAtrazriyAM pAtraM zreSTI shresstthklaanidhiH| arthicAtakapAthodaH padmadattosti vizrutaH // 8 // tasya padmayazA nAma vallabhA'sti rtiprbhaa| putraH sutrAmaputrAbharUpaH padmAbhidhastayoH // 9 // kalAkalApasaMpUrNa taM matvA sArthanAyakaH / varadattaH svakAM putrIM vairodyAkhyAM vyavAhayat // 10 // anyadA vanyadAvAgnidussahe samupAgate / antapratibhuvi nyakSapakSeSu jagato'zive // 11 // yutaH sa parivAreNa puNyanaipuNyasaMkSayAt / varadattaH puraM prApa vipApaH samavartinaH // 12 // yugmam / tataH prabhRti tucchatvAt zvazrUH zuzrUSitApyalam / vairodyAmavajAnAti tAM niSpitRgRhAmiti // 13 // 1 JH-kSamayA. 2 P-dR. 3 JH-prA. 4 JH-va. Page #40 -------------------------------------------------------------------------- ________________ 32 prabhAvakacarite rUpaM rADhA(?)dhanaM tejaH saubhAgyaM prabhaviSNutA / prabhAvAtpaitRkAdeva nArINAM jAyate dhruvam // 14 // tatastadvacanairdvanA vinItAnAM ziromaNiH / sAhorAtraM bhajetkArya karmopAlambhatatparA // 15 // anyedyuH sAtha bhogIndrasvapnasaMsUcitaM tadA / uvAha ratnagarbheva ratnaM garbhaM zubhAdbhutam // 16 // tRtIye mAsi pUrNe ca dohadaM drohadaM dviSAm / babhAra sA rasatvADhyA dRDhaM pAyasabhojane // 17 // athAryanandilaH sUrirudyAne samavAsarat / sAdhuvRndavRtaH sArddhanavapUrvadharaH prabhuH // 18 // tasyAmApannasatvAyAmapi zvazrUradakSiNA / vadantI kadradA yatkicidapi pratikUlati // 19 // asyAH kathaM suto bhAvI nirbhAgyaikaziromaNeH / sutaiva bhAvinI niSpitryA yA dAridryadIrghikA // 20 // itthaM durvacanairdUnA sAtha prabhupadAntikam / AyAdvimRSya yaccaityagRhaM pitRgRhaM na tu // 21 // abhivandyAtha sAvAdIdudazruH prAgbhave mayA / prabho virAdhitAmbA kiM yanmeyyati virodhinI // 22 // prabhurAha purAkarmakRte duHkhasukhe jane / tat kimanyasya doSo hi dIyate'tra vivekibhiH // 23 // mAnuSe durlabhe labdhe sukhadA zlAghyate kSamA / yadasyAmAdRtAyAM te sarva bhAvi zubhaM zanaiH // 24 // jJAnAjjJAto mayA vatse dohadastava pAyase / avatIrNaH H sa puNyena sopi saMpUrayiSyate // 25 // iti vAgamRtaistasyAvidhyAyanmanyupAvakaH (1) / zItIbhUtA yayau gehe smarantI tadvaco hRdi // 26 // puNDarIka tapazcaitra paurNi (rNa) mAsyAmupoSitA / vyadhAtpadmayazAstasyodyApanaM ca pracakrame // 27 // taddine pAyasApUrNaH pradIyeta patagrahaH / gurUNAM samadharmANAM vAtsalyaM kriyate'tha sA // 28 // tasminkRte samaste'pi kadaryAnaM dade tadA / zvazrvAvajJAvazAdvadhvA dhigdarpaM guNadUSakam // 29 // 1J H - pratigRhaM natu 2 J & H - mayyapi 4P - manyupAvakA. 5J H - payasA pUrNaH . 3 P - avatIrNanRpuNyena. J H - samastopi. Page #41 -------------------------------------------------------------------------- ________________ zrIAryanaMdilaprabandhaH / vadhUdohada mAhAtmyAtkiMciccheSaM ca pAyasam / vastre vA ghaTe kSiptvA jalAyeva bahiryayaiau // 30 // kumbhaM muktvA tarormUle yAvadyAti jalAzraye / aMhnizaucAya sadvRttA kSaireyIsvAdatanmanAH // 31 // tato'liJjaranAgendrakAntApyAgAdsAtalAt / bhramantI pAyase lubdhA tadaikSiSTa ghaTe ca sA // 32 // vastrakhaNDAtsamAkRSya bubhuje cAtha tattayA / punaryathAgataM prAyAtpAtAlaM nAgavallabhA // 33 // pratyAvRttau ca vairodyA tadaprekSya ghaTAntarA / na zuzoca na cAkupyatsA satI kiMtvidaM jagau // 34 // yenedaM bhakSitaM bhakSyaM pUryatAM tanmanorathaH / yAdRgmameti zAntAntaHkaraNetyAziSaM dadau // 35 // itazca pannagendrasya kAntayA patyuragrataH / nivedite'vadherjJAtvA sarve tAM sa vigItavAn // 36 // sAnutApA tataH sApi tadupannagRhasthiteH / striyaH svapnaM dadau tasyAH kSamayA raJjitA satI // 37 // yadaliMjaranAgasya priyAhaM tanayA ca me / vairodyA pAyasaM dadyA asyA dohadapUrakam // 38 // tathA ca madvacaH kathyaM taivAhaM yatpiturgRham / dhruvaM nivArayiSyAmi zvazrUbhavaparAbhavam // 39 // bhojitA pAyasaM bhaktyA tayA sA puNyavarNinI / saMpUrNa dohadaprItA jIjanatsutamadbhutam // 40 // nAgakAntApi sUte sma nAgAnAM zatamuttamam / varddhante tejasA te'pi tejaH pratinibhaprabhAH // 41 // vaidyA nAginIM dadhyau nAmAropaNiparvaNi / nandanasya tatombAyA AdezAtpannagottamaiH // 42 // vayaM pitRgRhaM tasyAH pratizrutyeti mAnuSe / loke tairetya tadrehamalaJcakre sasaMmadaiH // 43 // yugmam / kecinmataGgajArUDhA azvArUDhAzca kecana / sukhAsanagatAH kecitkecinnaravimAnagAH // 44 // 33 1 J H-jalAya ca. 2 JH - kSairayI. 3 P on the margin dohadAtU for bhramaMtI: JH pAyAsalubdhvA. 4 JH - pratyAvRttyA. 5JHkaraNAtyA 0. 6 J H tatazca - nivedito'vadhe.. 7 JH - sAnutapya tataH sAvhesthite. 8JH priyAhamanayA0 H - tejaH pratinibhAprabhAH 11 J & H - nAgAropaNa. 9JH - tathAhaM yat. 10 J Page #42 -------------------------------------------------------------------------- ________________ 34 prabhAvakacarite vakriyAtizayAdrUpazatabhAjaH surA atha / tadvezma saMkaTaM cakruH pATakaM cApi pattanam // 45 // kepi bAlA ghaTe kSiptvA apidhaanaavRtaasyke|| rakSArthamaMcayoM sI vairodyAyAH smrpitaaH|| 46 // vadhUpitRkule tasminnAyAte zrIkulAdbhute / zvazrUH snAnAdibhisteSAM satkartumupacakrame // 47 // aho lakSmIvatAmeva pakSaH zreyAn jayIjane / yajAteyaM vigItA sA tannijAgauravAspadam // 48 // kayApi karmakaryAtha parvakarmavihastayA / azmantakasthitasthAlImukhe nAgaghaTo dade // 49 // dRSTA vyAkulayA vairodyayA cottArito ghttH| snAtayA jananI vAkyAtkezAdbhiH so'bhyaSicyata // 50 // te tatprabhAvataH svacchAstasthurekaH punaH zizuH / asparzAjalabindUnAM vipuccho'jAyata kSaNAt // 51 // skhalite yatra tatrApi kSutAdau vadati sma sA / baNDo jIvatvimAM vAcaM tasya snehena mohitA // 52 // bandhavo nAgarUpAste sarvebhyo daduradbhutam / kSaumasauvarNaratnaughamuktAbharaNamaNDalam // 53 // tatra parvaNi saMpUrNe yathAsthAnaM ca te yyuH| nAgAstena prabhAveNa gauravyAsAbhavadgRhe // 54 // anyadAliJjaraH putrAnnAgarAjo nibhAlayat / baNDaM dadarza kopaJca cakre'vayavakhaNDanAt // 55 // tajjJAtvAvadhinA gehe vairodyAyAH smaayyo| daMzamasyA vidhAsyAmi dhruvaM mannandanadruhaH // 56 // iti saMzravamAkarNya ptyustNdrkssnnodytaa| samAgAnnAginI bhaktA vairodyeti pravAdinI // 57 // gireti zrutayA patnyAH kiJcicchAntaH parIkSitum / antargRhaM kapATasya pazcAdgRDhatanuH sthitaH // 58 // pradoSatAmasAkicidariM sthitmgrtH| adRSTvA rabhasA yAntI sA gulphe pIDitA bhRzam // 59 // baNDo jIvatviti tato vAdinI phaNabhRtpatim / sadyaH saMtoSayAmAsa tuSTo'sau nUpure dadau // 60 // 1 P-vApi pattanam. 2 J_H-maMbayA sI. 3 JH-corito ghaTaH / 4 JH-kezAbhiH. 5J H-tataH prabhAvataH svasthA. 6JH-prabhAvane. 7 J H-stadhaNo. 8 JH-daririM0. Page #43 -------------------------------------------------------------------------- ________________ shriiaarynNdilprbndhH| 35 yAtAyAtaM cAnujajJe tasyAH pAtAlavezmasu / tena nAgAzca tadgahamAyAntyapi yathA tathA // 61 // tato baalaavlaamukhyo'bhvllokobhybhrmiH| iti khyAtaM ca tadnehaM durgamaM nAgamandiram // 62 // vijJaptaM padmadattena gurUNAM tdythaatthm| jagadusteca nAgAnAM svavadhvA khyApayeridam // 63 // asmadgRhe na vaistavyaM janAnugrahakAmyayA / vastavyaM vA na daSTavyamiti kRtyaM madAjJayA / / 64 // vairodyAyAH samAdiSTaM tvaM gcchaashiivissaashrye| vaktavyA nAginIputrA ullaGghayAjJA hi me nahi // 65 // tayA gatvA ca pAtAle jJApitAH phnnvdvraaH| AjJAM prabhostato mAnyAmISAmAkhyayamaddhatA // 66 // jIvitAnnAginInAgazataM cAsyAstathA pitaa| AliJjarazca nAgendro vissvyaalaaplutaambrH|| 67 // anAthAhaMca sannAthA kRtA yena sanUpurau / caraNau racitAvityAziSaM prAdAtsudhormibhAm // 68 // chatradhvajAvRtidhyAnAddevadevajinezituH / pannagapretabhUtAgnicauravyAlabhayaM nahi // 69 // DAkinIzAkinIvRndaM yoginyazca nirantaram / na vidravanti jainAjJA yasya mUrdhani shekhrH|| 70 // yazca tasya gurorAjJAM vairodyAyAstathA stavam / nityaM dhyAyati tasya syAnnaiva kSudrabhavaM bhayam // 7 // guDAjyapAyasaiH svAdyaM baliM Dhaukayate ca yH| jinasya jainasAdhozca datte sA taM ca rakSati // 72 // upadezaM prabhorenamAkAnye'pi bhoginH| upazAntAstathA pUjyA vairodyAkhyAbhavatsatI // 73 // nAgadattazca tatputrA bhaagysaubhaagyrnggbhuuH| tatkulonnatimAdhatta dharmakarmaNi krmtthH|| 74 // saMsArAnityatAmanyadine sadgurugIbharAt / / saMbhAvya nAgadattaM skhe padenyAdhAhuNojjvalam // 75 // padmadattaH priyAputrasahito jagRhe vratam / ugraM tatastapastattvA saudharma sasuto yayau // 76 // 1J H-tato valovalA. 2J H-stena nAgAnAM svavadhAH. 3PvAstavyaM. 4 JH-mAjJA bhiSAmAkhyaiya. 5P-vairodyAyAstavaM. 6JH-bhunabhavaM. 7 JH-upadezAMtAsta0. 8 J-vairodyAkhyAna0. 9 P-nyAsthad. Page #44 -------------------------------------------------------------------------- ________________ 36 prabhAvakacarite tathA padmayezAH pUjyAdezAdvadhvA tayA saha / mithyAduSkRtamAdhAya devI tatraiva sAbhavat // 77 // vaidyApi phaNIndrANAM dhyAnAddharmodyatA satI / mRtvAbhUddharaNendrasya devI zrIpArzvasevituH // 78 // sApi prabhorbhaktimatAM cakre sAhAyyamadbhutam / viSavahnayAdibhItAnAM dadhAtyupazamaM dhruvam // 79 // zrI AryanandilaH svAmI vairodyAyAH stavaM tadA / namakuNajiNaM pAsamiti mantrAnvitaM vyadhAt // 80 // ekacittaH paThennityaM trisaMdhyaM ya imaM stavam / viSAdyupadravAH sarve tasya na syuH kadAcana // 81 // ye vairodyAkhyAnametatpavitram kSAntyakSINazreyasAM mUlazAlA / zrutvA martyA ye kSamAmAdriyeran teSAM svarge nApi mokSo durApaH // 82 // zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA candraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirau zrInandilAkhyAnakaM zrIpradyunamunIndunA vizaditaH zRGgastRtIyo'jani // 83 // prabho zrI pradyutrabhinavarasadhArAdharavinAbhavantaM sarvakSaraviSayatRSNAtaralitam sulambhAnyazrImadbhuvananirapekSaM viMzadane girIM sAraiH ziSyaM nanu dhinu nijaM cAtakazizum // 84 // akSara 24 // ubhayaM 577 // zrIkAlakasUriprabandhaH 4 zrIsImaMdharatIrthezavidito'Nuto guNAn / kutazcidapi so'vyAdvaH kAlakaH sUrikuJjaraH // 1 // prAcyairbahuzrutairvRttaM yasya paryuSaNAzrayam / AtaM kIrtyate kiM na zakaTI zakaTAnugA // 2 // narasa. 1 P - padmajasA 2P - daivI. 3 JH-munIdrANAM 4 P - cumnAbhigha5J H- vidadatai. 6 P - girAsArai. P - granthAgra ubhaya 577 a 48 iti zrInaMdilAcAryaprabaMdhastRtIyaH / 7JH - nanaNutoguNAt. Page #45 -------------------------------------------------------------------------- ________________ shriikaalksuuriprbndhH| zrIdhArAvAsamityastinagaraM nagarojayI (?) / dvijihvAsyasamudgIrNo yatra saadhuvco'mRtaiH|| 3 // AzazAGkaM balaM vADhyA (?) mahAbalabharocchritA / kIrtiH patAkikA yasyAkrAntavyomA guNAzrayA // 4 // yugmam / zrIvIrasiMha ityasti rAjA vikrmraajitH| yatpratApo ripustrINAM patravallIrazoSayat // 5 // tasya zrIzeSakAnteva kAntAsti sursundrii| utpattibhUmirbhadrasya mahAbhogavirAjitA // 6 // jayanta iva zakrasya zazAGka iva vaaridheH| kAlakokAlakodaNDakhaNDitAriH (?) suto'bhavat // 7 // sutA sarasvatI nAmnA brhmbhuurvishvpaavnaa| yadAgamAtsamudro'pi guruH sarvAzrayo'bhavat // 8 // kAlako'zvakalAkelikalanAyAnyadA bahiH / purasya bhuvamAyAsIdanAyAsI hayazrame // 9 // tatra dhauritakAt plutyA valgitenApi vAhayan / uttejitAlasadgatyA hayAnutteritAdapi // 10 // zrAntastimitagandharvo gandharva iva ruuptH|| azRNonmasRNodAraM svaramArAmamadhyataH // 11 // athAha mantriNaM rAjaputraH kIdRk kharo hysau| meghagarjitagambhIraH kasya vA jJAyatAM tataH // 12 // vyajijJapatsa vijJAya nAtha sUrirguNAkaraH / prazAntapAvanI mUrti vibhraddharma dizatyasau // 13 // vizrAmyadbhirnRpArAme zrUyate'sya vaco'mRtam / astvevamiti sarvAnujJAte tatrAbhyagAdasau // 14 // guruM natvopaviSTe ca vizeSAdupacakrame / dharmAkhyAM yogyatAM jJAtvA tasya jnyaanopyogtH||15|| dharmAhadurutattvAni samyagvijJAya sNshryH| jnyaandrshncaaritrrtntryvicaarkH||16|| dharmo jIvadayAmUlaH sarvaviddevatAjinaH / brahmacArI guruH saMgabhaGgabhUrAgabhaGgabhit // 17 // 1 P-zrIdharAvAsa. 2 P-AzAkaMbA(ThA)valaMvADhyA mahAbalabharocchritA. 3 P-vairisiM. 4 J H-kAMtavakaMtAsti0 5 J_H kAyonyadA. 6J dhau. ritakoplutyA valgite. ma-dhauritakoplutyA valgite nApi vAdayat. 7P-saMzriyaH margin zrayaM. Page #46 -------------------------------------------------------------------------- ________________ prabhAvakacarite mM vratapaJcakasaMvIto yatInAM sNymaashritH| dazaprakArasaMskAro dharmaH karmacchidAkaraH // 18 // ya ekadinamapyekacitta ArAdhayedamum / mokSaM vaimAnikatvaM vA sa prApnoti na saMzayaH // 19 // atho gRhasthadharmazca vrtdvaadshkaanvitH| dAnazIlatapobhAvabhaGgIbhirabhitaH zubhaH // 20 // sa samyakpAlyamAnazca zanairmokSaprado nRNAm / jainopadeza eko'pi saMsArAmbhonidhestarI // 21 // zrutvetyAha kumAro'pi maMginI maMginI (?) dishH| dIkSAM mokSaM yathAjJAnavelAkUlaM labhe laghu // 22 // pitarau svAvanujJApyAgacchatastastu cintitam / atyAdareNa tatkRtvAgAjAmyA shitsttH||23|| pravajyAdAyi taistasya tayA yuktasya ca svayam / aMdhItI sarvazAstrANi sa prajJAtizayAdabhUt // 24 // svapaTTe kAlakaM yogyaM pratiSThApya gurustataH / zrImAn guNAkaraH sUriH pretyakAryANyasAdhayat // 25 // atha zrIkAlakAcAryoM viharannanyadA yayau / purImujayinIM vAhyArAme'syAH samavAsarat // 26 // mohAndhatamase tatra manAnAM bhavyajanminAm / samyagarthaprakAze'bhUtprabhUSNurmaNidIpavat // 27 // tatra zrIgardabhillAkhyaH puryA rAjA mhaablH| kadAcitpuravAhyoA kurvANo rAjapATikAm // 28 // karmasaMyogatastatra vajantImaikSata svayam / jAmi kAlakasUrINAM kAko dadhighaTImiva // 29 // yugmam / hA rakSa rakSa sodarya krandantI karuNaM svaram / apAjIharadatyugrakarmabhiH puruSaiH sa tAm // 30 // sAdhvIbhyastatparijJAya kAlakaprabhurapyatha / svayaM rAjasamajyAyAM gtvaavaadiittdgrtH||31|| vRttirvidhIyate kacche rakSAyai phalasaMpadaH / phalAni bhakSaye jhaivAkhyeyaM kasyAgratastathA // 32 // 1J-maMginI dizA, H maMginI maMginI dizA. 2 P-tatte. 3 PpravRjyA. 4 JH-adhIta0. 5 J H-sve0 6J H-purimujjayinIvAhyA0. 7 P-jAmikAlaka0. 8J H-omit atha. 9J H-bhakSayitsaikhyeyaM. Page #47 -------------------------------------------------------------------------- ________________ zrIkAlakasUriprabandhaH / rAjan samagravarNAnAM darzanAnAM ca rakSakaH / tvameva tanna te yuktaM deryanivratalopanam // 33 // unmattakabhramonmattavadunmatto nRpAdhamaH / na mAnayati gAmasya mleccha (va) dvaMsate tathA // 34 // saMghena mantribhiH paurairapi vijJApito dRDham / avAjIgaNadArUDho mithyAmohe galanmatiH // 35 // prAkRkSAtrateja AcArya unnidramabhajattataH / pratijJAM vidadhe ghorAM tadA kAtaratApinIm // 36 // jainApabhrAjinAM brahmabAlapramukhaghAtinAm / arhadvimbavihantRRNAM lipyehaM pApmanA sphuTam // 37 // na ceducchedaye zIghraM saputrapazubAndhavam / anyAyakardamakroDaM vibruvantaM nRpabruvam // 38 // yugmam / asaMbhAvyamidaM tatra sAmAnyajanaduSkaram / uktvA niSkramya dambhenonmattaveSaM cakAra saH // 39 // ekAkI bhramati smAyaM catuSke catvare trike / asambaddhaM vadan dvitrizcetanAzUnyavattadA // 40 // garddabhillo narendrazcettatastu kimataH param / yadi dezaH samRddhosti tatastu kimataH param // 41 // vadantamiti taM zrutvA janAH prAhuH kRpAbharAt / svasurvirahitaH sUristAdRggrahilatAM gataH // 42 // yugmam / dinaiH katipayaistasmAnniryayAveka eva saH / pazcimAM dizamAzritya sindhutIramagAcchanaiH // 43 // zAkhidezazca tatrAsti rAjAnastatra zAkhayaH / zaikAparAbhidhAH santi navatiH SaTDnirargalA // 44 // teSAmekodhirAjosti saptalakSaturaGgamaH / turaGgAyutamAnAzcAparepi syurnarezvarAH // 45 // eko mANDalikasteSAM prekSi kAlakasUriNA / anekakautukaprekSAhutacittaH kRto'tha saH // 46 // asau vizvAsatastasya vayasyati tathA nRpaH / taM vinA na ratistasya taM bahUktairyathAkSaNam // 47 // sabhAyAmupaviSTasya maNDalezasya sUriNA / sukhena tiSThato goSTayAM rAjadUtaH samAyayau // 48 // pravezitazca vijJepteH pratIhAreNa so'vadat / prAcInarUDhito bhaktyA gRhyatAM rAjazAsanam // 49 // 1J H - darzana. 2 J H-leccha dvaMsate. 3 J H - cetanAH zUnya. 4 P - zakAH parAbhidhAH 5J H - vijJApU 39 Page #48 -------------------------------------------------------------------------- ________________ 10 prabhAvakacarite asidhenuM ca bhUyo'tha tadgRhItvAzu mastake / urbIbhUyAtha saMyojya vAcayAmAsa ca svayam // 50 // iti kRtvA vivarNAsyo vaktumapyakSamo nRpH| vilInacittaH zyAmAGgo niHzabdASADhameghavat // 51 // pRSTazcitrAnmunIndreNa prasAde svAminaH sphutte| AyAte prAbhRte harSasthAne kiM viparItatA // 52 // tenoce mitra kopo'yaM na prasAdaH prabhornanu / preSyaM mayA zirazchitvA svIyaM zastrikayAnayA // 53 // evaM kRte ca vaMze me prabhutvamavatiSThate / no cedrASTrasya rAjyasya vinAzaH smupsthitH||54|| zastrikAyAmathaitasyAM SaNNavatyaGkadarzanAt / / manye SaNNavateH sAmantAnAM kruddho dhraadhipH|| 55 // sarve'pi guptamAhvAyya sUribhistatra melitaaH| tarIbhiH sindhumuttIrya surASTrAnte samAyayuH // 56 // ghanAgame samAyAte teSAM gativilambake / vibhajya SaNNavatyaMzaistaM dezaM te'vatasthire // 57 // rAjAnaste tathA zUrA vaahiniivyuuhvRddhinaa| rAjahaMsaguhA bhUyastaravAritaraGgiNA // 58 // sAdhvI sAdhvI tvayA pApa zyenena caTakeva yat / samArudhyanta meghena baliSTheneva zatruNA // 59 // nirgamayyAMsanAdugradu(mu)pasargamupasthitam / prApurghanAtyayaM mitramivAbjAsyavikAzakam // 60 // paripakrimavAkzAliH prsiidtsrvtomukhH|| abhUccharadRtusteSAmAnandAya sudhIriva // 61 // sUriNAtha suhRdrAjA prayANe'jalpyata sphuTam / sa prAha zaMbalaM nAsti yena no bhAvi zaMbalam // 62 // zrutveti kumbhakArasya gRha ekatra jagmivAn / vahninA pacyamAnaM ceSTakApAkaM dadarza ca // 63 // kaniSThikAnakhaM pUrNa cUrNayogasya kasyacit / AkSepAttatra cikSepAkSepyazaktistadA guruH|| 64 // vidhyAte'tra yayAvane rAzaHprovAca yNtskhe| vibhajya hema gRhIta yAtrAsaMvAhahetave // 65 // 1P-mastakaiH. 2 P-vaMze naH. 3 JH kSudro. 4 JH taribhiH 5P_ vibhajyaH. 6J & H-nirgathyAsanAdugramupasagramupasthitam , & nirgamathyAsanAdupramupasagramupasthitam / 7 P-kaniSTikAnakhaH 8JH kSepAkSepya. 9J HvidhyAtotra. 10J&H-yanmukhe. Page #49 -------------------------------------------------------------------------- ________________ 41 zrIkAlakasUriprabandhaH | tathetyAdezamAdhAya te'kurvan parva sarvataH / prasthAnakaM gajAzvAdisainyapUjanapUrvakam // 66 // paJcAlalATadezezabhUpAn jitvAtha sarvataH / zakA mAlavasaMdhi te prApurAkrAntavidviSaH // 67 // zrutvApi bailamAgacchan vidyAsAmarthyagarvitaH / gaIbhillanarandro na purI durgamasajjayat // 68 // athApa zAkhisainyaM ca vizAlAtalamedinIm / pataGgasainyavatsarvaM prANivargabhayaMkaram // 69 // madhyastho bhUpatiH so'tha gardabhIvidyayA bailaiH / nAdaryunmAdarItisthaH sainyaM sajjayatisma na // 70 // kapizIrSeSu noTiM vA koTTakoNeSu nadhasAH / vidyAdharISu no kANDapUraNaM cUraNaM dviSAm // 71 // na vA bhaTakapATAni pUHpratolISvasaJjayat / iti cAraiH parijJAya suhRdbhUpaM jagau guruH // 72 // anAvRtaM samIkSyedaM durgamAbhUranudyamaH / yadaSTamIcaturdazyorarcayatyeSa gardabhIm // 73 // aSTottarasahasraM ca japatyekAgramAnasaH / zabdaM karoti jApAnte vidyA sA rAsabhI nibhAt // 74 // taMbU ( phU) tkArakharaM ghoraM dvipado vA catuSpadaH / yaH zRNoti sa vakreNa phenaM muMcan vipadyate // 75 // arddhatRtIyagavyUta (ti) madhye stheyaM na kenacit / AvAsAn viralAn datvA sthAtavyaM sabalairnRpaiH // 76 // ityAkarNya kRte tatra deze kAlakasadguruH / subhaTAnAM zataM sASTaM prArthayacchabdavedhinAm // 77 // sthApitAH svasamIpe te labdhalakSAH surakSitAH / svarakAle mukhaM tasyA babhru (bhau) ba (bA) NairniSaGgavat // 78 // sA mUrdhni garchabhillasya kRtvA viNmUtramarSyayA / hatvA ca pAdaghAtena roSeNAntardadhe kharI // 79 // abaloyamiti khyApayitvA teSAM puro guruH / samagrasainyamAnIyamAnItAM durgamAvizat // 80 // pAtayitvA dhRto bacvA prapAtya ca guroH puraH / gardabhillo bhaTairmuktaH prAha taM kAlako guruH // 81 // 1 P - prAsthAnika. 2 P - rASTreza. 3 JH - talamAgacchan. 4J HvizAlalAta. 5 P- vidyayAbale. 6JH - arddha tRtIye. 7P - mAnItadurga. 8 P - kAlaka prabhuH. Page #50 -------------------------------------------------------------------------- ________________ prabhAvakacarite balabhiddhanurullAsavatA caashugtiibhRtaa| nItA guruvinItApi tatkarmakusumaM hyadaH / / 82 // phalaM tu narakaH pretya tadvibudhyAdhunApi hi / upazAntaH samAdatva prAyazcittaM zubhAvaham // 83 // ArAdhaya paraM lokaM bhavitA rucitaM nijam / / vidhehIti zrute nastyakto'raNye tato'bhramat // 84 // vyAghraNa bhakSito bhrAmyan durgato durgatiM gataH / tAdRksAdhuduhAmIhak gatirityalpakaM phalam // 85 // . sUrerAdezato mitraM bhUyaH svAmI tato'bhavat / vibhajya dezamanye'pi tasthuH zAkhinarAdhipAH // 86 // AropitA vrate sAdhvI guruNAtha srsvtii| AlocitapratikrAntA guNazreNimavApa ca // 87 // vidyAdevyo yataH sarvA anicchustriivrtcchidH| kupyanti rAvaNo'pITaksItAyAM na dadhau haTham // 88 // etAdRk zAsanonnatyA jainatIrtha prabhAvayan / . bodhayan zAkhirAjAMzca kAlakaH sUrirASTra babhau // 89 // zakAnAM vaMzamucchedya kAlena kiyatApi hi| rAjA zrIvikramAdityaH sArvabhaumopamo'bhavat // 90 // sa connatamahAsiddhiH sauvarNapuruSodayAt / medinImanRNAM kRtvAcIkaradvatsaraM nijam // 91 // tato varSazate paJcatriMzatA sAdhike punH| tasya rAjJo'nvayaM hatvA vatsaraH sthApitaH zakaiH // 92 // iti prasaGgato'jalpi prastutaM procyate hydH| zrIkAlakaH prabhurdeze vijahe raajpuujitH||93|| itazcAsti puraM lATalalATatilakaprabham / bhRgukacchaM nRpastatra balamitro'bhidhAnataH // 94 // bhAnumitrAgrajanmAsItsvasrIyaH kaalkprbhoH| svasA tayozca bhAnuzrI balabhAnuzca ttsutH||95|| yugmam / anyadA kAlakAcAryavRttaM tairlokataH shrutm| toSAdAhUtaye mantrI tairnijaHpreSyata prbhoH||96|| viharantastataste cApratibaddhaM vibuddhaye / / 9 P-aeito. H also but here at is correction of aft. 2J H-upazAntasamAditsva. 3 JH-ArAdhakaH paraM lokam. 4J & H-ba for kha. 5J H-vidyAdevyo jitaH sarvA anicchuH strIvratacchidaH. 6 P-zrIkAlakaprabhuH. 7JH-cAryavRttaM te lokataH. 8J & H mantritaifast: and higaatst:. respectively. Page #51 -------------------------------------------------------------------------- ________________ 43 zrIkAlakasUriprabandhaH / Ayayunagare tatra bahizca samavAsaran // 97 // rAjA zrIbalamitro'pi jJAtvAbhimukhamabhyagAt / utsavAtizayAtsUriH pravezaM vidadhe mudA // 98 // upadezAmRtastatra siJcanbhavyAnasau prbhuH| puSkarAvartavatteSAM vizvaM tApamanInazat // 99 // zrImacchakunikAtIrthasthitaM zrImunisuvratam / praNamya taccaritrAkhyAdibhirnupamabodhayat // 100 // anyeAstatpurodhAzca mithyaatvgrhsbrhH| kuvikalpavitaNDAbhirvadanvAde jitaH sa taiH // 101 // tato'nukUlavRttyAtha taM sUrimupasarpayan / uvAca dambhabhaktyA sa rAjAnamRjucetasam // 102 // nAthAmI guravo devA iva pUjyA jagatyapi / eteSAM pAdukAH puNyA janairdhAryAH svamUrdhani // 103 // kizcidvijJapyate lokabhUpAlAnAM hitaM myaa| avadhAraya taccitte bhaktizcenmAnuje gurau // 104 // vizatAM nagarAntaryaccaraNA bimbitAH pathi / ullaGghanyante janairanyaiH sAmAnyaistadadhaM bahu // 105 // dharmArjanaM tanIyo'tra paraM kuru mhaamte| pratIta ArjavAdrAjA prAhAste saMkaTaM mahat // 106 // vidvAMso mAtulAstIrtharUpAH sarvArcitA ime| tathA varSA avasthApya pAryante preSituM kimu // 107 // dvijaH prAha mahInAtha mantraye te hitaM sukham / tava dharmo yazaste ca prayAsyanti svayaM sukhAt // 108 // nagare DiNDimo vAdyaH sarvatra svaamipuujitaaH| pratilAbhyA varAhArairguravo rAjazAsanAt // 109 // AhAramAdhya(1)karmAdi dRSTvAneSaNayAnvitam / svayaM te nirgamiSyanti kApyazlAghA na te punH||110|| astvevamiti rAjJokte sa tatheti vyadhAtpure / anveSaNAM ca te dRSTvA yatayo gurumbhydhuH||111|| prabhoH sarvatra miSTAnnAhAraH saMprApyatetarAm / gururAhopasargo'yaM pratyanIkAdupasthitaH // 112 // gantavyaM tatpratiSThAnapure sNymyaatryaa| 1JH-nRpamavocata. 2J H-rAjAnaM mRducetasam. 3 JH-tathAmI ......pAdukAH puNyajanairdhAryA sva0. 4 JH degtrAparaM. 5 P-SaNayAzritam. 6JH- ihopasa. Page #52 -------------------------------------------------------------------------- ________________ 44 prabhAvakacarite zrIsAtavAhano rAjA tatra jaino dRDhavrataH // 113 // tato yatidvayaM tatra praiSi saGghAya sUribhiH / prApteSvasmAsu karttavyaM parvaparyuSaNaM dhruvam // 114 // tau tatra saGgatau saMghamAnitau vAcikaM guroH / tatrAkathayatAM mene tenaitatparayA mudA // 115 // zrIkAlakaprabhuH prApa zanaistannagaraM tataH / zrIsAtavAhanastasya pravezotsavamAtanot // 116 // upaparyuSaNaM tatra rAjA vyajJapayadgurum / atra deze prabho bhAvI zakradhvajamahotsavaH // 117 // nabhasyazuklapaJcamyAM tataH SaSThayAM vidhIyatAm / svaM parva naikacittattvaM dharme no lokaparvaNi // 118 // prabhurAha prajApAla purArhadguNabhRdgaNaH / paJcamIM nAtyagAdetatparvAsmagurugIriti // 119 // kampate merucUlApi ravirvA pazcimodayaH / nAtikramati parvedaM paJcamIrajanIM dhruvam // 120 // rAjAvadaccaturthyAM tatparvaparyuSaNaM tataH / itthamastu guruH prAha pUrvairapyAhataM hyadaH // 121 // arvAgapi yataH paryuSaNaM kAryamiti zrutiH / mahInAthastataH prAha harSAdetatpriyaM priyAm // 122 // yataH kuhUdine parvopavAso pauSadhartvitAH / antaHpurapurandhrayo me pakSAdau pAraNAkRtaH // 123 // tatrASTamaM vidhAtRRNAM nirgranthAnAM mahAtmanAm / bhavatu prAzukAhAraiH zreSThamuttarapAraNam // 124 // uvAca prabhurapyetanmahAdAnAni paJca yat / nistArayanti dattAni jIvaM duSkarmasAgarAt // 125 // pathazrAnte tathAglAne kRtaloce bahuzrute / dAnaM mahAphalaM dattaM tathA cottarapAraNe // 126 // tataH prabhRti paJcamyAzcaturthyAmAgataM hyadaH / kaSAyopazame hetuH parvasAMvatsaraM mahat // 127 // zrImatkAlakasUrINAmevaM katyapi vAsarAH / jagmuH paramayA tuSTyA kurvatAM zAsanonnatim // 128 // 1J H - jainadRDhavrataH. 2.J H - saMghamAnI tau . 3 P - vijJapaya. 4 I H-dharmo. 5 JH - priyaM priyam. 6 5 H - sthitA. 7P - nigraM. - JH - paMcamyAcatu. 8 Page #53 -------------------------------------------------------------------------- ________________ 45 shriikaalksuuriprbndhH| anyeyuH karmadoSeNa sUrINAM tAdRzAmapi / AsannavinayAH ziSyA durgatau dohadapradAH // 129 // atha zayyAtaraM prAhuH sUrayo vitathaM vcH| karmabandhaniSedhAya yAsyAmo vayamanyataH // 130 // tvayA kathyamamISAM ca priykrkshvaagbhraiH| zikSayitvA vizAlAyAM praziSyAnte yayau guruH // 131 // ityuktvAgAtprabhustatra tadvineyAH prage ttH| apazyanto gurUnUcuH prsprmvaangmukhaaH||132|| eSa zayyAtaraH pUjyazuddhiM jAnAti nizcitam / eSa durvinayo'smAkaM zAkhAbhirvistRto'dhunA // 133 // pRSTastaiH sa yathaucityamuktvovAca prabhusthitim / tataste saMcaranti smojayanI prati vegataH // 134 // gacchanto'dhvani lokaizcAnuyuktA avadanmRSA / pazcAdagrasthitA agre pazcAtsthAH prabhavo nanu // 135 // yAntastannAma zRGgArAtpathi lokena puujitaaH|| nArIsevakaziSyANAmavajJA svAminaM vinA // 136 // itaH zrIkAlakaH sUrirvatraveSTitaratnavat / yatyAzraye vizAlAyAM prAvizacchannadIdhitiH // 137 // praziSyaH sAgaraH sUristatra vyAkhyAti cAgamam / tena no vinayaH sUrerabhyutthAnAdiko dadhe // 138 // tata IyA~ pratikramya koNe kutrApi nirjane / parameSThiparAvartta kurvastasthAvasaGgadhIH // 139 // dezanAnantaraM bhrAmyastatretya sUrirAha ca / kiMcittaponidhe jIrNa pRccha sandehamAdRtaH // 140 // akiMcijjJo jarattvena nAvagacchAmi te vcH|| tathApi pRcchaye nAhaM sNshyopgmkssmH||141|| aSTapuSpImatho pRSTho durgamA sugamAmiva / / garvAdyatkicanavyAkhyAdanAdaraparAyaNaH // 142 // dinaiH kaizcittato gaccha AgacchattadupAzrayam / sUriNAbhyutthito'vAdIhuravo'gre samAyayuH // 143 // vAstavyA avadan vRddhaM vinaikaM ko'pi nAyayau / tevAgacchatsu gaccho'bhyudasthAtsUrizca satrapaH // 144 // 1 P-ziyyAtaraM. 2 P-gururyayau. 3 P-gacchato...zcAnayuktA. 4J H-yAntastanama. 5P nArIzavaka. 6 JH-iti P vastre. 7 Hi. 8 P-tatratyasUri. 9 P-vyAkhyAdaH. 10 JH-vAgamatsu. Page #54 -------------------------------------------------------------------------- ________________ prabhAvakacarite gurUnakSamayadgacchaH pallagnaH sUrirarapyabhUt / taM ca taM cAnuziSyate sUrimitthamabodhayan // 145 // sikatAsaMbhRtaH prasthaH sthAne sthAne virecitH| rikte tatrAvadadvatsa dRSTAntaM viddhyamUdRzam // 146 // zrIsudharmA tato jambUH shrutkevlinsttH| SaTsthAne patitAste ca zrute hInatvamAyayuH // 147 // tato'pyanupravRtteSu nyUnaM nyUnataraM zrutam / / asmadruSu yAdRkSaM tAGga mayi niSprabhe // 148 // yAdRgme tvahurostanna yAdRktasya na te'sti tat / sarvathA mA kRthA vatsa garva sarvakaSaM tataH // 149 // aSTapuSpI ca tatpRSTaH prbhuaakhyaanyttdaa| ahiMsAsUnRtAsteyabrahmAkiMcanatA tathA // 150 // rAgadveSaparityAgo dharmadhyAnaM ca saptamam / zulkajJAnamaSTamaM ca puSpairAtmArcanAcchivam // 151 // evaM ca zikSayitvA taM mArdavAtizaya sthitam / ApRcchaya vyacaratsaGgahIno'nyatra pavitradhIH // 152 // shriisiimNdhrtiirtheshnigodaakhyaanpuurvtH| indrapraznAdikaM jJeyamAryarakSitakakSayA // 153 // zrIjainazAsanakSoNI(NI)samuddhArAdikacchapaH / zrIkAlakaprabhuH prAyAnyAyAddevabhuvaM zamI // 154 // zrImatkAlakasUrisaMyamanidhervRttaM pravRttaM zrutAt zrutvAtmIyagurormukhAdavitathakhyAtaprabhAvodayam / saMdRbdhaM mayakAtamastatiharaM zreyaHzriye jAyatAm zrIsaMghasya paThantu tacca vibudhA nandyAcca koTIH samAH // 155 // zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA candraHsUriranena cetasi kRte shriiraamlkssmiibhuvaa| zrIpUrvarSicaritrarohaNagirau zrIkAlakAkhyAna zrIpradyumnamunIMndunA vizaditaH zRGgazcaturtho'bhavat // 156 // ubhayaM 734 // akSara // 15 // 1P-rapyamUn. 2 J & H omit sarva before kaSaM 3 PzukladhyAna. 4 P kaMkSayA. 5 P-samadvArAdi. P-prAyAtprAyAddeva bhuvaM. 6 P adds iti zrIkAlakAcAryaprabandhaH graMthA 157 a. 23. Page #55 -------------------------------------------------------------------------- ________________ 47 zrIpAdaliptaprabandhaH / zrIpAdaliptaprabandhaH / jayanti pAdaliptasya prabhozcaraNareNavaH / zriyaH saMvanane vazyacUrNa tatpraNatAGginAm // 1 // guNaikadezamapyasya kimahaM varNituM kssmH| jaDastathApi tasyoktirlokayugmopakAriNI // 2 // vimRzyaivaM bhaNiSyAmi pUjyairmastakahastitaH / khaNDakhaNDazrutaM vRttaM citraM zRNuta kautukAt // 3 // sryuujaahnviivaarisevaahevaakimaanvaa| asti vistArakuzalA kozalA nAmataH purI // 4 // ttraasiidvaastikaasmiiyaaphstitripuvjH| vijayabrahma ityaakhyaavikhyaatHkssitinaaykH||5|| sNphullmllikaavlliikusumprollsdyshaaH| phullAkhyaH phullalakSmIkaH zreSThI zreSThaguNAvaniH // 6 // rUpeNApratimAnasya pratimAkhyAtivallabhA / sudhA mudhAkRtA yasyA girayAgAdrasAtalam // 7 // apatyIyitacittAyAstasyA hastanirIkSaNam / horAvidyAmahAmantrA vandhyAgarbhakarANyapi // 8 // auSadhAni prayuktAni kssetrpdraadidevtaaH| upayAcitalauzcArAdvA AsaMzca nissphlaaH||9|| yugmam / tIrthasnAnaprayogAzca yathA kathanataH kRtaaH| apatyArthamahomohaH strINAM sauhatyahajane // 10 // asti zrIpArzvanAthasya caitye zAsanadevatA / vairodyAnAmavidyAyA nirviSNA sA samAzrayat // 11 // karpUramRganAbhyAdibhogaiH sNpuujytaamsau| upavAsairvyadhAdaSTAhnikAmekAgramAnasA // 12 // aSTame'hani tuSTA sA pratyakSIbhUya tAM jagau / varaM vRNu tayA putro yayAce kuladIpakaH // 13 // atho phaNIndrakAntAsAvAdideza sute zRNu / purA namivinamyAkhyavidyAdharavarAnvaye // 14 // 1P-stathApi tadbhaktirlo. 2J & H-mAstaka. 3J & H-zrIyA P-khyAvikhyAtakSi. 4 J & H-rUpeNa pratimAnasya / girAyAgAdasAtalAt 5J & H-apattI yi. 6J & H-drAdi. 7J & Homit apa...haH and give sauhRtyavajane. 8 P-svasti for asti 9P-vairodyAtAmaTAdyAyA. 10P-bhAgaiH. Page #56 -------------------------------------------------------------------------- ________________ 48 prabhAvakacarite AsItkAlikasUriH zrIzrutAmbhonidhipAragaH / gacche vidyaadhraakhysyaaynaaghstisuuryH||15|| khelAdilabdhisampannAH santi tribhuvanArcitAH / putramicchasi cetteSAM pAdazaucajalaM pibeH||16|| tribhirvizeSakam zrutveti caityataHprAtasteSAmAgAdupAzraye / pravizantI ca sApazyatsAdhumekaM taTasthitam // 17 // karasthaprabhupAdAbjakSAlanodakapAtrakam / tatpArzve prArthanApUrva tatpayaH sApibanmudA // 18 // yugmam atha tatrAgrato gatvA namazcakre prabhoH padau / dharmalAbhAziSaM datvA namittaM (ta) caahshruH|| 19 // asmatto dazabhirhastai (ra) dUre pItaM tvayodakam / dushbhiyojnairntrito vardhiSyate sutaH // 20 // yamunAparatIre ca mathurAyAM prabhAvabhUH / bhaviSyanti tathAnye te navaputrA mahAdyutaH // 21 // sAhAtha prathamaH putro bhavatAmarpito mayA / astu zrIpUjyapArzvastho dUrasthasyAsya ko guNaH // 22 // zrutvetyAha prabhuH sngghaanNtoddhaaraadishuukrH| sa bhaviSyati te putraH sutrAmasacivo dhiyA // 23 // ityAdAya prabhorvAkyaM shkungrnthibndhinii| gRhaM yayau gRhezasya tuSTA vRttaM nyavedayat // 24 // garbhobhUttahine'muSyA nAgendrasvapnasUcitaH / tadaucityakRtazcAsyA vRddhaH sArdha manorathaiH // 25 // dineSu paripUrNeSu suto jajJe sulakSaNaH / rUpeNAtismaraH zrImAMstejasA cAtibhAnumAn // 26 // vairodyAyAstataH pUjAM kRttvA tatpAdayoH purH| nyasyAto gurupAdAnte muktasteSAM tathArpitaH // 27 // vardhatAmasmadAyatta iti pratyarpitaH sa taiH| pravardhito'tivAtsalyAttathA tagurugauravAt // 28 // nAgendrAkhyAM dadau tasmai phulla utphulllocnH| Atto gurubhirAgatya sagarbhASTamavArSikaH // 29 // tedgurubhrAtaraH santi sNgmsiNhsuuryH| AdezaM pradadusteSAM prabhavaH zubhamAyatau // 30 // 1P-piba 1 JH-nimittaM. 2 P-yamunApura. 3 vRddhiH 4 J & HtadguruH 5 P-saMgamaH siMha. Page #57 -------------------------------------------------------------------------- ________________ shriipaadliptprbndhH| 49 pravrajyAM pradadustasya zubhe lagne svarodaye / upAdAnaM gurorhastaM ziSyasya prAbhave na tu // 31 // gaNizca maNDano nAma tdiiygnnmnnddnH| AdiSTaH prabhubhistasya zuzrUSAdhyApanAdiSu // 32 // vaidagdhyAtizayAdanyapAThakAnAM puropi yat / khyAtaM tadapi gRhNAti svapAThyeSu tu kA kathA // 33 // lsllkssnnsaahityprmaannsmyaadibhiH| zAstrairanupamo jajJe vizezo vrssmdhytH||34|| guNairuttamatAM prApya nRSu prthmrekhyaa| dhuunnnvnvaavishvlkssnnebhyo'dhiksttH||35|| anyedhurAranAlAya prahito gurubhistadA / vidhinA tatsamAdAyopAzraye punarAyayau // 36 // tdiiryaapthikiipuurvmaalocydnaakulH| gAthayA kovidazreNIhRdayonmAthayA tataH // 37 // tathAhi-aMbaM taM vachIe apuSpiyaM puSpadaMtapaMtIe / nevamAlikaM jiyaM navavahUikuDaeNamedinnam // 38 // zrutvetigurubhiH proktaH zabdena prAkRtena sH| palitto iti zRGgArAgnipradIptAbhidhAyinA // 39 // sa ca vyajijJapatpUjyaiH ziSyaH karNAtprasAdyatAm / zrutveti prajJayA tasya tutuSurguravo bhRzam // 40 // vimRzyetyatihallAsapUritAste tdgrtH| pAdalipto bhavAnvyomayAnasiddhyA vibhuussitH||41|| ityasau dazame varSe gurubhirgurugauravAt / pratyaSThApyata paTTe sve kaSapaTTe prabhAvatAm // 42 // mathurAyAM guruH praiSIdasaMkhyAtizayAzrayam / tejovistArasaMghopakArahetostamanyadA // 43 // dinAni katicittatra sthitvAsau pATalIpure / jagAma tatra rAjAsti muraNDo nAma vizrutaH // 44 // kenApi tasya citrAyastatra grathitavRttakaH / gUDhavakramilattaMtuvayAtkrAMtAvasAnakaH // 45 // DhaukitaH kandukaH pAdaliptasya ca guroH purH| rAkSA prAhIyata prajJAparIkSAvIkSaNodyamAt // 46 // yugmam / 1JH-kramazo varSa. 2P-ca 3 P-samAdAyau. 4 J_H gAthAyAH kovi yonmAthayA. 5 P-navasAlikajiyaM. 6. P-vijJapata. P-prabhAvanAm, 7 P-nApitasya, J H-graMthita. 8 JH-taMtubhayAjJAtA. Page #58 -------------------------------------------------------------------------- ________________ prabhAvakacarite athotpannadhiyA sUrivilolyoSNodakAplavaiH / sikthakaM nipuNaM prekSya tattantuprAntamApa sH||47|| unmocya prahito rAkSe tadvaddhayAsau camatkRtaH / prajJAvijJAtatattvAbhiH kalAbhiH ko na gRhyate // 48 // tathA gaGgAtaroryaSTiH samAzlakSNA smrpitaa| tanmUlAgraparijJAnahetave svAminA bhuvH||49|| tArayitvA jale mUle guruttvAttannimajanAt / agramUle parijJAyAcakhyau rAjJaH purastataH // 50 // tathA samudko'nIkSya sandhiH sUreH prdrshitH| uSNodakAtsamuddhATya taccitraM prakaTIkRtam // 51 // zrIpAdaliptAcAryeNa tantugrathitatumbakam / pezIkozAyitaM vRttaM prahitaM rAjaparSadi // 52 // unmocitaM na tattatra kenApi mumuce ttH| tahuptaM tena mocyeta naanyritytibhaassibhiH||53|| bhUpAhUtaH sa Agatyojagrantha ca yatIzvaraH / muraNDanRpatistatrAkSiptazcintayate tadA // 54 // bAlAcAryo'yamIkSaiH khelanIyaH kuhetubhiH / dadhyAvahamayaM kiMtvadhRSyaH kesrivcchishuH|| 55 // vayastejasi no heturiti satyaM purA vcH| ko hi siMhArbhakaM satre'NurUpamapi laMghayet // 56 // zirovedanayAkrAntaH so'nyadA bhUpatiH prabhum / vyajijJapatpradhAnebhyaH kSute naSTe smRtiirveH|| 57 // tarjanI prabhurapyeSa triH svajAnAvacAlayat / bhUpatervedanA zAntA tasya kiM duSkaraM prbhoH||58|| tathAhi-jaha jaha paesiNi jANuyaMmi pAlitta uM bhamADei / taha taha sisiraviyaNA paNassai muraNDarAyassa // 59 // mantrarUpAmimAM gAthAM paThanyasya ziraH spRzet / zAmyeta vedanA tasyAdyApi mUno'tidurdharA // 60 // sa tatkAlopakAreNa hRtAntaHkaraNo nRpH| sUrervAlasya pAdAnAM praNAmecchUraveriva // 61 // samAyayau yayau zreSThedrAgAhA(?) tadAzrayam / sakarNaH ko na gRhyeta guNaiH satyairlaghorapi // 62 // yugmam / 1 P-llAlyoSNo dakoplavaiH; siktaka. 2J H-taMtupraithita., pazIkozAzAyita. 3 P-yamIkSauzvakhalanIyaH tvadRSyaH. 4 P-zarove. 5J H-zreSTho drAgAmRtya. Page #59 -------------------------------------------------------------------------- ________________ shriipaadliptprbndhH| prabhorupAMtamAsIno rahaH papraccha bhUpatiH / bhRtyAH kRtyAni naH kuryuvetnsyaanusaartH|| 63 // tadvinAmI vineyAzca yuSmAkaM tu kathaM vibhoH / bhikSakavRttipAtrANAM te kaarykrnnodytaaH||64 // yugmam // sUrayaH prAhurasmAkaM vinA dAnaM sdodytaaH| kAryANi bhUpa kurvanti lokadvayahitecchayA // 65 // bhUpaH prAha na manye'haM dravyasvAde jnsthitiH| niHsvastyAjyaH pumAlloke'raNyaM dagdhaM mRgairiv|| 66 // athAha sUriIza tvamRtyA bhuvRttyH| tAdRguktaM na kurvanti yAdRjhe dAnamantarA // 67 // ihAthai pratyayo bhUpa kautukaavlokytaam| dakSaH zucirguNI kazcitpratiSThA prApitaH sadA // 68 // tAmbUlAbharaNakSaumairAtmatulyaH sdekssitH| vizvAsasya parA bhUmirmUrtyantaramivAparam // 69 // AhUyatAM pumAnpRSTaH sauSTavIkopi bhRtyraatt| yathA pratItisampattimadvAkyasya bhvetttH||70|| tribhirvizeSakam kSatrA kSatrapatistatrAhUtavAnprAgguNAnvitam / pradhAnamAjagAmAyaM mUrdhanyastakaradvayaH // 71 // sa provAca prasAdaM me svAminnAdezataH kuru| suduSkaratarepyarthe bhRtyaleze nije mayi // 72 // rAjA prAha sakhkhe gaGgA vahatIha kutomukhii| ityukte'ntaHsmitaH sopahAsaM cintayati sma sH||73|| aho bAlarSisaMsargAdrAjJaH shaishvmaagtm| gaGgAkutomukhI bAlAGganAkhyAtamidaM vacaH // 74 // tataH pramANamAdeza ityuktvA sa yayau bhiH| aizvaryagrahilo rAjA nAhamapyasmi taadRshH|| 75 // phalguvAgbhistataH svIyaM sukhaM pariharAmi kim / dhyAtveti vyasanI tatra prAyaH prAyAddarodare // 76 // khelanirvAhya tatrAsau catasraH paJca naaddikaaH| gatvA svAmipuraH pUrvAmukhItyuttaramAha sH|| 77 // apasapyaH prasarpadbhistadvRttaM bhUpateH purH| nyavedyatha yatisvAmI smitaM kRtvAbhyadhAditi // 78 // bhUpAlaceSTitaM dRSTaM dhanamAnAtizAyinaH / 1 P-janasthitaH. 2 J kSodAmerAtmatulye H kSodAmerAtmatulyaH. 3JH nyavedyata. Page #60 -------------------------------------------------------------------------- ________________ prabhAvakacarite nijaprasAdavittasyApareSAM tu kathApi kA // 79 // adyazvInavineyasyAzikSitasya vyavasthitim / / pazya nazyanmadasnehaM cittAntazcitrakAriNIm // 80 // AgacchAbhinavakSulla vyAhRte ceti sUribhiH / icchAmIti vadan zIghramuttasthau sarajohRtiH // 81 // vinayAnamramaulizca medinI pratilekhayan / pura AgAhurorjAnU bhuvyAsye nyasya potikAm // 82 // prabho'nuzAstimicchAmItyukte tenaavdtprbhuH| gaGgAkutomukhI vatsa vahatyAkhyAhi nirNayam // 83 // tadAcAvazyakIpUrva nirgacchannAzrayAbahiH / vinyasya kambalaM skandhe kRtvA daNDaM kare nirait // 84 // praznAnucitatAM jAnan bAlavRddhayuvastriyAm / apRcchanmadhyavayasaM pravINaM puruSaM ttH||85|| gaGgAkutomukhI pUrvAbhimukhI praapitottrH|| teneti triHkRte prazne sarvatrAsItsamottaraH // 86 // tathApi nizcikIrSuH sa svardhanIjalasannidhau / pratyupekSya tato daNDaM krsthitmvgrkH|| 87 // jalAntaramucattaM ca shrotsaatiryaatttH| prAgvAhite kare daNDasahite pratyayaM yayau // 88 // yugmam / AgatyAzrayamatraryApathikIpUrvakaM ttH| AlocayadyathAvRttaM pravRttazca svakarmaNi // 89 // uktaMca zrIjinabhadraga(gha)NikSamAzramaNabhASyakAreNa nivapucchieNa bhaNiu guruNA gaGgA kuumuhI vahai / saMpAiya vaMsI so jaha taha savvaccha kAyavvam // 90 // prAgvaccArairyathAkhyAte satya eva nivedite / pratItaH prAha bhUpAlastvadRttaM hi kathAtigam // 91 // iti prabhuktaistai zcitraiH srvlokopkaarkaiH| nRpo bibhraccamatkAraM kAlaM yAntaM na budhyate // 92 // anyadA mathurAyAM sa sUrirgatvA mhaayshaaH|| zrIsupArzvajinastUpenamat zrIpArzvamaJjasA // 13 // tato'sau lATadezAMtazcoGkArAkhyapure prbhuH| 1P-prasAdacitta. 2 P-nazyanmadasyehaM. 3 J & H sarajauhRti. 4 J H-kareticet 5 P-gaMgAkutomukhIti prApitottaraH 6 J H-sthitatadagrakaH 7 JH-progavAyite. 8 P-AlocayathAvRttaM. 9 P-prAgvacArai 10 JHprabhukRtaizcitra. 11 J_H-'dezItazcAMkA' Page #61 -------------------------------------------------------------------------- ________________ shriipaadliptprbndhH| AgataH svAMgatAnyasya tatrAdhAdbhImabhUpatiH // 94 // zarIrasthasya bAlyasya mAhAtmyaM vitaranniva / sa krIDatyanyadA Dimbhairvijane vizvavatsalaH // 95 // bharaNa ramate yAvat shraavkaastaavdaayyuH| dezAntarottadAkuMThotkaMThAstadvaMdanotsukAH // 96 // kAlo yugapradhAnasya pAdaliptaprabhoH kutH| upAzrayo'sti ziSyAbhaM papracchuzca tameva te // 97 // tatrotpannamatiH suurirduurbhrmnnhetubhiH| prekaTaistadabhijJAnasteSAmakathayattadA // 98 // svayaM paTIMca prAvRttya sNvRtyaakaarmaatmnH| AcAryAH saMtyupAvizadRkSaH sa kSipramunnate // 99 // zrAddhAzca tAvadAjagmuH prnnemurtibhktitH| krIDan dRSTaH sa evAyaM tairupAlakSi daakssytH|| 100 // vidyAzrutavayovRddhasadRzIM dharmadezanAm / vidhAya tatpuro'vAdIt tadvikalpApalApakRt // 101 // avakAzaH zizutvasya daatvyshcirsNgtaiH| iti satyavacobhaGgayA jahRSuste zizuprabhoH // 102 // gate vihartumanyedyuH prauDhasAdhukadambake / vijane sa yayau rathyAM gacchatsu zakaTeSu ca // 103 // kurvan markaTakIkrIDAM dRSTaH pUrvavadAzrayam / parapravAdibhirdUradezenaiSAmudAharat // 104 // cireNAyAnti yAvatte smpnnaatibhrmshrmaaH| guruH siMhAsane tAvatsuSvApAsau paTIvRtaH // 105 // tAmracUDaH kharazcake taiH prAtaHkSaNazaMsakaH / uta svaraM tato'dhAsIt sUristatparipanthinAm // 106 // teSAM dvAramapAvRtya tasthau siMhAsane prbhuH| tasya te vismayasmerA dadRzurmUrtimadbhutAm // 107 // tarkoktibhirjitAste ca praznamekaM ca gaathyaa| tathAhi-etajigISavaH santo vidadhurdurghaTaM tadA // 108 // "pAlittayaka hesuphuDaM saMyalaM mahimaNDalaM bhamaMteNa / 1P-AgatasvAgata. 2 JH-bAlasya...haraniva. 3 P-krIDayatya. 4 J_H-dezAMtarAttadA kutokkaMgastadvadatotsukaH // dezAMtarAttadAkUtotkaNThAstadvaMdanotsukAH iti syAt. 5 J kAlayuand P-kulau kalau iti syAt. 6J H-prakaTestadabhijJAyatai steSA. 7J & H-paTI cetya. 8 P-AcAryo sanyupAvikSasakSipramunnate. 9 P-hasi0 10 P-sayalamahima. Page #62 -------------------------------------------------------------------------- ________________ prabhAvakacarite didvo suuvakacchavi caMdaNarasasIyalo aggI // 109 // " sUriH zrIpAdaliptopi tatkSaNaM prAha gaathyaa| uttaraM drAgvilambo hi prajJAbalavatAM kutaH // 110 // sA ca-ayasAbhiuMga abhidUmi yassa purisassa suddhahiyayassa / hoivahantassa phuDaM caMdaNarasasIalo aggI // 111 // ityuttareNa te sUrenuMdamApurjitA api / parAjayo'pi satpAtraiH kRto mahimabhUrbhavet // 112 // tataH saGghana vijJapte sadguNeSu prmodinaa| zatrujayagirau yAtrAM pAdaliptaprabhurvyadhAt // 113 // mAnakheTapuraM prAptAH kRssnnbhuupaalrkssitm| prabhavaH pAdaliptAkhyA rAjJAbhyaryaMta bhaktitaH // 114 // tatra prAMzupurAtprAptAH shriirudrdevsuuryH| te cAvabuddhatatvArthAH zrIyoniprAbhRte zrute // 115 // anyedyurnijaziSyANAM purastasmAcca shaastrtH| vyAkhyAtA zapharotpattiH pApasantApasAdhikA // 116 // sA kaivayana kuDyAntaritena prakaTaM shrutaa| anAvRSTistadA cAsIt vizvalokabhayaGkarI // 117 // mInAnutpattiratrAsIttatra shrautpryogtH| matsyAn kRtvA bahUneSo'jIvayadvandhumaNDalam // 118 // kadApi harSatastatra prbhuupkRtirnyjitH| Ayayau dhIvaro bhaktyA natvA ca procivAniti // 119 // yuSmatkathitayogenAdAno mInAn vyadhAmaham / khAditvA tAMzca durbhikSe kuTumbaM niravAhayam // 120 // zrutveti sUrayaH pazcAdatapyanta kRtaM hi kim / yato vadhopadezenAsmAbhiH kalmaSamarjitam // 121 // jIvan jIvavadhAtpApabhayaM bhvjyissyti| tasmAt kimapi tatkArya yenAdhatte na sa svayam // 122 // iti dhyAtvocivAn sUriniSpattau rtnsNtteH| prayogaM zRNu dAriyaM kadApi na bhavedyathA // 123 // sa ca sphurati no mAMsAzanajIvavighAtayoH / vidhIyamAnayostatvamamU varjayase yadi // 124 // kathayAmi tadA tatte zrutvetyAhedamapyaham / jAne jIvavadhAtpApaM kuTumbaM tu na varttate // 125 // 1P-agrI. 2 J & H sacAha for sAca. 3 P-hAi vaI 'aggI. 4 P-pAMzupurAtprAyuH 5 P-saMpatti. 6 P-tatazrauta. 7 H-yoge nadIno mI. J yogena dAno. 8J & H omit hi before kim. Page #63 -------------------------------------------------------------------------- ________________ zrIpAdaliptaprabandhaH / . 55 nAtha prasAdatazcitte vinA pApaM dhanaM bhvet| sadgatiH pretya tanme syAtpramANaM pUjyavAktataH // 126 // ataHparaM gRhe gotre na me pizitabhakSaNam / ityukte ratnayogastairuktaH sobhUJca dhArmikaH // 127 // tathA keciditi vadanti zikSitaH siMhayogaM ca cake taM tena bhakSitaH / yato'lpadoSataH puNyaM bahu kiM na samaya'te // 128 // tathA-vilAsanagare pUrva prjaaptirbhuutttH| tataH zramaNasiMhAkhyAH sUrayazca smaayyuH||129 // tAnAhUya nRpaH prAha citraM kimapi daryatAm / sUrayaH prAhurarkasya kopi vettIha saMkramam // 130 // bhUpatiH siddhadevajJAnAhUya vadatisma sH| ravisaMkrAtisamayamAkhyAtAsmatpuraHsaram // 131 / / nADikApalasaGkhayAbhistaM sphuTaM vIkSya te'bruvan / AcAryaH smAhureko'smAsasUcirnaH samarpyatAm // 132 // sAMvatsarasya ca tato nRpastadakarodaram / sUristaM samayaM sUkSmaM jJAtvA (sma)(zma)nyakSipacca taam||133|| uvAca sUcikAmenAM mauhuutikvinisskssH| saMkrAtisamaye yasmAtsarva jalamayaM bhavet // 134 // gaNako'pi tataH prAha jJAne me niytirdshaa| prAptaM tatsUrivijJAnaM dRSTA bhUpo visimiye // 135 // ekadA sUrayo rAkSA pRSTA vRSTividhau punH| vicintya kathayiSyAmaH procyeti svAzraye yayuH // 136 // tairdevendrAbhidhaH ziSyaH prekSyata kssitipaagrtH| kathyaM kiMcidvisaMvAdi yathAsau syaadnaadrH|| 137 // iti tacchikSitaH prAjJo yayau tatra jagau ca sH| uttarasyA(syAM) dizo(zi) vRSTiramutaH pnycme'hni|| 138 // saMjajJe varSaNaM pUrvadizasta(zita)tra dine sphuTam / digvisaMvAdato rAjA kiMcinmandAdaro'bhavat // 139 // karmabandhaniSedhAya tadupetya kRtaM ca taiH| abhIkSNaM rAjakAryANAM kathanaM kalmaSAvaham // 14 // 1J & H-zceti. 2 J & H-sasRjyate. 3 P-AcAryAsmAharekozmAsamUcirnaH // 'AcAryAH smAhurekomA sasUcirnaH' iti syAtU. 4 H & J -jJAtvAramanya. 5J & H-sacikA. P-viniHkaSa, sarve. 6 P-jJAnaM0 mene yatI-zAM J& H vismiye,7 J & H-deveMdrobhidhaH...prekSa0 8 H & P -uttarasyA dizau and 'uttarasyAM dizo' Page #64 -------------------------------------------------------------------------- ________________ 56 prabhAvakacarite mAnakheTapuraM prApuste'tha kAlena kenacit / nimittagranthaniSNAtA rAjJAM jJAtAH kalAvazAt // 141 // athAryakhapaTAH santi vidyaapraabhRtsNbhRtaaH| tadyathA-tadvattamiha jainendramatollAsi pratanyate // 142 // vidhyodadhikRtA ghATA laattdeshllaattikaa| puraM zrIbhRgukacchAkhyamasti revApavitritam // 143 // yAnapAtraM bhavAmbhodhau yatra shriimunisuvrtH| pAtakAtaGkataH pAtivarbhuvobhUrbhuvaM janam // 144 // tatrAsti balamitrAkhyo raajaablbhidaasmH| kAlikAcAryajAmeyaH stheyaH zreyadhiyAM nidheH|| 145 // bhaivAdhvanInabhavyAnAM saMti vishraambhuumyH| tatrAryakhapaTA nAma sUrayo vidyto(yo)ditaaH||146|| teSAM ca bhAginayo'sti vineyo bhvnaabhidhaaH| karNazrutyApyasau prAjJo vidyAM jagrAha sarvataH // 147 // bauddhAnvAde parAjitya yaistIrtha saMghasAkSikam / tadrahadhvAntato bhAnupratirUpairamocyata // 148 // tadA ca saugatAcArya eko bhukraabhidhH| guDazastrapurAtprApto jigISu nazAsanam // 149 // guDapiNDaiH purA tatra shtrusainymbhjyt| guDazastramiti khyAtirato'syAjani vizrutA // 150 // sarvAnityapravAdI sa cturnggsbhaapurH| jainAcAryasya ziSyeNa jitaH syAdvAdavAdinA // 151 // kAMdizIkastato mnyupurpuuritmaansH| kopAdanazanaM kRtvA mRtvA yakSo babhUva saH // 152 // nijasthAne'vatIryAsau sakopaH shvetbhikssussu| avajAnAti tAMsteSAmupasargAn dadAti ca // 153 // tatpurasthena saGghana tdaarykhpttprbhuH| tatra vratidvayaM preSya jJApitastatparAbhavam // 154 // aiSA kapalikA vatsa nonmocyA kautukaadpi|| kadApi zikSayitveti jAmeyamacalattataH // 155 // pure tatra gatastasya yakSasyAyatane'vasat / 1J & H-viMdhyAdhikRtAghATa....lATikAH / 2J & H-bhUrbhuva bhavaM // 'svarbhuvarbhUbhavaM' 3 J & H-zreyaHzriyAM nidhiH / 4 J H-omit bhavAdhva ete 5J & H-teSAM ca bhAgineyo bhuvanAbhidhaH 6 P-repeats vineyosti, 7 vizrutam. 8 P-nijasthAnavitIryA0 and mupasargAndhAti ca.9P-omits it Page #65 -------------------------------------------------------------------------- ________________ shriipaadliptprbndhH| upAnahI nidhAyAsya karNayoH zayanaM vyadhAt // 156 // yakSArcakaH samAyAtastaM tathA vIkSya bhuupteH| vyajijJapadatho tasmai kupatiH kupitsttH|| 157 // sametya zayitaM bADhaM peTaM prAvRtya srvtH| nijairutthApayAmAsa te'drAkSuH paritaH sutau // 158 // tairAkhyAte punaH kruddho nRpastaM leSTuyaSTibhiH / aghAtayatsa ghAtAnAM pravRttimapi vetti nH||159|| kSaNena tumulo jajJe pure'pyantaHpure'pi c| pUtkurvantaH samAjagmuH sauvidAavadastathA // 160 // rakSa rakSa prabho nyakSaH zuddhAnto lessttuyssttibhiH| adRSTavihitaiH kaizcit prahArairjarjarIkRtaH // 161 // tadAkarNya nRpo dadhyau vidyAsiddho'sako dhruvam / saMcArayati zuddhAnte prahArAn svaM tu rakSati // 162 // tadayaM mAnanIyo me dhyAtveti tamasAntvayat / baTubhiH paTubhirbhUpasAdhiSThAyakadevavat // 163 // athAryakhapaTAcAryaH kRtvA kapaTanATakam / utthitaHpraNato bhUmibhujA bhUnyastamastakam // 164 // yakSa proce mayA sArddha caleti sa tato'calat / tamanuprAcalana devarUpakANyaparANyapi // 165 // cAlyaM narasahasreNa tatra droNIdvayaM tathA / cAlitaM kautukenetthaM tatpravezotsavo'bhavat // 166 // tatprabhAvAdbhutaM vIkSya janezo'pi janopi ca / jinazAsanabhakto'bhUnmahimAnaM ca nirmame // 167 // sUrinUpeNa vijJapto yakSaM sthAne nyayojayat / sa zAnto droNiyugalaM tatraiva sthApitaM punH||168|| itazca zrIbhRgukSetrAt yatidvitayamAgamat / tena proce prabho praiSItsaMgho nau bhavadantike // 169 // khasrIyaH savineyo vaH balAtkApalikAM ttH| unmocya patramekaM so'vaacyaaritpriyH|| 170 // tetrAkRSTimahAvidyA pAThasiddhAsya sNgtaa| tatprabhAvAdvarAhAramAnIya khaMdatetarAm // 171 // 1P-kupitaH kupatistataH. 2J_H moit paTaM 3 P saMvAra.4 P-baTubhibhUpaHsAdhiSTAyaka devavat 5 P-bhAravAhakavaddeva.6 P-niyojayet. 7J & HsavinayovalAtkapali. 8 P-vAcayadvApi ca priyaH 9 J & H-tatrAkuSTi 10 J svadatetare, H svadatetaraM. Page #66 -------------------------------------------------------------------------- ________________ 58 prabhAvakacarite sthaviraiH zikSitaH kopAt saugatAntaH svayaMgataH / atIva bhojane gRddhaH svavidyAgarvanirbharaH // 172 // tatprabhAveNa pAtrANi gatAni gaganAdhvanA / bhojyapUrNAnyupAyAnti bauddhopAsakavezmanaH // 173 // pAtrANAM purataH zrAddhagRhe yAti patagrahaH / sa pradhAnAsane nyasya bhriyate saha pAtrakaiH // 974 // prAtihAryamidaM dRSTrA zAstrA api tadAdRtAH / tato'pabhrAjanAmetAM haratAgatyavegataH // 175 // guDazastrapurAnte ca bhRgukacchaM samAyayuH / bhuvane na ca pAtrANi prekSyanta zrAddhavezmani // 176 // pUrNAni tAni bhojyAnAmAyAnti gaganAdhvanA / gurubhiH kRtayAdRzyazilayA vyomni pusphuTuH // 177 // sa prabhUnAgatAn jJAtvA cihnena tena bhItibhRt / prANezadatha pUjyAzca bauddhAnAmAlaye yayuH // 178 // bauddhairbuddhanatAvuktaiH sUribhirjalpitaM tathA / vatsa zuddhodanasuta vandasvAbhyAgataM hi mAm // 179 // pratimAsthastato buddha AgatyAMhipuro'patat / tadvAre cAsti buddhAMDaH proktastaiH sampadopanaH ( 2 ) // 180 // sametya praNataH so'pi prabhupAdAMbujadvaye / uttiSTheti girAsure rekhAvanataH sthitaH // 181 // adyApi sa tathaivAsti nirgranthanamitAbhidhaH / buddhasthAne tadAdezAdekapArzvena tu sthitaH // 182 // atho mahendranAmAsti ziSyasteSAM prabhAvabhUH / siddhaprAbhRta niSNAtastadvRttaM prastuvImahi // 183 // nagarI pATalIputraM vRtrAripurasaprabham / dAho nAma rAjAsti midhyAdRSTirnikRSTadhIH // 184 // darzanavyavahArANAM vilopena vahanmudam / bauddhAnAM nagnatAM zaivavraje nirjaTatAM ca saH // 185 // vaiSNavAnAM viSNupUjAtyAjanaM kauladarzane / dhammillaM mastake nAstikAnAmAstikatAM tathA // 186 // brAhmaNebhyaH pramANaM ca jainarSINAM sa pApabhUH / teSAM ca madirApAnamanvicchan dharmanihnavI // 187 // AjJAM dadau ca sarveSAmAjJAbhaGge sa cAdizat / 1 P- bauddhaupAsakavezmataH 2 J & H - zrAddhA. 3 P - praiSyeta. 4 P - prAktastaiH sapadoH pataH- 5 J & H - girauH surebauddhA vanasthitaH 6 J & H - atha. 7 P - rAjAtra. 8 J & H - tyajatAM & dhammilaM. 9 P -sacAdazat. Page #67 -------------------------------------------------------------------------- ________________ shriipaadliptprbndhH| teSAM prANaharaM daNDamatra pratividhirhi kaH // 188 // nagarasthitasaMghAya samAdiSTaM ca bhuubhujaa| praNamyA brAhmaNAH puNyA bhavadbhirvo'nyathA vdhH|| 189 // dhanaprANAdilobhena mene tadvacanaM praiH| niSkiMcanAH punarjeMnAH paryAlocaM prapedire // 190 // dehatyAgAna no duHkhaM shaasnsyaaprbhaavnaa| tatpIDayati ko moho dehe yAyAvare punaH // 191 // vimRzya gurubhiH proce shriiaarykhpttprbhoH| ziSyAgraNImahendro'sti siddhaprAbhRtasaMbhRtaH // 192 // bhRgukSetre tataH saMgho gItArtha sthaviradvayam / prahiNotu sa cAmuSminnarthe pratividhAsyati // 193 // tathAkRtena saMghena tatpUjyaiH prahito'tha saH / abhimantritamAnaiSItkaravIralatAdvayam // 194 // uvAca ca nRpAdezaH pramANaM gaNakaiH punH|| vIkSaNIyo muhUrto'sau ya AyatizubhAvahaH // 195 // iti sa jJApayApAsa bhUpAlAya kRtiishvrH| sacotsekaM dadhau zaktirapUrvakaraNe mama // 196 // daivajJaizcarcite lagne sviiyprjnyaanumaantH| mahendrAdhiSThitA jagmuH sUrayastannaraiH sdH|| 197 // yAzikA dIkSitA vedopAdhyAyA homazAlinaH / sAyaMprAtavratA AvasathIyAH smArtaRtvijaH // 198 // gaanggmRccndnaaleptilkaughpvitritaaH| kASAyAdhautapotAvyAH sopviitpvitrikaaH|| 199 // siMhAsaneSu citreSu gabdikAdyAstRteSu te / upaviSTAstadA dRSTA mahendreNa manISiNA // 200 // vizeSakam / Uce tena kSiternAtha yadapUrvamidaM hi naH / pUrva pUrvAmukhAn kiMvA namAmaH pazcimAmukhAn // 201 // jalpanti nikareNAsau karavIralatAM kila / saMmukhAnAM parAvRttya pRSTe cAbhrAmayattataH // 202 // yugmam / AsanlucitazIrSAste nizceSTA mRtsNnibhaaH| abhUcca bhUpatervakaM vicchAyaM zazivahine // 203 // sampannAzca tathA sambandhinasteSAM kRpAbhuvaH / 1P-dahatyAgAnavo dukkhaM J& H zAsanasya prabhA. 2 P-ziSyAgraNImahe. 3 J & H- karaNe manA. 4 JH-vedopAdhAyo P-AvasathAyA. 5 PpavitritIH // kaSAya; sApa0 6 P-upatiSTAmaheMdreNa stadA. 7 pUrvapUrva. 8 PsaMmukhInAM purA J& H cAbhramaya. 9P-luThita. Page #68 -------------------------------------------------------------------------- ________________ prabhAvakacarite jalpayantyabhidhAgrAhaM ko hi jalpatyacetanaH // 204 // krandanti vajanAH sarve vikarma phalitaM hi naH / adRSTazrutapUrvA hi jainarSINAM natiH pare // 205 // bhUparUpeNa kAloyaM darzanAnAmupasthitaH / pustakasthapurANeSu kathApIDanahi zrutA // 206 // utthAyAthAsanAdbhUpaH pshcaattaapmupaagtH|| mahendrasya mahendrasya dhIreSu nyapatatyadoH // 207 // rakSa rakSa mahAvidya prasIda tvaM mmopri| kSamasvaikaM vyalIkaM me santo hi natavatsalAH // 208 / / saMjIvaya dvijAnetAn rudtsNbndhiyossitH| kaste mAhAtmyasAtmyasya pAraM prAptaH sudhIrapi // 209 // ityAkarNya giraM prAha mahendraH zaminAM ptiH| anAtmajJa dharAdhIza kaste mithyAgraholagat // 210 // nirvANamadhitasthuzcejinA AnandacinmayAH / tadadhiSTAyikAH santi pratyayADhyAstathApyaho // 211 // evaM mRSyati ko nAma prAkRtopi viDaMbanam // brAhmaNAnAM gRhasthAnAM praNAmo yatasthitaiH // 212 // daivataiH zikSitA ete tvdnyaayprkopibhiH| na me kazcitprakopo'sti mAdRzAM maNDanaM zamaH // 213 // punarbADhaM nRpaH prAha tvameva zaraNaM mama / devo guruH pitA mAtA kimanyairlallibhASitaiH // 214 // amUn jIvaya jIvAto jIvAnAM karuNAM kuru / athAvocatkRtI devAn sAntvayiSye prakopinaH // 215 // vidyAdevyaH SoDazApi caturviMzatisaMkhyayA / jainA yakSAstathA yakSiNyazca vo'bhidadhAmyaham // 216 // ajJAnAdasya bhUpasyAparAddhaM jinazAsane / dvijairamIbhistatkSamyaM mAnavAH syuH kiyddshH|| 217 // ityukte tena daivI vAk praaduraasiiduraasdaa| eSAM pravrajyayA mokSo'nyathA nAstyapi jIvitam // 218 // abhiSekeNa teSAM gImutkalA ca vyadhIyataH (t)| pRSTA aGgIkRtaM taizca ko hi prANAnna vAJchati // 219 // uttiSThateti tenoktA bhrAmyatAthArAlatA / sajIbabhUvuH prAgvatte jainA hyamitazaktayaH // 220 // saMghena saha romaaNcaaNkurkndlitaatmnaa|| 1 J& H pratyayAdyAH 2 J & H SoDazopi. 3 J&H rAnA 4 JH-gImuktAlAvavyadhIyat. 5 P-trAsyatothoparA. 6 J & H-kuru. Page #69 -------------------------------------------------------------------------- ________________ shriipaadliptprbndhH| rAzA kRtotsavenArtha khaM vivezAzrayaM muniH // 221 // pravrajyotsavamAdhAsyan saGghastena dvijanmanAm / nyaSedhyatAryakhapaTaprabhuH karteti jelpatA // 222 // evaM prabhAvabhUmeste kIdRgasti guruH prbhoH| ityuktaH zrImahendro'sau prAha ko'haM tdgrtH|| 223 // mArjArabhya iva kSIraM saugatebhyo vyamocyata / azvAvabodhatIrtha zrIbhRgukacchapure hi yaiH / / 224 // zrIAryakhapaTAkhyAnAM prabhUNAM mahimAdbhutam / teSAM stotumalaM kaH syAdvAdidvipaharizriyAm // 225 // yugmam / cAritrAzmani saMprapISya madanaM pAtre variSThAtmake vRddhasnehabhare tapo'nalamilajjvAle vipakkaH sphuTam / rodaH kuMjarakuNDake si~tarucijyotsnAmlake yadyazorAziH syAdavasekimo'bhravivaraHsvAdyaH satAM so'vatAt 226 athAsau brAhmaNaiH sArddha saMghenAnumato yyau| upapUjyaM dIkSitAzca vADavAH prbhubhisttH||227|| ityAryakhapaTazcakre zAsanasya prabhAvanAm / upAdhyAyo maheMdrazca prasiddhi prApuradbhutAm // 228 // azvAvabodhatIrthe ca prabhAvakaparamparA / adyApi vidyate yasya saMtAne sUrimaNDalI // 229 // sUriH zrIpAdaliptaH praagaakhyaatgurusnnidhau| pratItaprAtihAryANi tAni zAstrANyadhItavAn // 230 // pAdaliptAkhyabhASA ca vidvtsngketsNskRtaa| kRtA tairaparizeyo'nyeSAM yatrArtha iSyate // 231 // Avarjitazca bhUpAlaH kRSNAkhyaH saMsadA saha / / na dadAtyanyato gaMtuM guNagRhyo munIzituH // 232 // athAryakhapaTaH sUriH kRtabhUriprabhAvanaH / ante'nazanamAdhAya daivIbhuvamazizriyat // 233 // zrImahendrastatasteSAM paTTe sUripade'bhavat / tIrthayAtrAM pracakrAma zanaiH saMyamayAtrayA // 234 // purA ye pATalIputre dvijAH pravrajitA balAt / jAtivaireNa tenAtra te matsaramadhArayan // 235 // 1H & J-pUravAM. 2 J & H-jalpata. 3 H & J-pravIkSya. and variSTAtmako...muke yazo. 4 P-zitabhuvicarasvAdyasatAM 5 P-ityAcArya. J & H-prabhAvanA. 6 P-sUrimUDalI. 7 P-NidhIta. 8J H-saMskRtAMtairapi jJeyAnyeSAM. Page #70 -------------------------------------------------------------------------- ________________ 62 prabhAvakacarite saMghena pAdaliptasya vizairvijJApitaM naraiH / tatasteSAM samAdikSat sa vimRzya prabhustadA // 236 // kArttikyAmahameSyAmItyuktvA tAn sa vyasarjayat / tato rAjAnamApRcchya bhRgukacchaM samAyayau // 237 // pUrvAhne vyomamArgeNa ratnavadbhAsvarAkRtiH / avatIrNo vizIrNenAH zrIsuvratajinAlaye // 238 // tatrAgataM tamutprekSya bhAsvantamiva bhUgatam / lokaH koka ivAnandaM prApa duSprApadarzanam // 239 // citrAttatrAgamadrAjA namazcakre ca taM gurum / mahAnandaM dadau tatra bhaktyA saMghasamanvitaH // 240 // tat pradApitamarthibhyo dravyaM gurubhiradbhutam / dvijA vyomAdhvagaM taM ca dRSTvAtibhayato'nazan // 241 // rAjAha sukRtI kRSNaH pUjyairyo na vimucyate / darzanasyApi nAhIH smo mUle jAtA vayaM katham // 242 // kiyantyapi dinAnyatrAvatiSThadhvaM sukhAya naH / prAhuH pUjyAzca yuktaivAvasthitirbhavadantike // 243 // saMghAdezo hyanullaGghayaH snehazca nRpaterapi / purastasyAparAhne cAgamanaM prati zuzruve // 244 // tataH zatruJjaye raivatake saMmetaparvate / aSTApade ca karttavyA tIrthayAtrA mamAdhunA // 245 // ApRSTo'pi mahArAja taijjaine bhava bhaktimAn / ityuktvAkAzamArgeNa yathAruci yayau prabhuH // 246 // tIrthayAtrAM prakurvANaH pAdacAreNa so'nyadA / surASTrAviSayaM prApadapArazrutapAragaH // 247 // tatrAsti vigatAtaGkA TaMkAnAma mahApurI / zrIpAdaliptastatrAyAdviharan vratalIlayA // 248 // tatra nAgArjuno nAma rasasiddhividAMvaraH / bhAviziSyo gurostasya tadvRttamapi kathyate // 249 // asti kSatriyamUrdhanyo dhanyaH samarakarmasu / saMgrAmanAmA vikhyAtastasya nAryasti suvratA // 250 // sahasraphaNazeSAhisvapnasaMsUcitasthitiH / kRtanAgArjunAbhikhyastayoH putro'sti puNyabhUH // 259 // 1J H - prApurduHprA. 2 JH - stha. 3 P - jainai 4 P - dhvanyaH; JH samakarmasu . 5 P sahasta0 6 JH - puNyataH Page #71 -------------------------------------------------------------------------- ________________ shriipaadliptprbndhH| sa varSatrayadezIyo'nyadA krIDan zizuvrajaiH / siMhArbhakaM vidAryAgAttasmAtkicicca bhakSayan // 252 // pitrA nivAritaH kSAtre kule bhakSyo nakhI nahi / tadAgatena caikena siddhapuMseti varNitam // 553 // mA viSIdava putrasya vihitena narottama / azakyAsvAdasUtasyAsvAdaM prApsyatyasau sutH||254|| vinidra udyamI bhAvAnAbAlyAdapi tejasA / pravRddhapuruSaiH saMgamaGgIcake kalAdbhutaiH // 255 // girayaH sarito yasya gRhAGgaNamivAbhavan / dUradezAntaraM gehAntaraM bhUrikalAdarAt // 256 // nAgavaMgIkRtAbhyAsastAraraGgasya rnggbhuuH| saMgrahI cauSadhInAM yo rasasiddhikRtAmiha // 257 // yaHsattvaM tAlake piSTaM gaMdhake draavmbhrke| jAraNaM mAraNaM sUte vettA chettA suduHsthiteH // 258 // sahasralakSakoyaMzadhUmavedhAn rasAyanam / vaDivadvAn cakArAtha nadISNo rasasAdhane // 259 // sa mahImaNDalaM bhrAntvAnyadA svapuramAsadat / pAdaliptaM ca tatrasthaM jajJe niHsaMkhyasiddhikam // 260 // parvatAzritabhUmau ca kRtAvAsaH svshissytH| akArSIt pAdalepArthI jJApanaM gaNabhRtpateH // 261 // tRNaratnamaye pAtre siddhaM rsmddhaukyt|| chAtro nAgArjunasya zrIpAdaliptaprabhoH purH|| 262 // sa prAha rasasiMddhoyaM Dhaukane kRtavAn rasam / khAntarddhanamahosnehastasyetyevaM smitovyadhAt // 263 // pAtraM haste gRhItvA ca bhittAvAsphAlya khaNDazaH // cakre ca tannaro dRSTvA vyaSIdadvakravakrabhRt // 264 // mA viSIda tava zrAddhapArzvato bhojanaM varam / pradApayiSyate caivamuktvA saMmAnya bhojitaH // 265 // tasmai cApRcchayamAnAya kAcapotraM prapUrya sH|| prazrAvasya dadau tasmai prAbhRtaM rasavAdine // 166 // nUnamasmahururmUrkhaH yo'nena snehamicchati / vimRzanniti sa svAmisamIpaM jagmivAMstataH // 267 // 1 J_H-kurvan. 2JH-dUre. 3 P-tAMbhyAsa. 4 JHlakSadhUma...naya. 5 JH-viDabadvAn. 6 JH. omit puraH. 7J HrasavidyayaM. 8JH-sAmA. 9 J_H-kAcAmaMtraM. Page #72 -------------------------------------------------------------------------- ________________ 64 prabhAvakacarite pUjyaiH sahAdbhutA maitrI tasyetismitapUrvakam / samyagravijJapya vRttAntaM tadamatraM samArpayat // 268 // dvAramunmudrya yAvatsa sannidhatte dRzoH puraH / Ajighrati tataH kSAravisragandhaM sa buddhavAn // 269 // aho nirlobhatAmeSa mUDhatAM vA spRzedatha / vimRzyeti viSAdena babhaMjAzmani so'pi tat // 270 // daivasaMyogatastatraikena vahniH pradIpitaH / bhakSyapAkanimittaM ca kSutsiddhasyApi duHsahaH // 271 // pekkAnRjalavedhena vahniyoge suvarNakam / suvarNasiddhimutprekSya siddhaziSyo visiSmiye // 272 // vyajijJapaharu siddhaM siddhistasyAdbhutA prabhoH / grIvA hamIbhavedyasya malamUtrAdisaGgame // 273 // tato nAgArjunaH siddho vismayasmeramAnasaH / dadhyau sa mama kA siddhirdAridryaM kurvataH sadA // 274 // vAstetra citrako raktaH kRSNamuNDI ca kutra sA / zAkambharyAzca lavaNaM vajrakandazca kutra vA // 275 // ityevaM dUradezasthauSadha piNDAn prapiNDayan / bhikSAbhojanatomlAnadeho'haM sarvadAbhavam // 276 // yugmam AcAryo'yaM zizutvAdapyArabhya prAptapUjanaH / sukhI vihAyogAminyA siddhayA sAdhyAni sAdhayan // 277 // tathA yaddehamadhyasthA malamUtrAdayo vasu / sAdhayantI mRdazmAdidravyaistasyAstu kA kathA // 278 // rasopakaraNaM muktvA tato'sau prabhusannidhau / jagAma vinayAnamramaulirmadabharojjhitaH // 279 // praNamya cAvadannAtha siddhigarvaH sa sarvataH / samAgalat prabhau dRSTe dehasiddhe jitaspRhe // 280 // tataH prabhupadAmbhojaM sadApyavalagAmyaham / miSTAnnaM labhamAnasya kadannaM kasya rocate // 281 // iti zrIpAdaliptasya caraNakSAlanAdikam / dehazuzrUSaNaM nityaM vidadhAti prazAntagIH // 282 // sUrayazca munitrAte gate vicarituM tadA / prAguktapaJcatIrthAnte gatvA vyomnA praNamya ca // 283 // 1 J H--saham. 2 J P -paktA. 3 P - yoge suvarNasiddhamatprekSya ziSyovisiSmiye. Suca 4 JP - grAvo. 5 JH - kAste. 6 P -ca. 7 JH omit siddhe. 8 JH omit miSTAnnaM. Page #73 -------------------------------------------------------------------------- ________________ shriipaadliptprbndhH| samAyAnti muhUrtasya madhye niyamapUrvakam / vidyAcAraNalabdhInAM samAnAste kalau yuge // 284 // AyAtAnAmathaiteSAM caraNakSAlanaM dhruvam / jijJAsurauSadhAnIha nirvikArazcakAra sH|| 285 // sa jighran vimRzan pazyan svAdayan saMspRzannapi / prajJAbalAdauSadhInAM jajJe saptAdhikaM zatam // 286 // vidhAyauSadhasaMyogaM tataH kalkaM cakAra sH| pAdamAlepayattenocchalito gaganaM prati // 287 // sa tAmracUDasaMpAtaM kRtvA ca nypthunnii| ucaiHpradezAtpAtena jAnau gulphe ca piidditH|| 288 // . raktAbhyaktavaNaklinnajako dRSTaH shmiishvraiH| uktaM ca kimaho pAdalepaH siddho guruM vinA // 289 // so'bravIca sitaM kRtvA nAsti siddhirguruM vinA / nijaprajJAbale kiMtu parIkSAM cakrivAnaham // 290 // prAha zrIpAdalipto'pi prasannastasya stytH| zRNu nAhaM na te tuSTo rasasiMddhayA na te'nayA // 291 // zuzrUSayAnayA nApi paraM prajJAbalena te / toSoMhikSAlanAtko hi vastunAmAni budhyate // 292 // tato dAsyAmite vidyAM paraM me gurudakSiNAm / kAM dApayasi sa covAca yAmAdizasi me prabho // 293 // Uce ca guruNA siddha tvayi snigdhaM mano mama / upadezyAmi te pathyaM tathyaM gAthAM tataH zRNu // 294 // sA ca-dIharaphaNiMdanAle mahiharake saradisA bhudlille| upiyaikAlabhamaro jaNamayarandaM tuhaipaume // 295 // tato vizvahitaM dharmamAdriyasva jinaashrym| tatheti pratipanne ca tena tahururAdizat // 296 // AranAlaviniautataMDulAmalavAriNA / piSTauSadhAni pAdau ca liptvA vyomAdhvago'bhavat // 297 // tathaiva vihite'sau ca jagAma ggnaadhvnaa| pakSirAjavaduDDIya yathAbhilaSitAM bhuvam // 298 // kRtajJena tatastena vimalAnerupatyakAm / gatvA samRddhibhAk cakre pAdaliptAbhidhaM puram // 299 // 1P-stu. 2 J H vidyA. 3J H omit nayA te. 4 J HdAsyAmi and omit prabho 5JH mu. Page #74 -------------------------------------------------------------------------- ________________ prabhAvakacarite adhityakAyAM zrIvIrapratimAdhiSThitaM purA / caityaM vidhApayAmAsa sa siddhaH sAhasIzvaraH // 300 // gurumUrti ca tatraivAsthApayattatra ca prabhum / pratyaSTApayadAhUyArhadvimbANyaparANyapi // 301 // zrIpAdaliptasUrizca zrIvIrapurataH sthitH| stavaM cakre varaM gAhAjualeNeti saMjJitam // 302 // gAthAbhizceti sauvarNavyomasiddhisugopite / prabhurjajalpa naabhaagyaaHprbudhynte'dhunaatnaaH|| 303 // tathA raivatakakSmAbhRddho durgsmiiptH| zrInemicaritaM zrutvA tAdRzAptaprabhormukhAt // 304 // kautukAttAdRzaM sarvamAvAsAdi vydhaadsau| dazAhamaNDapaM zrImadugrasenanRpAlayam // 305 // vivAhAdivyavasthAM ca vedikAyAM vyadhAttadA / adyApi dhArmikaistatra gataistatprekSyate'khilam // 306 // itaH pRthvIpratiSThAne nagare saatvaahnH| sArvabhaumopamaH zrImAnRpa AsIhuNAvaniH // 307 // tathA zrIkAlakAcAryasvastrIyaH shriiyshonidhiH| bhRgukacchapuraM pAti balamitrAbhidho nRpH|| 308 // anyedyuH purametaJca rurudhe saatvaahnH| dvAdazASTAni tatrAsthAbahirna vyAhataM bhavat // 309 // athAzakyagrahe durge nirvinnnnshcirkaaltH| zrIpAdaliptaziSyastanmantrInAthaM vyajijJapat // 310 // grAhayiSyAmyaho durga bhedAttatpreSayasva mAm / evamastviti tenokte niryayau shibiraatttH||311 // sa bhAgavataveSeNa praavishnngraantraa| bhUpAlamandire gatvA taM nAthaM ca vyalokayat // 312 // jIrNadevagRhoddhAro mhaadaanaadistkiyaa| puNyAya sphUryate durgarodhAdyAvanivartate // 313 // sopi saMrodhanirviNNastadAkSipto vydhaaddH| dharmopadeza Apatsu kAryapakSe hi jAyate // 314 // dharmasthAnAni bhajyante bahiryatrAH sgolkaiH| samAracayate rAjA tasya dhrmopdeshtH|| 315 // paunaHpunyena bhajyante niSpAdyante punaH punH| .evaM ca balamitrasya sarvasvaM niSThitaM tadA // 316 // 1 J_H omit bahiryatrA..... paunaHpunyena bhajyaMte. Page #75 -------------------------------------------------------------------------- ________________ shriipaadliptprbndhH| zrIsAtavAhano durga maMtribuddhyA tato'grahIt / tannigRhya mahIpAlaM nagaraM svaM yayauM mudA // 317 // anyadA tasya rAjendo rAjya viddhataH stH| catvAraH zAstrasaMkSepakavayo dvAramabhyayuH // 318 // pratIhAreNa te rAjJo vijJApya bhvnaantraa| muktA ekaikapAdaM ca shloksyaahunRpaagrtH|| 319 // tathAhi-jIrNe bhojanamAtreyaH kapilaH praanninaaNdyaa| bRhaspatiravizvAsaH pAJcAlastrISu mArdavam // 320 // pUrva prazasya teSAM sa mahAdAnaM dadau prbhuH| parivAro na kiM stautItyukte tairAha bhuuptiH|| 321 // bhogavatyabhidhAM vAravanitAM tvaM stutiM kuru / pAdaliptaM vinA nAnyaH stotavyo mama sAbravIt // 322 // AkAzamArgajaMghAlo vidyAsiddho mhaakriyH| pAdaliptAdRte konya evaMvidhaguNAvaniH // 323 // saMdhivigrahiko rAjJaH zaMkaro nAma mtsrii| asahiSNuH stutiM tsyaavaadiidaadiinvsthitiH|| 324 // mRto jIvati yastasya pANDityaM prakaTaM vayam / manyAmahepi te kIrA vidvAMso ggnecraaH|| 325 // bhogavatyAha tatredamapi saMbhAvyate dhruvam / atulyaprAbhavA jainA devA iva maharSayaH // 326 // mAnakheTapurAt kRSNamApRcchayya sa bhuuptiH| zrIpAdaliptamAhvAsIdetasmAdeva kautukaat||327|| Ayayau nagarAbAhyodyAne jaino munIzvaraH / vidvAn bRhaspatirjJAtvA parIkSAmasya cakrivAn // 328 // vilInasarpiSA pUrNa raupyakaccolakaM ttH| preSivAnipuNenaiSa sa prabhostadadarzayat // 329 // dhAriNIvidyayA sUcimavasthApyordhasaMsthiti / praiSayattena tedRSTaM viSaNNo'tha bRhsptiH|| 330 // , athAbhyAgatya bhUpAlaH pravezotsavamAdadhe / gurorupAzrayastasya mahArhazca prdrshitH|| 331 // kathA taraGgalolAkhyA vyAkhyAtAbhinavA purH| bhUpasya tatra pAMcAlaH kavi shmsuuyitH||332|| 1J H muktvA. 2 P zvAsapaMcAlaH strISumAIvaH. 3J H omit this ___line. 4 P preSi. 5JH preSayattenadRSTiM. Page #76 -------------------------------------------------------------------------- ________________ prabhAvakacarite prazaMsati kathAM naiva dUSayetpratyutAdhikam / rAsabhasya mukhAkisyAt zAntipAnIyanirgamaH // 333 // madraMthebhyo muSitvArthabindu kaMtheyamAthi / bAlagopAGganAraGgasaGgi hyetadvacaH sadA // 334 // viduSAM cittaraGgenotpAdayetprAkRtaM hi tat / stauti bhogavatI hyetattAdRzAM tAdRgaucitI // 335 // anyadA kapaTAt svasya mRtyumaikSayata prbhuH| dAhAtpUtkArapUrva ca janastatrAmilad ghanaH // 336 // zibikAMtastanuHsAdhu kSiptvA yaavtsmaayyau|| vAditrairghAdya mAnazca pazcAlabhavanAgrataH // 337 // tAvahAdviniSkrAman jajhe'sau zokapUritaH / Aha hAhA mahAsiddhipAtraM sUriyayau divam // 338 // mAdRzo'sUyayAkrAntaH satpAtre sUnRtavrate / / akurvata dRzo raktA mokSo nAsti tadenasaH // 339 // (yatauktam ) AkaraH sarvazAstrANAM ratnAnAmiva sAgaraH / guNairna parituSyAmo yasya matsariNo vayam // 340 // (tathA) sIsaM kahavi na phuTuMjamassa pAlittayaM haraMtasya / jassamuhanirjharAu taraMgalolA naI bUDhA // 341 // paMcAlasatyavacanAjIvitohamiti bruvan / uttasthau janatAharSArAveNa saha sUrirAT // 342 // janairAzyamAnazca tato'sau gunnimtsrii| nirvAsyamAno nyakkArapUrvamurvIpatergirA // 343 // rakSito mAnita'zcAtha bandhuvandhurasauhRdaiH / zrIpAdaliptagurubhirguruvidyAmadojjhitaiH // 344 // zrAvakANAM yatInAM ca pratiSThA dIkSayA saha / utthApanA pratiSThAhadvimbAnAM dhusadAmapi // 345 // yaduktavidhito buddhA vidhIyatAtra suuribhiH| nirvANakalikAzAstraM prabhuzcakre kRpAvazAt // 346 // praznaprakAza ityAkhyaM jyotiHzAstraM ca nirmme| . lAbhAlAbhAdipRcchAsu siddhAdezaH pravartate // 347 // anyadAyuH parijJAya saha nAgArjune mate / vimalAdrimupAjagmuH zrInAbheyaM vavaMdire // 348 // 1 P-dveSayet. 2 P hAhApUtkArapUrva 3 P bhuvanA. 4 P gehAt. 5 P-vacanA. 6P rAdeNa. 7 P-zcAthabandhurasau. 8 P nAmArju. Page #77 -------------------------------------------------------------------------- ________________ shriivijysiNhsuuriprbndhH| siddhakSetrasi(zi)raHsArazilAM siddhishilaatulaaN| zamasaMveganidhaya ekAmAsedurAdarAt // 349 // prAyopavezanaM sadya AsthAya shshirocissaa| dharmadhyAnAmbhasA vidhyaapitraagaadivhnyH|| 350 // manovacanakAyAnAM ceSTAH saMhRtya srvtH| zukladhyAnasamAnAntaHkaraNAvasthitisthirA // 351 // dvAtriMzadvAsarAn samyag lyliinmnHkrmaaH| dehaM jIrNakuTItulyamujjhitvA prakaTaprabhAH // 352 // dvitIyakalpe devendrsaamaaniktnuubhRtH| abhUvannarcitA bhuupaiHshriipaadliptsuuryH||353|| caturbhiHkalApakam / utpattisiddhipaTuratra sa rudradeva___ sUrirguruH zramaNasiMhanimittasiMhaH / vidyAbhRdAryakhapaTaprabhureSa siddho pAdhyAya ityatizayaprakaTo mhendrH|| 354 // catvAra ityanavadhiprabhasiddhavidyAH / zrIpAdaliptasahitA cinutA mayaite / yatkicitra gaditaM na caritrazeSa mazAnatastadiha vRttavidaH kSamantAm // 355 // zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA candraH sUriranena cetasi kRte shriiraamlkssmiibhuvaa| zrIpUrvarSicaritrarohaNagirau zrIpAdaliptAkhyayA zrIpradyumnamunIndunA vizaditaH zRGgogamatpaJcamaH // 356 // pUrvamunivRtavIte mama gauzcaritAtitRptato mttaa| kUTapathe gacchantI vazitA pradyumnagopatinA // 357 // graMthAgraM 373 akSara 28 ubhayaM 1108 akSara // 11 // iti zrIpradyumnasUriviracite zrIpAdaliptAcAryaprabandhaH paMcamaH zrIvijayasiMhasUriprabandhaH 6 zrIvijayasiMhasUrirguTikAsiddhaH kathaM pathi girAM syAt / tuSTA drshnmaatraadysyaaNbaadaashu(1)riiguttikaaH||1|| ta surI aSTamahAsiddhinidhestasya vadiSyAmi kamapi vRttalavam / vRddhkRtivcaashrvnnprvnnprnnidhaanprtntrH|| 2 // 1P siddhi. 2J H-layAsInamanaH. 3 JH gopitA. 4 J. P. it. 5J H. guTikAm 6JH-omit pravaNa. Page #78 -------------------------------------------------------------------------- ________________ prabhAvakacarite tIrthamazvAvabodhaM zrImekalakanyakAtaTe jayati / tatra gururasau samabhUttadvRttAnto'pi vaktavyaH // 3 // kanakagirizikharasodaratuGgaprAkAravalayaparikalitam / zrIpuramiti nAmnAsItpurA puraM sakalapuramukuTaH // 4 // tasya ca bahirudyAne samavAsArthI dvitIyajinanAthaH / zrImAnajitasvAmI tattIrthaM pUrvamiti viditam // 5 // pazcAtpuSkalakAle'tIte candraprabhaHprabhuravAtsIt / udyAna etadIyanAmnA ca sarasvatIpIThe // 6 // punarapi bahukAlena kSINaM tadbhRguriti prathitanAmA / udadhe ca maharSirbhRgupuramabhavattataH prabhRti // 7 // vaMze merugirIndre candrArdhamaNikiraNarajjuvistAre / yatkIrtivaMzanaTI nRtyati vizveSu sabhyeSu // 8 // sa nRpatiriha jitazatruH zatruzreNIpataGgagaNadIpaH / kalikAla kaluSatAma savighaTanapaTurAtmaviSayo'bhUt // 9 // yugman chAgAnAM zataSaTkaM trinyUnaM so'nyadA mahInAthaH / vipropadezamAsAdya yajJavidhaye juhAva bhRzam // 10 // antye dine dvijaistairAnAyyana (thyata ) ho tumatra paTTAzvaH / revAdarzanato'sya ca pUrvabhavaH smRtipathaM prAptaH // 11 // atha munisuvratanAthastaM saptiM pUrvajanmasuhRdam / jJAtvA nizyekasyAmatItya gavyUtiviMzazatam // 12 // tasya prabodhanArthaM tadA pratiSThAnanAmato nagarAt / siddhipure vizramya kSaNamekamupAjagAmAtra // 13 // koTikAbhidhAne parikaritastriMzatA munisahasraiH / bAhyodyAne samavAsArthI cUtadrumasyAdhaH // 14 // tribhirvizeSakam / sarvajJaM taM matvA samprAptastena vAjinA sahitaH / rAjA gatvA yajJaphalaM tadanu papraccha // 15 // avadacca jinAdhIzaH prANivadhAtte bhavanti narakaphalAH / azvazca sAzrunetraH prabhudarzanatastadA jajJe // 16 // jinapatirabodhayadamuM nRpatisamakSaM yathA zRNu turaGgeH / svaMpUrvabhavaM dhImannavadhAnaparazca budhyasva // 17 // prAgatra pure'vAsItsamudradattAkhyayA vaNigjainaH | tasya ca sAgarapoto mithyAdRSTiH suhRtsamabhUt // 18 // jIvAhiMsA mukhye samudradattena bodhito dhamrme / sa dvAdazavratadharaH zanaizca sukRtezvaraH samabhUt // 19 // 1 JH rAnAthatahomatra. 2 P. 70 Page #79 -------------------------------------------------------------------------- ________________ zrIvijayasiMhasUriprabandhaH / tasya prAkkarmavazAtkSayanAmA cAnyadAbhavadrogaH / nijadharmatyAgAdayasasyAbhUttaMnijAH prAhuH // 20 // tasyApi bhAvahAnirvyAdhigrastasya saMbabhUva tadA / svakajanavacanaiH kopi pralubhyate na caTupaTubhirvA // 21 // parvaNyudgayanAkhye kriyamANe liGgapUrNamahe ca / AhriyamANeSu tadA prAjyeSvAjyeSu kutapebhyaH // 22 // adhvanyujjhitatallezasaMgatAH kila ghRtelimA amitAH / pratyAvRttaH sAgarapotaH sadayo nininda taM dharmmam // 23 // niHzUkaistaizcatadA sayaSTimuSTyAdibhiH prahataH / kiMkarapAdAghAtaiH kSuNNaH sa dadarza saghRNamanAH // 24 // ArttadhyAnAnmRttvA tiryaggatibhavazateSu vibhramya / azvaH samabhUcca bhavAnatha me zRNu bhavamaho pUrvam // 25 // ajani purA candrapure zrIvarmA narapatiH prathitakIrtiH / Abodhi vIjalAbhAdahaMbhave saptame zrImAn // 26 // uktaMcAgame-sivakeusohamme kuberadattosaNaM kumArammi / sirivajjakuMDalovaM bhaloyakappaM misirivammo // 27 // pANayakappe muNi saccauatichAhivo bhave navame / iya saMkhevo bhaNiu vichasamayaM aubucham // 28 // vyavahArI ca bhRgupurAt samudradattAkhya Ayayau tatra / niHsaMkhyapaNyapUritayAnaM sthAnaM samastalakSmINAm // 29 // nRpatistena samaikSyata tadarpitaprAbhRtairmuditacittaH / dAnaguNAdisvAgata karaNAdeSopi tamanujagrAha // 30 // rAjJaH prasAdavRddhayA sAdhostaducitavidhAnatazcApi / sakhyamabhUjinadharme bodhazcAsmAdavanipasya // 31 // sAgarapotenApi tatrAyAtena tadvayasyena / maitrI rAjJaH samajani tadbodhasamAnabodhatvAt // 32 // ante samAdhimaraNAt prANatakalpe nRpo'bhavaddevaH / so'haM tasmAcyutvA bharatakSetre nRpo jajJe // 33 // ityAkarNyaturaGgaH prabhukarmakathAM nRpeNa so'numataH / saptadinAnyanazanabhRt samAhito'gAtsahasrAram // 34 // tatra purandara sAmAnikatAM saptadazasAgarAyurasau / raamsafart prAgbhavamasmArSIcca tatrasthaH // 35 // 71 1 J H dharma AgAdayamasyA yazasyobhUt iti syAt. 2 P pralabhyate. 3 J H bodhizJcAsyA. 4 P dharmmacA (ttvA) tU. Page #80 -------------------------------------------------------------------------- ________________ prabhAvakacarite sArdhadvAdazakoThyastena suvarNasya vavRSire tatra / rAjA puralokazca prabodhito jainavaradharme // 36 // cAmIkararatnamayaM zrImunisuvratavibhostadA caitym| mAghasya pUrNimAsyAM sukRtI sa sthApayAmAsa // 37 // mAghasya sitapratipadi vibhurAgAdazvaratnabodhAya / tasyaiva sitASTamyAM turaGgaHsuralokamAyAsIt // 38 // iti narmadAtaTe'bhUpRgukacche'zvAvabodha iti naamnaa| tIrtha samastatIrthAtizAyi puNyapravRttamadaH // 39 // zrIsuvratanirvANAt dvAdazasu tataH samAsahasreSu / adhikeSu dvAdazabhiH padmazcakrIdamuddabhre // 40 // hariSeNacakravartI punaruddhAraM cakAra dazamo'sya / evaM paJcavarSalakSA ekAdaza jagmurabhyadhikAH // 41 // SaNNavatisahasrAbde ruddhArazate ca tatra jAte'sya / sudarzanotpattiratha prakIrtyate tadupari taduddhAraH // 42 // vaitADhyaparvatopari rathanUpuracakravAlanAnipure / rAjA vijayaratho'bhUttatkAntA vijayamAleti // 43 // vijayAtho taduhitA tIrthAnAM praNamanAya kila yaantii| kukuTasarpa purato'vatIrNamAlokayAmAsa // 44 // apazakuna iti pattijanairupekSitavatI prahaNyamAnaM saa| zrIzAntinAthatIrtha gatvA ca nanAma sA bhAvAt // 45 // tatra ca vidyaacaarnnytiniirytnaiknissttcaaritraa| natvA jIvavadhasyopekSayA sAnutApAbhUt // 46 // tatkarma tanUcake kizcidapAnte svajIvitavya'sya / nijagRhadhanamohArtadhyAnAnmRtvAbhavacchakuniH // 47 // sa vyAlo vyAdho'bhUttato'nyadA mAsi bhAdrapadasaMjJe / bahudinavarSopazame vaTavRkSasthA ca sA kSudhitA // 48 // saptApatyanimittaM svArtha cAhAravIkSikA zakuniH / vyAdhasya tasya gehe cazvA jagRhe palalakhaNDam // 49 // yugmam ur3Iya cA'ntarikSe gacchantI praNihiteSuNA tena / zrIsuvratacaityapuraH patitA kaNThAgataprANA // 50 // tatpuNyato'tha bhAnubhUSaNa iti yatiyugaM tatrAgAt / kRpayA tAbhyAmAzvAsitA ca pAnIyasaMsekAt // 51 // 1P-zAyipravRttamaMdaH 2P mozca. 3 P kukuTa, 4 P azakuna 5 P pekSAyAM 6P daghAMte khajIvitasya. Page #81 -------------------------------------------------------------------------- ________________ shriivijysiNhsuuriprbndhH| paJcaparameSThimaMtraM sAzrAvyata tatra yAmayugalAbhyAm / tattIrthadhyAnaparA paralokaM sA tataH samagAt // 52 // asti ca sAgaratIre dakSiNakhaNDe'tha siNhldviipH| rAjAtra candrazekharanAmA kAmAkRtirjane // 53 // tasyAsti candrakAntA rUpeNa jitaratiprItiH / zakunistaduhitAbhUtsudarzanetyAkhyayA viditA // 54 // atha ca jinadAsanAmA bhRgupurasAthaizvaraH pravahaNena / tatrAyAsIdbhUpatiratha tena prAbhRtairdadRze // 55 // AyurvedI ca tadA nRpateH zleSmopazAmakaM cUrNam / prade tIvratrikaTukayuktaM talleza utpatitaH // 56 // tena ghrANagatena drutamAyAtaM balAJca vaNijo'sya / paJcaparameSThimaMtraH prokto'nena prbhaavnidhiH|| 57 // rAjasutA taM zrutvA mUcchI prAptA purAtanaM jnm| sasmAra janakapRSTA prAcyaM nijagAda nijavRttam // 58 // atyAgraheNa pitaraM tattIrthotkaNThitA tadApRcchat / apreSayati gurau sA pratizuzrAvAnazanameva // 59 // ativallabhApi duhitA prahitA jinadAsArthavAhena / AlibhiraSTAdazabhiH padAtibhiH ssoddshshstraiH|| 60 // aSTAdazabhiryAnaiH mnnikaanycnrjtmauktikaapuurnnaiH| aSTAbhiH ka kibhistathAMgarakSaizca tatsaMkhyaiH // 61 // sahasA saha sAcAlIdazeSaparivAraparivRtAtha ttH| sAprAparAjaputrI mAsanopoSitA tIrtham ||62||tribhirvishess kam zrImunisuvratanAthaM praNamya tatrotsavaM ca vidhe'sau / tau bhAnubhUSaNamunI praNanAma ca sukRtimukuTamaNiH // 63 // dhanamAnItaM sarva tAbhyAM DhaukitavatI kRtjnytyaa| nissaMgatvAdAbhyAM niSedhitA bhavaviraktatvAt // 64 // uddabhre sA caityaM jIrNa tIrthasya knkrtndlaiH| zrIzakunikAvihAraH prasiddhamiti nAma tasyAbhUt // 65 // dvAdazavarSANi tatastattvA dustapatapobharaM prAnte / vihitAnazanA mRtvA darzanAkhyA surI samabhUt // 62 // devIlakSaparivRtA vidyAdevIsakhItvamApannA / sA pUrvabhavaM smRtvA surakusumairarcati sma jinam // 67 // aSTAdazavarasakhyastasyA durgatvamApuratra pure| jambUdvIpasamAnAvAsA bhuvaneSu nivasantyaH // 68 // 1JH bhavati (vi) raktAbhUta. 2 P [tva 7 Page #82 -------------------------------------------------------------------------- ________________ 74 prabhAvakacarite atha sA videhanandIzvarAditIrtheSu vandate prtimaaH| tIrthakRtAM zrIsuvratapadakamaladhyAnalayalInA // 69 // zrIvIrasya puraH sA'nyedhurnAdyamuttamaM vidadhe / tatra sudharmAdhIzaH papraccha jinaM kimetaditi // 70 // tatpUrvabhavaM sarva sarvazaH prathayati sma ttpurtH| asmAzca tRtIyajanmanyeSA nirvANameSyati ca // 71 // etatsAmarthyavazAmragupurametanna bhaMgamApnoti / atisurabhipuSpaphalaramyametadiha vijitaparanagaram // 72 // sakalakusumAvacAyaM vicinvatI pratidinaM jinAcAryaiH / parasurapUjanavighnaM vidadhe saMtApadaM loke // 73 // zrIsaMghaprArthanayA zrImatkalahaMsasUrayastAM c| AryasuhastivineyA saMstabhya nivArayAmAsuH // 74 // samprati rAjA ca punarjIrNoddhAraM cakAra tIrthasmin / mithyAdRSTivyantaravRndaH tatropasasRje ca // 75 // zrIguNasundaraziSyairnivAritAste ca kAlikAcAyyaH / paJcAdhikaviMzatiyojanAntarA svabhAvena // 76 // zrIsiddhasenasUrerdivAkarAdbodhamApya tIrthesmin / uddhAraM nanu vidadhe rAjA zrIvikramAdityaH // 77 // kAlikasUriH pratimAM sudarzanAya vyadhApayadyAM prAk // sAkAze gacchantI niSedhitA siddhasenena // 78 // zrIvIramuktitaH zatacatuSTaye caturazItisaMyukte / / varSANAM samajAyata zrImAnAcAryakhapaTaguruH // 79 // mithyAdRSTisurebhyo yena tadA suvrataprabhostIrtham / mocitamiha tAthAgatamatasthitebhyazca vAdibhyaH // 80 // zrIvardhamAnasaMvatsarato vatsarazatASTaketigate / paJcAdhikacatvAriMzatAdhike samajani vlbhyaaH|| 81 // bhaMgasturaSkavihitastasmAtte bhRgupuraM vinAzayitum / Agacchanto devyA nivAritAH zrIsudarzanayA // 82 // zrIvIravatsarAdatha zatASTake caturazItisaMyukte / jigye sa mallavAdI bauddhAMstaddhyaMtarAMzcApi // 83 // zrIsAtavAhanAkhyo bhUpa idaM tIrthamuddadhAra punH| zrIpAdaliptasUridhvajapratiSThAM vyadhAttatra // 84 // pratyakSIbhUya tayoH purato nAdyaM sudarzanA vidadhe / viMzatitamatIrthezvaraniravadhibahumAnazaMgArA // 85 // zrIAryakhapaTavaMze sUriH zrIvijayasiMha ityaasiit| shmdmniymtpsyaakmlaakmlopmaaklitH||86|| Page #83 -------------------------------------------------------------------------- ________________ 75 zrIvijayasiMhasUriprabandhaH / anyedyuH zatruJjayaraivatakaprabhRtitIrthamukhyeSu / tIrthAdhipAn praNantuM vyaharatkRtasaMyamoddhAraH // 87 // samagasta surASTAyAM zanaistataH prApa raivtkshaile| taM cAruroha tIrthasvAmidhyAnaikalInamanAH // 88 // zrImanneminAthatIrthe zAsanarakSAvicakSaNA devii| zrImatpadmAbhidhayA prastAvAtkathyate tadAkhyAnam // 89 // taccedaM-kAzyaparopitanagare kAsahadAkhye smstbhuudevH| zrIsarvadevanAmA vedacatuSkasya paargtH||90|| tasyAsti satyadevItyAkhyA varavallabhA satIratnam / putrI ca tayorambAdevInAmnI sukRtimauliH // 91 // yauvanasaMprAptAM tAmAvRNodetithizca kottingriiyH| kulazIlarUpacAruH sa somabhaTTAkhyayA viditH||92|| udvAhya ca vanagare jagAma rAjA janAbhirAmAM tAm / utsavato nijagehaM prAvikSatparihRtaklezaH // 93 // evaM gacchati kAle putradvayamajani vRjinmuktaayaaH| pUrvo vibhAkarAkhyaH zubhaMkaro nAmato'nyazca // 94 // tatra zrInemijinAntevAsI sudharmasUrINAm / muniyugalaM tadvezmani bhikSAyai vizadavRttamagAt // 95 // ambAdevyapi nirmalamanasA zuddhaM smstmpynnm| dAnavidhivihitaharSA vyajIharadvAsanaikavidhiH // 96 // prahitau praNamya sAdhU tAvat prAyAcca somabhaTTazca / kRtavaizvadevakRtyaM vinA kathaM rasavatI spRSTA // 97 // ityaparAdhodbhAvanapUrva durvacanasaMhatimavAdIt / tAmamukhavikArAM ca prajahAra kharaM capeTAbhiH // 98 // gRhamAnuSaizca sAmocitAnukampAvazAttato vnitaa| apamAnAnniragacchanputrAvAdAya sA gehAt // 99 // Arohayadatha kaTyAM laghu tathA cAMguliM prasahya gurum / vyamRzajinamunidAne varayitvAhaM parAbhUtA // 100 // tasmAtsa eva mArgaH zaraNaM bhavatu jainavidhivizadaH / zrIraivatagirimabhi sA mAnArUDhA yayau tvaritam // 101 // kSudhitA tRSitA zrAntA punarucchritamAruroha girirAjam / dhyAtveti sukRtakAmA praNanAmAriSTanemijinam // 102 // caityAnnirgatya tato vizrAntAM cUtatarutale tnujH| 1 zrI nemi. 2 P-manRNo. 3 J H-ntevAsinI. 4J H masukhavikAra ca jahAra mukhaM. Page #84 -------------------------------------------------------------------------- ________________ prabhAvakacarite paripakrimaphalaDhuMbI kSudhAturaH prArthayAmAsa // 103 // tAmasya cArpayitvA zrInemismaraNamatha vidhAyaiSA / jhampApAtaM cake tasmAcchikharAtmaputrApi // 104 // zrInemitIrthanAthasmRtivazato daivatarddhimApa tadA / vismRtakopATopo vipropi prApadanutApam // 105 // akathitavArtA nilaye sopyasyA AnupadikatAM prApya / ArUDho raivatake sahakAraM raivataM cApa // 106 // tatritayamRti matvA hatyAdoSI kathaM nu jiivaami| AkUNitagandharza pradazyamAno'GgulIbhiraham // 107 // tasmAnmamApi mRtyuH shlaaghyotraivaarhtaapvitre'drau| yo'mISAM sA me syAdatiraparaiH pralapitaiH kiMtu // 108 // evaM vicintya pete tatraivAnena bhairave bhayade / lebhe tadvAhanatA siMhatayA vyantarIbhUya // 109 // sAmbAdevI neminAthatIrthe'tra bhaktiyuktAnAm / sAhAyyaM kurvANA tatra girau vidyate'dyApi // 110 // atha vijayasiMhasUristatrASTAGgapraNAmamAdhAya / vihitatIrthopavAsastIrthezaM tuSTuve suSTu // 111 // nirupamacAritranidhiM tatra prekSyAmumaMbikA devii| kSaNadAyAM pratyakSIbhUtvA praNanAma tatpAdau // 112 // ambA tvaM dvijapatnI patiparibhUtA jinAghisarasiruham / smRtvA suratvamAptA tvAmanu patirapi ca tAdRgabhUt // 11 // tasyeti vacaH zrutvA hRSTAvAdItsamAdizata kiMcit / te prAhuranIhAnAM kArya kimapi nAsti zubhe // 114 // sA niHspRhatvatuSTA vizeSatastAnuvAca bahumAnAt / guTikAM gRhNIta vibho cintitakAryasya siddhikarIm // 115 // cakSuradRzyo gaganecarazca rUpAntarANi kartA ca / kavitAlabdhiprakaTo viSahRdbaddhasya moksskrH|| 116 // bhavati jano gurulaghutAM prapadyate khecchayA tathAvazyam / anayA mukhe nihitayA vikRSTayA tadanu sahajatanuH // 117 // suguroranicchatopi hi haste muktvA tirodhe ca surii| vadane tAM nyasya prAka zrInemistavamamuM cakre // 118 // 'nemiH smaahitdhiyaamityaadibhirmrvaakysNkaashaiH| _ kAvyairastaucchrImannemistutirasti sA'dyApi // 119 // 1J F tAmuvA0. 2JH zrInemiH. 3 JH kAvyairastaucchrInemi. Page #85 -------------------------------------------------------------------------- ________________ zrIvijayasiMhasUriprabandhaH / sUriratha tIrthayAtrAM vidhAya cAyAttadA bhRgukSetre / saMghapraveza mukhyairmahotsavaistaM samarcayata // 120 // anyedyuraMkulezvaranagarAt prabalena pavanavegena / jAjvalyamAna uccairvazaH prekaTaH prApa tannagare // 121 // arcirvalayapariplutaH sadanApaNaharmyacaityakoTISu / analaH prasasAra tadA sAgara iva muktamaryAdaH // 122 // prathamakavale tRNAvRtagRhANi kAvellakAvRtAni tathA / madhyAhAre kila kuTTimAni tRptyarthamasyAsan // 123 // daMdahyamAnamAnuSapazukhacarAkrandabhairavArAvam / zAradagarjitaravo'sau badhiritarviyadanila utpede // 124 // bhasmIkRtaM samastanagaraM teneha dahanarUpeNa / samavartinA sagopura durgArariyaMtraparikaritam // 125 // upazAnte niyativazAdanupakramasAdhya IdRgupasarge / zrImunisuvratacaityaM kASThamayaM bhasmasAttadabhUt // 126 // pASANapittalAmayadevapratimA vizIrNasarvAGgAH / abhavan suvratabiMbaM tasthAvekaM tu sadavayavam // 127 // vizvaprakAzarUpA dIhegnerasya nanu navA mRtsnA / samarAGgaNa iva marditavIre sthairyasthite puMsi // 128 // atha vijayasiMhasUriguTikAM vadane nidhAya satpAtram / haste kRtvA tIrthoddhArAya sa gocaraM vyacarat // 129 // etya brAhmaNavezmasu pUrvamagAddharmalAbhavaktA'sau / zrI munisuvratacaityoddhAre bhikSAM prayAce ca // 130 // paJcAzatkopi zataM dvizatIM vA kopi jAtarUpasya / pradadau tasya maharSeH paJcasahasrAstadAbhUvan // 131 // aSTamahAsiddhibhRtastasyAsAbhyo dhanAgamo naiva / cAritradhanaM rakSannAdattAdattamiha bhagavAn // 132 // punarudadIdharadAzu pradhAnadAruvajena sUtrabhRtA / varddharitene tadA cakrIvAhnAya jinasA // 133 // tatkaravAsaprabhavaprabhAvatastanna samadahadvahniH / amRtanidhau tanmantre na prabhavati kintu vidhyati // 134 // 77 1 J H mukhai. 2 JH vaizakaTaM nAma 3 P deg pariplutasadanA 4JH kave0 5 P garjirivA0 6 P danala utpete. 7 P samastaM nagaraM teneha namararUpeNa / J H danukramyaspardhya0 9 P *mayadevA vivizIrNa * 1* JH dAhAgnerasya na tu bhavimRtsnAH 11JH 0ratrena0 12 P vidhyAni / Page #86 -------------------------------------------------------------------------- ________________ 78 prabhAvakacarite ekAdazasu samAnAM lakSeSu viMzajinasiddheH / paJcAzItisahastrISaTzata SaDazItisahiteSu // 135 // jIrNamupajihnikAbhirjarjarakASThaM cireNa tajjajJe / punarudda grAvabhiraMbaDa iva rANakaH zrImAn // 136 // zrIvijayasiMhasUrirjinasamayadroNikarNadhArakalaH / AyuH prAnte'nazanaM punargRhya daivIM bhuvaM prApa // 137 // adyApi tasya vaMze prabhAvakAH sUrayaH samudayante / yattejaHprasareNa prasarpatA zAsanaM jayati // 138 // itthaM prabhorvijayasiMhamunIzvarasya vRttaM pavitramatiduSkara malpasatvaiH / azvAvabodhavaratIrthacaritraramyaM vRttena cAtizayacAru sudarzanAyAH // 139 // ambAsurIvaracaritrapavitramatra saMghasya puSTikaramadbhutamunnatAyAH / abhyasyamAnamatulaM prakaTaprabhAvaM bhUyAtsamastajinazAsanavaibhavAya // 140 // zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA candraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrI pUrvarSicaritrarohaNagirau pradyumnasUrIkSitaH zRGgo'jAyata SaSTha eSa guTikAsiddhasya vRttaM prabhoH // 141 // iti zrIvijayasiMhasUriprabandhaH // graMthAnaM 179 // a0 7 // ubhayaM 1287 / akSara // 18 // zrIjIvasUriprabandhaH arhadbrahmasthagoH prANollAsenaM caraNodayam / vidadhe sa dadAtu zrIjIvadevaprabhuH zriyaH // 1 // nijaprANaiH paraprANAn pUrvepi khAGgadA dadhuH / akSato mRtajIvAturnAparo jIvadevavat // 2 // adya prAcInakAlIyo mAdRkSastasya varNane / paraM mAM mukharaM kartuM tadbhakternAparaH prabhuH // 3 // H-zrIvijayasiMha 1 J -zrIvijayasiMhasUrIzvararAjye caritaM nAma. // sUricaritaM nAma // 2J H - arhadrahmasthagoH / prANollAsena caraNollAsena caraNo* dayam / 3 P jIvajIvAtu. 4J H - paramaM mukharaM. Page #87 -------------------------------------------------------------------------- ________________ shriijiivsuuriprbndhH| lavitraM jADyakakSasya vahitaM pApavAridheH / dhavitraM duHkhadharmasya caritraM tasya kIrtyate // 4 // jagatprANaH purA devo jgtpraannprdaaykH| svayaM sadAnavasthAnaH sthAnamicchan jagatyasau // 5 // vAyaTaukhyaM mahAsthAnaM gUrjarAvanimaNDanam / / dadau zrIbhUmidevebhyo brahmabhya iva mUrtibhiH // 6 // yugmam / zAlAtAlAkasaMbandhanivezena tadA marut / nidadhe brahmazAlAyAM caitye ca parameSThinam // 7 // malayAdrau yathA sarve candananti mhiiruhH| brAhmaNA vaNijazcAtra tathAsan bA~yaTAkhyayA // 8 // abhUjAtiH sphurjaatipusspsaurbhnirbhraa| sarasAlibhirArAdhyA tannAmnA sarvamUrddhagA // 9 // dharmadevaH zriyAM dharmazreSThI tatrAsti vishrutH| sAkSAddhame iva nyaayaarjitdrvyprdaantH||10|| zIlabhUstasya kAntAsti nAmnA zIlavatI yayA / AnandivacasA nityaM jIyante cndrcndnaaH||11|| tayoH putrAvubhAvAstAM zreyaHkarmasu krmtthau| mahIdharamahIpAlAbhidhAbhyAM vizrutAviti // 12 // mahIpAlopyabhUtkarmadoSAhezAntarabhramI / mahIdharazca saubhrAtrasnehAdvairAgyavAnabhUt // 13 // tatrAsti jaMgama tIrtha jinadattaH prabhuH puraa| saMsAravAridheH setuH ketuH kAmAdyaribaje // 14 // saMprApya sUtradhAraM yaM stkaasstthaatkrsssNghttm| saMpUrNasiddhisaudhasya madhyasAdhyA smaashritaaH||15|| anyadA taM prabhuM natvA bhavodvigno mhiidhrH| baMdhorvirahavairAgyAt prArthayajjainasaMgamam // 16 // yogyaM vijJAya taM tasya pitarau paripRcchaya ca / pravrajyAM pradadau sUrirabhAgyAlabhyasevanaH // 17 // guruzikSA dvidhaadaayaanekvidyaabdhipaargH| atiprazAvalaH so'bhUdabhUmiH paravAdinAm // 18 // bhavavAridhinistArapotAbhaM bhavinAM bhuvi / taM ziSyaM svapade nyasya guruH pretya zriyo'bhajat // 19 // 1JH-sadAsava0 2 J H-jayatyasau. 3 JH-bAyaDA0 4 JHmaNDalam. 5JH-nAm / 6 JH-vAyaDA. 7 JH omit ketuH. 8JH-satkASThAn0. 9 P madhyAsanAzritaH. Page #88 -------------------------------------------------------------------------- ________________ prabhAvakacarite zAkhAnugatanAmnAsau zrIrAsiM (zi) lgurusttH| vidyAvinodataH kAlaM gacchantamapi veda na // 20 // mahIpAlastathA tasya bandhU rAjagRhe pure| prApaddigambarAcArya zrutakIrtimiti zrutam // 21 // pratibodhya vrataM tasya dadau nAma ca sa prbhuH| suvarNakIrtiriti taM nijAzcAzikSayakriyAm // 22 // zrutakIrtigurustasyAnyadA nijapadaM ddau| zrImadapraticakrAyA vidyAM ca dharaNArcitAm // 23 // parakAyapravezasya kalAM cAsulabhAM kalau / bhAgyasiddhAM prabhuH prAdAttAdRgyogo hi taadRshH||24|| tatpurAgatavANijyakRdbhyo zAtvA jainanyatha / jagAma milanAyAsya bhartari tridivaM gate // 25 // militAstasya tadgRaurmAnitA mAnyatAnidhiH / jananIdRgguro ratnakhAnivatkasya nAhitA // 26 // tIrthakRddharmatattvAnAmavivAdepi kAJcana / samAcArabhidAM dRSTvA nija eva sutadvaye // 27 // avadat zaMkitA vatsa jaine dharmepi vo'ntaram / zvetAmbarotiniSThAbhUdRSTIyaM niHparigrahaH // 28 // kizcidbhavAn sukhI pUjAlolo bhuprigrhH| tanme zaMsa kathaM siddhiH prApyate vyaapRtairjnaiH||29|| tatastvaM pUrvajasthAne samAgaccha mayA sh| yathobhauM bhrAtarau dharma saMvicAryAryasammatam // 30 // zAstraiH pramANasiddhAntairbudhyeyamitaretarAm / tadekamatiko bhUtvA dharme sthApayataM hi mAm // 31 // sa mAturuparodhena vijahe vAyaTe pure| nAzikyAviva tau tatrAbhinnarUpau ca saMgatau // 32 // AcAryo kila soyryo zvetAmbaradigambarau / khavAcAraM tathA tattvavicAraM procatuHsphuTam // 33 // digvAsA nirmAmAbhAsaH sadrataH shvetvaassaa| api prauDhavacaH zaktirbodhitaH zodhitAMhasA // 38 // tAvanyadA savitryA ca bhikSAvRttyai nimntritii| mahAbhaktyA tadAcAradarzanArtha ca kiJcana // 35 // _-1-P la0.2 P-gyogyA hi. 3 P-janasya gha. 4 JH-sutadvayoH 5JH omit-dan. 6P-tau0 7 P budhyethA0 8 JH 0De. SP nAzakyA0. 'nAsatyAviva' iti syAt, Page #89 -------------------------------------------------------------------------- ________________ - shriijiivsuuriprbndhH| 81 ekaH zuzrUSitasthAlIvRnde bhojyavidhiH kRtH| sAmAnyo madhyamasthAneSvaparaH precaraH punH||36|| digvAsAH pUrvamAyAto dvedhApyasyAtha drshitH| amatranikaro ramyabhANDasthastena cAhataH // 37 // yAvadRSTaH ko'sau zIto dagdho visaMskRtiH / savikAraM mukhaM bibhradapazyan mAtaraM tadA // 38 // tathA dvitIyaputrasya sAdhuyugmaM samAgamat / pradarya bhojyayugmaM ca jananI prAha harSataH // 39 // anayo rucitaM yadvastadgRhIteti jalpite / vimRzya pAhatuH sAdhU grAhyaM naH zuddhameva tat // 40 // AdhAkarmikadoSe ca saMdigdhe kalpate na tat / api yamanAdAyAgAtAM tau munisattamau // 41 // atha prAha savitrI ca savitrI dharmakarmaNaH / sutaM digambarAcArya dRSTaM bhrAtRvrataM tvayA // 42 // bahI ramye zubhAbhyAse raktAnAmalpakaM phalam / AhAra iva dharmepi dhyAtveti svaruciM kuru // 43 // pratibuddho jananyA sa vAgbhirbandhozca sanmatiH / bhAsvAn prapadyatesmaiSa mahase nirmalAmbaram // 44 // zrIrAsIlaprabhoH pArzve diikssaashikssaakrmodyH| jainAgamarahasyAni jAnan gItArthatAM yayau // 45 // anyadA sadguruyogyaM bandhupaTTe nyavIvizat / .. zrIjIvadeva ityAkhyAvikhyAtaH sahururbabhau // 46 // . ytipnycshtiiruupprivaarviraajitH| AntaradveSini:peSanistriMzaH sayopi san // 47 // vyAkhyAM kurvannudagrazrIH zrIvIrabhavane'nyadA / yoginA bhoginA dRSTiviSeNevekSito guruH // 48 // yugmam / dadhyau sa ca mahAtejAH sakalo dhvlaambrH|| sArvabhauma ivAbhAti jane'smin vismayaM dadhat // 49 // prAkRtopadrave zaktiryA sA kAme'sya cediha / vidadhe kimapi kSuNamakSUNaM tadahaM pumAn // 50 // vimRzyati sabhAmadhyamadhyAsInaH khliilyaa| lIlayAvadhyaparyaMkamupAvizadilAtale // 51 // 1P omits pracaraH 2J H-bodho0 3 JH-sItodagdhyo. 4 P. pradarza. 5 JHgead va dadarza for jananI. 6J H yaddatta0 7 PAha tuH (1) 8P yAgatAM0 9J H-dharmo0 10 P-rAzila.... Page #90 -------------------------------------------------------------------------- ________________ prabhAvakacarite vAcakasya rasajJAM cAstambhayan maunavAn sa ca / abhUttadaM(di)gitaitiM guruNA yogikarma tat // 52 // khazattyA vAcane zaktaM khaM vineyaM vidhAya ca / amuMcatsamaye vyAkhyAmavyAkulamanAH prabhuH // 53 / / tasya paryastikAbhUmAvAsanaM vajralepavat / tasthau yathA tathA tasya prastareNeva nirmitam // 54 // tato'vadadasau kRtvA karasaMpuTayojanam / alIkapraNipAtena mahAzakte vimuJca mAm // 55 // . api zraddhAlubhiH kaizcidvizaptaH kRpayA prbhuH| mukto'gAttena kaH zaktaH kuJjareNekSubhakSaNe // 56 // prebhurtyaSedhayattatra sAdhusAdhvIkadambakam / udIcyAM dizi gacchantaM svIkRtAyAM kuyoginaa||57|| dharmakarmaniyogena saadhviiyugmgaatttH| tatra kAsArasetau ca tiSThan yogI dadarza tat // 58 // atha sanmukhamAgatya laaghvaallaaghvaashryH| ekasyA mUrdhni cUrNaJca kizcizcikSepa nisskRpH|| 59 // tasya sA pRSThato gatvA pAkheM nivivize tt(t)tH| vRddhayoktA na cAyAti dhikkaSTaM pUjyalaMghanam // 60 // sAzrurAgatya sUrINAM tadvattaM vyajijJapat / mA viSAdaM bhalipyAmaH kAryetreti prabhurjagau // 61 // tataH kuzamayaM tatra putrakaM te samArpayan / caturNI zrAvakANAM ca zikSitvA tepyatho yayuH // 62 // nirgatya ca bahizcaityAcchitvA tasya kaniSThikAm / tatpArzvagAH karaM tasya dadRzuste niraGgulim // 63 // pRSThe kasmAdidaM jAtamakasmAditi so'vdt| Uce tairmucyatAM sAdhvI bahupratyUhakAriNI // 64 // amAnayati tAM vAcaM tatra te putrakAGgulim / dvitIyAM pazyatastasyAzchindan sApyatrudbhutam // 65 // athAbhyadhurdaNDasAdhyA niicaasttkRpyaanggulii| tava chinnA zirazcaivaM chinamazcettvakaM kutH||66|| muSca sAdhvI na cetpApa chetsyAmastava mastakam / na jAnAsi pare sve vA zaktyaMtaramacetana // 67 // .1JH anIkapratipAtena. 2JH zamina. 3 P niSe0 4JE. khAcarAgatya sA tadvRttaM vyajijJapat / 5 J H zrAvi0 6P pRSTai. Page #91 -------------------------------------------------------------------------- ________________ shriijiivsuuriprbndhH| samyak bhItastataH sopi prAha nIreNa sicyatAm / asyAH zirastato yAtu nijaM sthAnamanAkulA // 68 // tathA kRte ca taiH sAdhvI tatra sAbhUtsacetanA / Agatya ca nijaM sthAnaM sA bAlA locanAM llau||69|| bhItabhItaH palAyyAsau yogI dezAntaraM yayau / tAdRzAM kiM varAkANAM gamyA gurava IdRzAH // 70 // itaH zrIvikramAdityaH zAstyavantIM nraadhipH| anRNAM pRthivIM kurvan pravartayati vatsaram // 71 // vApaTe preSito'mAtyo limbAkhyastena bhUbhujA / janAnRNyAya jIrNa cApazyacchrIvIradhAma tat // 72 // uddadhAra svavaMzena nijena saha mandiram / arhatastatra sauvarNakumbhadaNDadhvajAlibhRt // 73 // saMvatsare pravRtte sa SaTsu varSeSu puurvtH| gateSu saptamasyAntaH pratiSThAM dhvjkumbhyoH|| 74 // zrIjIvadevasUribhyastebhyastatra vyadhApayan / adyApyabhaGgaM tattIrthamamUdRgbhiH pratiSThitam // 75 // itazcAsti mahAsthAne pradhAno naigmvrje| dAriyArijaye mallaHzreSTI lallaH klaanidhiH|| 76 // mahAmAhezvaraH koTisaMkhyadravyeNa bhAsvaraH / mahAdAnaM mudA so'dAt sUryagrahaNaparvaNi // 7 // tathA homaM samArabdhavatAnena dvijottmaaH| Rtvijo yAyajUkAzcAhUtA adhvaradIkSitAH // 78 // tAnabhyarcya mahAbhaktyA vedavidyAvizAradAn / prAvaryaMta tato homaH prauDhamaMtrasvarorjitaH // 79 // tatra kuNDopakaNThehistadUrdhvasthAmlikAdrumAt / dhUmAkulAkSiyugmosau phaTatphaTiti cApatat // 80 // AdAtumeSa bhogIndraH svayamAgata aahutiiH|| vAcAleSu dvijeSvevaM kopi vahnau tamakSipat // 81 // jAjvalyamAnamudvIkSya yajamAnaH sudhIzca tAn / kRpayA kampamAnAGgaH prAha kiM duSkRtaM kRtam // 82 // jIvan pazcendriyo jIvaH sphuTaM dRzyaH scetnH| sahasaiva jvaladvahnau kSipyate dharma eSa kH||83|| 1H.-De. 2 P.- to liMbAlibAkhya0 3 P.-savaMze "samandiram. 4 P-kumbhaM. 5 J_H.-mala: jayemallaH 6P.-mahAdAsodAnsUrya 7JH- mohasamA0 8 P H.-nta. Page #92 -------------------------------------------------------------------------- ________________ prabhAvakacarite adhvaryurAha ca zreSThin nahi doSosti kazcana / sumaMtrasaMskRte vahnau patitaH puNyavAnahiH // 84 // yato'tra jvalane mRtvA hiMsrajIvA mhaaNhsH| prAmuyurdevabhUyaM te samAnuSyamatha dhruvam // 85 // tatpratyutopakAroyaM vidadhe bttunaamunaa| ato'lpamapi naiva tvaM saMtApaM kartumarhasi // 86 // kRpAlurAstikazcettvaM prAyazcittaM tataH kuru / sauvarNa dviguNaM tasmAdahiM dehi dvijavaje // 87 // tAdezAdasau sarpa kSipraM haimmciikrt| maMtrastaM saMskRtaM dRSTvA chedakAle tamabravIt // 88 // pUrvasya phaNino hiMsApApe'sau kArito myaa| etadvadhe'paraH kAryo'navasthApadyatAtra tat // 89 // tato'haM nAvagacchAmi dharmamenaM kathaM mRssaa| viplAvayata mAM tasmAdvisRSTaM sakalaM mayA // 9 // vahnividhyApitaH kuNDamuvRttaM preSitA dvijaaH| zAnte bhaireyamAhAtmye na ko'pyasadRzaM caret // 91 // tataHprabhRtyasau dharmadarzanAni smiiksste| bhikSAyai tagRhe prAptaM khetAmbaramunidvayam // 12 // annaM saMskRtya cAritrapAtrANAM yacchata dhruvam / amISAM te tataH procurnAsmAkaM kalpate hi tat // 93 // pRthivyApastathA vahnirvAyuH so vnsptiH| trasAzca yatra hanyante kArye nastanna gRhyate // 94 // atha cintayati zreSThI vitRSNatvAdaho amii| nirmamA nirahaGkArAH sadA zItalacetasaH // 95 // tato'vadadasau dharma nivedayata me sphuTam / Ucatustau prabhuzcaitye sthitastaM kathayiSyati // 96 // ityuktvA gatayoH sthAnaM svaM tayorapare'hani / yayau lallaH prabhoH pArve cakre dharmAnuyojanam // 97 // te ca prAhurdayA dharmaH sarvazo devatA jinH| mahAvratadharo dhIro guruva'stAntaradviSan // 98 // rAgAdyaMkAzrayo devo guruzca sprigrhH| dharmazca pazuhiMsAbhireSa mithyAbhramo mahAn // 99 // tasmAtparIkSayA dharma pratipadyasva dhArmika / parIkSApUrvakaM TaMkAdyapi yuSmAbhiriSyate // 100 // 1 J_H. tatrAde0 2 JHspRSTaM Page #93 -------------------------------------------------------------------------- ________________ shriijiivsuuriprbndhH| zrutveti sa prapede'tha sa samyaktAM vratAvalIm / dharma caturvidhaM jJAtvA samAcaradaharnizam // 101 // Aha caiSa prabho kiNcidvdhaarytaadhunaa| dravyalakSasya saMkalpo vihitaH sUryaparvaNi // 102 / / tadardhaM vyayitaM dharmAbhAse vedasmRtIkSite / kathamarddha mayA zeSaM vyapanIyaM tadAdiza // 103 // mama cetasi pUjyAnAM dattaM bahuphalaM bhavet / tadgahIta prabho yUyaM yathecchaM datta vAdarAt // 104 // athAhurguravo niSkiJcanAnAM no dhanAdike / sparzopi nocito yasmAdvaktavyaM kiMnu saMgrahe // 105 // cintAM bhavAMstu mAkArSIt zvaH saMdhyAsamaye tava / prakSAlitaikapAdasya prAbhRtaM yatpraDhokate // 106 // samIpe nastadA neyaM kathayiSyAmahe tava / / zrutveti sadanaM so'gAdvimRzan svagurorvacaH // 107 // parehni coktavelAyAM kazcidvarddhakirAnayat / tAM zayyApAlikAM no yA bhUpasyApi parigrahe // 108 // smaran guruvacaH zreSThI tena sArddhamupAzraye / gatvA vyajizapatpUjyaM purato vismayonmukhaH // 109 // prabhavaH punarAgatya vAsAnnikSipya dhUrvahau / tadAdhivAsayAmAsurAdizaMzceti taM sphuTam // 110 // dhuraMdharAvimau yatra prayAntau tiSThataH svayam / tatra jainAlayaM ramyaM dravyeNAnena kAraya // 111 // omiti pratipadyAtha dhaureyau muMcatisma saH / mutkalau jagmaturgAme pippalAnakanAmani // 112 // tatrAvakaradeze'tha sthitau na cltsttH|| grAmAdhipatiretasya gauravAdbhUmimArpayat // 113 // tatra karmAntare sUtradhAre drAg vihite sati / zikharaM maNDapaM prAsAdasya saMpUrNatAmagAt // 114 / avadhUtaH pumAn kazcidaparedhuH samAyayau / dRSTrA prasAdamAdhatta prazaMsA ghraannkuunnkH||115|| janaistaddUSaNaM pRSTe jagAda prakaTaM sa c|| striyo'sthizalyamatrAsti vishvduussnnshekhrH|| 116 // vijJApite ca pUjyAnAM mAnayitvA ca te'dizan / utkIlya zalyamAdhAya caityamArabhyatAM punH||117|| 1 P.- rAnayan. 2 P.- piSpalA0. 3 JH- kapaTaM. 4 P- stizelya. 5JH. zekhara. Page #94 -------------------------------------------------------------------------- ________________ prabhAvakacarite dravyAbhAvodbhavA cintA kAryA lalla nahi tvyaa| dravyaM te tadadhiSThAbhyaH pUrayiSyanti puSkalam // 118 // utkIlane samArabdhe nizi zuzruvire svraaH| notkIlyamityavijJAte nipatantyatra loSTakAH // 119 // punarAkhyApite vaMdyapAdAdhyAnamapUrayat / devAhAne kRte tatra devI sAkSAdathAha tAn // 120 // kanyakubjamahIbharturmahitA duhitA hyaham / svIye sukhAdikAdeze tiSThantI gUrjarAbhidhe // 121 // mlecchabhaMgabhayAdatra kUpe'haM nyapataM tadA / abhUvaM bhUmyadhiSThAtrI mRtvA svaM cAsti me bahu // 122 / / tataH svAMgAsthizalyAni nAnumanye vikarSitum / mamAnanumatau kopi kiMcitkartuM nahi prbhuH||123 // dharmasthAneSu pUjyatvaM vAraye prbhvsttH| enAmanvanayan zAMtA tato'mISAM vaco'mRtaiH // 124 // avocadyadi mAmatrAdhiSThAtrI kurutaadhunaa| tavyasahitAbhUmidharmasthAnAya gRhyatAm // 125 // gurubhiH pratipanne ca caitye nirvartite vre| tadeva kulikAM tasyA yogyAM pRthagacIkaran // 126 // AkhyA bhavanadevIti kRtA tasyAstadatra ca / aciMtyazaktiradyApi pUjAmApnoti dhArmikaiH // 127 // atha lalaM dvijA dRSTrA jinadhammaikasAdaram / svabhAvaM svamajAnAnA dadhu neSu matsaram // 128 // tataH saMcaratAM mArge sAdhUnAM gocraadike| udvegaM te prakurvanti girINAM vAraNA iva // 129 // itthamAlocite taizca guruH prAha kSamAvazAt / upasargA vilIyante rahasyamidameva nH||130|| anyadA baTavaH pApapaTadhaH kaTavo giraa| Alocya surabhi kAMcidaMcanmRtyudazAsthitAm // 131 // utpodyotpAdya caraNAnizAyAM tAM bhRzaM kRzAm / zrImahAvIracaityAMtastadA prAvezayan htthaat||132|| yugmam / gataprANAM ca tAM matvA bahiH sthitvaatihrsstH| te prAhuratra vijJeyaM janAnAM vaibhavaM mahat // 133 // vIkSyaH prAtarvinodo'yaM shvetaaNbrviddNbkH| itthaM ca kautukAviSTAstasthurdevakulAdike // 134 // 1P n. J_H omit pApapA ( Ta ) vaH. 2 P utpAdyacaraNAnizA.. Page #95 -------------------------------------------------------------------------- ________________ zrIjIvasUriprabandhaH / brAhme muhUrta utthAya yatayo yAvadaGgaNe / pazyaMti tAM mRtAM cetasyakasmAdvismayAvahAm // 135 // nivedite gurUNAM ca citre'sminnaratiprade | acintyazaktayaste ca nAkSubhyan siMhasannibhAH // 136 // munIn muktvAMgarakSArtha maThAMtaH paTTasannidhau / amAnuSapracAre'tra dhyAnaM bhejuH svayaM zubham // 137 // antarmuhUrtamAtreNa sA dhenuH svayamutthitA / cetanA ketanA citrahetuzcetyAdvahiryayau // 138 // pazyaMtastAM ca gacchantIM pravINabrAhmaNAstadA / dadhyuradhyuSitA rAtrau mRtA caityAtkathaM nirait // 139 // nANu kAraNamatrAsti vyasanaM dRzyate mahat / abaddhA viprajAtiryad durgrahA baTumaMDalI // 140 // evaM vimRzatAM teSAM gaurbrahmabhavanonmukhI / khatpadodayA pitryasneheneva hRtA yayau // 141 // yAvattatpUjakaH prAtardvAramudghATayatyasau / utsukA surabhirbrahmabhavane tAvadAvizat // 142 // kheTayantaM bahiH zRGgayugenAmuM prapAtya ca / garbhAgAre pravizyAsau brahmamUrteH puro'patat // 143 // taddhyAnaM pArayAmAsa jIvadevaprabhustataH / pUjako jhallarInAdAnmahAsthAnamamelayat // 144 // vismitA brAhmaNAH sarve matimUDhAstato'vadan / tadA dadhyurayaM svapnaH sarveSAM ca matibhramaH // 145 // samakAlamabhUttatki gaurmRtA calitApi ca / tadapyastu kathaM brahmazAlAmAjagmuSI svayam // 146 // daivadurghaTitasyAsya zakyA nahi vicAraNA / jyotirvidAmapi jJAnAdatItaM kAryamAgatam // 147 // anye procurvicAraH ko baiTUnAM durnayAMbudheH / bhRzamullaMghya maryAdAM sthAnamutpArTeyiSyati // 148 // anyatra sthAnamAdhattha sthAnavAsidvijavrajAH / vAyunaiva gatA vAyoH kIrttiH sthAnAdto dhruvam // 149 // apare prAhureko na upAyo vyasane gurau / mRgeMdra vikramaM zvetAMbaraM caityAntarasthitam // 150 // 1JH drutaM. 2 P zRGge. 3 P tadyA. 4 JH bahUnAM 5 P pAta. J H. anyavasthA0 ......... / vAyuneva gatA vAyoH kAgniH sthAnAdRto dhruvam H. Page #96 -------------------------------------------------------------------------- ________________ prabhAvakacArate praNipatya prapadyatAM taM tathyaM puruSaM rayAt / apAro'yaM hi ciMtAbdhistena potena tiiryte||151|| yugmam / / anye prAhuH sphuradaMbhairyuSmaDDibhairviroSitaH / aharnizaM prasattiM sa bhavatAM bhajatAM katham // 152 // kRtAnupadravAnitthaM prAkRto'pi na mRSyati / kimamAnuSasAmoM jainarSirmUrtimAn vidhiH // 153 // eke'vocan tathApyasyoparodhaH kriyte'dhunaa| uttamaprakRtiryasmAtpraNAmAdvairamujjhati // 154 // evamekamatIbhUya dvedhA zrIvIramandire / bhUmidevA yayuH pUjyAsthAnaM dhArmikamaMDitam // 155 // yojayitvAtha te procurlalATe karasaMpuTam / avadhAraya vAcaM no manAnAmArtipaMjare // 156 // vAyurnAma suraH pUrva sthAnametanyavIvizat / tattulyajIvadevAkhyAvazataH sAratastava // 157 // tato'sya vyasane prApte baTukUTAparAdhataH / pratikatuM tavaivAsya balo nAnyasya bhUtale // 158 // tatastadavatArastvaM pAlayApAlaya prbho| sthAnaM svayazasaH sthAnaM jIvadAnaM dadakha naH // 159 // khasya nAmAntarasthasya pratibhUtvaM ydiicchsi| tadrakSya te'nyathAbhAvi sthiramasthairyaduryazaH // 160 // sUro zrutveti tUSNIke lallaH phullayazA jgau| madvizaptiM dvijA yUyamekAM zRNuta sUnRtAm // 161 // virakto'haM bhavaddharmAdRSTvA jIvavadhaM ttH| asmin dharme dayAmUle lagno jJAtAtsvakInnanu // 162 // jaineSvasUyayA yUyamupadravaparaMparAm / vidhatta pratimallaH kastatra vaH svalpazatravaH // 163 // maryAdAmiha kAMciccet yUyaM darzayata sthiraam| tadahaM pUjyapAdebhyaH kiMcitpratividhApaye // 164 // atha procuH pradhAnAste tvaM yuktaM proktavAnasi / samaH kaH kSamayAmISAM durvAre'smadupadrave // 165 // kharucyA sAMprataM jainadharme satatamutsavAn / kurvatAM dhArmikANAM na kopi vighnAn kariSyati // 166 // astu ca prathamo bUDhaH zrIvIravratinAM tathA / sadAntaraM na karttavyaM bhUmidevairataH param // 167 // 1 virAdhitaH. 2 P prasarti. 3 JH. sUre. 4 JH jJAtAM svakAnatu. 5JH prastuva prathamau vaMTAH. Page #97 -------------------------------------------------------------------------- ________________ shriijiivsuuriprbndhH| pratiSThito na vAcAryaH sauvaNamurpavItakam / / paridhApyAbhiSektavyo brAhmaNairbrahmamandire // 168 // ityabhyupagate taizca lallaH shurupaadyoH| nirvezya maulimAcakhyau mahAsthAnaM samuddhara // 169 // zrIjIvadevasUrizca prAhopazamavamitaH / kAlatrayepi nAsmAkaM roSatoSau janadviSau // 17 // pratyUhavyUhayAtibhyaH paraM shaasndevtaaH| idAnImapi tA eva bhaliSyanti mama smRteH||171 // ityuktvAtarmaThaM dhyAnAsane saMsthAya sUrayaH / nigRhya recakaM kuMbhakena nAsAgradRSTayaH // 172 // tasthurmuhUrttamAtreNa taavdgaubrhmveshmtH| utthAya caraNaprANaM kurvatI nirjagAma sA // 173 // kautukAdRzyamAnAsau hrssottaaldvijvjaiH| puro bAhyapradezoLa nirAlaMbA apadrutam // 174 // AsthAnaM punarAjagmurguravo guravo guNaiH / vedoditAbhirAzIbhirvipraizcakre jayadhvaniH // 175 // tataHprabhRti saudaryasaMbaMdhAdiva vaaytte| sthApitastairiha sneho jainairadyApi varttate // 176 // vijahvaranyataH pUjyA jJAtvA kAlaM tu te punH| svasthAnamAgaman yogyaM ziSyaM paTTe nyavIvizan // 177 // svayaM sarvaparityAgaM kRtvA dhRtvArjave mainH| daduH zikSAM gaNasyAtha navasUrezca sUrayaH // 178 // gacchepravartakasyAthAdezaM rAha~sthikaM dduH| yogI pratihato'smAbhiryaH purA siddha eva sH||179 // anekasiddhisaMyukta ekakhaMDakapAlavAn / asmAkaM nidhanaM jJAtvA sa cAgantAtra nizcitam // 180 // apyasmAkaM kapAlaM cet saiSa praapsytydhrmdhiiH| zAsanasyopasargAstadvidhAsyati tathAvidhAn // 181 // tataH snehaM parityajya nirjiive'smtklevre| kapAlaM cUrNayadhvaM cettatra syAnnirupadravam // 182 // ihAthai mAmakInAjJApAlanaM te kulInatA / / etatkArya dhruvaM kArya jinazAsanarakSaNe // 183 // iti zikSA pradAyAsmai pratyAkhyAnavidhi vydhuH| 1JH. nyaH. 2P. jave gataH. 3J parvataka. 4H P rAhasmikaM. 5JH. viciMtAtha. Page #98 -------------------------------------------------------------------------- ________________ prabhAvakacarite vidhAyArAdhanAM dadhyuH parameSThinamaskRtAH // 184 // nirudhya pavanaM mUrdhA muktvA prANAn gunnaabdhyH| vaimAnikasurAvAsaM te'tizriyamazizriyan // 185 // labdhalakSastato daMDamudaMDaM parigRhya sH| kapAlaM cUrNayAmAsa yathAkAropi neSyate // 186 // lokazokotsavonmudrazabdAdvaite bhavatyatha / zibikAsthaM guruvapurgItArthA avahaMta tat // 187 // yogI DamarukadhvAnabhairavastatra cAyayau / ka eSa puruSo'tIta ityapracchazca taM jnm|| 188 // pradhAnabrAhmaNazcaikaH purstsyetythaavdt| klinnazmazrUNi sozUNi vimuMcana gadgadakharam // 189 // vAyorivAparAmUrtiIvadevo munIzvaraH / mahAsthAnadharoddhAravarAho divamIyivAn // 190 // zrutvA sa kapaTAt zokaM bibhradvakSo vighAtayan / vidhAyorjitapUtkAraM rodanaM bhRzamabravIt // 191 // ekadA bho madIzasya vakaM darzayatAdhunA / anyathA svaziroghAtaM kRtvA tyakSAmyasUna dhruvam // 192 // tatra pravartako'vocanmucyatAM zivikAM bhuvi / prabhomitramasau yogI dRSvAsyaM jIvatAddhanam // 193 // vimukte yApyayAne ca prakAze tanmukhe kRte / cUrNitaM taca dRSTvAsau hastau ghRSTvAbravIditi // 194 // ekakhaMDaM kapAlaM shriivikrmaaditybhuupteH| mamAcAryasya cAsya syAtpuNyapUruSalakSaNam // 195 // kare me'sya kapAlaM cedArokSyanme mnorthaaH| apUriSyaMta kiM kurmo nAbhAgyaiH prApyamIdRzam // 196 // jIvatA ca mRtenApi sakhyAhaM ghRSTa eva yat / maryeSu sa pumAnako yenAhaM svamaterjitaH // 197 // paraM tathApi loko'sya saMskAre mAM dizatvasau / mamApyadya vibhAgo'stu puNyasyAgaNyasauhRdAt // 198 // evaM kRte ca sa vyomAtrAnayanmalayAcalAt / zrIkhaMDAgurukASThAni vidadhe'gaM ca bhasmasAt // 199 // adyApi tatprabhAveNa tasya vaMze kalAnidhiH / bhavetprabhAvakaH sUriramarAbhaH svatejasA // 20 // itthaM caritramadhigamya mahAprabhAvaM zrIjIvadevasugurorduritApahAri / Page #99 -------------------------------------------------------------------------- ________________ zrIvRddhavAdiprabandhaH / 91 nityaM smaraMtu vibudhA avadhAnadhIrA naMdyAcca sUrigarimasphuraNaikahetuH // 201 // zrIcaMdraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA- candraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirau zaMgo'gamat saptamaH pradyumnaprabhuzodhitaH sucaritaM shriijiivdevprbhoH|| 202 // vaagdaariyprmthnnNdmnortiltaadRddhaadhaarH| sumanaHprasarollAsazrImatpradyumnakalpataroH // 203 // iti shriijiivsuuriprbNdhH|| graM 207 ubhayaM 1493 a0||2|| zrIvRddhavAdiprabandhaH sArasArasvatazrotaHpArAvArasamazriye / vRddhavAdimunIndrAya namaH zamadamomaye // 1 // siddhaseno'vatu svAmI vizvanistArakatvakRt / IzahRdbhedakaM dadhe yo'rhabrahmamayaM mahaH // 2 // klikaalaa'clplossdmbholiklyostyoH| caritraM citracAritrAmautraM prastAvayAmyaham // 3 // pArijAto'pArijAto jainazAsananaMdane / srvshrutaanuyogaarhkNdkNdlnaambudH||4|| vidyAdharavarAnAye cintaamnnirivessttdH| AsIcchrIskaMdilAcAryaH pAdaliptaprabhoHkule // 5 // yugmam asaMkhyaziSyamANikyarohaNAcalacUlikA / anyadA gauDadezeSu vijaDhe sa munIzvaraH // 6 // tatrAsti kozalAgrAmasaMvAsA viprpuNgvH| mukuMdAbhidhayA sAkSAnmukuMda iva stvtH||7|| prasaMgAdamilatteSAM bAhyAvanivihAriNAMm / sarvasya sarvakAryeSu jAgarti bhavitavyatA // 8 // tebhyazca zuzruve dharmaH zarmadaH prANinAM dyaa| sukaraH sNymaaruuddhertivairaagyrNgitaiH||9|| sa prAha kAritAkAryairanAryairdurjanairiva / citrairiva bhramibhrAgnirviSayairmuSito'smyaham // 10 // tebhyastrAyasva niHsaMgasvAmin vidhvstshaatrv|| palAyanepi mAM klIvaM vizrasAvaizasadhrutam (1) // 11 // 1JH smaraNe ko hetuH. 2JH omit this. 3 P trAmastaM. 4JH-dbhutAm (?). Page #100 -------------------------------------------------------------------------- ________________ : prabhAvakacarite. ityucivAMsamenaM tenvagRhNan jainadIkSayA / tvaraiva zreyasizreSThA vilambo vighnukadbhavam // 12 // tribhirvizaSekam aparedhurvihAreNa lATamaMDalamaMDanam / prApuH zrIbhRgukacchaM te revAsevApavitritam // 13 // zrutapAThamahAghoSairaMbaraM pratizabdayan / mukuMdarSiH samudromidhvAnasApatyaduHkhadaH // 14 // bhRzaM svAdhyAyamabhyasyannayaM nidraaprmaadinH| vinidrayati vRddhatvAdAgrahIsannaharnizam // 15 // yugmam yatireko yuvA tasmai shikssaamkssaamdhiirddau| mune vinidratA hiMsrA jIvabhUtadruho ytH|| 16 // tasmAddhyAnamayaM sAdhu vidheyAbhyaMtaraM tpH| arhaH saMkocituM sAdho vAgyogo nirdhvanikSaNe // 17 // iti zrutvApi jiirnntvoditjaaddycyaanvitH|| nAvadhArayate zikSA tathaivAghoSati sphuTam // 18 // tribhivizeSakam tAruNyocitayA sUktyA karaNAsUyayA ttH| anagAreH kharAM vAcamAdade nAdarArditaH // 19 // ajAnanvayasoMtaM ydugrpaatthaadaarditH| phullayiSyasi tanmallIvallIvan muzalaM katham // 20 // iti zrutvA viSede'sau jrnycaaritrkuNjrH| dadhyau ca me dhigutpatti jJAnAvaraNadUSitAm // 21 // tata ArAdhayiSyAmi bhAratIdevatAmaham / / athogratapasA satyaM yathAsUyAvaco bhavet // 22 // iti dhyAtvA naalikervstyaakhyjinaalye| sakalAM bhAratI devImArADamupacakrame // 23 // caturdhAhAramAdhAraM zarIrasya dRddhvrtH|| pratyAkhyAya sphurddhyaanvhninidbhutjaaddybhiiH||24|| galadvikalpakAluSyazuddhadhIH smtaashryH| niSprapatanuya'stadRSTimUrtipadAmbuje // 25 // muhUrtamiva tatrAsthAdinAnAmekaviMzatim / sattvatuSTA tataH sAkSAdbhUtvA devI tamabravIt // 26 // tribhirvizeSakam samuttiSTha prasannAsmi pUryantAM te mnorthaaH| skhalanA na tavecchAstu tadvidhehi nijehitam // 27 // 1P dhehyA0. 2 P. vAcamAdadarzArdataH. 3J H sAMtaM. 4 P. pAThadarA. 5JH-zrutvA. Page #101 -------------------------------------------------------------------------- ________________ shriivRddhvaadiprbndhH| ityAkarNya samuttasthau devatAyA giraM giraH / dadarza muzalaM prAptaH kasyApi gRhiNo gRhe // 28 // puurvoktytisotpraasvaakyshrutypmaantH| prAha zlokaM zrutalokapratijJAparipUrtaye // 29 // sa cAyaM-asmAdRzA api yadA bhArati tvtprsaadtH| bhaveyuvAdinaH prAjJA muzalaM puSyatAM ttH||30|| ityuktvA prAzukairnIraiH siSeca muzalaM muniH| sadyaH pallavitaM puSpairyuktaM tArairyathA nbhH|| 31 // tathA-muMgoH zRMgaM zakrayaSTipramANaM zIto vahnirmAruto nisspkNpH| ... yadvA yasmai rocate tanna kiMcit / vRddho vAdI bhASate kaH kimaahH|| 32 // iti pratijJayaivAsya tadA kaaliiyvaadinH| . hatAH parAhataprajJAH kAMdizIkA ivAbhavan // 33 // tataH sUripade cakre gurubhirguruvtslaiH| varddhiSNavo guNA arthA iva pAtre niyojitAH // 34 // pravayAvAdamudrAbhRdyataH khyAto jagatyapi / sAnvayIM vRddhavAdIti prasiddhi prApa sa prbhuH||35|| shriijainshaasnaaNbhojvnbhaasnbhaaskrH| astaM zrIskaMdilAcAryaH prApa prAyopavezanAt // 36 // vRddhvaadiprbhurgcchaacloddhaaraadikcchpH|| vijahAra vizAlAyAM zAlAyAM guNasaMtateH // 37 // tadA zrIvikramAdityabhUpAlaH pAlitAvaniH / dAriyAMdhatamobhArasaMbhAre'bhavadaMzumAn // 38 // zrIkAtyAyanagotrIyo devarSibrAhmaNAMgajaH / devazrIkukSibhUrvidvAn siddhasena iti shrutH||39|| ttraayaatsrvshaastraarthpaarNgmmtisthitiH| anyedyurmilitaH zrImadRddhavAdiprabhoH sa ca // 40 // adya zvo vRddhavAdIha vidyate muninAthavA / iti pRSTaH sa evAha sohamevAsmi lakSaya // 41 // vidvadgoSThImahaM prepsurityatotraiva jalpyate / saMkalpo me cirasthAyI sakhe saMpUryate yathA // 42 // na gamyate kathaM vidvan parSadi svAMtatuSTaye / saMprAptau zAtakuMbhasya pittalAMko jighRkSati // 43 // 1P zloka. Page #102 -------------------------------------------------------------------------- ________________ 94 prabhAvaka ityuktepi yadAtraiva sa naujjhadvigrahAgraham / omityuktvA tadA sUrigopAn sabhyAn vyadhAttadA // 44 // siddhasenaH prAgavAdIt sarvajJo nAsti nizcayaH / yaH pratyakSAnumAnAdyaiH pramANairnopalabhyate // 45 // nabhaHkusumadRSTAMtAdityuktvA vyaramacca saH / uvAca vRddhavAdI ca gopAn sAMtvanapUrvakam // 46 // bhavadbhiretaduktaM bho kimapyadhigataM navA / te prAhuH pArasIkAbhamavyaktaM buddhyate katham // 47 // vRddhavAdyAha bho gopA jJAtametadvaco mayA / jino nAstItyasau jalpe tatsatyaM vadatAtra bhoH // 48 // bhavadrAme vItarAgaH sarvazosti na vA tataH / ADuste'sya vaco mithyA jainacaitye jine sati // 49 // nacAnavateSvatrAdaro dvijavacastunaH / sUrirAha punarvipra tathyAM zRNu giraM mama // 50 // manISAtizayastAratamyaM vizrAmyati kvacit / asti cAtizayeyattAparimANeSviva sphuTam // 51 // laghau gurutare vApi paramANau viyatyapi / prajJAyA avadhirjJAnaM kevalaM siddhameva tat // 52 // jJAnaM guNastadAdhAro dravyaM kiMcidvicityatAm / yo'sau sa eva sarvajJa eSAbhUtsiddhirasya ca // 53 // IdRgvAcAM prapaMcena jigye'sau vRddhavAdinA / brAhmaNaH paNDitaMmanyastasya kAsthA hyamUdRzAm // 54 // harSAzrulutanetrazca siddhasenopyabhASata / prabho tvameva sarvajJaH pUrvaH satyo jiMnastvayA // 55 // ziSyatvenAnumanyasva mAM pratijJAtapUrviNam / samartho nottaraM dAtuM yasya tasyAsmi zaikSakaH // 56 // adIkSayata jainena vidhinA tamupasthitam / nAmnA kumudacandrazca sa cakre vRddhavAdinA // 57 // Azu cAzugavattIkSNapravarapratibhAbharAt / pAradRzvA tadA kAlasiddhAntasya sa cAbhavat // 58 // tRtIyaparameSThitve gurubhirvidadhe mudA / purA khyAtAbhidhaivAsya tathAca prakaTIkRtA // 59 // tannidhAya gaNAdhAre vija svayamanyataH / ziprabhAvo dUrasthairgurubhirvIkSyate yataH 1 P. nizcitam . 2J H. sarvaH 3 JH. jjhita 5 P tadA. 6 J-H. nikSiptabhAro. 60 // 4P - kusuma candra0. Page #103 -------------------------------------------------------------------------- ________________ shriivivRddhvaadiprbndhH| zrIsiddhasenasUrizcAnyadAvAhyabhuvi vrajan / dRSTaH zrIvikramArkeNa rAjJA rAjAdhvagena sH||61|| alakSya bhUpraNAmaM sa bhUpastasmai ca cakrivAn / taM dharmalAbhayAmAsa gururuJcatarasvaraH // 12 // tasya dakSatayA tuSTaH prItidAne dadau nRpaH / koTiM hATakaTaMkAnAM lekhakaM patrake'likhat // 63 // tadyathA-dharmalAbha iti prokte dUrAduddhRtapANaye / sUraye siddhasenAya dadau koTi nraadhipH||64|| nRpeNa siddhamAkArya gRhISyAmi dhanaM tvyaa| uvAca siddho no'smAkaM yathAruci tathA kuru // 65 // tena dravyeNa cakre'sau sAdhAraNasamudrakam / duHsthasAdharmikastomacaityoddhArAdihetave // 66 // anyadA citrakUTAdrau vijahAra muniishvrH| girenitaMba ekatra staMbhamekaM dadarza ca // 67 // naiva kASThamayo grAvamayo na naca mRNmayaH / vimRzannauSadhakSodamayaM niracanocca tam // 68 // tNdrssprshgNdhaadiniriikssaabhirmtrblaat| auSadhAni parijJAya tatpratyarthInyamImilan // 69 // punaH punarnighRSyAtha sa staMbhe chidramAtanot / pustakAnAM sahasrANi tanmadhye ca samaikSata // 70 // ekaM pustakamAdAya patramekaM tataH prbhuH| vivRtya vAcayAmAsa tadIyAmolimekakAm // 71 // suvarNasiddhiyogaM sa tatra prekSata vismitH| sarSapaiH subhaTAnAM ca niSpattizloka ekake // 72 // sAvadhAnaH puro yAvadvAcayatyeSa hrssbhuuH| tatpatraM pustakaM cAtha jahe zrIzAsanAmarI // 73 // tApUrvagatagranthavAcane nAsti yogytaa| satvahAniryataH kAladausthyAdetAdRzAmapi // 74 // sa pUrvadezaparyyante vyahArSIJca paredyavi / karmAranagaraM prApa vidyAyugayutaH sudhIH // 75 // devapAlanarendro'sti tatra vikhyaatvikrmH| zrIsiddhasenasUriM sa naMtumabhyAyayau rayAt // 76 // aakssepnnyaadidhrmaakhyaactussttyvshaatprbhuH| taM pratyabodhayatsakhye cAsthApayadilApatim // 77 // 1J H omit this stanza. 2J H tatra. 3J H tatprItyarthItyamImilan. 4 P vivRtti. Page #104 -------------------------------------------------------------------------- ________________ prabhAvakacarite zrIkAmarUpabhUpAlaH saMrurodha tamanyadA / nAmnA vijayavarmeti dhrmetrmtisthitiH|| 78 // sa aattviknaasiirairsNkhyairvidruto'dhikm|| devapAlo mahIpAlaH prabhuM vijJapayattataH // 79 // amuSya shlbhshrennisnnibhairdbhutairblaiH| vidrAvayiSyate sainyamalpakozabalasya me|| 80 // atra tvaM zaraNaM svAminidamAkarNya sa prbhuH| prAyaH pratividhAsyAmi mAbhaiSIratra saMkaTe // 81 // suvarNasiddhiyogenAsaMkhyadravyaM vidhAya sH| tathA sarSapayogena subhaTAnakarodvahUn // 82 // yadvA parAjitaH zatrurdevapAlena bhuubhRtaa| prabhoH prasAdataH kiM hi na syAttAgupAsanAt // 83 // rAjAha zatrubhItyaMdhatamaso'haM nipetivAn / uddabhre bhAsvatA nAtha bhavatA bhavatAraka // 84 // tato divAkara iti khyAtAkhyA bhavatu prbhoH| tataHprabhRti gItaH shriisiddhisendivaakrH|| 85 // tasya rAjJo dRDhaM mAnyaH sukhAsanagajAdiSu / balAdAropito bhaktyA gacchati kSitipAlayam // 86 // iti jJAtvA gururvRddhavAdI suurirjnshruteH| ziSyasya rAjasatkAradarpabhrAntamatisthiteH // 87 // zikSaNena kSaNenaivApAsituM durgrahAgraham / samAjagAma karmArapure rUpApalApataH // 88 // yugmam tataH sukhAsanAsInamapazyattaM prabhustadA / rAjAnamiva rAjAdhvAntare bahujanAvRtam // 89 // prAha ca prAptarUpatvaM saMdehaM me nivartaya / AyAtasya tava khyAtizruterdUradigantarAt // 9 // pRccheti siddhasenena sUriNokte jagAda sH| tArasvaraM samIpasthaviduSAM vismayAvaham // 91 // tadyathA-aNahullIphulla matoDahu mana ArAmA maimoDahu / maNakusumahiM aJci niraJjaNu hiNDahakAI vaNeNa vaNu // 92 // ajJAte'tra vimRzyApi kaduttaramasau dadau / anyatpraccheti sa prAha tadeva hi vicAraya // 93 // anAdarAdasambaddhaM yatkicittena caakthi|| amAnite'tra tarhi tvaM kathayati jagAda sH||94|| 1JH nAzAra. 2 P ahullI. 3 P ArAmAso. Page #105 -------------------------------------------------------------------------- ________________ shriivRddhvaadiprbndhH| vRddhavAdiprabhuH prAhAkarNayAvahito bhava / asya tattvaM yathAmArgabhraSTo'pi labhase punaH // 95 // tathAhiaNu alpamAyUrUpaM puSpaM yasyAH sA'NupuSpikA mAnuSatanustasyAH puSpANyAyuHkhaNDAni tAni mA troTayata rAjapUjAgarvAcaMkuTIbhiH / orAmAnAtmasaktAn yamaniyamAdInsantApApahArakAn mA moTayata bhaMjayata / manaHkusumaiH kSamAmArdavArjavasantoSAdibhirarcaya niraJjanam / aJjanAnyahaMkArasthAnAni jAtilAbhAdIni nirgatAni yasya sa niraJjanaH siddhipadaprAptastaM dhyAyantu hiMData bhramata kathaM vanena vanaM mohAditarugahanenAraNyamiva saMsArarUpaM ghnmityeko'rthH||1|| athavA-aNu mAlpadhAnyaM tasya puSpANyalpaviSayatvAnmAnavatanoH sAlpapuSpI tasyAH puSpANi mahAvratAni zIlAGgAni tAni mA moTayata mA vinAzayata / mana ArAmaM moTayata / cittavikalpajAlaM saMharata / tathA niraJjanaM devaM muktipadaprAptaM mana ityanena dvauniSedhazabdau mA ca nazca tato mA kusumairarcaya niraJjanaM vItarAgam / gArhasthyocitadevapUjAdau SaDjIvanikAyavirAdhake modyamaM kuru sAvadyatvAd / vanena zabdena kIrtyA hetubhUtayA vanaM cetanAzUnyatvAdaraNyamiva bhramahetutayA mithyAtvazAstrajAtaM kathaM bhramasi avagAhase lakSaNayA tasmAnmithyAvAdaM parihatya satye tIrthakadAdiSTe AdaramAdhehi iti dvitIyorthaH // athavAaNaraNeti dhAtoraNazabdaH sa eva puSpamabhigamyatvAdyasyAHsANupuSpA kIrtistasyAH puSpANi syAdvAdavacAMsi tAni mA troTayata mA sNhrt|tthaa manasa ArA vedhakarUpatvAt adhyAtmopadezarUpAstAnmA troTayata / kuvyAkhyAbhirmA vinAzayata / mano niraJjanaM rAgAdileparahitaM kusumairiva kusumaiH surabhizItalaiH sahurUpadezairarcaya pUjitaM zlAghyaM kuru / tathA vanasyopacArAtsaMsArAra gyasya tasyenaH khAmI paramasukhitvAttIrthakRt tasya vanaM zabdasiddhAntasUtraM kathaM hiMData bhrAntimAdadhata / yatastadeva satyaM / tatraiva bhAvanA ratiH kAryeti tRtiiyo'rthH| ityAdayo hyanekArthA vyAkhyAtA vRddhvaadinaa| matipratividhAnaM tu vayaM vidmastu kiMjaDAH // 96 // 1P aDullI. 2 P ArAmAso. 3J H- bhraSTosi. 4 P sadbodhavacAMsi. 5P siddhAntaH. 9 Page #106 -------------------------------------------------------------------------- ________________ 98 . prabhAvakacarite iti tajalpaparjanyagarjivarSaNaDambaraiH / bodhenAGkuritA siddhasenamAnasamedinI // 97 // IdRk zaktirhi nAnyasya mddhrmaacaarymntraa| sa dhyAtveti samuttIrya tasyAhI prANamadguroH // 98 // prAha cAntaravidveSijitena mayakA bhRshm| AzAsitAH prabhoH pAdAH kSamyatAM tnmhaashyH|| 99 // zrutveti gururAha sa kSaNaM vatsa na te kSaNam / prANinAM duHkhamAkAlaH zatruH sadgatinAzanaH // 100 // kaNehatya mayA jainasiddhAntAttarpito bhavAn / tavApi yanna jIryeta mandAgneH snigdhabhojyavat // 101 // anyeSAM jaDatAghAtapInasAzleSmavadgRham / kA kathAtyalpasatvAgnibhRtAM vidyAnnajIraNe // 102 // sNtossaussdhsNvRddhsddhyaanaantrvhninaa| zrutaM svayaM hi jIryasva mhttmshnaayitH|| 103 // stambhAptapustakaM patraM jajJe shaasndevtaa| sAMprataM sAMpratInAH kiM tAdRkazaktivratocitAH // 104 // ityAkarNya gurorvAcaM vAcaMyamaziromaNiH / prAha cehuSkRtaM naiva kuryuH ziSyA bhramodayAt // 105 // tatprAyazcittazAstrANi caritArthAni nAtha kim / bhaveyuravinItaM mAM prAyazcittaiH prazodhyata // 106 // vRddhavAdI vimRzyAdAdasya caalocnaatpH| svasthAne nyasya ca prAyaM svayaM lAtvA divaM yayau // 107 // munIndraH siddhaseno'pi zAsanasya prabhAvanAm / vidadhadvasudhAdhIzasuto vyaharatAvanau // 108 // anyadA lokavAkyena jaatiprtyytstthaa| AbAlyAtsaMskRtAbhyAsI krmdossaatprbodhitH||109|| siddhAntaM saMskRtaM kartumicchansaMgha vyajizapat / prAkRte kevalajJAnibhASite'pi nirAdaraH // 110 // tatprabhAvaM garIyastvAnabhijJastatra mohitH| saMghapradhAnarUce ca cetHkaalussykrkshaiH||111|| yugapradhAnarsarINAmalaMkaraNadhAriNAm / adya svI(zvI)nayativAtaziroratnaprabhAbhRtAm // 112 // 1J mayi bhRzaM. 2 J AsAsi; P AzAtitAH / 3P vAta 'hRdAm.. na jAraNe. 4J H stato viha. 5J H. kevalajJAna. 6JH. pUrANA. 7J_H. AdyasvAtayattittvAt. Page #107 -------------------------------------------------------------------------- ________________ shriivRddhvaadiprbndhH| pUjyAnAmapi ceJcittavRttAvejJAnazAtravaH / avaskandaM dadAtyadya kA kathAsmAdRzAM ttH||113|| yadi vizrutamasmAbhiH pUrveSAM smprdaaytH| caturdazApi pUrvANi saMskRtAni purA'bhavat (n)||114|| prazAtizayasAdhyAni tAnyucchinnAni kaaltH| adhunaikAdazAgyasti sudharmasvAmibhASitA // 115 // bAlastrImUDhamUrkhAdijanAnugrahaNAya sH| prAkRtAM taumihAkArSIdanAsthAtra kathaM hi vH||116|| pUjyairvacanadoSeNa bhUri kalmaSamarjitam / zrutena sthavirA adya prAyazcittaM prajAnate // 117 // tairUce dvAdazAbdAni gacchatyAgaM vidhAya yH| nigUDhajainaliGgaH san tapyate dustapaM tpH||118|| iti paaraaNcikaabhikhyaatpraayshcittaanmhaaNhsH| asya zuddhirjinAjJAyA anyathA syaattirskRtiH||119|| jainaprabhAvanAM kAMcidadbhutAM vidadhAti cet / taduktAvadhimadhye'pi labhate svaM padaM bhavAn // 120 / / tataH zrIsaMghamApRcchaya sa saatvikshiromnniH| khavataM bibhravyakta siddhaseno gaNaM vyahAt // 121 // itthaM ca bhrAmyatastasya babhUvuH sapta vtsraaH| anyeyurviharanujjaya(yi)nyAM puri samAgamat // 122 // sa bhUpamandiradvAri gatvA kSattAramabhyadhAt / svaM vijJApaya rAjAnaM madvAcA vizvavizrutam // 123 // tathAhi didRkSurbhikSurAyAto dvAri tiSThati vaaritH| hastanyastacatuHzlokaH kimAgacchatu gcchtu||124 // teto rAjJA samAhUto gunnvtpksspaattH| svAminonumate pIThe vinivizyAbravIditi // 125 // tadyathA apUrveyaM dhanurvidyA bhavatA zikSitA kutH| mArgaNaughaH samabhyeti guNo yAti digantaram // 126 // 1P. ttAvijJA. 2 P. bhASitAH. 3 J H. prAkRtAnAmi. 4 JH. ca. 5 P adds dIyatAM dazalakSANAM zAsanAni catuHzlokaM yadvA gacchatu before tato. Page #108 -------------------------------------------------------------------------- ________________ prabhAvakacarite amI pAnakuraMkAbhAH saptApi jlraashyH| yadyazorAjahaMsasya paJjaraM bhuvanatrayam // 127 // sarvadA sarvado'sIti mithyA saMstUyase budhaiH / nArayo lebhire pRSThaM na vakSaH parayoSitaH // 128 // bhayamekamanekebhyaH zatrubhyo vidhivtsdaa| dadAsi tacca te nAsti rAjan citramidaM mahat // 129 // iti zlokairguruzlokaH stuto rAjA tmstviit| yatra tvaM sA sabhA dhanyAvastheyaM tanmamAntike // 130 // iti rAjJA sasanmAnamukto'bhyaNe sthito ydaa| tena sAkaM yayau dakSaH sa kuMDaMgezvare kRtI // 131 // vyAvRtya dvAratastasya pazcAdAgacchataH stH| praznaH kRto'nyadA rAjJA devAvazAM karoSi kim // 132 // natiM kiM na vidhatse ca so'vAdIdbhUpate shRnnu| mahApuNyasya puMsaste pura evocyate mayA // 133 // jalpitAtprAkRtaiH sArddha kaH zoSayati thUkRtam / asahiSNuH(SNU) praNAmaM me'sakau kurve tataH kthm||134|| ye matpraNAmasoDhAraste devA apare nanu / kiM bhAvi praNama tvaM drAk prAha rAjeti kautukI // 135 // devAnnijapraNamyAMzca darzaya tvaM vdnniti| bhUpatirjalpitastanotpAte doSo na me nRpa // 136 // . rAjAha dezAMtariNo bhvNtydbhutvaadinH| devAH kiM dhAtubhRddehipraNAme'pyakSamA keSa // 137 // zrutveti punarAsInaH zivaliGgasya sa prbhuH| udAjahve stutizlokAn tArasvarakarastadA // 138 // tathAhi-prakAzitaM tvayaikena yathA samyagjagatrayam / samastairapi no nAtha varatIrthAdhipaistathA // 139 // vidyotayati vA lokaM yathaikopi nishaakrH| samudgataH samagropi tathA kiM taarkaagnnH|| 140 // tvadvAkyato'pi keSAMcidbodha iti me'dbhutam / bhAnormarIcayaH kasya nAma nAlokahetavaH // 141 // no vAdbhutarmulUkasya prakRtyA klissttcetsH| . svacchA api tamastvena bhAsante bhAsvataH kraaH|| 142 // 1JH karaM0 2J H. satApi. 3 JH na sahi. 4 JH bhUpatijalpanastonAtpAdau Soname. 5 RSe iti syAt. 6JH muni. 7 P mallakasya. Page #109 -------------------------------------------------------------------------- ________________ zrIvRddhavAdiprabandhaH / ityAdi-nyAyAvatArasUtraM ca zrIvIrastutimapyatha / dvAtriMzacchuokamAnAzca triMzadanyAH stutIrapi // 143 // tatazcatuzcatvAriMzadvRttAM stutimasau jagau / kalyANamandiretyAdi vikhyAtAM jinazAsane // 144 // asya caikAdazaM vRttaM paThato'sya samAyayau / dharaNeMdro dRDhA bhaktirna sAdhyaM tAdRzAM kimu // 145 // zivaliMgAttato dhUmastatprabhAveNa niryayau / yathAMdhatamasastomairmadhyAhnepi nizAbhavat // 146 // yathAvihvalito loko naMSTumicchan dizo nahi / aMjJAsIdAzmanastaMbhabhittiSvAsphAlito bhRzam // 147 // tatastatkRpayevAsmAd jvAlAmAlau viniryayau / madhyesamudramAvarttavRttisaMvarttakopamA // 148 // tatazca kaustubhasyeva puruSottamahatsthite / prabhoH zrIpArzvanAthasya pratimA prakaTAbhavat // 149 // tataH paramayA bhaktyA stutvA nAthaM praNasya ca / muktAtmAno mI devA matpraNAmaM sahiSNavaH // 150 // pratibodhyeti taM bhUpaM zAsanasya prabhAvanA / vyadhIyata vizAlAyAM pravezadyutsavAtpuri // 151 // yugmam vatsarANi tataH paMca saMghomuSya mumoca ca / 101 cakre ca prakaTaM zrImatsiddhasenadivAkaram // 152 // zivaliGgAdudaicatra kiyatkAlaM phaNAvaliH / loko'pyarcazca tAM pazcAnmithyAtvadRDharaGgabhUH // 153 // ekadApRcchaya rAjAnaM balAdapratibaddhadhIH / vijahAra prabhustasmAtsaMghakAsAravArijam // 154 // gItArthairyatibhiH sArddhaM dakSiNasyAM sa saMcaran / bhRgukacchapuropAnte prAdezabhuvamApa saH // 155 // tatrAsannagaragrAmagovrajArakSakAstadA / sUreH saMmilitAstatra dharmazravaNasaspRhAH // 156 // kutrApyavismitAnasmAn yUyaM prabharyaMtazciram / mArgabhramazramAyastAH kiM brUmaH kalmaSApaham // 157 // J Homit asya samA. 2 P ajJArthAcAzya na. 3 JH omit mAlA. 4 J H vyadhAyat vizAlAyAM pravezotsavAtpuri. 5 P tataH zrIpArzvanAthaM ca saMgho mumoca ca insteed. 6 P zavaliMgAdudevAtra kiyatkAlArcitaM valiH, loko'vyarthakRtAM. 7 P praznayanisthiraM. Page #110 -------------------------------------------------------------------------- ________________ 102 prabhAvakacarite te procurAgrahAdatra tarucchAyAsu vizramam / vidhAya dharmavyAkhyAnaM dAsyAmo gorasAniva // 158 // sUrayastatsadabhyastagItaM huMbaDakaistadA / bhrAntvA bhrAntvA dadAnAzca tAlamAnena tAlikAH // 159 // prAkRtopanibandhena sadyaH sampAdya rAsakam / UcustatpratibodhArtha tAdRzAmIdRgaucitI // 160 // tathAhi na vimAriara na vicoriai pairadAraha saMgu nivAriai / thovAhavithovaMdAara varsaMNiduguDugujAiyai // 161 // tadvAgbhiH pratibuddhAste tatra grAmaM nyavezayan / dhanadhAnyAdisampUrNa tattAlArAsikAdhiH // 162 // asthApayaMzca tatra zrInAbheyapratimAnvitam / abhraMlihaM jinAdhIzamandiraM surayastadA // 163 // acalasthApanaM tacca tatrAdyApi praNamyate / bhavyaistAdRk pratiSThA hi zakreNApi na cAlyate // 164 // evaM prabhAvanAM tatra kRtvA bhRgupuraM yayuH / tatra zrIbalamitrasya putro rAjA dhanaMjayaH // 165 // bhaktyA cAbhyarhitAstenAnyadAsAvaribhirhataH / aveSTayata puraM caibhiramaryAdAmbudhiprabhaiH // 166 // bhItaH sa cAlpasainyatvAtprabhuM zaraNamAzrayat / tailakUpe'bhimaMtryAsau sarSapaprasthamakSipat // 167 // , te sarSapA narIbhUyAsaMkhyAH kUpAd viniryayuH / taiH zatrUNAM balaM bhagnaM hatAste paripanthinaH // 168 // siddhasena iti zreSThA tasyAsItsAnvayAbhidhA / rAjA tu tatra vairAgyAttatpArzve vratamagrahIt // 169 // evaM prabhAvanAstatra kurvato dakSiNApathe / pratiSThAnapuraM prApuH prAptarekhAH kavivraje // 170 // AyuH kSayaM parijJAya tatra prAyopavezanAt / yogyaM ziSyaM pade nyasya siddhasenadivAkaraH // 171 // 1 J H0 hAvaca. 2 P vidhAya dharmaM vyAkhyAta dAyAso gorasAmiva. JH sUkSma for statsa. 4 P appu for saMgu. 5 P thobA thobUMdAI aI. 6. P tanusagmiTuguhugujAIi. 7P 0rNa tattAlArAsakacchidhaH / * P aveSTita. Page #111 -------------------------------------------------------------------------- ________________ zrImallavAdiprabandhaH / divaM jagAma saMghasya dadAno'nAthatAvyathAm / tAdRzAM virahe ko na duHkhI yadi sacetanaH // 172 // vaitAliko vizAlAyAM yayau kazcittataH purAt / siddhazrItyabhidhAnAyA militosau prabhoH svasuH // 173 // tatrAha sa nirAnandaM padadvayamanuSTubhaH / uttarArdhe ca sAvAdIt svamateranumAnataH // 174 // tathAhi - sphuranti vAdikhadyotA sAmprataM dakSiNApathe / nUnamastaMgato vAdI siddhaseno divAkaraH // 175 // sApa sApAyatAM kAye vimRzyAnazanaM vyadhAt / gItArthavihitArAdhanayAsau sadgatiM yayau // 176 // prabhoH zrIpAdaliptasya vRddhavAdigurostathA / zrIvidyAdharavaMzatvaniyAmakamihocyate // 177 // saMvatsarazate paJcAzatA zrIvikramArkataH / sAgrejA kuTinoddhAre zrAddhe na vihite satiM // 178 // zrI raivatAdrimUrdhanyazrInemibhavanasya ca / varSAzrastamaThAttatra prazasteridamuddhRtam // 179 // itthaM purANakavinirmitazAstramadhyAdAkarNya kiMcidubhayoranayozcaritram / zrIvRddhavAdikavivAsavasiddhasena vAdIndrayoruditamastu dhiye mudde vA // 180 // zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA 103 candraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirI pradyumnasUrIkSitaH zRGgo'bhUdamalo'STamaH sucaritaM shriivRddhsiddhaashritm||181 // iti zrIvRddhavadiprabandhaH / granthAH // 190 // ubhayam // 1689 // zrImallavAdiprabandhaH / sa~ jayati haribhadrasUrirudyanmatimadatArakabhedabaddhalakSaH / zarabha va zaktidhikRtAriguruvajalodayadaMgasaMgatazrIH // 1 // 1 P ge. 2 P dvA. 3P sata. 4J vidhe P mudeva. 5J Homit it 6J H 1686 Pomits sa. Page #112 -------------------------------------------------------------------------- ________________ 104 prabhAvakacarite kusumavizikhamohazatrupAtho nidhinidhanAzrayavizrutaH prakAmam / sthiraparicayagADharUDhamithyA_ grhjlbaalkshailvRddhivinH||2|| jinabhaTamunirAjarAja kalazabhavo hribhrdrsuuristvaiH| varacaritamudIraye'sya bAlyA davigaNayanmatitAnavaM khakIyam // 3 // yugmam iha nikhilakuhUkRtopakArA dahimaruciH zazinA nimazrito nu| ruciratararuciprakAzitAzaH prabhavati yatra nizAsu rtnraashiH||4|| jagadupakRtikAriNorbahiSkR dravizazinoH zithilaH samaikSi meruH / zirasi vasatidastu zizriye yastridivibhirasti sa citrakUTazailaH // 5 // bahutarapuruSottamezalIlA bhavanamalaM gurusaatvikaashryo'tH| tridivamapi tRNAya manyate ya nagaravaraM tadihAsti citrakUTam // 6 // hariraparavapurvidhAya yaM svaM kSititalarakSaNadakSamakSatAkhyam / asuraparivRDhavrajaM vibhinne sa nRpatiratra babhau jitArinAmA // 7 // caturadhikadazaprakAravidyA sthitiptthnonntirgnihotrshaalii| atitaralamatiH purohito'bhUt nRpavidito haribhadranAmaciMttaH // 8 // paribhavanamatimahAvalepAt kSitisalilAMbaravAsinAM budhAnAm / avadAraNajAlakAdhiroha Nyapi sa dhau tritayaM jayAbhilASI // 9 // sphuTati jaTharamatra zAstrapUrAditi sa dhAvure suvarNapaTTam / mama samamatirasti naiva jaMbUkSitivalaye vahate latAM ca jaMbvAH // 10 // 1J H. rAjakala. 2J H. kRpadito haribhadranAgacittaH. ava Page #113 -------------------------------------------------------------------------- ________________ shriimllvaadiprbndhH| 105 atha yaduditamatra nAvagacchAmyahamiha tasya vineyatAmupaimi / iti kRtakRtidustarapratizaH kalisakalajJatayA sa manyate svm||11|| tribhirvizeSakam / atha pathi saMcaranarasukhAsanastho bhutrpaatthkvrnnikiirnnH| alikulakalitaM kapolapAlyAM madajalakardamadurgamIkRtakSmAm // 12 // vipaNigRhasamUhabhaMgabhIta__ bhramadatizokavihastalokadRzyam / kumaraNabhayabhItamaMjhunazyad dvipadacatuSpadahInamArgahetum // 13 // vidhuravirutirutisannipAtapUrai- . ratiparikheditagehivAsamaya'm (1). gajaparivRDhamaikSatottamAMga tvaritavidhUnanadhUtAdivRndam // 14 // tribhirvizeSakam plavaga iva yathA tarUccazRMgAt kusumagaNaM pravicitya tigmabhAnum / prativisRjati caMcalasvabhAvA jinagRhameSa tathA dvijo'dhyarohat // 15 // balajavalayadarzanova'dRSTiH .. kathamapi tIrthapatiM dadarza so'th| . aSadaviditottamArthatattvo bhuvanagurAvapi sopahAsavAkyam // 16 // tathAhi-vapureva tavAcaSTe spaSTaM miSTAnnabhojanam / nahi koTarasaMsthe'gnau tarurbhavati zAdalaH // 17 // gajamiha pararathyayA prabudhya __vyavahitamatra paittuvjairRmdbhiH| nijamatha nilayaM yayau purodhA stRNamiva sarvamapIha manyamAnaH // 18 // parataradivase'tha rAjasaudhA. davasitamaMtravidheyakAryajAtaH / pratinijanilayaM prayAnizIthe svaramazRNonmadhuraM striyo jaratyAH // 19 // 1P omits vizeSakaM atha pathi 'kSmAm // 12 // j saMcarannasu. 2JH. vidhuravirutisannipAtapUrairatiparaireva ditagehivAsamatyA P. vAsamR]. 3JH vAsamatyA. 4 P sAti. 5 P bahu. mAyatattvA Page #114 -------------------------------------------------------------------------- ________________ 106 prabhAvakacarite prakaTataramatiH sthirapratijJo dhvanirahitAvasare'vadhArayansaH / vyamRzadatha nacAdhigacchati sma zrutaviSamArthakadarthitaH sa gAthAm // 20 // sA ceyam-cakkidugaM haripaNagaM paNagaM cakkI Na kesavo cakkI / kesavacakkI kesavadu cakkIkesIyacakkIya // 21 // avadaditi yadamba cAkaciMkyaM bahutaramatra vidhApitaM bhvtyaa| iha samucitamuttaraM dadau sA zRNu nanu putraka gomayArdraliptam // 22 // iti vihitasaduttareNa samyak sa ca vadati sma camatkRtiM dadhAnaH / nijapaThitavicAraNaM vidhehi __ tvamiha savitri na vedyahaM tvadartham // 23 // avadadatha ca sA yathA gurorno' numatiradhItividhau jinAgamAnAm / na vivRtikaraNe vicAramicchu yadi hi tadA prabhusaMnidhau prayAhi // 24 // vacanamiti nizamya so'pi dhyau parihRtadarpabharaH purohiteshH| api gurupuruSairdurApamadhye parikalanA na samasti vAGamaye'smin // 25 // jinamatagRhigehacandrazAlA ___ yadiyamupaiti tato hi jainasAdhvI / jinapatimunayo gurutvamasyA vidadhati tanmama te'pi vndniiyaaH|| 26 // sakalarihatirmamAgateyaM duratigamA vacanasya yat pratiSThA / vyamRzadatha sa gehamAgataH svaM tadanu vinidritayA nizAM ca ninye // 27 // 1JH. yatsaH. 2JH. kesavaduccakka kesIyaccakAya. 3 J H. nija.. 4 JH sakalaparihati mamAganeyaM duratigamA ca tasya yatpratiSTA. Page #115 -------------------------------------------------------------------------- ________________ zrImallavAdi prabandhaH / 107 atha divasamukhe tadekacitto'gamadiha vezmani tIrthanAyakasya / hRdayavasativItarAgabimbaM bahirapi vIkSya mudA stutiM pratene // 28 // tathAhi-vapureva tavacaSTe bhagavan vItarAgatAm / na hi koTarasaMsthitAgnau tarurbhavati zAdvalaH // 29 // divasagaNamanarthakaM sa pUrva svamabhimAna kadayamAnamUrtiH / amanuta satatazca maNDapasthaM jinabhaTasUrimunIzvaraM dadarza // 30 // harimiva vibudhezavRndavaMdyaM zamanidhisAdhuvidhIyamAnasevam / tamiha gurumudIkSya toSapoSAtsamajani janitakuvAsanAvasAnaH 31 hRtahRdaya iva kSaNaM sa tasthau tadanu gururvyamRzatsa eva vipraH / ya iha nu viditaH svazAstramaMtra prakaTamatirnRpapUjito yazasvI // 32 // madakalagajaruddharAjavartmabhramavazato jinamandirAntarastham / jinapatimapi vIkSya sopahAsaM vacanamuvAca madAvagItacittaH // 33 // yugmam 1 iha punaradhunA yayAvakasmAjjinapatibimbamathAdarAtsa vIkSya / atizayitaracittairaMgasaMgI stavanamuvAca purANamanyathaiva // 34 // bhavatu nanu vilokyametadagre tadanu jagAda munIzvaro dvijezam / nirupamadhiSaNAnidhe zubhaM te kathaya kimAgamane nimittamatra // 35 // nyagadadatha purohito vinItaM kimanupamapratibho'hamasmi pUjyAH / jinamatajaratIvaco mayaikaM zrutamapi no vivarItumatra zakyam // 36 // aparasamayavittazAstrarAziM vyamRzamahaM tu na cakrikezavAnAm / kramamamumuditaM tayA prabudhye tadiha nivedayata prasadya me'rtham // 37 // atha gururapi jalpati sma sAdho jinasamayasya vicAraNavyavasthAm / zRNu sukRtamate pragRhya dIkSAM tadanugatA ca vidhIyate tapasyA // 38 // vihitavinayakarmaNA ca labhyo miladacalAtalamaulinAnuyogaH / iti tadavagamo'nyathA tu na syAtyaducitamAcara mA tvarAM vidhAstvam atha sa kila samastasaMgahAniM sakalaparigrahasAkSikaM vidhAya / gurupuMrata upAdade caritraM parihRtamandiraveSa iSTalocaH // 40 // gururavadadathAgamapravINA yamiyartinIjanamaulizekharazrIH / mama gurubhaginI mahattareyaM jayati ca vizrutajAkinIti nAmnI // 41 // abhaNadatha purohito'nayAhaM bhavaMbhavazAstravizAradopi mUrkhaH / atisukRtavazena dharmamAtrA nijakuladevatayeva bodhito'smi // 42 // 1 P omits caSTe zAdvalaH 2 JH. amanunamaMtazca. 3 JH atizayitacitta raMgasaMgAstamavya. 4J H. NAvalabhyo miladilAta. 5JP hAni. 6 JH yamiyanAjana JH navanavazAsa Page #116 -------------------------------------------------------------------------- ________________ 108 prabhAvakacarite ayamavagatasAdhudharmasAraH sklmhaavrtdhuudhurNdhrshriiH| gurumagadatha pravartamAnAgamagaNasAravicArapAradRzvA // 43 // adhikaraNikazAstrasuprasannAnugativilola iyahinAni jjnye| tvadaparicayamUrchito munIzaHpracikaTiSurnijamAsutIvalatvam // 44 // dhRtadhRtiradhunA zubhAnubhAvAt shrutbhrsaagrmdhyliincittH| anadhigatavimuktapadmavAsApriyavirahaprabhRtivyathastvabhUvam // 45 / / gururidamavadhArya dharmazAstrAdhyayanasupAThanakarmalabdharekham / suracitasukRtopadezalIlaM nijapadamaMDanamAdadhau sulagne // 46 // anucaritapurANapAdaliptapramukhasamo hribhdrsuuriressH| kalisamayayugapradhAnarUpo vimalayati kSitimaMhisaMkrameNa // 47 // aparadivi nijau sajAmiputrau pitRkulakarkazavAkyato viraktau / praharaNazatayodhinI kumArau bahiracanAvudapazyadAttaciMtau // 48 // atha caraNayugaM guroH praNamya prababhaNatuhato virAgametau / tadanu gururuvAca vAsanA cenmama sa vidhivatabhAramudvahethAm // 49 // tadanu matimavApya caiSa haMsaM sa paramahaMsamadIkSayattato'tha / vyaracayata sa tau pramANazAstropaniSadi kushrutpaatthshuddhbuddhii||50|| atha ca sugatatarkazAstratatvAdhigamamahecchatayA gurukramebhyaH / avanitalamilallalATapaTTau sulalitavijJapanAM vitenatustau // 51 // duradhigamatathAgatAgamAnAmadhigamanAya sadAhitodyamau tau / / pradizata nagaraM yathA tadIyaM pratinijabuddhiparIkSaNAya yAvaH // 52 // gururapi hRdaye nimittazAstrAdadhigatamuttarakAlamAkalayya / avadaditi zubhaM na tatra vIkSyebhyupagamamenamato hi mAdriyethAH // 53 // nanu paThatamihaiva dezamadhye guNiyatinAyakasannidhau tu vatsau / matiratizayabhAsurApi keSAMcidapi parAgemavedinI samasti // 54 // gurumiha virahayya kaH kulInaH pathi nirapAyatame'pi baMbhramIti / kathamavagatadurnimittabhAve tadiha nano'numatirduraMtaikArye // 55 // avadatha vihasya haMsanAmA gurujanayuktamidaM tu vatsalatvam / bhavadanucaraNAt prabhAvavaMtau kimu zizuko paripAlitau na pUjyaiH 56 apazakunagaNaH karotu kiMvA'dhvani parapuryapi cetanAyutAnAm / aviratamabhirakSati kSatAnnau cirajapito bhavadIyanAmamantraH // 57 // duradhigamadaviSThadezyazAstrAdhigamakRte gamanAdathAgamAcca / ka iva nu viguNaH kRtajJatAyAH kSatikaraNastadidaM vidheyameva // 58 // 1P omits malayati''praharaNazatayedhinau. 2 P parAgamAvadi. 3 JH duritaM P kArya. 4J H varapUryapi ''naM. Page #117 -------------------------------------------------------------------------- ________________ 109 hribhdrsuuriprbndhH| avadadatha gururvineyayugmaM hitakathane hi na aucitI bhaviSyat / bhavati khalu tato yathehitaM vA vidadhatamuttamamadya niMditaM vA // 59 // atha sugatapuraM prtsthtustaavgnnitgurugaurvopdeshau| atizayapariguptajainaliGgau na calati khalu bhvitvytaaniyogH||60|| katipayadivasairavApatustAM sugatamatapratibaddharAjadhAnIm / parikalitakalAvadhUtaveSAvatipaThanArthitayA maThaM tamAptau // 61 // paThanavidhikRte vihAramAlAvipulatarAsti ca tatra dAnazAlA / sugatamuniyatizca tatra ziSyAnanavarataM kila pAThayedyatheccham // 62 // atisukhakRtabhuktitaH paThantau suviSamasaugatazAstrajAtamatra / parabudhajanadurgamArthatattvaM kuzalatayA sukhato'dhijagmatustau // 63 // jinapatimatasaMsthitAbhisaMdhi prativihitAni ca yAni dUSaNAni / nihatamatitayA yaternirIkSAtizayavazena nijAgamapramANaiH // 64 // dRDhamiha parihatya tAn hi hetUna vizadatarAn jinatarkakauzalena / sugatagataniSedhadALayuktAn samalikhatAmapareSu ptrkessu||65||yugmm iti rahasi ca yAvadAdadAte guruvamAnaviloDitaM hi tAvat / apagatamamutaH paraizca labdhaM gurupurataH samanAyi patrayugmam // 66 // avalokayato'sya hetudAya pratinijatarkamudgradUSaNeSu / jinapatigatadUSaNeSu pakSeSvajayamabhUnmanasi bhramo mahIyAn // 67 // abhaNadatha savismayAtirekAtpipaThiSurarhadupAsako'sti kazcit / apara iha madIyadUSitaM kaH punarapi bhUSayituM samarthabuddhiH // 68 // sphurati ca ka upAya IdRzasyAdhigamavidhAviti cintayan sa tasthau / kvacidamaladhiyAmapi skhalanti pratipada IdRzi kutrcidvidheye||69|| udamiSadatha buddhirasya mithyaagrhmkraakrpuurnncndrrociH| avadadatha nijAn jinezabimbaM balajapuro nirdhadhvamadhvanIha // 7 // tadanu zirasi tasya bho nidhAya kramaNayugaM hi samAgamo vidheyaH / idamapina kariSyati pramANaM mama purato'dhyayanaM samAvidhattAm 71 guruvacanamidaM tathaiva bauddhaiH kRtamakhilairapazaMkhalaiH khlaistaiH| atha manasi mahArtisaMgatau tau vimamRzatuH prakaTaM hi saMkaTaM nH||72|| na virdadhe ca yadiha kramausazUko pratikRtimUrdhani lakSitau tadAnIm nahi punarapi jIvite kilAzA vikaruNamAnasapAThakAdamuSmAt 73 1JH atha. 2 P saMdhyaM. 3JH dadAne guruvacasA na0. 4P yi putraH 5JH patimavabhUSaNeSu pakSetha. 6J H nidadadhvanAha. 7JH kharaistaiH. 8 P dhicayadiha. 10 Page #118 -------------------------------------------------------------------------- ________________ 110 - prabhAvakacarite balimiha padayoH kriyAvahe sadguruharibhadramunIzvarasya tasya / atiduritamanAgataM vicArya vrajanavidhiM pratiSedhati sma yaH prAk // avinayaphalamAvayostadugraM samuditamatra vinizcitaM tathaitat / na calati niyame na daivadRSTaM nijajanane sakalaGkatA mRtirvA // 75 // narakaphalamidaM na kurvahe zrIjinapatimUrddhani paadyorniveshH| parizaTitatarau varaM vibhinnau nijacaraNau natu jainadehalagnau // 76 // nidhanamupagataM yathA tathA vA tadiha ca sAhasameva saMpradhAryam / iti dRDhatara AvayornibandhaH pratikRtamatra kRte vidheyameva // 77 // tadanu ca khaTinIkRtopavItau jinapatibimbahRdi prkaashstvau| zirasi ca caraNau nidhAya yAtau prayatatamairupalakSitauca bauddhaiH||78|| pratighavazakaDArakekarA:ratikuzalairavalokitau ca taistau / gururavadadaho punaH parIkSAmaparatarAM sugatadviSorvidhAsye // 79 // sthirataramanasastadAdhvamadya pratividhaye hi na cAdaro vidheyH| surazirasi ca pAdapAtamukhyaM na hi samadhInidhayopi sannidhyuH 80 atha ca kRtamihopavItametat pratikRtamatra kRte dRDhatvacihnam / dRDhamatiraparopi kazcidIdRgnahi vidadhAti yathAvikarmabhItaH // 81 // paranagarasamAgatAzca vidyArthina iha naiva mayA kdrthniiyaaH| bhavati ca kuyazobharastatra pratikaraNaM kuparIkSitaM na kAryam // 82 // iti vacanamamuSya te nizamya sthitimabhajana guruNA janA niruddhaaH| zayanabhuvi gRhopari sthitAnAM pratidizi yAmika eka eva cakre83 jinaguruzaraNaM vidhAya rAtrAviha zayitau parameSThinaH smarantau / samagaMtaca(macca)tayoranicchatorapyasukhabhare'sulabhA tadApramIlA84 pratanutamaghaTAvalI tadorddhAvanitalataH savimocayAMbabhUva / khaDakhaDakhaDiti svareNa zayyAM vijahuramI virasaM tadA rttntH||85|| nijanijakuladevatAbhidhAste'bhidadhurihAdbhutasambhrameNa tau ca / jagRhaturatha jainanAma teSAM narayugalaM matamityabhUca shbdH|| 86 // atha nidhanabhayena sAhasikyAdvarataramApayikaM tu lbdhvntau| anavaratamahAtapatravRndAttata uvadhyata tadyugaM svadehe // 87 // tanuruhayugapattataH pRthivyAM mumucaturaMgamathorddhabhUmitastau / mRduzayanatalAdivotthitau cAprahatatanU kuzalAdudagrabuddhyA // 88 // 1JH bala mihapaTayoH. 2 J_H prakAzakRtau. 3 JH khyatadi samadhIsiddha0. 4 JH tu parIkSataH na kArya. 5P parameSThinasmarantau. 6JH samagamavatayoranithatorathya. Page #119 -------------------------------------------------------------------------- ________________ haribhadrasUriprabandhaH / laghutaracaraNapracAravRttyA drutamapacakramatuH purAttadIyAt / mativibhavavazAdabuddhayAnI valayati kaM na matirhi suprayuktA // 89 // tribhirvizeSakam / hatahata paribhASiNastayoste 'nupadamime prayayurbhadAstadIyAH / atisavidhamupAgateSu haMsovadaditi tatra kaniSThamAtmabandhum // 90 // vraja jhagiti guroH praNAmapUrva prakathaya mAmakaduSkRtaM hi mithyA / abhaNitakaraNAnmamAparAdhaH kuvinayato vihitaH samarSaNIyaH // 91 // iha nivasati surapAlanAmA zaraNasamAgatavatsalaH kSitIzaH / nagaramidamihAsya cakSurIkSyaM nikaTataraM vraja sannidhau tato'sya // 92 // iti sapadi visarjito'pi tasthau kSaNamekaM sa tu taiH sahasrayodhI / gatatanumamatastvA (stu) yuddhyate taiH havahRtadhanvazarAvaliMbhirhasaH 93 ativipulatayA zilImukhAnAM titaurivAjani tasya vigrahazca / apatathasavaMdyarakta urvyAmahitanarairabhavattataH parAsuH // 94 // avaraja ihamohi (di) to hyamuJcansavidhamamuSyakRpAmaya vAkyA (nU ?) tvaritatarapadapracAravRttyAgamavanIpatisUrapAlapArzvam // 95 // zaraNamiha yayau ca tasya dhImAn tadanupadaM ripavaH parAH sahasrAH / avanipatimavApya cainamUcuH pravitara naH pratipaMthinaM sametam // 96 // avatha sa ko balena netA mamabhujapaJjaravartinaM kilainam / anayinamapi nArpayAmyamuM tatkimuta kalAkalitaM nayaikaniSTham // 97 // sugatamatabhaTAstathAbhyadhustaM parataradezanarasya hetave svam / dhanakanakasamRddharAjyarASTraM gamayasi hAsmadadhIzakopanAtkim // 98 // avadadiha sa cottaraM garIyaH puruSagaNairmama yahutaM vyadhAyi / maraNamatha ca jIvitaM hi bhUyAt nahi zaraNAgatarakSaNaM tyajAmi // 99 // itaramiha dadhAmi caikameSa prakaTamatirviditapramANazastraH / tata imamabhibhUya vAdarItyocitamiha dhatta parAjaye jaye vA // 100 // atha vacanavicakSaNaH sa teSAmadhipatirAha vacastvidaM priyaM naH / paramiha vadanaM na dRzyamasya kramayugalaM sugatasya mUrdhni yodAt // 101 // tadanu ca yadi zaktirasti tasyAM tvaritataraH pratisArayAzu hetUn / yadi jayati sa yAtu kauzalAnniyatamasau vijitastu vadhya eva // 102 // atha ghaTamukhavAdinI rahaHsthA vadati tathAgatazAsanAdhidevI / svayamiha haribhadrasUriziSyaH punaranayo na babhUva dRSTimelaH // 103 // 1 HP lIbhirhesaH / 2 P viditaH pramANazAstraH / 111 Page #120 -------------------------------------------------------------------------- ________________ 112 . prabhAvakacarite vyamRzadatha savatsalaikaniSThA sugatamate prabhavanti sUrayo'pi / avitathamiha no ghaTeta caitatruTati vaco na mamApi ytpurstaat||104|| atha bahudinavAdato viSaNNaH sa paramahaMsakRtI viSAdamAdhAt / vibhayati gurusaMkaTe viciMtyAnijagaNazAsanadevatA kilAmbA 105 smRtivazata iyaM tadA sabhAyA jinmtrkssnnnitylbdhlkssaaH| vadati ca zRNu vatsa muktimasmAhuritanarAd gurusatvamUlabhUmeH 106 sugatamatasurI samasti tArA vadati nirantaramatruTadvacaH sA / manuja iha suraiH samaM vivAdI ka iva bhavantamRte samRddhasatvam 107 prativada ca tamadya daMbhavAdIbruvamasamAnakRtapatizravatvam / anuvaMdanapuraHsaraM prajalapyaM bhavati kathaM tadRte hi vAdamudrA // 108 / / balamidamadhunaiva tadvinAzyAt prakaTataraM vadato jayastavaiva / avadadatha sametra konya eva janani vinA bhavatIM karoti sArAM109 iti samucitamuttaraM vidhAyAparadivase vidadhau surI nidezaM / / prativaditari saMjhite ca maunaM sa jvnikaaNclmuurdhnimaattaan||110|| kalazamatha cakAra paadpaatairvishklmaashritvaipriitymessH| avadadatha sadambhavAdamudrAbruvamiha kRSTijanAdhamA bhvntH|| 111 // vadhakRtamatayo'sya te hyamitrAH samabhihitA nanu tena bhUmipena / nayavijayamayaH parAyavRttaH kimu vadhamarhati saadhulbdhvrnnH||112|| atha kunayamapImamAtanudhvaM yadi na sahehamidaM nizamyatAM tat / / raNabhuviparibhUya mAM gRhItA khalu ya imaM sa tu lAttvapAtukadhIH113 tadanu nayanasaMjJayAtha vidvAnnanu samaketi palAyanAya tena / laghu laghu sa palAyanaM ca cakreka ivana nazyati mRtyubhIvihastaH114 drutacaraNagatairbahiH pragacchan sa ca nirNejakamekamAluloke / turagiSu savidhAgateSvavAdIt tamihavrajantvamihAyayau prapAtaH 115 svamativibhavataH praNAzitesmin vasanavizodhanamAddhattathAsau / taralaturagiNA ca jalpito yanmanujo'nena pathA jagAma naikH||116|| rajaka iha sa tena darzito'sya tvaritataraH sa ca zIghrameva tena / nijabhaTanivahe samArpidhRtvA pratibacaleca balaM tadIyavAkyAt117 nijamatibalatastataH prakAzaM vibhayamanAzcalitobhicitrakUTam / abhisamagamadinaiH kiyadbhirgurucaraNAmburuhI samAgamaH kvaH // 118 // 1JH saca balikaniSTA. 2 JHvibhavati. 3 P bharA. 4 JH pravivadavat madya daMbhavAdi bruvamasamakRtapratizrutattvam. 5 JH atha suvadana. 6 JH lyA. tadvatehi vAca. 7JH syAH tada jayata. 8 JH vividha surAtivezam. P nidezAM 9 kathamihakRSTI..... vataM. 10 JH vramihAyavau. 11 JH vRttAprati baleca vata0 12 PUhaM.. Page #121 -------------------------------------------------------------------------- ________________ 113 hribhdrsuuriprbndhH| itara iti nijezakAryasiddhyA nRpatimamuM kila sAMtvayAMbabhUvuH / aNutaraviSaye dRDhaM sahAyaM pariharate hi ka ugrapauruSo'pi // 119 // atha nijagurusaMgamAmRtena plutakaraNaH zirasA praNamya paadau| dRDhataraparirabdha eSa taizca pravigaladazrujalo jagAda sadyaH // 120 // gurujanavacasAM smarAmi teSAM parataradezagatau hi yairniSiddhau / nizamayata vibho prabandhamenaM kuvinayaziSyajanAsyataH pravRttam 121 iti caritamasau jagAda yAvannijagurubandhuparAsutAvasAnam / atha nigadata eva hRdvibhedaM samajani jIvaharo balI hi mohaH // 122 // vimRzati haribhadrasUrirIdRk kimu mama saMkaTamadbhutaM pravRttam / . nirupamacaritavItarAgabhaktaruditamidaM nirapatyatAmanasyam // 123 // vimalatarakulodbhavau vinItau yamaniyamodyamasaMgatau prviinno| paramatavijayaprakAzapaMDAparimalazobhitavidvadarcitAMhI // 124 // api parataradezasaMsthazAstrAdhigamarasena gatau ca viprakRSTam / madasukRtavazena jIvitAMtaM yayaturubhAvapi karma dhik durantam 125 vinayamatha zamaM smarAmi kiMvA gurupadasevanamadbhutaM kimatra / nahi mama sadRzaistu mandabhAgyaiH paricaraNaM nanu tAdRzAM vilokyam // mukhakRtakavalairvivRddhadehI caTakazizU iva yAvajAtapakSau / avasara iha tau sapakSatAyA bhRzamatigamya dRzoH pathaM vyatItau 127 kaluSakulanivAsa eSa dehaH sucritkkssvaanlaarcirupH| iha hi kimadhunA pradhAryate'sauvirahabhare'pi suzikSayoravApte 128 vinihatatamanirvRtiprakArA kamiva vizeSamavAnumatradhAr2yAH / sulalitavacanau vineyavaryAvasava imau hi vinA krydhuryaaH||129|| iti vimRzata eva saugatAnAmupari mahaH samudainijAnvayastham / suvihitaparikarmaNA'pi sAdhyaM na sahajamAbhijanaM mahattame'pi 130 avadadatha sa saugatAH kRtAste paribhavapUrNahRdo gRhasthitena / iti vinayavineyasiMhasenAdbhutahatacittanivRttisAparAdhAH // 13 // zrutavihitanaye'pi yuktamuktaM sakalabalena nivAraNaM ripUNAm / parabhavagatirasya nirmalA no ya iha sazalyamanA labheta mRtyum132 iti jinapatizAsanepi sUktaM gurutaradoSamanuddhataM hi zalyam / sugatamatabhRto nivarhaNIyAH svasRsutanirmathanottharoSapoSAt 133 1JH nAmanasyanti. 2 JHvinihatatamanivRttiprakArAM kamivaM vizeSa P omitsmavApnu.3 JHajihiMsAnenApluta.4JH lAlopa-zazalya...muktyaM 5 JH satvabhaMgaH I...paramahaMsahati...prasiddhaH. Page #122 -------------------------------------------------------------------------- ________________ 114 prabhAvakacarite iti matimati cetasi prakAmaM gurumabhipRcchaya yayau vinA sahAyam / hRdi vigalitasaMyamAnukaMpo nagaramavApa ca bhUmipasya tasya // 134 // drutataramabhigamya pArzvamasya prktttriikRtjainlinggruupH| vadati ca haribhadrasUrirevaM jinasamayapravarAziSAbhinaMdya // 135 // zaraNasamitavajrapaMjara tvaM zRNu mama vAkyamazakyasatvabhaMga / iha hi mama vineya ujijIve sa paramahaMsa Iti tvayA prasiddha 136 kimiva na tava sAhasaM prazasyaM kSitipazaraNyakRte hi lakSyasaMkhyam / balamavagaNitaM tadetadabhyunnatikaramUrjitamasti nAparasya // 137 // niragamamiha sAMyugInavRttiH kRtijanarItita unntprmaannH| atizayanibhaniSTavAnaprabandhAna sugatamate sthitakovidAn jigiissuH| avadadatha sa sUrapAlabhUpo samatavacApi vijeyatApade te / balavivadananiSTitA ajeyA zalabhagaNA iva te hyamI bahutvAt 139 paramiha kamapi prapaJcamaThyaM nanu vidadhAmi yathA bhvdvipkssH| svayamapi vilayaM prayAti yena pratikUlaM vacanaM tu me na gaNyam 140 avahitiparavAcamekakAM me zRNu tavakAcidajeyazaktirasti / avadatha ca kohi mAM vijetAvahati surI yadudantamambikAkhyA 141 vacanamiti nizamya tasya bhUpaH sugatapure prajighAya dUtameSaH / api sa laghu jagAma tatra dUto vacanavicakSaNa aadRtprpnycH||142|| sugatagurumatha praNamya tatrAvadaditi bhUmipatiH sa suurpaalH| sphuritatanumiveha bhAratIM tvAmiti kilavijJapayatyanalpabhaktiH143 iha mama puramAjagAma caiko budha iha buddhamatAbhiyAtirUpaH / bhavati ca bhuvanatrayaprasiddha pratapati kiMnu sa eSa vAdizabdaH 144 imiha mahate trapAbharAya prabhavati tat kriyate tathA yathA sH|| nidhanamavijayaH svayaM sa yAyAtkurute'nyopiyathA na kshciditthm|| dazabalamatanAyakaH samAnapratighavazo vadati sma taM pramodAt / iha jagati samastadezanAnAvibudhagaNastamahaM tirazcakAra // 146 // jinasamayavizArado'pi kazcinnavapaThito bhavitAtra vAvadUkaH / vacanamadamahaM tato vineSye ghnviklpsmuuhklpnaabhiH|| 147 // svayamiha nidhane kRtapratijJaH sa kimu bhaviSyati tadvada tvameva / paTuvaca iti jalpati sma dUtaHprabhupurato mama gIHpravarttate kim 148 tava padakamalaprasAdato vA kimiva na me zubhamadbhutaM bhaviSyat / matiriti tu mama prakAzato'sau paramiha tu prabhuNA vicaarykaarym|| 1JH satvabhaMgaH I...paramahaMsahati...prasiddhaH I 2 JH mama vacApi vijeyatApadena. 3 P kimiti. 4 P mihamate. Page #123 -------------------------------------------------------------------------- ________________ haribhadrasUriprabandhaH / 115 likhata vaca idaM paNe jito yaH sa vizatu taptavariSThatailakuNDe / iti bhavatu svavIpsayA prazaMsAmiha vidadhe'sya gururvicArahRSTaH150 vipulamatirathapragalbhadUtaH punarapi vAcamuvAca daa_hetoH| prabhucaraNayugaM tathApi dhASTAtpunarapi vijJapayAmi kinycidtr151|| zRNuta vasumatI hiraNyagarbhA bhavati kadAcana ko'pitatra vidvAn / atizayitamatiryato jinAnAM nanu bhavatAmavamAnanA hi mAbhUtra52 asadiha parikalpanaM mamaitadgaganatale kusumodgamena tulyam / jayiSu kila bhavatsu yatsanAthA vayamiha tattu dRDhaM vicAraNIyam153 gururavadadsau bhayaM kimetadbhavati tathA bhrama eva kasya phlguH| api mayi cirasevitepi yadvaHsphurati pareNa vijeytaabhishngkaa154|| ka iva mama puraHsa ko'pi vidvaanndhigtsvrprmaannbhuumiH| madagadamavamocaye na caitadahamaho na nijaM vahAmi nAma // 155 // svanRpatipurataH prazAdhi vAcaM mama viniyNtritvaadipaurusssy| vayamiha paravAdilAbhatuSTA anupadameva samAgamA mate yat // 156 // vacanamiti nizamya tasya dUto muditamanAH puramAyayau nijaM sH| iti suvihitabauddhavipralambhAnnRpatimavarddhayadatra sUrapAlam // 157 // tricaturadivasAntareNa so'pi prabhuriha bauddhamatasya tatra cAyAt / atiparivRDhasevyapAdapadmovyadhita sa pUrvapaNena vAdamudrAm // 158 // vibudhapatiracintayannacAsau kathamahamasya kRte smarAmi tArAm / atha kimanayA smRtApiyAsau jitamadarivrajaghAtinI na sdyH159|| iti sa ca paricintya vAdasaMsodhupaharibhadravizAradaM smety| avadadidamanityameva sarva saditi vacaH parisaMskRtaM yadetat // 160 // iha bhavati ca pakSa eva heturjaladharavannanu saMti cAtra bhaavaaH| nigadita iti mUlapakSajAte vadati tataHprativAdyanUdya smyk61|| yadi sakalamidaM vinazvaraM tat smaraNavicAraNacArimA kathaM syaat| tadidamiha purAvalokitaM yatkathamiyamityanusaMhatirghaTeta // 162 // vadati samatisantati sma tulyA bhavati sadaiva sanAtanA mate nH| balamidamanu saMhatazca tasyA vyavaharaNaM ca tathaiva varttate nH||163|| anuvadati mudA sma jainavidvAniha matisantatirapraNAzinI cet / saditi suviditaiva tat dhruvaM tvAnumatiridaM tava cAtmavAviruddham na vibudhakamanIyametaduccaiH skhasamayamUDhamatirbhavAnyadicchuH / nanu sakalavinazvaratvasandyAM parihara taccirakAlato vilgnaam||165|| iti vacananiruttarIkRto'sau sugatamataprabhurAcacAra maunam / 1P. tathAsau. 2 JH. vAda saMsakva / Page #124 -------------------------------------------------------------------------- ________________ ' prabhAvakacarite jita iti vidite jinainipete drutatarameSa sutaptatailakuNDe // 166 // atha kalakala udbabhUva teSAM dazabalavidvadarItimRtyubhAvAt / iti bhavadapamAnabhArabhunA bhayataralA anazanamI nirIzAH // 167 // atha vizadavizAradastadIyo vadanamatiH kila tadvadeka ekaH / samagatavattathaiva paJcaSAste nidhanamavApuranena nirjitAzca // 168 // dazabalamatizAsanAdhidevI kharavacanairupalambhitAtha saataiH| pratighavazavisarpidarpabhaGgai raNakadineSu surasmRtirhi kAlaH // 169 // nanu zRNu kaTapUtane'tra yastvA maviratamarcayitA murdhA nrendrH| kumaraNavidhinA mRto'dhunA ta nanu bhavatI va gatAsi hanta tAre // 170 // malayajaghanasArakuGkumAdi prkRtivilpndhuupsaarbhogaiH| surabhikusumadAmabhizca samyak nanu tava dRSad iva vyadhAyi pUjA // 171 // dRDhataraparipUjitA bhavAk vidhuratarAvasare'pi snnidhaanm| yadi na vitanute tataH sadehe sa kimunahi kriyate suvstubhogH|| 172 // savidhatarabhuvi sthitAca tArA sukaruNamAnasavAsanA hamISu / anucitamapi jalpato nizamyApratighamanA mRduvAgidaM jagAda // 173 // atizayazuMcamApya yadvarAkA asadRzamapyanuvAdino bhvntH| 1P. cidvadarI0 JH. vidvadArI. 2 P samagatacetathai0 3 P visarpa 4 P anu. 5 JH trAyastvamA. 6 P. tA sudhIna / 7 JH. zamiSuvi0 ? Page #125 -------------------------------------------------------------------------- ________________ hribhdrsuuriprbndhH| 117 kuvacanamapi no mayAtra gaNyaM mama vaca ekamidaM nizamyatAzca // 174 // atiparataradezataH sametau __ parasamayAdhigamAya saGgatau ca / jinazirasi padapradAnapApA bhyupagamarUpanibhe'pyamuktasatvau // 175 // pratikRtamiha tatkRte dadhAnau jhaTitiranena hatau palAyamAnau / nayapathapathiko mahAmunI ya ttaprakRtikRtirasti tasya duSkRtasya // 176 // tata iti samupekSito mayA ya dvilayamavApa nijainasaiva tasmAt / vidadhati nanu yasya pakSamuccai nanu mama tepi sadA hyupekssnniiyaaH|| 177 // iti zucamapahAya yUyamete / nijanijabhUmiSu gacchatAdya dhiiraaH| duritabharamahaM hi vo hariSye nijasantAnasameSu ko hi manyuH // 178 // iti vacanamudIrya sA tirodhA nijanijadezagaNaM yayuzca te'tha / aparatarapareSu bauddhavRddhA upazamamApuriti zrutapravRttyA // 179 // iha kila kathayaMti keciditthaM - gurutaramaMtrajayaprabhAvato'tra / sugatamatabudhAn vikRSya tapte nanu haribhadravibhurjuhAva taile // 180 // atha jinabhaTasUriratrakopA dbhutamiha ziSyajane nije nizamya / upazamanavidhau pravRttimAdhA. diha haribhadramunIzvarasya tasya // 181 // mRduvacanavidhiM ca zikSayitvA yatiyugalaM prajighAya tatkare ca / 1 Pca tena. 2 P tatprakRtirasti tasya; JH mahAnyatIyattatpratikRtirasti duSkRtasya 3 P. hAyupe0. 4 JH omit this verse. 5 JH meva tapa. 6 P* notra. Page #126 -------------------------------------------------------------------------- ________________ 118 prabhAvakacarite krudha upazamanAya tasya gAthA trayamiha samaradinezavRttabIjam // 182 // prayayaturatha te'pi tasya rAjJo nagaramidaM militau ca tasya suureH| vaca iha kathayAMbabhUvatustad gurubhiramuM prati yannidiSTamiSTam // 183 // pratighagurutarorbhavAn phalodA haraNamimA avadhArayasva gaathaaH| * iti kila vadatostayoH sa bhaktyA gurulikhitAH smvaacytttstaaH||184|| tathAhi-guNaseNaaggisammA sIhANaM dAya tahapi aaputtaa| sihijAliNi mAisuAdhaNa dhaNasirimo moyapaibhabjA // 185 // jaya vijayAya sahoaradharaNo lacchIa tahappaI bhnjaa| seNa vizeNA pittiya uttAjammammi sttae|| 186 // guMNacandaavANamantarasamarA ivva giriseNa pANoya / egassata umurako'Nanto annassa saMsAro // 187 // iti caturamatiya'mRkSadevaM hRdi haribhadravibhUstadetadIdRk / api vanamunipAraNasya bhaGge bhavanacakepyanu vartatesma vairam // 188 // punariha mayakAnukopadAvA nalabahalArcirudastacetanena / dazabalamatasaGginaH prapaJcaM viracayitA vinibarhitAzca bhUmnA // 189 // ativirataciraprarUDhamithyA grahasamayairiva viprlbdhcetaaH| api jinamatabodhamAkalayyAsukRtavazena tamaHpravezamAdhAm // 190 // 1JH sUrau. 2 P piyAmAyasuA. 3 JH dharaNo balA ata hayai bhanjA seNA pittiya uttA0 4 JH guNa caMdabANamaMtarA iccAgi Jca eMgassatau sorekA. 5 J H degsaMge bhavanakepyamuvartate sma vairaM. Page #127 -------------------------------------------------------------------------- ________________ haribhadrasUriprabandhaH / narakagamanadau<Page #128 -------------------------------------------------------------------------- ________________ 120 prabhAvakacarite . jinasamayavicitrazAstrasevA nipuNavizuddhamate vkrmpaakH| phalavitaraNakRnnijaH paro vA taditi viDambakameva kovidAnAm // 199 // gurupadavarivasyayAbhirAmaH saphalaya zuddhatapasyayA svajanma / zaradi ghana iva pralInametat bhavati vikarma yathA tanu tvadIyam // 200 // avagatha haribhadrasUrirambe jaDamatimAdRzaziSyakAvalambe / na kimapi mama cetaso vyathA dvizadavidheyavineyamRtyumukhyam // 201 // dRDhamiha nirapatyatA hi duHkham gurukulamapyamalaM mayi kSataM kim / iti gadati jagAda tatra devI zuNu vacanaM mama sUnRtaM tvamekam // 202 // nahi tava kulavRddhipuNyamAste nanu tava zAstrasamUhasantatistvam / iti gaditavatI tirodadhe sA zramaNapatiH sa ca zokamutsasarja // 203 // manasi guruvirodhavarddhigAthA tritayamidaM gurubhirguruprasAdAt / prahitamabhisamIkSya saiSa pUrva sa ca samarArkacaritramAtatAna // 204 // punariha ca zatonamunadhImAn prakaraNasArddhasahasrameSa cke| jinasamayavaropadezaramyaM dhruvamiti santatimeSatAJca mene // 205 // atizayahRdayAbhirAmaziSya dvayavirahormibhareNa tptdehH| nijakRtimiha saMvyadhAtsamastAM virahapadena yutAM satAM sa mukhyaH // 206 // 1 JH viduM ca kAmacako0 2JH caritasya yAmi0 Page #129 -------------------------------------------------------------------------- ________________ haribhadrasUriprabandhaH / 121 prakaraNanikarasya vistarArtha hRdyvibaadhkcintyaabhidhaantH| aNutarajinavAsinaM sakArpA sika iti nAmakamaikSatAtha bhavyam // 207 // zubhazakunavazAt svakIyazAstra prasaraNakAraNameSa taM vyamRkSat / tata iha viralaM ca bhAratAdi zravaNasatRptamuvAca hRdyavidyaH // 208 // tathAhi-eyaMloiya kavvaM gaddhahaliMDaM ca vAhire siddhaM jaM anto phoDijaMtaM tusabusabhusamIsiyaM sabbam // 209 // avadadatha vaNik vivecayasva prakaTamidaM sa tato jagAda suuriH| anRtabharabhRteSvaho janAnA mitihAseSu yathA tathA pratItiH // 210 // iti vizakalanAya muuddhtaayaaH| kitavakathAnakapaJcakaM taduktam / viSadhara iti maMtravattumithyA grahaviSavistarasaMhRtipravINam // 211 // zravaNata iha tasya jainadharme prakaTamatirbubudhe tato jagAda / vitaraNamukha eSa jainadharmoM draviNamRte sa vidhIyate kathaM nu // 212 // gururatha samuvAca dharmakRtyA draviNabharo bhavitA tava prbhuutH| avadadatha sa cedidantadAhaM saparijanaH prabhugIrvidhAyakaH syAm // 213 // vadati gururatha tvamekacittaH zRNu bahiradya dinAttRtIyaghane / paraviSayavaNijyakArako'tha sphuTamiha vastunidhAnameSyatIti // 214 // tadupa tava gatasya vastujAtaM tadatha samoDhutitaH samarghamApyaM / 1JH vAntaH 2 P vAsanaM. 3 JH cirabhavaM. 4JH anRtatarasa tepya05JH pravRtti. 6J H viSadharavati. 7J H samAvRti. 11 Page #130 -------------------------------------------------------------------------- ________________ 122 prabhAvakaMcarite gurutaramamuto dhanaJca bhAvi vyavaharaNAtsukRtodayena bhUnA // 215 // vihitamiha mayA hi zAstravRndaM nanu bhavatAM bhuvi pustakeSu lekhyam / tadanu yatijanasya DhaukanIyaM presarati sarvajane yathA taduccaiH // 216 // sukRtijanaziromaNistato'sAviti vacanaM vidadhe guroralaGghayam / tadanu ca tadidaM bhavArNavasya prataraNahetutarIsamaM pravRttam // 217 // atha ca caturazItimekapIThe jinasadanAni mahAlayAni tatra / aparajanamapi prabodhya sUriH sumatiracIkaraduccatoraNAni // 298 // ciralikhitavizIrNavarNabhagna pravivarapatrasamUhapustakastham / kuzalamatirihoddadhArajaino paniSadikaM sa mahAnizIthazAstram // 219 // zrutiparicayato nijAyurantaH suparikalayya gurukramAgato'sau / gaNaviSayanirAzatocchacetaH kadanavirAgavizeSasaMsRtAGgaH // 220 // anazanamanaghaM vidhAya niryA makavaravismRtahArdabhUribAdhaH / tridazavana iva sthitaH samAdhau tridivamasau samavApadAyurante // 229 // itthaM zrIharibhadrasUri sugurozcitraM caritrAdbhutam / smRtvA vismayakAraNaM paTutaraprajJAlapUjyaM budhAH // 222 // mAdRk prAthamakalpikAvalidhiyAM jIvAtupAtheyavat / zRNvantu prakaTaM paThantu jayatAccAcandrasUryasthiti // 223 // zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA candraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / 1 PH ghanaM. 2 P omits prasa... ne. 3 P su. kRta. 4 PvazIrNa bhagna pravicara. 5 JH prAyama. 6JH omit this and give graMtha 35 akSara 3 3 ayaM 2043 // akSara 3 // 90 // Page #131 -------------------------------------------------------------------------- ________________ shriimllvaadiprbndhH| - 123 zrIpUrvarSicaritrarohaNagirau zrIhAribhadrIkathA zrIpradyumnamunIndunA vishditHshRnggo'ymssttaadhikH||224|| puruSottama parameSThin girIza gaNanAtha vibudhavRndapate / pradyumnabrahmarate sumanomaya kimasi nahi tapanaH // 225 // iti haribhadrasUriprabandhaH / grantha 354 a0 3 ubhayaM 2043 a03|| shriimlvaadiprbndhH| saMsAravAddhivistArAnnistArayatu dustarAt / zrImallavAdisUrivoM yAnapAtraprabhaH prbhuH||1|| gausattAraghanA yasya pakSAkSINalasadbhuvi (?) / avakA lakSabhetrI ca jIvAmuktA suparvabhRt // 2 // jaDAnAM nibiMDAdhmAya pravRttaM vRttamadbhutam / pramANAbhyAsataH khyAte dRSTAntaM kiMciducyate // 3 // reNuprAkAratuGgatvAdrathenAgacchato raveH / rathAGgamiva saMlagnaM zakunItIrthanAbhibhRt // 4 // hAranikarairyuktaM vapranemivirAjitam / puraM zrIbhRgukacchAkhyamasti svastiniketanam // 5 // caarucaaritrpaathodhishmkllolkelitH| sadAnando jinAnandaH sUristatrAcyutaH zriyA // 6 // anyadA dhanadAnAptimattazcitte chalaM vahan / caturaGgasabhAvazAmajJAtamadavibhramaH // 7 // caityayAtrAsamAyAtaM jinAnandamunIzvaram / jigye vitaMDayA buddhyA nandAkhyaH saugato muniH||8|| yugmam // parAbhavAtpuraM tyaktvA jagAma valabhI prbhuH| prAkRto'pi jito'nyena kastiSThettatpurAMtarA // 9 // tatra durlabhadevIti gurorasti shodrii| tasyAH putrAstrayaH santi jyaSTo jinysho'bhidhH||10|| dvitIyo yakSanAmAbhUnmallanAmA tRtiiykH| saMsArAsAratA caiSAM mAtulaiH pratipAditA // 11 // jananyA saha te sarve buvA diikssaamthaaddhuH| saMprApte hi taraMDe kaH pAthodhiM na vilaMghayet // 12 // lakSaNAdimahAzAstrAbhyAsAtte kovidaadhipaaH| abhUvan bhUparikhyAtAH prajJAyAH kiM hi duSkaram // 13 // 1JH gauH satvAratha 'galaghuvi / avakvAkSate vIva... J rvabhUt // 2 P nividhA. J nivaDA. 3 P pravRttairmRtta0 4 P ntaH. 5 P jita. Page #132 -------------------------------------------------------------------------- ________________ 124 prabhAvakacarite pUrvarSibhistathA jJAnapravAdAbhidhapaJcamAt / nayacakramahAgranthapUrvAccake tamoharaH // 14 // vizrAmarUpAstiSThanti tatrApi dvaadshaarkaaH| teSAmAraMbhaparyante kriyate caityapUjanam // 15 // kiMcitpUrvagatatvAcca nayacakraM vinAparam / pAThitA gurubhiH sarva kalyANImatayo'bhavat(n) // 16 // tribhirvizeSakam eSa mallo mahAprAjJastejasA hiirkopmH| unmocya pustakaM bAlyAtsa svayaM vAcayiSyati // 17 // tttsyopdrve'smaakmnutaapo'tidustrH| pratyakSaM tajananyAstajagade guruNA ca sH||18|| vatsedaM pustakaM pUrva niSiddha mA vimocayaH / niSiddhati vijahvaste tiirthyaatraacikiirssvH|| 19 // mAturapyasamakSaM sa pustakaM vAritadviSan / unmAya' prathame patre AryAmenAmavAcayat // 20 // tathAhi-vidhiniyamabhaGgavRttivyatiriktatvAdanarthakamacocat / jainA sachAsanamanRtaM bhavatIti vaidhaya'm // 21 // artha cintayato'syAzva pustakaM zrutadevatA / patraM cAcchedayAmAsa duraMtA gurugIHkSatiH // 22 // itikartavyatAmUDho mallazcillatvamAsajat / arodIt zaizavasthityA kiM balaM daivataiH saha // 23 // pRSTaH kimiti mAtrAha mavRttAtpustakaM yayau / saMgho viSAdamApede jJAtvA tattena nirmitam // 24 // AtmanaH skhalitaM sAdhu samAcarayate svayam / vicAryeti sudhIrmalla ArAdhnot zrutadevatAm // 25 // giriSaNDalanAmAsti parvatastahahAntare / rUSyaniSpAvabhoktA sa SaSThaH pAraNake'bhavat // 26 // evamapyarditasaMgho vaatslyaajjnniiyutH| IdRka zrutasya pAtraM hi duHprAyaM bhAvi zIryatAm // 27 // vikRti grAhitastena cturmaasikpaarnne|| sAdhavastatra gatvAsya prAyacchan bhojanaM muneH // 28 // 1JI pUrva0 2 J unmAthya. JH0 thamepatretyArtha0 3 JH atmanA0 4 dhyA. 5JH rUkSaniSpAva. SaSThapAraNako0 6 JH maryAdenaH saMghAvAtsalyAjja. Page #133 -------------------------------------------------------------------------- ________________ shriimllvaadiprbndhH| 125 zrutadevatayA saMghasamArAdhitayA ttH| Uce tadA parIkSArtha ko(ke)miSTA iti bhAratIm // 29 // vallA ityuttaraM prAdAnmallaH phulltponidhiH| SaNmAsAnte punaH prAha vAcaM keneti tatpuraH // 30 // .. ukte guDaghRteneti dhAraNAtastutoSa saa| varaM vRNviti ca prAha tenoktaM yaccha pustakam // 31 // zrutAdhiSThAyini proce'vahito madvacaH shRnnu| granthe'tra prakaTe kuTuMDheSidevA upadravam // 32 // zlokenaikena zAstrasya sarvamartha grahISyasi / ityuktvA sA tirodhatta gacchaM mallazca saGgataH // 33 // nayacakraM navaM tena zlokAyutamitaM kRtam / prAggranthArthaprakAzena sarvopAdeyatAM yayau // 34 // zAstrasyAsya praveza he saMghazcake mahotsavAt / hastiskandhAdhirUDhasya prauDhasya ca mhiishituH||35|| anyadA zrIjinAnandaprabhustatrAgamaccirAt / sUritve sthApito mallaH zrAddhairabhyarthya sahurum // 36 // tathA jinayazonAmA pramANagranthamAdadhe / allabhUpasubhevAdi(?) zrInandakagurogirA // 37 // zabdazAstre ca vizrAntavidyAdharavarAbhidhe / nyAsaM cakre'lpadhIvRndabodhanAya sphuTArthakam // 38 // yakSeNa saMhitA cakre nimittaassttaanggbodhnii| sarvAn prakAzayatyarthAn yA dIpakalikA yathA // 39 // mallaH samullasanmullIphullavelladyazonidhiH / zuzrAva sthavirAkhyAnAt nyakAraM vauddhato guroH // 40 // apramANaiH prayANaiH sa bhRgukacchaM samAgamat / saMghaH prabhAvanAM cakre pravezAdimahotsavaiH // 41 // buddhAnandastato bauddhAnandamadbhutamAcarat / zvetAmbaro mayA vAde jigye darpa vahannamum // 42 // yasyonnamatyapi bhuurnaavlepbhrbhaaritaa| jagabhraSTaM kRpApAtraM manyate sa dharAtalam // 43 // jainarSInAgatAn zrutvA vizeSAdupasargakRt / saMghasyAtha mahA~kozo vizAM vRndairavIvadat // 44 // 1 P'nyadA. 2 P ca. 3 J_H syaiva. 4 P jita0. 5 J H AsaM. 6 P gurau. 7 JH matha0. 8 P kAzo. Page #134 -------------------------------------------------------------------------- ________________ 126 prabhAvakacarite pUrvajaHzvetabhikSUNAM vaadmudraajpoddhrH|| syAdvAdamudrayA samyagajeyaH prvaadibhiH||45|| paraM so'pi mayAtmIyasiddhAntaiH prkttiikRtaiH|| kalitazzuluke kumbhodbhaveneva pyonidhiH||46|| yugmam / kiM kariSyati bAlosAvanAlokitakovidaH / gehe nadIsArameya ivAsAraparAkramaH // 47 // kAcittasyApi cecchaktistato bhUpasabhApuraH / svaM darzayatu yenaiNaM vRkavadrAsamAnaye // 48 // mallAcArya iti zrutvA lIlayA siMhavat sthirH| gambhIragIrbharaM prAha dhvastagaryo dviSannRNAm // 49 // jaino muniH shmiikshcidvivaadaavdaatdhii| jino jita iti svecchA vAdo'yaM kiMghaTApaTuH // 50 // athavAstu mudhA cittAvalepaM zalyavadRDham / alamuddhartumetasya sajo'smi vilsjyH|| 51 // saMjano me suhRdvApi jJAsye sthAsyasi cetpuraH / tiSThan svakIyagehAntarjano bhUpepi kadvadaH // 52 // pratyakSaM prAznikAnAM tanmadhyebhUpasabhaM bhRzam / anUdyatAM yathA prajJAprAmANyaM labhyate dhruvam // 53 // ityAkarNya vacaH smitvA buddhAnandopyuvAca ca / vAvadUkaH zizuH prAyaH kastena saha sNgrH|| 54 // astu vAsau nirAkRtya eva me dvissdnvyii| zuNastokamivAsAdhyaH kAlenAsau hi durjayaH // 55 // tataH krUre muhUrte ca tau vAdiprativAdinau / saMsadyAjagmatuH sabhyAH pUrvavAdaM lghordduH||56|| mallAcAryaH sa SaNmAsI yAvatprAjJAryamAvadat / nyckrmhaagrnthaabhipraayennaatruttdvcH|| 57 // nIvadhArayituM zaktaH saugato'sau gato gRham / mallenApratimallena jitamityabhavan girH|| 58 // mallAcArye dadhau puSpavRSTiM zrIzAsanAmarI / mahotsavena bhUpAlaH svAzraye taM nyavezayat // 59 // 1JH mUcA. 2 P keli. 3 J_H jaino ...zve...TAMpada. 4 JH mesuhRdApi jJAsyesthAsye. 5J H tiSThan gehAMtajetA bhUyedhikadvayaH. 6 P zizuprAyaH. 7 J H 0danvayAtsaku0 (1) 8 JH omit 'saugato and nApratimalle. Page #135 -------------------------------------------------------------------------- ________________ shriimllvaadiprbndhH| 127 buddha ndaparIvAramapanAjanayA ttH| rAjA nirvAsayanatra vArito'rthanapUrvakam // 60 // birUda tatra vAdIti dadau bhUpo muniprabhoH / mallavAdI tato jAtaH sUribhUrikalAnidhiH // 61 // buddhAnando nirAnandaH zucA niSpratibho bhRzam / rAtrau pradIpapAdAya prArebhe likhituM ttH||12|| tatrApi vismRti yAve pakSahetukadambake / anuttaro bhayAlajjAvaizasAt sphaTite hRdi // 63 // mRtyuM prApa khaTIhasto rakSA pratiya'lokyata / mallena ca tatozoci vAdyaso ho divaM gataH // 64 // kasya prANAdasau prajJA pragalbhAM svAM prabuddhavAn / avajJAtA zizutvAnnaH svayamIk ca kAtaraH // 65 // valabhyAH zrIjinAnandaH prabhurAnAyitastadA / saMghamabhyarthya pUjyaH svaH sUriNA mallavAdinA // 66 // mAtA durlabhadevIti tuSTA caaritrdhaarinnii| bandhunA guruNAbhANi tvaM sthitA putriNIdhuri // 67 // guruNA gacchabhArazca yogye ziSye niveshitH| mallavAdiprabhau ko hi svaucityaM pravilaGghayet // 68 // nayacakramahAgranthaH ziSyANAM purtstdaa| vyAkhyAtaH paravAdIbhakumbhabhedanakesarI // 69 // zrIpadmacaritaM nAma rAmAyaNamudAharat / caturviMzatiretasya sahasrA grnthmaantH||70|| tIrtha prabhAvya vAdIndrAn ziSyAnniSpAdya cAmalAn / guruziSyo gurupremanibandheneyaturdivam // 71 // buddhAnandastadA mRtvA vipakSavyaMtarojani / jinazAsanavidveSi prAntakAlamaterasau // 72 // tena prAgvairatastasya granthadvayamadhiSThitam / vidyate pustakasthaM tat vAcituM sa na yacchati // 73 // zrImallavAdI prabhavRttametanmaJcetanAvallinavAmbudAbham / vyAkhyAMtu zRNvantu kavipradhAnAH prasannadRSTayA ca vilokayantu 74 zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA. candraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / 1P muniH. 2 P SaTI. 3 J H vilokitA. 4 JH pramANA. 5 pravAlyaM tvAM. 6JH sahasra. 7 P vitaro J H vyaMtadoro. Page #136 -------------------------------------------------------------------------- ________________ prabhAvakacarite zrIpUrvarSicaritrarohaNagirI zrImallavAdyadbhutaM - zrIpradyumnamunIndunA vizaditaH zRGgo navAgro'vat // 75 // iti mallavAdiprabandhaH // grantha 77 ubhayam // 2120 // zrIbappabhaTiprabandhaH / bappabhaTTiH zriye zrImAn ydvRttggnaanggnne| khelati sma gatAyotaH rAjA sUraH kvirbudhH||1|| pItvA yadgorasaM tRptA apyantaH kvitrnnkaaH| bibhrANAH zUgitAM vijJagopAlairapi durdmaaH||2|| tasyaiva caritaM kiJcikIrtayiSye yathAzrutam / matprajJAmukurIti sAdhuzaMgArabhUSaNam // 3 // asti svastinidhiH zrImAn dezo gurjarasaMjJayA / anusekavivekADhyalokaH zokAcalastaMruH // 4 // yadekAMzapravicchaMdasvarabhramukurasthitam / gaurIzamunibAhulyAttatpuraM pATalAbhidham // 5 // jitazatrurmahInAthaH pAtha patigabhIrimA / tatrAsti nAzitAzeSabAhyAntararipuvrajaH // 6 // citrshaastrrhsyaalikndkndlnaambudH| azliSTaparamabrahmAmandapIyUSasAgaraH // 7 // moddhaakhyaaprauddhgcchshriivivoddhaamuuddhmuuddhtH| zrIsiddhasena ityAsInmunIndrastatra vizrutaH // 8 // yugmam / vizvavidyAvadAtazrIrmAnyaH kSitibhRtAmapi / mauTere zrImahAvIraM praNatuM so'nyadAyayau // 9 // praNamya vidhivattIrtha pRthgaashrysNshritH| nizAyAM yoganidrAbhRddadarzasvapnamIdRzam // 10 // unmIlallIlayA netre yHkesrikishorkH| ArUDhazcaityagRGgAgramutphAlaM satvazAlitaH // 11 // iti dRSTvA jajAgArAnagArapatiradbhutam / prItazca zrAvayAmAsa prAtarmunimatallikAH // 12 // kalyANAnAmupAdAnaM hetutvaM vinayasya taiH| khyApayadbhirnataiH pRSTa AkhyAdartha ca tatpuraH // 13 // 1J H add namaH sarvajJAya. 2 P zraye J_H. zriyamAn. 3 JH khalatisma gatAvairAjA. P bhUraH. 4 P . lasvaraH. 5 P mAnyaH. 6JH zAlinaH. 7 P jajagArapatiradbhutaM. Page #137 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / ziSTye (yos) nyavAdikubhIndra kumbhanirbhedanodyamaH / bhAgyaiH saMghasya ko'pyadya sameSyati mahAmatiH // 14 // bhAviprabhAva saMsUci svapnAnandAbhinanditaiH / taiH samaM sUrirAgacchajjainAlayamanAlayaH // 15 // triH pradakSaNayitvA ca yAvannAthaM vivandiSuH / tAvatSavArSiko bAla ekastatpura Agamat // 16 // kaskaH kautaskutastvaM bho asau pRSTastadAvadat / paJcAladezyavapyAkhyaputro'haM bhaTTidehabhUH // 17 // surapAlAkhyayA zatrUnnighnan pitrA nivAritaH / ajAnateti vAtsalyAdaheturvikrame vayaH // 18 // ekovAmapyanApRcchyAnuzayAtizayAttataH / AgamaM prabhupAdAnte prAnte svasnehataH sthitaH // 19 // asyAmAnuSyakaM tejo dhyAtveti gurubhistataH / kiM tvaM noMteva tiSThAsurityajalpyata harSataH // 20 // madbhAgyaiH phalitaM pUjyA ityuktvA sopyavasthitaH / aliH kiMnAma notiSThedvikAzini saroruhe // 21 // ekazaH zrutamAtreNa vidhArayati nizcalam / anuSTubhAM sahasraM tu prajJAyAM tasya kA kathA // 22 // jaDadustarkasaMkliSTA devI vAgadhidaivatam / durbodhazAstrakRdbhedi suhRttvaM yasyai vAJchati // 23 // prekSAbhiyogasaMtuSTAH prabhavastasya paitRke / garyo duvAtidhIgrAme pitarau prArthayaMta te // 24 // sa prAha yAcayAmo'hametadaM baikaputrakaH / AzAdhAroyamAvAbhyAM kathaM moktuM hi zakyate // 25 // nirbandho yadi pUjyAnAM tadA nAvabhidhAM yadi / vizrutAM bappabhaTTIti kurudhve tatsutostu vaH // 26 // omityukte jagatpUjyaiH zraddhAlunivahastayoH / AjanmakasipuH prAdAnmahadAsthAnaniH phalA // 27 // zatASTake ca varSANAM gate vikramakAlataH / saptAdhike rAdhazukla tRtIyAdivase gurau // 28 // moDhere te vihRtyAmuMdIkSitvA nAma cAdadhuH / 129 1 P ziSyotyavAdi nirbhada. 2P nizcalA. 3 P zAstraduddhe "cAchati / 4P DuvA 0.5 P bhidhAH vizrutA 6 P tatsute 0 7P sipunprAdA0 8 P vihatyA. Page #138 -------------------------------------------------------------------------- ________________ 130 prabhAvakacarite svAkhyAtrikaikAdazakAdbhadrakIrtiriti(?) zrutam // 29 // tatpitroH pratipannena pUrvAkhyA tu prsiddhiNbhuuH| ziSyamaulimaNerasya kalAsaMketavezmanaH // 30 // saMghazca thunngraamraamnniiykrNjitH| vidadhe'bhyarthanAM teSAmatrAvasthAnahetave // 31 // yogyatAtizayaM cAsya jJAtvA shrvsttH| sArasvataM mahAmantraM tatrasthAstasya te dduH||32|| parAvarttayatastasya nizIthe taM srsvtii| svargaGgAsrotasi nAtyanAvRtAsIdrahobhuvi // 33 // tanmantrajApamAhAtmyAttadrUpA sA samAyayau / ISadRSTvA ca tAM vakaM parAvarttayati sma sH||34|| svaM rUpaM vismarantI ca prAha vatsa kathaM mukham / vivarttase bhavanmaMtrajApAttuSTAhamAgatA // 35 // varaM vRNviti tatprokto bappabhaTTiruvAca ca / mAtarvisadRzaM rUpaM kathaM vIkSe tavedazam // 36 // svAM tanuM pazya nirvastrAmityukte svaM dadarza saa| aho nibiDametasya brahmavratamiti sphuTam // 37 // uccaizca maMtramAhAtmyaM yenAhaM gtcetnaa| dhyAyantI dRDhatoSeNa tvatpuraH samupasthitA // 38 // varepi nispRhe tvatra dRDhaM citraatirektH| gatyAgatyormamA(?) svecchA tvadIyA nirvRto bhava // 39 // anyadA tatra saMsthAnAM bhdrkiirtirbhirgtH| vRSTau devakulaM zrutvA tasthau sa sthairysusthitH||40|| tatrasthasya pumAneko nAkipAkaviDaMbakaH / samagasta prazastazrIvRSTivyAkulitastadA // 41 // zyAmAzmokIrNavarNothAsahAraha~divAMganA(?) svastiprazastiratrAsti vihstitjddsthitiH||42|| kAvyAni vAcayAmAsa mahArthAni sudhiirsau| sakhyAdvayAkhyApayAmAsa prtyaadvppbhttttitH||43|| tadAkhyAraMjitasvAntaH zAnte varSetiharSataH / yayau sahaiva vasatau vasatau tatra ca sthitH||44|| 1P svAkhyanikaikaikAdazakAdruda0. 2J H prasiddham. 3 JH tad ! 4 P parAvA0 5P hetyanna dRDhaM cinAti0 6JH dRSTau. 7 P kArNa vaNNauthA 'dUdivAMganA. 8 P pratyagra0 Page #139 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / tato gurubhirAzIrbhirAnaMdya samapRcchayata / AmuSyAyaNatAM svasyAcakhyo vrIDAvazAnanaH // 45 // varyamauryamahAgotrasaMbhUtasya mhaadyuteH| zrIcandraguptabhUpAlavaMzamuktAmaNizriyaH // 46 // kAnyakubjayazovarmabhUpateH suyshoNgbhuuH| pitrA zikSAvazAt kiMciduktaH kopAdihAgamam // 47 // alekhIdAmanAmasvaM kSitau khaTikayA ttH| svanAmAgrahaNenAsya vivekAtte cmtkRtaaH||48|| vyamRzan sUrayastatra nakhachoTanapUrvakam / / pUrva zrIrAmasainye'sau dRSTaH pANmAsikaH kila // 49 // pIlavRkSamahAjAlyoM vastrAMdolakasaMsthitaH / acalacchAyayAsmAbhirvijJAtaH puNyapUruSaH // 50 // tatastajananI vanyaphalavarga vicinvtii| asmAbhirgaditA vatse kA tvaM kiMvA bhavatkulam // 51 // kathamIdagavasthA ca sarvamAkhyAhi naH purH| vizvastA yadvayaM tyaktasaMgA muktaparigrahAH // 52 // sAvAdIttAtapAdAnAM kimakathyaM tataH prbhoH| zrIkanyakubjabhUpAlayazovarmakuTuMbinI // 53 // ahaM sutetra garbhasthe sapatnyA matsarodayAt / purA labhyavaraM prArthya nRpAnirvAsitAsmyaham // 54 // tato'nuzayato hitvA pitRshvshurmndire| sthAne va AgamaM vanyavRtyA varte prabhodhunA // 55 // zrutveti sAMtvitAsmAbhizcaityazuzrUSayA sthiraa| . tiSTa bAlaM pravarddhakha janakasyeva vezmani // 56 // tatsapatnI ca kenApi kAlena vyanazatsvayam / sA ca rAjJA caraiH zodhayitvA pazcAdarnAyitA // 57 // prAcyAsaMkhyaguNenAtha mAnena bhumaanitaa| vayaM cAtra tato dezAdbhUmAvasyAM vijahima // 58 // iti zrutaH svavRttAntastaddezyapuruSavrajAt / anena sAMprataM bhAvyaM tatputreNaiva dhImatA // 59 // yadAkRtiH zarIrasya lakSaNAnIdRzAni ca / narte nRpasutaM pUjyA iti dhyAtvAbhyadhustataH // 60 // 1P mamUnanapUrvakam. 2 P jAlyAvastrA0. 3 P kulA. 4 P danIyata. 5 zva' 'deza. jAt. Page #140 -------------------------------------------------------------------------- ________________ 132 prabhAvakacarite tatrAva vatsa nizcinto nijena suhRdA samam / zIghraM gRhANa zAstrANi saMgRhANAmalAH kalAH // 61 // tAzcemAH-paThitaM 1 likhitaM 2 sa(myagbha)NitaM 3gIta 4 narttane 5 / vAdyaM 6vyAkaraNaM 7 chando8 jyotiSa 9zikSayA 10 sh||2|| niruktaM ca 11 tathA kAtyAyanaM 12 ca sanighaMTakam 13- / patracchedyaM 14 nakhacchedyaM 15 saha ratnaparIkSayA 16- // 63 // AyudhAbhyAsayogazca 17 gajArohaNameva ca 18 / turagArohaNaM 19 zikSA 20 tayoH 21 pratyekamaddhatA // 64 // mantravAdo 22 rasavAdaH 23 khanyavAdastathaiva ca 24- / rasAyanaM ca 25 vijJAnavAdo 26 mtivibodhkH||65|| tarkavAda 27zca siddhAnto 29 viSanigraha 28 gAruDe 30 / zAkune vaidyakaM 31 caivAcAryavidyA 32 tathAgamaH 33 // 66 // prAsAdalakSaNaM caiva 35 sAmudrika 36matha smRtiH 37- / purANa 38 mitihAsazca 39 tathA vedavidhirvaraH 40- // 67 // vidyAnuvAda 41 darzanasaMskAro 42 khecarI kalA 43 / amarIkaraNaM ceM.44 drajAlaM45pAtAlasiddhibhRt 46 // 68 // dhUrtAnAM zaMbalaM 47 gaMdhayukti 48 vRkSazcikitsayA 49 / kRtrimamaNikarmANi 50 sarvavastukRtistathA 51 // 69 // vaMzakarma 52 puSpakarma 53 vinna(citra?)karma 54 kalAdbhutaM / kASTha 55pASANayoH karma56 lepakarma 57tathApi ca 58 // 7 // carmakarma 59 yaMtrakarma 60 tathA rasavatIvidhiH 61 / kAvyAdaralaMkAra63hasita 64 saMskRtaprAkRtau tathA 65 // 7 // paizAcika 66 mapabhraMzaH 67 kapaTaM 68 dezabhASayA 69 / dhAtukarma 70 prayogANAmupAyAH71 kevalIvidhiH 72 // 72 // evaMvidhakalAnAM ca dvAsaptatimadhItavAn / ananyasadRzaH kovidAnAM parSadi sobhavat // 73 // tathA cAbhyasyatastasya prshaadrpnnbiNbitH| yayau lakSaNatarkAdizAstravrAtaM svavazyatAm // 74 // sabrahmacAritAsakhyAdrAjaputraH prapannavAn / bappabhaTTe pradAsyAmi prAptaM rAjyaM tava dhruvam // 75 // kAlena kenacittasyAbhakinA janakena ca / pradhAnAH preSitAH paTTAbhiSekakRtihetavaH // 76 // 1P sasyambhaNitaM. 2 J_H. omit 52 puSpa..... karmA. 3 JH cati. 4P tAH. Page #141 -------------------------------------------------------------------------- ________________ 133 shriibppbhttttiprbndhH| kRcchrAdApRcchaya taM prAptapuraM rAjyebhiSicyatAm / pitrA sa svargaterasya kRtavAnaurdhvadehikam // 77 // lakSadvitayamazvAnAM caturdazazatAni ca / rathAnAM hastinAM pattikoTIrAdyamazAdhayat // 78 // svakIyasuhRdaH praiSIdAbAnAya narAnatha / AmanAmA nRpaH zrImAnatimAnavavikramaH // 79 // teSAM cAtyAdAtsaMghAnumatyA gurvsttH| prAhiNvan bappabhArTi taM gItArthaiH parivAritam // 80 // tIrthaprabhAvanonnatyai zanaiH sNymyaatryaa| jagAmAdhyAmabhipuramAmahIzituH (?) // 81 // tadAgamalasadvarNAkarNanAdarNavo ythaa| . dvijarAjasamudyotAdudvelaH sa tadAbhavat // 82 // bhUpaH samagrasAmayyA saMmukhInastatogamat / kuMjarArohaNe vidvAn kuMjarasyArthanAM vyadhAt // 83 // bappabhaTTiruvAcAtha bhUpaM zamavatAM ptiH| sarvasaMgamucA notra pratijJA hIyatetamAm // 84 // rAjoce vaH purA pUrva yanmayA pratizuzruve / rAjyamAptaM pradAsyAmi tllkssmvrvaarnnH|| 85 // kAmamevAmumAdhatta cedyUyaM tanmama prbhoH| uktavezo'tidAnenAsukhaM kartuM na sAmpratam // 86 // ityAropya balAtpadRkuare dhrnniidhrH| jitakrodhAdyabhijJAnadhRtacchatracatuSTayam // 87 // vizvasya darzayaMtaM saJcAmarairvIjituM prabhum / prAvezayat zamizreNIzvaramatyutsavAtpuram // 88 // yugmam / rAjyacihnamidaM dhuryamiti siMhAsanAsanam / dhautAMtaramanuccAhaM (?) bhUpaM munirathAvadat // 89 // jAte sUripadesmAkaM kalyaM siMhAsanAsanam / iti tasya vacaH zrutvAkhinnonyAsanya (?) vIvizat // 90 // dinAni katicittatrAvasthApya gurusnnidhau| prAjIhayatpradhAnAdyaiH samaM munipatiM nRpH||91|| moTerakasthitiM zrImatsiddhasenamunIzvaram / praNamya prahvavANIbhirathavyajJapayannamI // 92 // 1P *ta prAptapuraM ranyaibhiSicyata. 2 P hitaya. 3 P .dhyAmadhAmathipuramAmamahIzituH // 4 P dyot du. 5P lkssaavrvaarnnH| 6P sadvAmaraivI0. 7 P khinaunya sanya0. 8P pragemya. 12 Page #142 -------------------------------------------------------------------------- ________________ prabhAvakacarite cakoravadacandrebhre marAla iva palvale / vane mRgavadekAkI stokAmbhasi ca mInavat // 93 // mayUra iva dhrmaatto varSAsu jaladhiryathA / saMgrAme kAtaro yadvadvidvAn vaidheyamaNDale // 94 // candravatkRSNapakSAnte kSIyate virhaaturH| svAminaH pratyahaM pUjyA anena suhRdA vinA // 95 // tribhirvizeSakam AcAryatve pratiSThApya niSThAdhiSThAnadaivatam / amuM preSayatAsmAbhiH saha naH svAmino mude // 96 // asyopadezato jainamandirapratimAdibhiH / nirmitaiH sukRtai rAjA bhavAbdhi laMghayedyathA // 97 // zrutveti ttpurovocdvaacNymptistdaa| cAritrAcAradhaureyaH sudhAmadhurayA girA // 98 // ratnadIpo yathAgAre baahyaantrtmophH|| tejasvI nizcalasthemA tathA bAlarSireSa naH // 99 // bhAnunAmbhoruhaM yadvat zazineva vibhAvarI / zikhaMDIva payodena mantrI mudrAM vinA yathA // 100 // stambhenevojjhitaM gehaM dehaM ca praanndhaarinnaa| mlAyatyeva manovRttistathAsmAkamamuM vinA // 101 // yugmam / ityAkarNya prabhorvAcaM prAhuH kRtadhiyotha te| santaH paropakArArthe nAtmAti gaNayanti yat // 102 // taravastaraNestApaM sacAbhrollaMghanaklamam / paathodhinoshrmN soDhA voDhA kUrmaH kssitedhurH|| 103 // vArido varSapaklezaM kSitirvizvabharaklamam / upakArAdRtemISAM na phalaM kiMcidIkSyate // 104 // yugmam / tataH prasAdaprAvINyAt preSayadhvaM kRtIzvaram / evaM kRtvA prabhutvesmAnsvAmibAdhAgireH patim // 105 // teSAM nirbandhasaMbandhAdityabhyupagate guruH| zrImaMtaM saMghamAhUya tatpratiSThArthamAdizat // 106 // athotsavecchubhiHsvasthaiH zrAvakairgaccha vtslaiH| sadyaH samagrasAmagryAM vihitAyAM jinAlaye // 107 // lagne'tha saumyaSaDargAdhiSThite prmaakssraa| . JHnteH. 2JH nizcalAstemA. 3 P taravamUraNestApasavAno0. 4 P pAnodhi. J H pathodhi0 5J H .pekSetrAM. 6 P prAvIthotpre0 7 Psmat "paviM. Page #143 -------------------------------------------------------------------------- ________________ 135 shriibppbhttttiprbndhH| saptagrahabalopete zrutoktavidhipUrvakam // 108 // ziSyasya vizvaziSyasya karNe caMdanacarcite / garjatsu tUryasaMghAteSvahattatvaM nyavIvizat // 109 // . tribhirvizeSakam / bappabhaTTistataH zrImAnAcAryaH kovidAryamA / durvAdisiMhazarabho'bhavadvizvasya vizrutaH // 110 // athAnuziSTo vidhivahurubhirbrahmarakSaNe / tAruNyaM rAjapUjA ca vatsAnarthadvayaM hydH||111|| . AtmarakSA tathA kAryA yathA na cchalyate bhavAn / vAmakAmapizAcena yatyaM tatra punHpunH||112|| bhaktaM bhaktasya lokasya vikRtIzcAkhilA api / . Ajanmanaiva bhokSyehamamuM niyamamagrahIt // 113 // . taMgatUryadhvaniH zraddhAM gatAM saGgItamaGgalaH / gauravAbhyarthinaH saMghenArthaprAyAdupAzraye // 114 // ekAdazAdhike tatra jAte varSazatASTake / vikramAtso'bhavatsUriH kRSNacaitrASTamIdine // 115 // shriimdaammhaabhuupshresstthaamaatyoprodhtH| anicchatopi saMghasya preSIttaiH saha taM guruH|| 116 // prayANaiH pravaNaiH prApa knykubjpurnttH| prosuke bahiruddeze'vatasthe savanAzrite // 117 // udyAnapAlavijJapte parijJAya samAgatam / munIzamavanIzobhUdvaddharomAMcakaMcukaH // 118 // tataH pratyApaNaM hadRzobhAzobhitarathyakam / pratigehaM pratidvAraM baddhavandanamAlikam // 119 // udyaddhapaghaTIdhUmastomaiH kRSNAbhravibhramam / kurvANamahitollocairekacchAyaM mahItalam // 120 // kAzmIrajadravaiH siktadharaM kAzmIrabhUmivat / nagaraM nagabhidraMgatulyaM bhUpatirAtanot // 121 // tribhirvishesskm| {ruuddhprauddhsauhaardvsudhaadhiishsNstutH| puraM paurapuraMdhrIbhirAkulAhAlakaM ttH||122|| praviveza vizAmIza iva scchtrcaamrH| abhraMlihadvipArUDho vivoDhopazamazriyaH // 123 // yugmam / 1P omits lokasya. 2 P bhokte. magrahAt. 3 P taga0 zrAdvAMganA. 4 P nAgvaprAyA0 5 P prAzu J. prAsukSe. 6 P gamAhitollovairekathyayamahItala. 7 JH prarauDha. 8JH omit vivobye. Page #144 -------------------------------------------------------------------------- ________________ .136 prabhAvakAra saudhe rAjA tataH siMhAsane gaSTikayAstRte / upAvezayadAnaMdAt suhRdaM muninAyakam // 124 // prAMzuprabhAva nodbhUtaraMgaH saMghaH prabhoratha / paricaryA parAM cakre vakretaramanAH sadA // 125 // zazvadrAjasabhAvAptAvapinirdhUtakalmaSaH / bappabhaTTiprabhuH zrImAn bhUpAye sukRtaM jagau // 126 // kalyANapAdapArAmajalavAhajalaplavaH / dharma eva nirAdhArAdhAraM parapadapradaH // 127 // tasyAdau prathitaM dAnaM tacca kSetreSu saptasu / teSu ca prathamaM viddhi siddhikRjinamaMdiram // 128 // aparaM biMbanirmANamatha siddhAntalekhanam / caturvarNasya saMghasyAbhyacaitAni kila kramAt // 129 // tadantarA ca sarveSAmAdhArojainamandiram / jinAH zrutadharA yatra sthitAH saMghaprabodhakAH // 130 // zrImatAM sati sAmarthye vidheyaM vidhivacca tat / bahavo yatprabhAvena bhavyAH sadgatimApnuyuH // 131 // iti tadvAkyamAkarNya prakarNAnAM ziromaNiH / avocadAmabhUpAlaH prAleyAMzusphuradyazAH // 132 // pRthvIdezaH puraM harmya tithirmAsaRtuH samAH / dhanyAnyetAni bhASyante yAni tvaddezanAMzubhiH // 133 // ityuktvAdAttadAdezaM bhUmilakSaNavedinAm / kozakarma narAdhyakSapuMsAM ca zrIjinaukase // 134 // yugmam / vizvakarmavidastatra vizvakarmasukarmaThAH / prArebhire mahAbhUtyA prAsAdaM sukRtotsavaiH // 135 // dinaiH katipayaiH saikazatahastonnatasthitiH / prAsAdaH pariniSpede sarvalokamudA samam // 136 // pUrNavarNasuvarNASTAdazabhArapramANabhUH / zrImato varddhamAnasya prabhorapratimAnabhUH // 137 // niramApyata saMprApyAgaNya puNya bharairjanaiH / dhArmikANAM saMcarantI pratimA pratimAnasam // 138 // yugmam / zrI bhaTTiretasyA nirmame nirmamezvaraH / pratiSThAM supratiSThAsuH paramaM padmAtmanaH // 139 // 1 P dharmmapavanirAdhvArAdhAraM (?) 2 P teSu va prathamaMvihi siddhi kSu0 3 JH gA. 4 P pumAMvazrI jinaukaso. Page #145 -------------------------------------------------------------------------- ________________ shriibppbhttttiprbndhH| 137 tathA gopagirau lepyamayabimbayutaM nRpaH / zrIvIramandiraM tatra trayoviMzatihastakam // 140 // sapAdalakSasauvarNaTaGkaniSpannamaNDapam / vyadhApayannijaM rAjyamiva sanmattavAraNam // 141 // yugmam / evamabhyarhito rAjJA gacchan sacchatracAmaraH / rAjakuJjaramArUDho mukhyasiMhAsanAsanaH // 142 // mithyAtvadhyAmalAbhogAn lokAnmatsarapUritAn / bappabhaTTiprabhuzcake vakretaranarastutaH // 143 // yugmam / rAjApradvijajAtInAM sNsrgaadnuvttNkH| anyadAnyamahIpAlAsanamAdhatta sUraye // 144 // tatastadAzayaM jJAtvA vigtaakaarvaikRtH| jagAda pratibodhAya tasyAgAdhaikasatvabhRt // 145 // kRtaprAkRtasatvAnAM madAdInAM janadviSAm / dambhastambhAdiyuktAnAM kathaM lakSyA bhavAdRzAH // 146 // tataH yaduktaMmardaya mAnamataMgajadarpa vinayazarIravinAzanasarpam / kSINo dAdazavadano'pi yasya na tulyobhuvane ko'pi||147|| ityAkarNya giraM dhIrAM buddhA sUri vyjishpt| prabho tvadvAkyamantrairme'valepagaralaM drutam // 148 // prabhavaH prabhavaH kSetre mama dhAnyaM hi sauhRdam / svAdatAmatra saMpannabhaktapAkAdisaMskRtam // 149 // antaHpure'nyadA mlAnavakrabhAM vallabhAM tdaa| rAjA dRSTAha gAthArdha svecchayeti prabhoH puraH // 150 // tadyathAadyavi sA paritappai kamalamuhi attaNopamAeNa / sArasArasvatodgArAMsaddhayAtha gurugiraa||151|| gAthottarArdhamAcakhyau sakhyau snehaM vahamRtam / sutaviudveNatarA jIse pacchAiyaM aMgam // 152 // hR divacasA tuSTaH prazaMsan kavikarma tat / tasthau kiJcidiva bhrAntaH punarabhrAntalocanaH // 153 // nRpo nirupamapremanidhiH zamabhRtA saha / anyadA dadRze devIM saMcaratIM pade pade // 154 // vyathyamAnAmiva kvApi mukhabhaMgavikAriNIm / kRpApariSkRtasvAMta iva gAthArdhamabravIt // 155 // 1JHsya gAthaika. Page #146 -------------------------------------------------------------------------- ________________ 138 - prabhAvakacarite tAthAbAlA caMkamatI pae kIsa kuNaiM muhbhNgm| tataH satyavacovIcivaMdhuraM praavdtprbhuH||156 // asUnRtaM na jalpeta kalpAMtepi hi siddhvaak| nUnaM ramaNaparAse mehalayAbivainahapaMti // 157 // zrutveti bhUpatiH kiMcitsabhrAnto vikRtaM mukham / cakre himormisaMkliSTasaroruhamivAdyuti // 158 // ityAlokya samutthAya pratizrayagato munIn / vihArahetuM saMvAhya snehamohAparAjitaH // 159 // kAvyametadvilikhyAtha bhiaarkpaattyoH| zrIsaMghamapyanApRcchaya niragAnagarAdvahiH // 160 // yugmaM / tadyathAyAmaH svasti tavAstu rohaNagiramattaH sthitiH pracyutA vartiSyanta ime kathaM kathamiti svapnepi maivaM kRthaaH| zrImaMste maNayo vayaM yadi bhavallabdhapratiSThAstadA te zRMgAraparAyaNAH kSitibhujo maulau kariSyaMti nH||16|| dinaiH katipayairgoMDadezAntarviharanguruH / zrIlakSaNAvatIpuryAH prApArAmAvanItalam // 162 // tatra vAkpatirAjosti zrIdharmazmApaparSadi / viduSAM maulimANikyaM prbNdhkviruttrH||163 // prabhorAgamanaM jJAtvA jaladasyeva caMdrikA / tadAgamanagIrbhiH sa bhUpAlaM paryatoSayat // 164 // vaze vAgdevatA yasya kavirme praacysNstutH| sa ihAgAtprabhoH puNyairbappabhaTTimunIzvaraH // 165 // dhruvaM yatra samabhyeti kRtapuNyaH svaasrH| jyotsnApriya ivaiNAMkodayAdeSa vishaaNptiH|| 166 // ajalpadudruSadromA vidvanmaMDalamaMDanam / vizvakovidakoTIrameSa jainmuniishvrH|| dhruvaM yatra samabhyeti kRtapuNyaH sa vaasrH|| 167 // yugmam / paraM me'styAmarAjena durghaho vigrhaagrhH| tadAhvAnAdyadA pazcAdyAti tanme tirskRtiH|| 168 // praSTavyastanmunisvAmI savedAgatya mAM nRpH| 1 P bAlAcaMkramatIpaepaekIsakuNaimuhu0 2 P. ramaNaeseme0 3 P viduSo. 4 P. pradyonA. Page #147 -------------------------------------------------------------------------- ________________ zrI bhaTTaprabandhaH / 139 sAkSAdApRcchya te prasthAtavyaM tannAnyathA tvayA // 169 // sudhIbhiH kathite'rdhe'smin sUriNAMgIkRte sati / tajjJAtvA dharmabhUpAlaH paramAnaMdamAptavAn // 170 // AmarAjapravezAcca sahasraguNitaM tataH / pravezotsavamAdhatta puryAmAcAryabhUpateH // 171 // dharmabhUpe tadA sAkSAdiva dharme puraH sthite / cakravartI sudhIvRMde proce vRttamidaM tadA // 172 // ruciracaraNAraktAH saktAH sadaiva hi sadgatau paramakavayaH kAmyAH saumyA vayaM dhavalacchadaH / guNaparicayeoddharSAH samyagguNAtizayaspRzaH kSitipa bhavato'bhyarNa tUrNa sumAnasasaMmitAH // 173 // tatrApi kAvyavaktRtvalIlAnaMditaparSadaH / avatasthe sukhaM sUrirdoguMdaga ? ivAmaraH // 174 // tatazcAmanRpaH prAtaranAyAte prabhau tadA / nagarAMtarbahirgrAmAkarAdiSvagaveSayat // 175 // aprAptau bAlamitrasya pAravazyaM gataH zucaH / vailakSyamakSataM bheje cyavanonmukhanAkivat // 176 // anyedyurbahirArAme gacchannekaM dadarza saH / babhru babhrubhujaMgena hataM citrItistataH // 177 // asya maulau maNi tatrAluloke samyagIkSayA / saMstabhya tuMDamAdhatta phaNIndramapabhIrnRpaH // 178 // tamAcchAdyAtha saMvRtyA saMgRhya nilaye nRpaH / Agatya zlokazakalaM jajalpa viduSAM puraH // 179 // zastraM zAstraM kRSirvidyA anyo yo yena jIvati / taiH pUritA samasyeyamabhiprAyairnijairnijaiH // 180 // bibheda hRdayaM naiva teSAmeko'pi bhUpatiH / sasmAra bhAratIputraM bappabhaTTi tadArhatam // 189 // mAlatIkusumAmodamasau rolaMbabAlavat / khadyotA iva candrasya vAleyA iva daMtinaH // mama mitrasya vidvAMsaH kalAM nArhati SoDazIm // 182 // TaMkalakSaM dade hemnastasya yaH kila pUrayet / samasyAM madabhiprAyAtprAdAtpaTahamIdRzam // 183 // atho durodarAjIva ekaH sarvasvanAzataH / zrutveti sa dhanopAyamamuM zlokArthamAdade // 184 // 1 P vailakSamacata / matovyavanmo0 ? 2 P dRDham . Page #148 -------------------------------------------------------------------------- ________________ prabhAvakacarite jJAtvA kutopi gauDeSu puryaMta AgamaJca saH / bappaTTi prabhuM natvA kathayAmAsa tatpuraH // 185 // aparArddha sa cAhasma klezalezaM vinA yataH / sarasvatIprasAdo hi vizvaklezAbdhikuMbhabhUH // 186 // tacca sugRhItaM hi kartavyaM kRSNasarpamukhaM yathA // 187 // nAgAvaloka ityAkhyAM rAjJe tatra prabhurdadau // tataH prabhRtyanenApi nAmnA vikhyAtimApa saH // 188 // . sa dyuutkRttdaadaayaagmdaamnRpaagrtH| mudA nivedayAmAsa taccamatkArakAraNam // 189 // kenApUrIti rAjJA ca pRSTaH provAca sa prabho / zrIbappabhaTTinetyukte dadau tasyocitaM nRpaH // 190 // virahasya vinodAyAnyedhurbhUpo bahiryayau // mRtaM nyagrodhavRkSasya tale pAMthaM dadarza sH|| 191 // zAkhAyAM laMbamAnAM ca tathA karakapatrikAm / / zcottetI vipuSAM vyUha gAthAdha likhitaM tathA // 192 // tacca taiyA mahaniggamaNe piyAi thoraM suehijaM runnam / prAgvattadapi nApUri bhUpAlasya manoharam / kenApi viduSA ko'rka vinA vizvaprakAzakaH // 193 // asyAmalakSyalakSyAyAM samasyAyAM sa devnii| punaryayau ca zrIbappabhaTTipArzve'vadcca tAm // 194 // sa cAnAyAsato vidvanmauliprabhurapUrayat / gRhItvA sa punaH prAyAduttarArdha nRpAgrataH // 195 // taccakaravattibiMdunivaduNaM giheNaM taM ajja sNbhriaN|| 196 // anyena viduSA kenacidadhvanyena tatra tata / sarva dRSTvA dodhakArdhamabhASyata yathAmati // 197 // tathAhikaravattaya jala viMduA paMthiya hiyai niruddha pthikoktiH| sAro aMtisabharInaparijamuMkImuddA // 198 // .. zrIbappabhaTTeruktiH // iti pAThAMtaram / 1P omits giheNa. Page #149 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / 141 rAjA zrutveti dadhyau ca rasapuSTimamUdRzIm / mama mitraM munisvAmI kavighraznAti nAparaH // 199 // pradhAnAn bhUpatiH praiSIdAhvAnAya muniishituH| tadupAlaMbhagarbhANi dodhakaM vRttamAryayA // 200 // taizcopAntaM prabhorApyAprApyaM vigtcetnaiH| : vAcikaM kathayAmAsuH kuzalapraznapUrvakam // 201 // tadyathAchAyaha kAraNisiradharia yaJcivibhUmi paDaMti / pattahaM ihupattabhaNaM varatarukAiM kariti // 202 // na gaMgAM gAM neyaM suyuvatikapolasthalagataM na vA zukti muktaamnnirursijaasvaadrsikH| na koTIrArUDhaM smarati ca savitrI ca subhuvaM tato manye vizva svasukhanirataM snehaviratam // 203 // pAMsumalinAMghrijaMghaH kArpaTiko mlAnamaulimukhazobhaH / yadyapi guNaratnanidhistathApi pathikaH pathi vraakH||204|| ityAkarNya gurusteSAM puraH prAha vacaH sthiram / sauhRde daurhade vApi saMsRjenmanasA manaH // 205 // AmanAmamahIbharturbhavadbhirvAcikaM hi nH|| nivedanIyamAryasya dRDhaM gAthAkadaMbakam // 206 // tathAhi gamayamANasucaMdaNu bhamarurayaNAyaU seri khaMDu / jaDaucchayu bappabhaTTi kiu strupgaahaasNddu||207|| vikreNaviNA vigayA nariMdabhuvaNesu huMti gAraviyA / kona hoi agauehiM bahuehivigaehiM // 208 // mANasarahiehiM suhIiM jaha nalabbhatirAyahaMsihiM / taha tassa citehi viNAtItIrucchaMgAtasohaMti // 209 // prisesiyhNsulNpimaannsNmmaannsNnsNdeho| annacchavijacchagayAhaMsAbicchayA na bhavaMti // 210 // haMsA jahi gaya tahi jigayama hi maMDaNAhavaMti / anacchavijuchagayA haMsAvi vayA na bhavati / vaha utAha mahAsarahajihaMsi hi muJcati // 211 // 1 JP H taizcaiSonaH prabhorAthAprAdhyaM vigatavaibhavaiH / 2 P siridhiri ayAdhivi0. Page #150 -------------------------------------------------------------------------- ________________ 142 prabhAvakacarite malausaMcaMdaNocchiyanaimuhahIraMta caMdaNadumo ho| pAThThapihumalayAu candaNaM jAyaM i mahaggham // 212 // agghAyanti mahuyarA vimukkakamalAya rAvimayaraMdam / kamalAyaropi diTTo suucarkimahuaravihINo // 213 // ekeNa kochuheNaM vinAvi rayaNavaruciyasamuddo / kochuharayaNaMpi urejasa dviuso vihumahagyo / 214 // khaMDaviNAviakhaMDamaMDaloceva punnnnimaacNdo| harasirigayapi sohai nanei vimalaM sasirakaMDam // 215 // tathAyaimukkA havivarataruphiTTaipattattaNaMma pattAhaM / taha puNacchAyAjaihotArisAtehi pattehiM // 216 // jaDasavvacchaahacciyauvariMsumaNANi savvarurakANaM / dAvevivauMtiguNA yahu pattiyA pAvaekoDim // 217 // ye ke vipadgamahimaMgalamite ucchudnnddsaaricchaa| sarasAjaDANa maje virasA yattesu dIsanti // 218 // iya ujyuyasIlAlaM kiyANa yAyapaDiyavayaNa sohANA / guNavaMtahyANapahuNo pahRNo guNavaMtayA dulahA // 219 // tataHasmAbhiryadi kArya vastadA dharmasya bhuupteH| sabhAyAM cchannamAgatya svayamApRcchayatAM drutam // 220 // jAte pratijJAnirvAhe yathA yAmastavAntikam / pradhAnAH prahitAH pUjyairiti zikSApurassaram // 221 // kanyakubjamahInAthamupAjagmuzca te'pyatha / samyagvyajJapayan sUrarvaco mAhAtmyadhAma tat // 222 // akuMThotkaThamAmastaiH krbhairvigtaaribhiiH|| gacchan godAvarItIre grAmaM kaMcidavApa saH // 223 // tasya paryaMtabhUpIThe khaMDadevakule tdaa| cakre vAsaM kRtAvAsastaddevyAzcetasi sthiram // 224 // nizIthe sA samAgatya rUpAkSiptA narezvaram / bubhuje prArthanApUrva bhAgyaM jAgarti sarvataH // 225 // prAtarutthAya sanmitrAyallaMkena trNgitH| yayau karabhamAruhyAnApRcchayaiva tadAtha tAm // 226 // sa prApa prabhupAdAnAM prAntaM virhrukshucaa| kAvyaM jajalpa nirvedavahnijvAlopamaM nRpH|| 227 // 1 majmye. 2 akuMThokkamadvatAmAste karabhe0 3 trAyaulla. Page #151 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / 143 nidrAjAgaraNAdikRtyanivahe nityAnuvRttispRzAM svapnepvapyatha yoginAM nayanavaJceSTAsu sUkSmAsvapi / tattadvatsuhRdAmiveha suhRdAM niSThedRzI syAdyadA mitrAzAparihAramAcara tatazcetaH prasIda prabho // 228 // nRpo yathotathavacaHpratIto'pyatha kautukAt / gAthAparArddhamAcakhyau pUrvArdha ca gurusttH|| 229 // tadyathA-ajavi taM sumarijai ko neho rAgarAIe / golAnaie khaMDe deulamajjhe pahiajaM navasiDasi // 230 // ityuktvA sUribhirbhUpo bADhaM sa pariSasvaje / avizvAsyaM manastasyAMtaH pravizyeva vIkSitum // 231 // prakAmamAmabhUpAlastuSTiM bibhrtsviikssnne| idaM kAvyamuvAcAtha nAthaH kavikuleSu yaH // 232 // tadyathA-aMgairutpulakaiH prasAdasalilaprasyaMdibhirlocanai rAkAdbhutasaMkathAstava sudhIbhartuH prsnnaatmnH| saujanyAmRtanijhare sumahati snAtuM vipadvAridheH pAraM gaMtumapArapauruSa vayaM tvAM draSTumabhyAgatAH // 233 // zlokaM vicitrabaMdhana lilena sa khaTIdalAt / kautukAdAmabhUpAlaH zAlisauhArdaraMgitaH // 234 // tathAhi-ati ati anmaalaMprIdharadyajadya melAmelAmelamelaMphasaphasaphasa // 235 // . taM ca gomUtrikA baMdhaM jJAtvA gururapi svayam / vAcayAmAsa doSajJairapi jJAtaM parairnahi // 236 // tathAhi-adya me saphalA prItiradya me saphalA ratiH / adya me saphalaM janma adya me saphalaM phalam // 237 // vidvadgoSTayA vinidraM taM vizramayya kSapAkSaNe / prage'zaMko nRpAsthAnaM sUriH prApa yathAsthiti // 238 // AmarAjopyatha zrImAnabhracchannaivAMzumAn / viziSTaiH svArthaniSTho'gAtsa sthagIdharakaitavAt // 239 // AmavijJaptikAM dharmarAjasya darzayaharuH / AgamiSyadviyogAgnijvAlAmiva suduHsahAm // 240 // 1 svapnepyatha viyo0 svapnadhvatha viyo0 2 P.ati ati anya alaM prIdharadyajadyapadya / melAmelaM melaM phasaphasaphasaphasa. Page #152 -------------------------------------------------------------------------- ________________ 144 prabhAvakacarite vAcayitvA ca tAM pRSTo dUtaste kIdRzo nRpaH / sa prAhAsya sthagIbhartustulyo deva prabudhyatAm // 241 // mAtuliMga kare bibhransaiSa pRSTazca suurinnaa| kare te kiM sa cAvAdIdvijarAja iti sphuTam // 242 // dUtena cADhakIpatre darzite gururAha sH| sthagIdharaM puraskRtya nUaripattamityayam // 243 // prAkRtenottaraM prAdAccheSeNa jJApanopamam / avabodhe yadRcchA tu dharmasyarjucetasaH // 244 // athovAca pradhAnazca sUrireSa shlthaadrH| asmAsviti pratikSAya duHpUrAM vidadhe dhruvam // 245 // vihite'trApi cetpUjya ApAti praajypunnytaa| asmAbhiH saha taddevAH pratuSTA no vicAryatAm // 246 // yugmam / yataH-tacchIsI alAmelAvA kehA NaNa uttAvalI priyamaMdasiNehAvirahihiM / mANasujaMmaraitasu kavaNa nihorA kalipa vittaDI juNu jANaidorA // 247 // rAjJoce vastukasyAsya kiigrthprbhsttH| bappabhaTTinupasyAgre vyAkhyAdAkhyAtadhInidhiH // 248 // tathAhi ekA lohapiMDI vahninA taptA / arthAt jJeyA ekA zItalA anayormelakaH saMsargaH kIdRzaH // ubhayorapi taptayoreva saMbaMdho bhavati / ityanena kimuktaM yadvayaM raNaraNakataptAH ayaM ca audAsInyAjiteMdriyatvAnnirlobhatvAcca zItastadasmAkamanena saha kathaM melaka iti / tathA ghanAdezIzabdena patnI sA utsukA priyazca maMdasnehaH / tataH kathaM melako bhavati viraheNa yanmAnuSaM mriyate mRtatulyaM prANazeSaM bhavati tasya ko nihoraka uparodhasta prakRtepi na jIvati / milita eva praNayinI jIvati tathA karNe pavitrikeyaM jano jAnAti dArakaM dvitriguNAvalitataMturUpaM sthagIdharasyeti vA suutraarthH||1|| tathA taptaM tapastadicchatItyevaM zIlastapazcaraNecchuH sa taptaiSI // 1 P. puraskRtya ttamiyatya / 2 P. tatrIsI alImelAvAkehA dhaNa. 3 P. sUtrakRtepi. Page #153 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / tathA alibhUSApriya eko lakSaNayA sa kAmaH / "nAkAmI maMDanapriyaH" iti vacanAt anayormIlakaviSaye kA IhA ceSTA kiMtu na kApi / tathA uptaM dhanaM yaiste dhanoptAH // AhitAnyAditvAt ktAMtaparanipAtasteSAmAvalI zreNIrdAnezvarasamUhastasya priyo vallabhaH / dAnezvarANAM hi satpAtrecchA vizeSato bhavati sa cArthAdAcAryaH / sa mandasneho nirmoha ityarthaH // tathA virahe viziSTaikAnte taddhatomriyate lakSaNayA tadartha saMtapyata ityrthH|| tasya kA na horA muhUrtarUpAH / sa sarvadA tasya virahe saMtapta evAste / sa vA iti praznAdhyAhAre kAnyakubje pavitaDitasamAnavidyutsamaH tejasvI jano vidvajano mallakSaNaH sa jAnAti dorA dvaurAjAnau / vA evArthe dvaurA dvAveva rAjAnau dharma Amazca vidvapriyAviti maJcitte gUDhArthastu he rAjan tvayA jJeyaM yahurupratijJAnirvAhAya Amo'trAyAto'stIti dvitIyo'rthaH // 2 // tathA taptItArA zItalA yotrazlathaAdara ityarthaH / sa tatizI* talaH / svarANAM svarAH prAyo'pabhraMze itIkAraH // tatra mIlakaH kiidRshH| yataH dhvanaduktAvalI camatkArikAvyazreNI vallabhA yasya arthAdAcAryaH sosmAsu maMdasnehaH sa uparodhena na gRhyata ityarthaH / tathA virahe arthAdviSaviyogasarvasaMgaparityAge sati yo marati maanusspurussH| devavatsukhIbhavati tasya kaasnehH| saMbaMdhAdiSu nihoraH ka uparodhaH / sa uparodhena na gRhyata ityrthH| karaNapravRttidAnezvaratvAtkarNarItiH dorodoSA rAjate mahAbAhuH sa Ama evaMvidhamapi sUrirjanamiva prAkRtamiva jAnAti na kiNcidityrthH||3|| tathA tattvAni ISTe tattvezI ata eva AlI saMganiSedhI tasya melaH saMsargaH tasya avo'vAptiH // svarANAM svarA ityAkArastathA ke brahmaNi IhA ceSTA yasya sa kehaH paramabrahmecchaH / dIrghaH prAgvat / dhanayuktAnAmAvalI zreNI / priyA amaMdasnehA atyarthaprItirbhavati // vigatarAgeSu hi sarvaH prItimAn dhanavantopi tatraiva ratiM nidadhati tathA viH pakSI garuDaH sa ratho yasya sa viratho viSNustasminnarthAt cittasthe yo mriyate tasya ko nibhaH sdRshH| saca rA rAjeva evaM bhavati gurau cittasthe mRtyurapi zlAghyaH / tathA jaGkhajAnadyAH gaMgAyAH sakAzAt kA anyA pavitrAyameva bhagavAnpUjyaH tathA dorA dvau rAjAnau saMgatau yasya dvirAT sarvasAmarthyayukto bhavAneva yaducitaM tadvidhehIti cturtho'rthH||4|| tattIsIyalATIkAyAM graMthAnaM 32 a08 va0 // 5 // 1J H. omit tathA-ityarthaH. 13 Page #154 -------------------------------------------------------------------------- ________________ 146 prabhAvakacarite zrIbappabhaTTinA caivamarthAnAM sASTakaM zatam / vyAkhyAtaM matimAMdyena na jAnImo vayaM punaH // 249 // tata utthAya rAtrau ca vAravezyAgRhevasat / amUlyaM kaMkaNaM datvAsyAH prAtarniragAgRhAt // 250 // dvitIyaM rAjasaudhasya dvAri tyaktvA svarAMzuruk / indrakIle yayau tasmAdvahirasthAdrahovane // 251 // tataH prAtarmunisvAmI saMgatya nRpateH sabhAm / ApapRcche nRpaH kanyakubjaprasthAnahetave // 252 // tena pUrNapratijJAyAmajJAtAyAM kathaM tviti / rAjJA pRSTe samAcakhyAvAmabhUpa ihAgamat // 253 // vidvatkathanatastena kathitaM ydydiidRshH| zAyatAM saiSa eveti dorAzabdAttathA punaH // 254 // dvau rAjAnau iti spaSTaM mAtuliMgasya darzanAt / idaM kimiti pRSTe ca bIja UrAta uttarAt // 255 // tathA rUMaripattaMti taccAripAtramityatha / saMskRtAdbhavatItyetattavAgre jagade sphuTam // 256 // tato vipratisAro'sya prasasAra prkrsstH| dhigasti mama mUrkhatvaM na jJAtaM kathitepi yat // 257 // . tato'vasara etasmin vAravAmA prabhoH purH| kaMkaNaM mumuce ratnarocirastatamastatiH // 258 // kSattA paraM samAtha bhUpAlAya vyajizapat / dvArendrakIlakenApi muktaM nAtha na vedyaham // 259 // yAvatpazyati rAjA tadAmanAmAtha dRSTavAn / zrIbappabhaTTerApRcchaya hetupratyAyakaH prabhuH // 260 // gRhAgato nRpaH zatru rcito naca sAdhitaH / dvidhApi ciravairasya nirvRttina pravartitA // 261 // tathAca virahaH pUjyairupatasthe'tiduHkhadaH / yo vallabhyaM tu labhyeta kiM brUmaH sAMprataM prbhoH|| 262 // gururAha mahArAja mA khedo'tra vidhIyatAm / haMsA iva vayaM yenApratibaddhavihAriNaH // 263 // 1J H. jAyatAmeSa0 2 P. taptAt aripatvaMtivAripA0 H bhU ari. Page #155 -------------------------------------------------------------------------- ________________ shriibppbhttttiprbndhH| ApRSTosi mahAbAho yAmaH svaM nAma sArthakam / kuryAdyathA pare lokA nirmalAH syuH suhRttama // 264 // ityuktvAto nirIyAgAt saMgatyAmanRpeNa ca / karabhIbhiramIpuMbhiH surabhiryazasA guruH // 265 // mArge tadAsanArUDhaH prabhuNA saha saMcaran / puliMdamekaM kAsAre kSiptAsyaM vArimadhyataH // 266 // pivaMtaM ca chagalavadRSTvA gurupurstdaa| Aha prAkRtakAvyArddhamapUrvekSAsakautukaH // 267 // tathAhi-pasujemapuliMdau paya pIai jupaMthiu kamaNihi kAraNiNa / ityAkarNya prabhuH prAhottarArddha ttkssnnaadpi| vilaMbante na kAvyeSu siddhasArasvatAH kvacit // 268 // tacca-karabevi karaMbiya kajaliNamudvahiaMsunivAraNiNa // 269 // pratyayArtha puliMdasya samAkArya sa bhUbhujA / pRSTo lajAnatAsyoyaM yathAvRttamathAvadat // 270 // nAtha pravasane yuSmadvadhU sAMtvayataH stH| sAMjanAzrupramRSTau mA bhUtAM kajalitau karau // 271 // harSaprakarSamAsAdya vRttAMtenAmunA nRpH| sureMdra iva saudharmya drAk kanyAkubjamAsadat // 272 // pravivezotsavenaiSa prAcyAzAtizayena sH| koTikoTiguNAma makArSIcca gurostathA // 273 // itazca zrIsiddhasenasUrayo jarasA bhRzam / AkrAMtAH kRtakRtyatvAt secchAH prAyopavezane // 274 // bappabhaTTervidheyasya vineyasya mukhAmbujam / didRkSavo muniM praiSuvRtaM cAhvAnahetave // 275 // taJcedam-sArIraM sayalaM balaM vigaliaM diTThI vikaTheNa me daTTabve supayaTTai parigaNapyAyaM tahA Anuyam / pANA pAhuNayachagantu mahuNA vaMdatti vacchA tumam maMdaTuM jai acchitAlahulahu icchAhi nissaMsayam // 276 // 1 D munIMdrazca. 2 D vidheyasya guruNAsya. Page #156 -------------------------------------------------------------------------- ________________ 148 prabhAvakacarite taM dRSTvA bahumAnArdo gurau drAgAjagAma ca / rAjapuMbhiH samaM moDherake prabhupadAntike // 277 // prabhoH sa nyAsavinyAsaM rudhan prathamadarzane / atRptastasya vAtsalye tenAsau jalpitaH zamI // 278 // . tathAhi-vapuH kubjIbhUtaM tanurapi zanairyaSTizaraNA vizIrNA daMtAlI zravaNavikalaM karNayugalam / nirAlokaM cakSuH timirapaTaladhyAmalamaho mano me nirlajaM tadapi viSayebhyaH spRhayati // 279 // tato vtsmtisvcchgcchvaatslyttprH| bhava tvaM gurusAhAyyaM pretyame(cai)vAnRNo bhava // 280 // tata ArAdhanAM kRtvA paralokaM smaadhinaa| taM yayurguNazAstizca cakre'sau rAjapUjitaH // 281 // zrImadgovindasUreH zrInannasUrezca sa prbhuH|| bappabhaTTi samAtha gacchaM saMgha ca sodyamam // 282 // anujJApya kSitisvAmi prdhaanairaahtairvRtH| punarapyAyayAvAmadhAma nirgrthnaaykH|| 283 // yugmam / taM dRSTvA bhUpatistatra jaatraagviklptH| cittAbhisandhisaMbaddhAM gAthAmenAmacintayat // sabhAsIno'nyadA rAjJaH sUriprekSaNakakSaNe / pravINapustikAhastaH puMrUpeva sarasvatI // 284 // dvidhAkSare pade sthAstudRSTistatklezanAzinI / tadA kadAcidAdhyAsInnIlacaNDAtake dRzam // 285 // yugmam / tathAhi-siddhAMtatapAraM gayANajo iNajo gajuttANam / jai tANaM pimayacchI maNimmitA tacciyapamANam // 286 // amUdRkkAryanirvAhajJAnahetuM tatastadA / snehAdeva nizi preSIttAM puMveSAM tadAzraye, // 287 // sA nilInA kvacidbhavyagaNe svasthAnage ttH| rahaH zuzrUSitaM sUri prArebhe dhairyabhittaye // 288 // strIkarasparzato jJAtvA copasargamupasthitam / / vimamarza nRpAzAnatamasazceSTitaM dhruvam // 289 // 1 P. maH 2 P keza. 3 P. siddhaMtata...joINagajanANAM jayamitAtidhi. Page #157 -------------------------------------------------------------------------- ________________ shriibppbhttttiprbndhH| . sasajaH sajayaH sajjamanobhUvijaye ttH| aSTAGgayogasaddharmasaMvamitatanurmudA // 290 // zubhadhyAnAzvamArUDhaH saMtoSayakSarAkSasam / dRDhasaMyamakodaNDaviSTabdhatapa AzugaH // 291 // sadbodhapuSTiriSTagI shktishktisphurtkrH| anAsthayA samuttasthAvantaraGgadviSajaye // 292 // tribhirvizeSakam / abravId brUhi kAtra tvaM kimartha samupasthitA / brahmacarmavatAmeSA syAnna bhUmirbhavAdRzAm // 293 // adhvanyeSu yathA vyAlI hArahUraM dvijAlaye / palaM darzanazAlAsu halaM rAjakule yathA // 294 // dharme prANavadho yadvadvedoccAre ythaaNtyjH| nAlikeraM papau yadvadvike dadhiphalaM yathA // 295 // candane makSikA yadvadromaThaM kuGkame ythaa| karpUre lazuno yadvattathAtra tvaM na cittahRt // 296 // vizeSakam / vizvazrotaHzravadvisrajaMbAlakaluSAkRtau / lajanIye'valAdehe rajantyeke kRmInvinA // 297 // zrutveti tAnuvAcAsau nAhaM puujaabhilaassinnii| Ayayau bhavato mArgabhraSTAn bodhayituM sphuTam // 298 // saMpatsaMpattaye dAnadharma lokaanurudhyte| aizvaryAya tapastapyaM taca rAjyaM vinA nahi // 299 // svarbhuvopi ca tatrApi sAraM saarngglocnaa| yayA vinA nRdevAnAmavakezIva puMjanaH // 300 // uktaJca-rAjye sAraM vasudhA vasudhAyAM puraM pure saudham / saudhe talpaM talpe varAGganAnaGgasarvasvam // 301 // jaMgatyapi na vartante viparItAgrahagraham / / avAptavAMcchayAvAptaM tyajyato jnhaasydaaH|| 302 // durbuddhivRddhito daivadaNDitA iva te prbho| avadhAraya pAkhaNDakhedito mA sma bhuurjddH|| 303 // yugmam / mahAbhaktyAmarAjena praiSyahaM prANavallabhA / vijJA manoharaprajJA guNaraktadharAdhipA // 304 // 1 D saMtoSaprakSarAkSataM. 2 D payau yadvadvIke 3 TUMDe caku0 4 PH cihahRt 5 D jagatpatIna / Page #158 -------------------------------------------------------------------------- ________________ 150 . prabhAvakacarite prabhoryadUce bIbhatsarasanyAsavazA tnuH| azuzrUSAkaryAGgabhRtAmeva kuyoSitAm // 305 // vayaM nirantarAyAptakarpUrAdimayA iva / vedhasA vihitA ajJA daurgandhyAdikathAsvapi // 306 // tato nAtheya nAtha tvAM saphalIkuru mAmakam / bhogAbhogaM hi bhogena bhoginyA bhogirADiva // 307 // tataH prAka siSmiye sUristadvAgbhirna visiSmiye / uvAca ca giraM dhIrAM dhairyAdhAradhurandharaH // 308 // henI pAMcAlikA riktAMtarAlA zucipUritA / bahizcandanacarcAdibhUSAsurabhi vastu kim // 309 // malamUtrAdipAtreSu gAtreSu mRgacakSuSAm / / ratiM karoti ko nAma sudhIrva!gRheSviva // 310 // cakSuH saMvRNu vakravIkSaNaparaM vakSaH samAcchAdaya __ ruddhi sphUrjadanekabhaGgikuTilaM ramyopacAraM vacaH / anye te navanItapiNDasadRzA vazyA bhavanti striyAm mugdhe kiM parikheditena vapuSA pASANakalpA vayam // 311 // ityAkApyakaryeva na buddhA pratyuta prbho| svabhAvakaThinau hastau svagAtre'patrapAvyadhAt // 312 // . tAbhyAM ca sargapatrAbhyAmiva sAsparzayattataH / smarakuarakumbhAbhau mRdusparzAvuroruhau // 313 // nabhaH zaGgArazikharikhAdirAMgArabhAravat / nirdambhazokadantena pUccakAra munIzvaraH // 314 // kiM kimityUciSI vakSojAgrAtpANi vikRSya sH| abASpagadgadAvyaktavAcovAca kathaJcana // 315 // amUlyAtulyavAtsalyavarddhitAsmAdRzAGginAm / gurUNAM smAritA adya nijAGgasparzatatstvayA // 316 // tayA kathamiti prazne kRte prAha punaH prbhuH| rAtrau khAdhyAyakRtvAnaMtaraM vizrAmaNAM prbhoH||317 // ahaM vyaracayaM sarvakAlaM srvaanggsNginiim|| kaTiM vizrAmyaM tatprothayugalaM ca samaspRzam // 318 // yugmam / 1 H. hanau "ciH 2 H puruSA 3 H. guruNI 4 P. vizramyetaprothayugalaM va samAspRzaM / Page #159 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / tadadyasmRtimAnItaM vRttmaardvsaamytH| yAdRk tava kucadvaMdvaM tAdRk tadapi cAbhavat // 319 // zrutveti sA parAvRttarasA bhagnAzatAnidhiH / dadhyau vidhUtakAmAMdhyA kiM me karmodayaM yayau // 320 // grAvA lohaM kathaM vajaM durbhido'yaM sitAmbaraH / vahniTaMkAdibhirbhedyo grAvA lohaJca vahninA // 321 // kucalIkomalaphalakSodAdyairvajramapyatha / bhidyetAnanyasAmAnyakAThinyaM kiJcidasya nu // 322 // ghRtapiNDasamA hyanye vahnikuNDasamAsu ye / mahilAsu vilIyante sRSTirevAparasya ca // 323 // vedhAyamazvakAvasya puraH karmomikiGkarau / kammopyasyabibhetIva tiivrbrhmvrtspRshH|| 324 // rase virasamAdhatta matkAmamapi bhagnavAn / tirazcakAra mAM yastu tena daivaM hi jIyate // 325 // dhyAyantIti nidadrau sA munidrohe gatAgrahA / nidrA hi vizvaduHkhAptau vizrAmAdupakAriNI // 326 // prage jAgaritAcArya paryaGkAsanasaMsthitam / praNamya prAha nAhamarahaMtadvikRtau? kRtIn // 327 // vItarAgaH purA smermrmukhyaarijitvrH| AsIttvavRttataH satyamidaM khyAtiM yayau kila // 328 // tadApRcche prasAdyAzu pRSThe hastaM pradehi me| tava zApena zakro'pi nazyatyanyasya kA kathA // 329 // athAha gururajJAnavAgeSA te vayaM punH| roSatoSabharAbhItA ajJAH zApAdigIrvapi // 330 // iti zrutvA yayau bhUpasamIpaM varavarNinI / uvAca tahuNavAtakSaNavihRtavaikRtA // 331 // nAtha pAtha patiM bAhudaNDAbhyAM sa taratyalam / bhinatti ca mahAzailaM zirasA tarasA rasAt // 332 // yathecchavahnimAskandet suptaM sihazca bodhayet / zvetabhikSu tava guruM ya enaM hi vikArayet // 333 // 1 ma. pRSTi. 2 P bhrazyatya0. Page #160 -------------------------------------------------------------------------- ________________ .152 prabhAvakacarite ityAkAvanIpAlaH praaptromaanycknyckH| svagurorgurusatvena prAha nRtyanmanonaTaH // 334 // nyucchane yAmi vAkyAya dRgbhyAM yAmyavatAraNe / balirvidhIye sauhArdahRdyAya hRdayAya ca // 335 // asau mahIdharAdhArAdezaH puramidaM mama / / bhAgyasaubhAgyabhRdyatra bppbhttttiprbhusthitiH|| 336 // tribhirvizeSakam / svakSetrabhraMzinaM kAmaM kAmAditi vimrshtH| / parakSetragatAstatra lAlasatvaM hi tatyajuH // 337 // pazavopi gajAstasmAdahAsItsarvathA nu tAn / yosmai gajavaretyAkhyA tataH khyAtAstu mahuroH // 338 // . tato gajavaro brahmacArI ca birudadvayam / tasyAbhUbhRtasadbhAvabhAvivettuH zrutAgamAt // 339 // tathA kiM vidadhe tatra tvayA pRSTeti sAvadat / kaTAkSakSepavakSojatatkarasparzanAdibhiH // 340 // ajAtabodhakA caikaM tadA dodhakamabruvam / tatra prajJAnumAnena kavitvaM hi prasarpati // 341 // tathAhi-gayavarakerai saccharai pAyapasAri ustt| nivvorA gujarAjajisthinAhanakeNai bhutta // 342 // evaM nRpAdibhiH stygunnkiirtntsttH|| brahmaprabhAvaprAgalbhyAdbappabhaTTiH prabhurjayI // 343 // prAkArabAhyamanyeArAjA rAjAdhvanAcaran / pazcAdokasi gehasyekSAMcake hAlikapriyAm // 344 // paJcAMgulabRhatpatrasaMvRtastanavistarAm // vRNunnavRtirandhreNArpayitvA priyahastayoH // 345 // lavitraM vismRtaM pazcAtprayAMtI gRhmntraa| urojabimbAkArANi bahiHpatrANi vIkSya ca // 346 // gAthArddha procivAn kautuuhlaakRssttmnHkrmH| dRSTimeraMDa uddaNDaskandhe nyasyan calAcalAm // 347 // tribhirvizeSakam // taJca-vaivicara nigAyadaloparaMDosAhai taruNANaM / tatprAtaH svaguroragre'vadatsaMsadi saMsthitaH // 348 // 1 PH nadaH 2 D dharaM dhArAdezaM / Page #161 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / uttarArddhamavAdIJca tasyAnupadameva sH| icchaghare haliyavahu saddahamittacchaNI vasaI // 349 // iti zrutvA yathAdRSTapUrakaM prabhumastavIt / / siddhasArasvataH kopi kalau nAmaguruM vinA // 350 // . sAyamaikSata so'nyeyurekA proSitabhartRkAm / yAMtIM vAsAlaye vakragrIvAM dIpakarAM tadA // 351 // uttarArddha vidhAyAtra gAthAyAH suhRdaH purH| prAtarAha tato'sau ca prAgdalaM prAha sattvaram // 352 // tathAhi-piyasaMbharaNapaludvaMtaM aNsudhaaraanivaaybhiiyaa| dijai vaMkagrIvA idIupahi nAyAe // 353 // itynekprbndhaaddhykaavygossttiigriiysaa| kAlaM sukhena yAti sma guro rAjJaH kiyAnapi // 354 // zrIdharmabhUdhanonyeArdUtaMpreSitavAnatha / zrImadAmasya vAmasya duSkRtAnAM sudhInidhiH // 355 // tataH sa bhUpamAnamya sbhaayaamucitaasnH| samyak vyajijJapat sabhyairvismitairvIkSitAnanaH // 356 // mama nAtha prabho taavkiincchektvbhnggibhiH| saMtuSTaH spaSTamAhasma svismymnaakrmH|| 357 // bhvtkovidkottiirrtnshriibppbhttttinaa| satyAnRtakavitvasya vyAkhyAnAcchalitA vayam // 358 // yadAyAto'pi gehAnna AtithyA)pi nArhitaH / Amo rAmo dhiyAnUponutApAtizayaH sa naH // 359 // hallekhAdhAyi vaidagdhyaM sAhasaM vAkpathAtigam / vayaM camatkRterhRSTAstadvadAma kimapyaho // 360 // rAjye naH saugato vidvAn nAmnA vrddhnkuNarH| mahAvAdI dRDhaprajJo jinvaadishtonntH||361 // dezasandhau samAgatya vAdamudrAM kariSyati / sabhyaiH saha vayaM tatra sameSyAmaH kutUhalAt // 362 // yugmam / yaH kopi bhavatAM vAdakovidaH sopi tatra vA / AyAtu saha vidvadbhirghanAghana ivonnataH // 363 // 1P duHtattAnAsu. Page #162 -------------------------------------------------------------------------- ________________ 154 . prabhAvakacarite tadvAsaMgrAma evAstu yasya vAdI vijIyate / jita evApareNAsau kiM hataibahuzastribhiH // 364 // saMjo vAcivazauryete? vAdino'tha praajitaaH| * yadyasau saugatAcAryo mahAvAdIvijIyate // 365 // tasmin jite jitA evAyAsavAhyaM tvayA vayam / ghRtapiNDa iva styAnamudake himanizcayaH // 366 // iti zrutvAmabhUpAla Uce sNdeshhaarkm| zrIdharmonucitaM brUyAtki kadApi narAdhipaH // 367 // paraM kiJcidupAlabhyamasti nArhasatAM hi yat / asminnavasare vAcyaM prastAvo durlabho dhruvam // 368 // viduSaH suhRdastasyAkAraNavyAjato dhruvam / AyAmo milituM tatra sphuTaM vAsmAbhiraucyata // 369 // tatra bIja urAdorAvAkyAbhyAM baMdhurItitaH / dvitIyo rADi cadvauca rAjAnAvitisaMskRtAn // 370 // darzite vATakIpatre vyAkhyAtaM bappabhaTTinA / idaM bhUaripattante aripatrAkhyasaMskRte // 371 // trirAkhyAtepi na jJAtaM teyA vA na sphuTIkRtam / na vighnastu tRtIyepi vacasi prakaTena yat // 372 // etatprakAzitaM yasmAdajJAnAtpuMnapuMsakam / zApitastvatprabhuste ca viziSTA viditA kila // 373 // tathApi cejigISAsti mayi nu tvddhiishituH| zraddhAM te pUrayiSyAmi bhvtvetdbhvdvcH|| 374 // paraM vijayino rAjJaH praabhuutkssmaabhujaa| saptAGgamapi rAjyaM svamarpaNIyamadarpitA // 375 // IdRzaM bhavataH svAmI yadorIkurute tadA / pavanAstvatpathA kiM naH prayAsena phalaM vinA // 376 // ityAkAvadadbhUta AmetyAkhyA tvayA nijaa| satyA kRtA vizAMnAtha materaparipAkataH // 377 // 1 P. bhujovApicazauryate. 2 H. tasminna. 3 P baMdhurIritaH. 4 D omits saMskRtAn to aripatrAkhya. 5 P bhiyAcA. 6H paJcatastatpaMtha. 7 H. vizAmyatavamateraparipAkavata. Page #163 -------------------------------------------------------------------------- ________________ 155 zrIbappabhaTTiprabandhaH / jaDopi ko na vettIti kathite kiM punHpunH| aparo'pi gRhAyAtaM nRpaM zatrumapi dhruvam // 378 // yojayedAtitheye na bhavAMstu prkttiikRtH| satkArAyApi nAma svaM satyApayati cedbhiyA // 379 // palAyamAno bAhyAnAM hastArUDho vinazyati / dRDhamasmatprabho ma vaitathyaM jAyate sphuTam // 380 // vigrahe'pi sa evAsyAdoSo rAjJastato nRpa / vimRzyakAritA tatra saivAsyaikA'parAdhyati // 381 // kSamAklIbasya tasya tvaM jite'smadvAdinA ttH| pumAnathApamAnasya pAtraM sarvasvanAzataH // 382 // brAhmIkRtaprasAdasya nAstyevAsya praajyH| vAdino vi(vya)mRzaMstatrabhuvyamarzo(oM)hi nAzakRt // 383 // zrutveti bappabhaTTAsye sahAsye nRpavIkSite / munIzena sadAnandanirbharaM jagade vcH||384|| ko hi dharmasya notkaMThI pUrva paricitasya vA / yadi rAgigraho na syAdasya zreyobahiSkRtaH // 385 // anityaikagrahe rakte bhikSI kRtjyaagrhH| kSaNaM tadeva cedrAge jayomokSastataH kutaH // 386 // vairAgya eva muktiH syaatsrvdrshnsmmtH| kAryA nAtrAdhRtibhikSurjeyo me ttkRtonntiH|| 387 // dharmarAjasya smyktuvicaaraadidmaadRtH| madAzrito yato vAdastasyaivopakariSyati // 388 // kutrApyavasare tasmAdastuvAkpurato raNaH / saMmAnya preSaya preSThapumAMsaM dharmabhUpate // 389 // AmarAjena kRttvaitatprahitaH sayayau bhuvam / vyavasthApya jagAmAsau proce tatsvAminaH purH|| 390 // vAgvigrahAya vAdIMdrarAjavarddhanakuJjaram / dharma saMvAhayAmAsa gISpatiM vAsavo yathA // 391 // caturdigantavizrAMtakIrtayassuhRdastataH / AhUyAbhyarcyasabhyatve vAde'smin vihitA mudA // 392 // paramAramahAvaMzasambhUtaH ksstriyaagrnniiH| tasya vAkpapatirAjo'sti vidvAnnirupamaprabhaH // 393 // 1 D. madAsye. Page #164 -------------------------------------------------------------------------- ________________ 156 prabhAvakacarite pUrva paricitazcAsau bappabhaTTiprabhostataH / tasya vAgmarmavijJAnahetau saMvAhito mudA // 394 // vyavasthitadine prApa pradezaM dezasandhigam / samAdhIzamahAsabhyaiH samaM varddhanakuMjaraH // 395 // kanyakubjAdapi zrImAnAmaH kAmasudhInidhiH / zrIbaSpabhaTTinA vidvadvandasannidhinA sabhAm // 396 // bhuvaM tAmeva sNpraapaatptraacchaaditaambrH| AvAsAn svaHpurA paTTe datvAvasthitavAnatha // 397 // yugmam / Ajanma srvdaadRssttshstraashktishlthaadrH| adRSTapUrvavAgyuddhaprekSAyai skutuuhlH|| 398 // ahaMpUrvikayA siddhavidyAdharasuravrajaH / sametazcApsarovagaiH svargavadgaganAMgaNe / kautukAkRSTacetobhI raajsbhyairbhushrutaiH| IyatuH saGgatau tatra tau vAdiprativAdinau // 399 // upaviSTeSu sabhyeSu zrutyadhInamanassu ca / timitAtra sabhA sAbhUdAlekhyAlikhitA kila // 400 // nijaM nijaM nraadhiishmaashissaabhinnNdtuH| svasvAgamAvirodhena sabhyAnumatipUrvakam // 401 // tataH zrIsaugatAcAryaH pUrva vrddhnkunyjrH| AzIrvAdamudAjahve vyathakaM dveSiparSadAm // 402 // tathAhi-zarmaNe saugato dharmaH pazya vAcaMyamena yH| AdRtaH sAdhayanvizvaM kSaNakSaNavinazvaram // 403 // atha zvetAMbarAcAryo bappabhaTTiH sudhiiptiH| abhyadhattAzirSa svIyAM bhUpAlAya yathA tathA // 404 // arhan zamrmonnatiM deyaannityaanndpdsthitH| yadvAcA vijitA mithyAvAdA ekaantmaaninH||405|| ubhayorAziSaH zloko nirUcuH paarssdaastdaa| asau dhammoM gataH samyagyamitA gIzca vaadibhiH||406|| kSaNabhaGgi jagaJcoktaM bhaGgasyaivAnayA giraa| saugatasyAnumIyeta vAgdevI satyavAdinI // 407 // nityAnandapadaM zrIdo deva ekaantvigrhii| mithyAvAdavijetrI gIH zvetabhikSostato jyH||408 // 1H. sarva on the margin. 2 H mIgI. Page #165 -------------------------------------------------------------------------- ________________ shriibppbhddiprbndhH| 157 iti nizcitya te tasthuryAvanmaune sabhAsadaH / tAvatkastUrikA haste kRtvA bauddho'bravIdidam // 409 // kastUrIupagaraha prokte prAkRta UcivAn / AcArya upakIyaM rajakasyeti vidyatAm // 410 // iti tatpraznasaGketAduttareNAdharIkRte / tAvadraktAmbaraH sarvAnumataH pakSamabravIt // 411 // sarvAnuvAdenAnUdyatatastatpakSadUSakAn / udAjahAra vyAhArAnpramANikapatirmuniH // 412 // uttarAduttaraM caivmuktiprtyuktiriititH| SaT vyatIyustadA mAsAstayorvivadamAnayoH // 413 // zrImAnAmanRpo'nyedhurUce sUrti kadA prabho / vyApAto rAjakAryANAM vAdaH saMpUrayiSyate // 414 // tata Aha tadAcAryo vAgvinodasukhAya vH| iyatkAlaM hi nazcetasyAsIditikRte prabho // 415 // bAdhA vyadhAyi yoSA bhavatastadvilokaya / prabhAte nigRhISyAmi vidvanmanyaM hi bhikSukam // 416 // prAgdattaM gurubhirmatraM praavrttytsttH| madhyarAtre girA devI vrggaavennimdhytH||417|| snAtI tAdRzarUpA ca prAdurAsIdrahastadA / aho mantrasya mAhAtmyaM yahevyapi vicetanA // 418 // yugmam / anAvRtazarIrAMca sakRdISaddadarza tAm / sUriH sUryAdivAsyaM ca parAvartayatima sH||419 // khaMrUpaM vismarantI ca prAha vatsa kathaM mukham / vivarttase bhavanmantrajApAttuSTAhamAgatA // 420 // varaM vRNviti tatrokto bappabhaTTiruvAca ca / mAtarvisadRzaM rUpaM kathaM vIkSe tavedRzam // 421 // khAM tanuM pazya nirvastrAmityukte khaM dadarza saa| aho nibiDametasya brahmavratamiti sphuTam // 422 // vIkSya mAmIdRzIM yanna ceto'sya vikRtiM yayau / dhyAyantIti dRDhaM toSAttatpuraH samupasthitA // 423 // yugmam / vare'pi nispRhe tvatra dRDhaM citrAduvAca ca / gatyAgatyormamatvecchA tvadIyA nirvRto bhava // 424 // tataH sUrinirAM devIM tuSTuve sussttuvaagbhraiH| vRttairdhnitedyaadyaishcturdshbhirdbhutaiH|| 425 // 14 Page #166 -------------------------------------------------------------------------- ________________ 158 prabhAvakacarite imAM stuti suvarNAdyAM karNakuNDalarUpiNIm / mAnayaMtyatisantoSAdbhAratI vAcamUcuSI // 426 // vatsa kiM pRcchasItyukte sUrirUce vivaadysau| satyaM prajJAbalAdyalpedvizAnamatha ? kiJcana // 427 // devI prAhAmunA saptavArAnArAdhitAsmyaham / pradattA guTikAkSayyavacanAsya mayA ttH||428|| tatprabhAvAdvaco nAsya hIyate ytinaayk| sopAlambhamivAhAsau sUriH zrIzrutidevatAm // 429 // puNAsi pratyanIkaM kiM zAsanasya jineshituH| samyak dRSTiM purAnAyAt zuzruve bhavatI na tu // 430 // sarasvatI punaH prAha mAhaM jainvirodhinii| upAyaM te'rpayiSyAmi yathAsau jIyate budhaH // 431 // sarve'pi mukhazaucaM te vidhAya zrIpArSadAdayaH / tato'sya kAryamANasya gaNDUSaM muJcato mukhAt // 432 // bhraSTA cehuTikA'vazyaM yuSmAbhirjitameva tat / caturdazaM punarvRttaM na prakAzyaM kadApi hi // 433 // yatastatra zruteH sAkSAdbhavitavyaM mayA dhruvam / kiyatAM hi prasIdAmi niSpuNyAnAM munIzvara // 434 // ityuktvAntardadhe devI sUrizchannaM jagau purH| vizavAkpatirAjasya yadAdiSTaM girA tadA // 435 // ityaGgIkRtya tenAtha karakaM nIrapUritam / samAnAyya sabhA sarvA vakrazuddhi vydhiiyt||436|| tatkurvatotha tasyApi guTikA patitA mukhAt / bhikSorAsyajalairnunnA zrIrivApuNyakarmaNaH // 437 // avizrAntamithovAdAdhvanyA'dhvanyatayA ttH| zrAMtA vizrAmamicchantI mUkasyevAsya gIH sthitA // 438 // sadasyAzca vacaHprocurguTikaiva vcHkssmaa| aneDamUka evAyaM bhikssurnvrthnaambhuuH||439|| jigye zrIbappabhaTTistaM vaadikunyjrkesrii| birudaM jughuSe rAjJA jaze jayajayAravaH // 440 // dharmarAjyaM gRhItuM ca svabalAtsArddhavaibhavam / tadAma upacakrAma skhaM paNaM kstyjejyii||441 // uvAcAtha gurustasya yaduktaM vaHpuraH puraa| yadrAjyena paNaM cakre dharmabhUpodhikRtya nH||442|| 12. saptabhavAnArAdhitA. Page #167 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / 159 tattasyaivAdhikArAya bhaviSyati kadAcana / tadasya vacasaH kAlo nRpanAtha samAyayau // 443 // iyaM pramANazAstrANAM mudrA yallikhite ttH| saMbaMdhe nigraho naiva yatparAjaya eva sH||444|| asya rAjyaM tadasyaiva saMtiSThatu yathAsthitam / anityabhavahetoH kaH zAstramudrAM vilupati // 445 // gurubhaktyAbhirAmoyamAmo'nichurbalAdapi / dharme dharmasthito rAjyamanumene prsaadtH||446|| tata AzliSya bauddhaM taM sUrirvarddhanakuJjaram / tadAsanne gopagirI zrIvIrabhavanena yat // 447 // zrImahAvIrabiMbaM sa vilokya hRdi hrssitH| zAMto veSa iti stotraM cake pramuditastadA // 448 // evaM stutvA jinaM khAtmaniMdake saugataprabho / sUri narahasyAni tasya prAdarzayat purH||449 // mithyAtvagaralaM hRtvA piiyuussaamlgiibhraiH| parIkSApUrvamasthApi tazcitte dharma aarhtH||450|| nidrAnidrANacaitanye nizAyAmanyadA gurau / pratipraharamAha ma tAthAgatayatIzvaraH // 451 // caturakSaraniSpanna samasyAnAM catuSTayam / / sa cotsvapnAyitenevApUrayatsUripuMgavaH // 452 // mndaakraantaapdairmdaakraaNtikssunnnnaatytiirthikH| aparamaparaiH sarvaprayatnenApi vaagmibhiH||453|| yugmam / (eko gotre sarvasya dve strIpuMvacca vRddho yUnA samasyAH) eko gotre sa bhavati pumAn yaH kuTuMbaM bibharti sarvasya dve sugatikugatI pUrvajanmAnubaddhe / strI puMvacca prabhavati yadA taddhi gehaM vinaSTam vRddho yUnA saha paricayAttyajyate kaaminiibhiH|| 454 // samyaktvaM grAhitaH sotha dvAdazavratazobhitam / AzleSapUrvamApRcchaya khaM sthAnaM prayayau ttH|| 455 // pUrvavairaparIhArAtsaMgatau sodarAviva / anyonyaprAbhRtaistuSTau puraM khaM khaM gatau nRpau // 456 // anyadA rahasi prAha dharmarUpaM sa saugtH| vijigye bappabhaTTiI na tatkSuNNaM manasyapi // 457 // 1J. sthitI. Page #168 -------------------------------------------------------------------------- ________________ 160 prabhAvakacarite yato vAgdevatA tasya ythoditvidhaayinii| khayaM vadati tadehe svapne jAgrati vA sthitA // 458 // paraM vAkpatirAjena tvdraajypribhoginnaa| asmAsvapakRtaM bhUri mukhazaucavidhApanAt // 459 // iti zrutvApi bauddha sa chalavAdAt shlthaadrH| rahaM vAkpatirAjena guNagrAhye mumoca na // 460 // yazovarmanRpo dharmamanyadA cAbhyaSeNayat / tasmAdviguNitaM dastaM bhUpaM yuddhe'vadhIdvalI // 461 // tadA vAkpatirAjazca vaMde tena nivezitaH / kAvyaM gauDavadhaM kRtvA tasmAcca skhamamocayat // 462 // kanyakule samAgatya saMgato bppbhttttinaa|| sa rAjasaMsadaM nItastuSTuve ceti bhUpatim // 463 // tathAhikarmaH pAdau ca yaSTirbhujagatanulatAbhAjanaM bhUtadhAtrI tailotpUraH samudraH kanakagirirayaM vRttvrtiprrohH| arcizcaMDAMzurocirgaganamalinimA kajalaM dahyamAnA zatruzreNIpataMgojvalatu narapate tvtprtaapprdiipH|| 464 // caTaccaTiti carmaNi chamiti cocchallite zoNite dhagaddhagiti medasi sphuttrvaasthissvaakRtiH| punAtu bhavato hareramaravairinAthorasi __ kvnntkrjparkrkckaassjnmaanlH||465|| pRthurasi guNaiH kIrtyA rAmo nalo bharato bhavAn __mahati samare zatrughnastvaM sadaiva yudhisstthirH| iti sucaritaiH khyAtiM bibhrazciraMtanabhUbhRtAM kathamasi na mAMdhAtA devastrilokavijayyapi // 466 // sanmAnAtizayo rAjJA vidadhe tasya bhuubhRtH| gaMgAM gehAgatAM kohi pUjayedalasopi na // 467 // manyate kRtakRtyaM khaM svarganAthopi vAkpatim / prApya vAkpatirAjaM tu nAdhikodya kimastyataH // 468 // tyAgAddharmasya mAkArSIrmanasyanuzayaM skhe| yadguhAgatamatpUjAnAdhAnAtsovata? sthitiH||469|| tavAdhInamidaM rAjyaM vicitya sukhamAkha tat / zrIbappabhaTTemama ca tRtIyastvaM mahAmate // 470 // 1H balA P. nastaM. 2 P rAmau. 3 ma prAya. 4 P nAdhikocca kimasmya taM. Page #169 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / 161 ityaamraajvyaahaaraamRtsaarpriltH| gaMgodaka iva strAtaH prItipAvitryamApa sH||471|| sahaivotthAya tatrAsau nRpamitreNa suurinnaa| upAzrayamanuprApyAtiSThatparamayA mudA // 472 // gauDabaMdho madramahIvijayazceti tena ca / kRtA vAkpatirAjena dvishaastriikvitaanidhiH||473|| bauddhakAritatadveSApoSake dhrmbhuuptau| sarvatra guNinaH pUjyA gururityAha ttpurH||474|| vRttau kRtaM hemaTaMkalakSaM tadviguNIkRtam / nRpeNAsau mahAsaukhyAt kAlaM gamayatisma sH||475|| yugmam / sabhAyAmanyadA rAjA sukhAsInaM guruM prati / prAha na tvatsamo vidvAn svargepi kimu bhUtale // 476 // gururAha purAbhUvan pUrva te jainazAsane / zrutajJAnamahAMbhodheryat prajJA pAradRzvarI // 477 // zataM sahasralakSaM vA padAnAmekataH padAt / avagacchaMti vidvAMso'bhUvana kethAdhikA api // 478 // aidaMyugInakAlepi saMti prjnyaablaadbhutaaH| yeSAmahaM navApnomi pAdareNutulAmapi // 479 // asmadIyaguroH ziSyau khettkaadhaarmNddle| vidyate tannasUriH zrIgoviMdasUrirityapi // 480 // yatpuro baTharatvena ? tatra sthitimnicchtH| zRMgArAya bhavatsakhyaM videzAvasthitermama // 481 // iti vAcA camatkAraM dhaarynnbrviinnupH| bhavadvacaM pratItopi prekSiSye kautukaM hi tat // 482 // tato veSaparAvarttaprApto gurjrmNddle| pure hastijaye jainamaMdirasya smiiptH||483 // upAzrayasthitaM bhvykdNbknissevitm| rAjAnamiva sacchatraM cAmaraprakriyAnvitam // 484 // siMhAsanasthitaM zrImannannasUriM samaikSata / uttAnahastavistArasaMjJayAha kimapyatha // 485 // etadvilokyAcAryopi madhyamAtarjanIdvayam / purastasya vitastAra bhaMgAkAreNa tatra ca // 486 // ityutthAya gate tatra janaiH pRSTamidaM kimu / tataH prApaMcayatsUriH kopi vidvAnasau pumAn // 487 // Page #170 -------------------------------------------------------------------------- ________________ 162 prabhAvakacarite pRcchatisma yatInAM kiM rAjyalIlA yeto? mayA / ityuttaraM dadau zRMge bhavato bhUpateH kimu // 488 // niviSTamanyadA caitye zAstraM vAtsyAyanAbhidham / vyAkhyAtaM prekSya taM bhUpo namaskRtya jinaM yayau // 489 // nanAma na guruM kAmazAstravyAkhyAnataH sa ca / vidvAneSa na cAritrI gururitthaM viklpitH||490|| parijJAtetha tattattve khedaM dadhe sa kovidH| dhigvaidagdhyaM hi no niryadepakIrtikalaMkitam // 491 // zrIgoviMdAH zazAsainaM khidyase kiM vacaH shRnnu| AmabhUpatirevAyaM gupto nApara IdRzaH // 492 // tataH kiMciddharmazAstraM vidhAyAtirasojvalam / pArthAnnaTasya kasyApi bappabhaTTiprabhoH purH||493|| preSayaitadyathA tatrAbhinAmayati ttpurH| tatrAparirasAvezaM sonubhUya prabhokSate // 494 // tatheti pratipadyAtha kRtvA tacca naTottamAn / preSayacchikSitAnsamyaka prApadAmapuraM ca sH|| 495 // amiladbappabhaddezca tena rAjJo'tha drshitH| AditIrthakRto vRttamabhininye sakU(nA)tanam // 496 // vihitaM saMdhibaMdhena rasAya nnnsuurinnaa| tatkathAM prathayan nRtyannAha prAkRtarUpakam // 497 // yugmam / kaJcaNaTu suvipaTTa sugirive jaTTaviTTAvaI zrIbappabhaTTirAhedamonaM rUpakadvayam / narmavarmeNa taccApi naTo vyAvRtya tatpure // 498 // Agatya tathyamAcakhyau nannAcAryakaveH purH| naitadrAmyamidaM kAryamiti saMciMtya hrsstH||499 // tato rUpaM parAvRtya sa siddhaguTikAdibhiH / pratasthe kanyakubjetha saha goviMdasUriNA // 500 // prApto'tha milito bappabhaTTeH paTTezvarasya ca / rAjaparSadi nRtyaMzca rasaM vIraM vitenivAn // 501 // taddhyAnaikamanAbhUya cakarSa kSurikAM nijAm / mArimArIti zabdena nadana siMha iva krudhA // 502 // 1H P tato. 2D vizva duSyaM hino niryapada0. 3 P H tatpuroH, D vyAvRtsacitpure. Page #171 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / 163 aMgarakSaistato nATyamidamitthaM nivaaritH| caitanyai saMgataH pazcAtpratibaddho gurUktibhiH // 503 // Aha goviMdasUristapa yuktaM kathaM kRtam / kenApi na paraM zAstrarasaH sarvonubhUyate // 504 // tato vAtsyAyane vyAkhyAyamAne nnnsuurinnaa| savikalpo manISI tvamanyaH ko na vikalpayet // 505 // lakSitena tato rAjJA kSamitau kovidaadhipau| satyaM tadvacanaM bADhaM yadUce suhRdA mama // 506 // saMyamena tu zIlena vRttyA vidvattayA tthaa| taharubhrAtarau pUjyau bhrAnti, kSamyatAmiti // 507 // ityAkarNya tataHproce shriimdgoviNdsuurinnaa| tapo na naH kalaMkyeta tvayi vRttAni pazyati // 508 // pataH-bhavantu te doSavidaH zivAya vizeSatasteha zivaikaniSThAH / yeSAMprabhAvAdapavAdabhItA guNArjanotsAhaparA narAH syuH509 tathA-je cArittihi nimmalA te paMcAyaNasIha visayakasAihi gaMjiyAnAhaM phusijailIha tAhaM phusijailIha icchetanusalliSAlaha // 510 // te puNavisayapisAya baliyagaya kariNihi bAlahate paMcAyaNa sIha satti ujvalaniyakittihiM te niyakulanahathalamayaMkanimmalacArittihijecArittihi511 zrutveti nRpatisteSAmuvAca suhRdaM gurum / dhanyohameva yasyAbhUhuroH kulamamUdRzam // 512 // rAjJAtha sthApitau tatra dinAnyatha kiyaMtyapi / vyApRcchaya bappabhaTTi tAvAgatau svabhuvaM ttH||513 / / dhrmkhyNkhyaa(khyiaan)sdaakhyaanaakhyaanprshnottraadibhiH?| kiyAnapi yayau kAlaH samudoH suhRdostyoH||514|| AyayAvanyadA vRMdaM gAyanAMtAvasAyinAm / zravaH svAdimahAnAdarasanirjitatuMbaruH // 515 // tatraikA kinnarI sAkSAnmAtaMgI giitbhNgibhiH|| rAjAnaM raMjayAmAsa rUpAdapi rsaadibhiH|| 516 // pravAhya pratipakSasya rAjJo rAgadvipana jyii?| cittavRttimahApuryAmavaskaMdaM dadau tadA // 517 // vAstavyAnIndriyANyasya bahirmItyeva niryyuH| taireva prerito rAjA vAsaM bahiracIkarat // 518 // 1H svanurva. Page #172 -------------------------------------------------------------------------- ________________ 164 uvAca ca - prabhAvakacarite vakraM pUrNazazI sudhAdharalatA dantA maNizreNayaH kAntiH zrIrgamanaM gajaH parimalaste pArijAtadrumAH // vANI kAmadughA kaTAkSalaharI tatkAlakUTaM viSam tatkiM caMdramukhi tvadarthamamarairAmaMthi dugdhodadhiH // 519 // antazcarebhyo vijJAtavRttAntaH sUrirapyatha / dadhyau sa sAdino doSo yadazvo vipathaM vrajet // 520 // AmabhUpe vimArgasthe vizvaprakRtiSu dhruvam / apakIrtiH kalaMkoyaM mamaivAsaMjati sphuTaH // 521 // tadupAyAdvineyosAviti dhyAtvA bahirgRhe / yayau vilokanavyAjAtkAmArttarauSadhaM smaran // 522 // navyeSu paTTazAlAyAH paTTeSu khaTinIdalaiH / kAvyAni vyalikhadbodhabaMdhurANi tato guruH // 523 // yugmam / tathAhi zaityaM nAma guNastavaiva tadanu svAbhAvikI svacchatA kiM brUmaH zucitAM vrajanti zucayaH saMgena yasyApare / kiM vAtaH paramasti te stutipadaM tvaM jIvitaM dehinAm tvaM cennIcapadena gacchasi payaH kastvAM niSeddhuM kSamaH // 524 // sadvRttasaguNamahArghyamahArhakAMta kAMtAgha nastanataToci tacArumUrttiH / AH pAmaMrIkaThinakaMThavilagnabhagnahAhArahArita maho bhavatA guNitvam uppahajAyAe asoharIha phalakusumapattarahiyAe / vorIdaM ca idito bhobho pAmaranalajjihasi // 526 // mAyaMgI sattamaNassa meiNi tahapabhujamANassa / abmiss bhuSmanAyA bhokAnaddhammassa // 527 // laghi jai jeNa jaNe mailigha iniyakulakamo jeNa / kaMThadvipahijIve mAsuMdarataM kuNidyAmu // 528 // jIyaM jalabiMdusamaM saMpattI uttaraMgalolA / usiviNayasaM vammiMjaM jANahataM karidyAsu // 529 // likhitvA svAzrayaM prApa bappabhaTTiprabhurmudA / dvitIyehani bhUpopi tatsama preSituM yayau // 530 // avAcayacca vAkyAni hRllekhIni yathA yathA / tathA tathA bhramo'nezadugdhAddhattUramohavat // 531 // athAnvatapyata zrImAnAmaH zyAmamukhAmbujaH / vyamRzazca vinA mitraM konya evaM hi bodhayet // 532 // 1 H pAmara. Page #173 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / idAnImahamaprekSyaM khamAsyaM darzaye katham / / tasya vyathAkaraM vizvaprANinAM doSakAraNam // 533 // sAMprataM me bRhadbhAnureva zuddhiM vidhAsyati / kalaMkapaMkilaM tyAjyamevAsmAkaM hi jIvitam // 534 // iti dhyAtvA sa tatraivAdizatpreSyAMzcitAkRte / anicchaMtopi bhUpAlAdezaM tatra vyadhurbalAt // 535 // rAjaloka idaM jJAtvA pUJcake karuNavaram / rAjamitragurorane tenAsau tatra jagmivAn // 536 // uvAcAtha gururbhUpaprArabdhaM strIjanocitam / kimidaM viduSAM niMdyaM tato rAjAha ttpurH||537|| mama pracchannapApasya mAlinye manasA kRte / khadehatyAga evAstu daMDo duHkRtanAzanaH // 538 // yathA duHkRtilokasya vayaM daMDamakRSmahi / tathA svasyApi kiM naiva kurmaH karmachidA kRte // 539 // gururAha smitenAtha vimRza tvaM hi cetsaa| nibaddhaM karma cittena cittenaiva vimocyate // 540 // smArttAnAta (ti)bhide pRccha prAyazcittAni pApmanAm / yataH smRtiSu sarveSAM mokSa Uce mniissibhiH|| 541 // vedaantopnisstttvshrutismRtivishaardaaH| tatrAhUyaMta bhUpena sUpena nyaaynaakinH||542|| yathAvRttaM manaHzalyaM jagade tatpurastadA / tataste smRtivAcAlAstathyaM zAstrAnugaM jaguH // 543 // AyasIM putrikAM vahnidhmAtAM tadvarNarUpiNIm / AzliSyanmucyate pApAccAMDAlIsaMgasaMbhavAt // 544 // zrutveti bhUpatiH kArayitvA tAM kathitakramAt / AnAyya tatra sajobhUttadAliMganahetave // 545 // vegAdAgatya pAMcAlImAzliSyaMstAM svasiddhaye / purodhobappabhaTTibhyAM bhUpatirbhujayodhRtaH // 546 // Aha zrIbappabhaTTizca sthirAdhAra sthiro bhv| mA korTibharamAtmAnaM nAzayethA mudhA sakhe // 547 // uktaJcaikAgracittena saahsaannyveshmnaa| bhavatA karmavittena baddhamunmocitaM tvayA // 548 // asya pApasya muktosi kRSNAbhrAdiva bhaaskrH| ghotiSyase satAmaMtarmuca tatkarma duSkaram // 549 // Page #174 -------------------------------------------------------------------------- ________________ prabhAvakacarite. AnaMditaH prabhorvAgbhiriti tatyAja kugraham / iti zAte ca harSotra punarjAta ivAbhavat // 550 // amAtyairnagare tatra sarvAlaMkRte kRte / gjgNdhrvsNdohrthyaapaadaatisNvRtH|| 551 // paTTahastizirasthAnAnAsanasthe munIzvare / romagucchAtapatrAdiprakriyAprakaTaprabhe // 552 // praviveza vizAmIzaH svayaM shriishysh:shriyaa| surANAmapyapUrveNa puramatyutsavena sH|| 553 // tribhirvizeSakam / ito vAkpatirAjazca taM dRSTA rAjavaikRtam / / nibandhAnRpamApRcchaya vairAgyAnmathurAM yayau // 554 // dharmAkhyAvasare'nyedyuH prabhubhUpAlamUcivAn / / dharmatatvAni pArSadyamAnitAni vivRtya sH|| 555 // navanItasamaM vizvadharmANAM krunnaanidhim| saMtyAjyamArhataM dharma parIkSApUrvakaM zraya? // 556 // rAjA prAhAhato dharmo nirvahatyeva mAdRzAm / parIkSAyAH paraM zaivadharma ceto lagedRDham // 557 // tvadukto nIramAneSye kuMbhenAmena rNgtH| paraM mA mAmamuM dharma tyAjayiSyasi sauhRdAt // 558 // na muMce paitRkAcAraM vacmi kiMciJca vaH puraH / cedroSaM nahi dhattAtra gururoSAdvibhIzriye? // 559 // brUtetha guruNA prokte nRpaH prAha smitaM dadhat / bodhayeyubhavantopi bAlA gopAMganAdikam // 560 // kovidaM naiva zAstrArthaparikarmitadhIsakham / raMbhAphalaM yathA bhakSyaM tathA niMbaphalaM na tu // 561 // zaktizcedbhavatAmadya madhyemathuramAgatam / purANapuruSaM nityaM citte dhyAyaMtamadbhutam // 562 // yajJopavItavItAMgaM nAsAgranyastadRSTikam / tulasImAlayA lIDhavakSaHsthalamilAsthitam // 563 // zrIkRSNagAnasatkRSNavaiSNavabrAhmaNAvRtam / putrajIvakamAlAmidaMDitoraHsthalaM kila // 564 // varAhasvAmidevasya prAsAdAMtaravasthitam / . vairAgyAtizayAttatra kRtaprAyopavezanam // 565 // 1D dhiH 2P prabhuNA. 3 P vAla. Page #175 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / pratibodhya tadA jainamate sthApayata drutam / vAkpatirAja sAmaMtaM paryakAsanasusthitam // 566 // taizcAbhyupagatezItiM caturbhiradhikAM tadA / sAmaMtAnAM budhAnAM ca sahasraM preSayannRpaH // 567 // AcAryaiH saha te prApustvaritaM zIghravAhanaiH / mathurAM tatra cAjagmurvarAhasvAmimaMdire // 568 // pUrvAkhyAnoditAvasthaM paramAtmasthacetanam / dadRzuH sUrayo bhUbhRtpumAMsazca tamAdarAt // 569 // tatra zrIbappabhaTTizca trayIstavanatatparam / kAvyavRMdamudAhe tasya cetaH parIkSitum // 570 // tathAhi paMcabhiH kulakam / 167 rAmo nAma babhUva huM tadbalA sIteti huM tAM pitu rvAcA paMcavaTIvane vicaratastasyAharadrAvaNaH / nidrArthaM jananI kathAmiti harehu~ kAriNaH zRNvataH pUrvasmartturevaMtukopakuTilabhrUbhaMgurA dRSTayaH // 571 // darpaNArpitamAlokya mAyA strIrUpamAtmanaH / AtmanyevAnurakto vaH zriyaM dizatu kezavaH // 572 // uttiSThantyA ratAMte bharamuragapatau pANinaikena kRtvA dhRtvA cAnyena vAso vigalitakabarIbhAramaMse vahatyAH / sadyastatkAyakAMtidviguNitasurataprItinA zauriNA vaH zayyAmAliMgya nItaM vapuralasalasadvAhu lakSmyAH punAtu // 573 // saMdhyA yatpraNipatya lokapurato baddhAMjaliryAcate dhatse yattvaparAM vilaja zirasA taccApi soDhaM mayA / zrIjItAmRtamaMthane yadi hareH kasmAdviSaM bhakSitam mAM strIlaMpaTa mA spRzetyabhihito gauryA haraH pAtu vaH // 574 // yadamedyamapAmaMtarutaM bIjamaja tvayA / atazcarAcaraM vizvaM prabhavastasya gIyase // 575 // kulaM pavitraM jananI kRtArthA vasuMdharA puNyavatI tvayaiva / abAhyasaMvitsukhasiMdhumagnaM lagnaM pare brahmaNi yasya ciMttam // 576 // sa karNakaTukaM tacca zrutvA zIrSa vyadhUnayat / AkUNya nAsikAM vAcaM prAhAtho durmanAyitaH // 577 // *" bhuMgurI. 2 D cetaH 1 H radaMtu Page #176 -------------------------------------------------------------------------- ________________ 168 prabhAvakacarite amISAM rasakAvyAnAM prazaMsAyAzca kiM sakhe / a(i)yaM velA kathaM nAma sauhArda tava cedRzam // 578 // idaM ca zrIbappabhaTTisadRzaM bhavatIha kim / / pAramArthikavANIbhirbodhavelA mamAdhunA // 579 // tataH prAha guruH sAdhu sAdhu te cetanA stumH| praSTavyamasti kiMcittu bhavatpAghe suhRttama // 580 // devAnAM yanmayAkhyAyi svarUpaM bhvdgrtH| tattathyaM vitathaM nAsti tathyaM cedurmanAH katham // 581 // vitathaM ca kathaM tatsyAtpratyakSe sNdihaankH| atra kArye pravRttiste rAjyAdIcchAvazAdiha // 582 // paramArthopalaMbhe vA vikalpaH prathamo yadi / saMmataM nastadA rAdhA devA bhUpatayopi ca // 583 // iSTaM praNayinAM dadhuH sAmarthyAtsaMzayopi na / paramArthe tu cedicchA tattvaM tattvaM vicAraya // 584 // saMsAropAdhimagnaizcetsurairmuktiH pradIyate / tannAtra matsarosmAkaM svayaM nikhilavedyasi // paMcabhiH kulakam / zrutveti sahurorvAcaM pNkaapnyvaaribhaaN| avalepo yayau tasya hikkAkasmAdbhayAdiva // 585 // aho puNyaparIpAko mama yatsUnRtaH suhRt / saMgatovasaremutra tatra copakRtiM kuru // 586 // ityuktvA virate dattAvadhAne vAkpatau prbhuH| dharmadevagurUNAM ca ttvaanyaakhyaattdgrtH|| 587 // yugmam / traikAlyaM dravyaSaTuM navapadasahitaM jIvaSaTkAyalezyAH paMcAnye caastikaayaavtsmitigtijnyaanicaaritrbhedaaH| ityetanmokSamUlaM tribhuvanasahitaiH proktamarhadbhirIzaiH pratyeti zraddhadhAti spRzati ca matimAn yaH sa vai zuddhadRSTiH 588 atha devatatvamarhan sarvArthavedI yadukulatilakaH kezavaH zaMkaro vA bibhradgaurI zarIre dhadanavarataM padmajanmAkSasUtram / buddho vAlaM kRpAluH prakaTitabhavano bhAskaraH pAvako vA rAgAdyairyo nadoSaiH kaluSitahRdayastaM namasyAmi devam // 589 // 1P prazaMsAyA. 2 P palaM te vA vikalpaH prathamopamo. 3 H omits gatijJAni... mati. Page #177 -------------------------------------------------------------------------- ________________ zrIbappabhaDiprabandhaH / 169 yatra tatra samaye yathA tathA yosi sosyabhidhayA tyaa| vItadoSakaluSaH sa cedbhavAneka eva bhagavannamostu te // 590 // madena mAnena manobhavena krodhena lobhena ca saMmadena / parAjitAnAM prasabhaM surANAM vRthaiva sAmrAjyarujA pareSAm 591 prAiM muNihi vibhraMtaDItiM maNiaDAgaNaMti / akhayaniraMjaNi paramapai ajavi tanunalahaMti // 592 // atha. gurutattvampaMcamahaJca yajJAtu paMcaparaM parameThihiM bhajau / paMceMdiya niggahaNu paMcavisayaju virattau // 593 // paMca samidhvani bahuNupaguNuguNu AgamasacchiNa / kuvihikugaha pariharai bhaviya bohai paramacchiNa // 594 // bAlIsadosasuddhAsaNi Nachabiha jIvaha / abhayakaru nimmaccharu kesarikahai phuDuttigutti // 595 // gutrusomabbhaguru kurakI saMbalacannadhaNaniccavalaMvi / ahacchApahAkahavigavesi guru te tAraNahasammacchA // 596 // dovigihacchA dhaDahaDabbhaccaI kokira kssy| trubhaNidyai sAraMbhosAraMbhaM pujai kaddamukaddayeNa kimamuSmahi // ityAdi sagurorvAkyaiH prANito hRdayaMgamaiH / dhyAnaM prapArya papraccha kiMcitsaMdegdhi me manaH // 598 // anaMtAHprANino mukti yadi prAptA nRloktH| rikto bhavetsa pUrNatvAnmuktau sthAnaM ca nAsti tat // 599 // gururAha mahAsatva jJAtajainanirAmayam / AlApaM zRNu dRSTAMtamatra zrAvyaM vipazcitAm // 600 // tathAhi AsaMsAraM sariyAsaehi hIraM tareNu nivahi him| . prahavInaniddiyacciya udahI vipalIna saMjAu // 601 // ullstpulkaaNkuroduuriiketkuvaasnH| prAha vAkpatirAjotha rAjA yo brahmavedinAm // 602 // iyantaM samayaM yAvadbhAntAH smo mohliilyaa| prmaarthpraamrshidhrmtttvbhisskRtaaH||603 // ciraM paricayaH pUjyaistAdRzairapi me'phalaH / etAvanti dinAnyAsId dharmAkhyAnavinAkRtaH // 604 // 1D yajjuttaM. 2P paMcaparaM midvidibhattanu. 3 D samihanibahaNuyaguNu AgamaprasiNA. 4H jJAte jainagirA. 5 ma dUrIkRta kucIrAn. -- 15 Page #178 -------------------------------------------------------------------------- ________________ 170 prabhAvakacarite uktaMca tena meyanAhi kalusieNaM imiNA kiMkaraphalaM niddaalenn| icchAmi ahaM jiNavara eNAmakiNakalusiyaM kAuM // 605 // mumukSormama yatprAya aucityaM na vilNghyet| tadAdiza yathAdiSTaM vidadhe karmanAzakam // 606 // zrIbappabhaTTirAhAtha zaMkA cetkarmaNAM tava / manaHzuddhistataH kAryA vyavahAro'pi tAdRzaH // 607 // tataH saMnyasta eva tvaM jainamArga samAzraya / zrutveti taiH sahaivApta udsthaadbhvnaatttH|| 608 // AjagAmAtha pArzve'sya stUpe shriipaarshvmndire| mithyAdarzanaveSaM ca vyamuMcat svIkRtaM puraa||609|| jainarSiveSamAsthAya sNymaavaarshissykH|| saMsAracaramapratyAkhyAnI dhyaanaiktaanbhRt||610|| aSTAdaza tadA pApasthAnAnyutsRjya srvtH| catuHzaraNamAdadhyau nibhRtAMtarakalmaSaH // 611 // prazaMsAgarhaNe procya sukRtAsukRte vyadhAt / parameSThipadAdhInamAnaso mAnazoSabhUH // 612 // dinAnyaSTAdaza prAyamupAyaM duSkRtArdane / ekAvatArAMtarito mahAnaMdapadastadA // 613 // smygaaraadhnopaattpaaNdditymRtiriititH| dehamugdyAM gataH sAmyaM prApa praaciinbrhissaa|| 614 // yugmam // tataH kiMcitsakhisnehaMgaddaH shminaaykH| uvAca vizvasAmaMtavidvadvaMdasya zRNvataH // 615 // tathAhi yai saggagae sAmaMtarAya avaratte una phiTihai / paDhamaM viyavariya puraMdarAya saggasya lacchIe // 616 // tatra gokulavAse'sti purA naMdanivezite / / zrIzAMtiH zAMtidevIha heturvizvasya zAMtike // 617 // tatra zrIbappaTTi shriitiirtheshvrnmskRtau| gatvA ca tuSTuve zAMtidevatAsahitaM jinam // 618 / jayati jagadrakSAkara ityAcaM zAMtidevatAstavanam / adyApi varttate tacchAMtikaraM sarvabhayaharaNam // 619 // 1H omits kiMkaraphalaMniDAleNa. 2 H. sikSaka. 3 P. dehamukdyAMgataH. 4 P. snehagaNadaH.5 ma. sAmaMtaH. 6 P. payaisagma. Page #179 -------------------------------------------------------------------------- ________________ shriibppbhddiprbndhH| 171 tataH sAmAjikastomastuto vyAvRtya sNyyau| kanyakulapuraM bappabhaTTiH katipayairdinaiH // 620 // purApi jJAnavRttAnto nRptirmuuddhpuurussaiH|| saMmukhInaH puropAMtaM gatvA prAvezayadrutam // 621 // guruM sabhopaviSTaM ca prAha bhuupshcmtkRtH| ahocovAca sAmarthya sopi yat prtibodhitH|| 622 // prabhuHprAha ca kA zaktirmama yat tvaM na budhyase / rAjAha samyag buddhosmi tvaddharmostIti nizcitam // 623 // mAhezvaraM punarddharma muMcato me mahAvyathA / tatprAcyabhavasaMbaddha ivAyaM kiM kromytH||624|| zrutajJAnanimittena jJAtvA prabhuruvAca ca / tatra prAkRtakaSTasya rAjyamalpataraM phalam // 625 // savismayaistadA parSatpradhAnairocyata prbhuH| prasahya kathyatAM rAjJaH prAgbhavosmatprabuddhaye // 626 // prabhurAha tataH samyaga vimRzeti yathAtatham / prazracUDAmaNe zAstrAdastAghajJAnazevadhiH // 627 // zRNu bhUmipate kAliMjarAkhyasya girerdhH| shaalishaalgumorddhstheshaakhaabddhpddvyH|| 628 // adhomukho jttaakottisNspRssttpRthiviitlH| dyanhe dyanhe mitAhArAt hArI krodhAdividviSAm // 629 // iti varSazataM sAgraM tapastasvAtiduSkaram / AyuHprAnte tanu tyaktvA'bhavastvaM bhuupnaaykH|| 630 // yadi na pratyayo rAjan preSaya pravarAn narAn / jaTA adyApi tatrasthA AnAyaya tarostalAt // 631 // ityAcAryakathAsmero nRpatiH preSya mAnuSAn / jaTA anAyayattatra gatvA nItAzca taasttH|| 632 // munIndroyaM mahAjJAnI kalAvapi kalAnidhiH / bhUpAlaH kRtapuNyo'sau yasyedRggururadbhutaH // 633 // pArSadyA dhuutmuunistdvttollaassNshinH| paryupAsti dadhuH suuripaadaaNtbhraaNtmaulyH|| 634 // anyadA saudhamUrddhastho nRpaH kutrApi vezmani / kalahAMtaritAM rAmAM bhikSAyai gRhamAgatAm // 635 // 1 P. zAstradanAdyajJAnasevadhaH. D. zAstrAdastyarthajJA. 2 D. drumAhvastha. Page #180 -------------------------------------------------------------------------- ________________ 172 prabhAvakacarite jainabhikSu parabrahmadhyAnaikAgrahasaMgraham / vRSasyantImavajJAtAM tena nirgacchatA gRhAt // 636 // bADhaM kapATamAzliSya prahAre'heH smudyte| nUpuraM yatipAdAbjapratiSThaM kautukAdiva // 637 // pazyantImatha sotprAsAM nirlajjA kAmadAmanIm / gaNayatyeSa netyevaM vadaMtIM ca tadaikSata // 638 // caturbhiH kalApakam / prAkRtasyAdya vRttasya pAdamekamuvAca sH| gurorane tato'vAdItsa prAgeva padatrayam // 639 // taccakavADamA sajavaraMgaNAe abbhchiujuvvnnmttiyaae| amannie mukkapayappahAre saneuropavvai yassa paau||640|| yuvA bhikSAcaronyedyuHpreSitaHpreyasIgRhe / dRSTaH praviSTo bhikSAyai rAjJA saudhAgracAriNA // 641 // AnIyAnnabhRtAM dIMmUrddhAsthAtsA tadAsyadRk / sopi tannAbhisaudaryAsaktanetrastathA sthitH||642|| ekacittatayA dAnagrahaNAsmaraNAttadA / nRpastayorekaidRzordhyAne dRSTetha vaaysaiH|| 643 // vikIrNe sakalepyanne vismysmerlocnH| gAthArddhamRcivAMstatra yathAdRSTArthavAcakam // 644 // dhyAnaM pazyan jagausmitaH ? - tadyathA bhira ka(kSayaro picchai nAhimaMDalaM sAvitassa muhakamalam zrIbappabhaTTiAkarNya nRpAgre vAkyamabravIt // 645 // kiMgaNyAnIdRzAnyasya payodheriva budbudaaH|| 646 // duhra pikavAlaM caTThayaM, kAlAvilupati / zrutveti bhUpatistuSTaH prAha kalyANadhInidhim // 647 // vinA manmitramete kaH pUrayenmavamekSitam / ityevaM stysauhaardmaardvaaiinbhiitibhuuH|| 648 // guruvakrAMbuje nityaM bhRzaM bhaMgItulAM vyadhAt / ekadA samagAdekaccheko vizvakalAzrayaH // 649 // citrakRccitrakRJcitrakarmakarmaNi krmtthH| pUrvamAlikhitaM samyaktaH karpaTavAritam // 650 // - 1PvRSampatImavajJAtaM mene. 2P.ditaH. 3 P. davvImUrddhAsthAtsAtadAsyadak. 4 P. D. rekadRzoddhAnapazyan jagau smitaH. 5 D. mayyathekSitam. Page #181 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / rekhinaM raMgivarNaighapUrNakSaNamatha sphuTam / alakSyamapi mAM citrabhaMge jIvavadhAhuvaH // 651 // iti satyApayan vAcaM sa jIvakalayA svayA / sa trayodazabhirbhAgairbhUparUpaM vidhAya tat // 652 // citracUDAmaNiM rAjJo darzayan vikaTe paTe // rAjA suhRdguNagrAmarAmaNIyakalaMpaTaH // 653 // anAsthayA samIkSyAsya dadau nottaramapyasau / evaM trirvihite rUpe yadA nottaramApa saH // 654 // avocatprekSakAnanyAnnirvedAdavidInagIH / chinadmakhau karau kiM vA lalATaM sphoTaye nijam // 655 // kalayA nu kSayaM bhAgyahInasya mama kiM bruve / bappabhaTTiH samIkSasvetyuktaH kaizviddayAlubhiH // 656 // tato'sau gurave jainaM biMbaM kRtvA kare dadau / prAzaMsi ca tato'sau taireSa citrakalAnidhiH // 657 // bhUpAlAgre'tha sopyasya TaMkalakSaM dadau mudA / zrIvarddhamAnabiMbena bhAsvatpaTacatuSTam // 658 // vyadhApayaddadhAccaikaM kanyakubjapurAMtarA / mathurAyAM tathaikaM cANahillapura ekakam // 659 // satArakapurecaikaM pratiSThApya nyadhApayat / zrIpattanAMtarAmoDhacaityAMtamlecchabhaMgataH // 660 // pUrvamAsIttamaikSaMta tadAnIM tatra dhArmikAH / dvipaMcAzatprabaMdhAzca kRtAstArAgaNAdayaH // 661 // zrIbappabhaTTinA zaikSakavisArasvatopamAH / atha rAjagiriM durgamanyadA rurudhe nRpaH // 662 // samudrasenabhUpAlAdhiSThitaM niSThitadviSan ? | gajAzvarathapAdAtapAdapAtAdisAditaiH // 663 // zabdAdvaitamiva vyomni prati (tya) tiSThatsamunnatam / samagraprAjyasAmagrIjAgradvyagraparigraham // 664 // api prapaMcalakSAbhirdurbrahaMvigrahidviSAm / bhairavAdimahAmaMtrayaSTimuktAzmagolakaiH // 665 // bAhyakuTTimakuTTIkaiH kuTitAghaTAtaTam / abhraMlihaM dviSadbhittizirasthakapizIrSakaiH // 666 // saiTiMcaiH ? klezasaMcAraM ravestArApaterapi / 1 H. svarAH. 2 P. sabhArakapu. 3 H. kUTAkai. 5P.H TiMbai. 173 4 Hjya. Page #182 -------------------------------------------------------------------------- ________________ 174 prabhAvakacarite suraMgAzUkarImukhyaprapaMcairapi vidviSAm / patadatyuSNatailaughapluSTairviphalavikramam // 667 // SaDbhiH kulakam / papraccha bappaTTi ca nirvedaadaambhuuptiH| kathaM kadA vA grAhyoyaM prAkAraH maaghropmH||668|| prazracUDAmaNiH zAstrAtsuvicAryAbravIditi / pautraste bhojanAmAmuM grahISyati na saMzayaH // 669 // abhimAnAdasoDhedaM rAjA tatraiva tasthivAn / vAdazabhirdudukasya sUnoH suto'jani // 670 // saca prykikaanystHprdhaanairjaatmaatrkH| Aninye tasya dabholirivazailacchidA vidhau||671 // tadRSTirdurgazRMgAgre sukhaM bAlasya tanmukham / vidhAyAyonyatApittatailajvAlAvilAsi ? ruk // 672 // sakoTTaH kuttttitaadhsthrnnmNddpmNddlH| sphuTadaTTAlakastomaprabhrazyadgopurAdapi // 673 // mRdyamAnamanuSyastrIgajAzvamahiSIgavAm / AttokrandaravaiH zabdAdvaitaM sarvatra poSayat // 674 // nirghAtakSuNNasAmAnyaparvato mhtaampi| girINAM pradadadbhIti nyptnnaakilokinH||675|| tribhirvizeSakam // samudrasenabhUpopi dharmadvArA yayau bahiH / AmanAmAtha bhUpAlaH zrIrAjagirimAvizat // 676 // adhiSThAtA tu durgasya ykssoNgiikRtvairtH| AmAdhiSThAyikaiH kRSTapratolIsthAyinaM janam // 677 // iti lokAt parijJAya rAjA tatrAgamattadA / tamAha prAkRtaM lokaM muktvA mAmeva ghAtaya // 678 // iti sAhasavAcA sa tuSTo hiNsaagrhaatttH| nyavartata prazAMtAtmA satsaMga upakArakaH // 679 // maitraM ca pratipede sa yathAdiSTakaraH prbhoH| kiyanme jIvitaM mitra jJAnAdRSTA nivedaya // 680 // SaNmAsyAmavazeSAyAM kathayiSyAmi tatra c| iti jalpan tirodhattAvasare ca tadabravIt // 681 // gaMgAntarmAgadhe tIrtha nAvA vai tarataH stH| makArAdyakSaragrAmopakaMThe mRtyurasti te // 682 // 1D. pAtsa. P. vyApAtyatApitta. 2 ma. prabhasyA. 3 H. nirvAta. 4 P. maitrI. Page #183 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / niryabhramaM jalAdRSTvAbhijJAnaM bhavatA dRDham / vizeyamucitaM yatte tatpretyArtha samAcara // 683 // tIrthayAtrAmasau mitropadezAdupacakrame / alasaH ko hite svasya necchetsadgatimAtmanaH // 684 // prayANaiH pravaNaiH puMDarIkAdriM prApa bhuuptiH| yugAdinAthamabhyarcya kRtArtha svamamanyata / / 685 // yayau raivatakAdriM ca zrInemi hRdi dhArayan / upatyakAbhuvaM prApa prAptarekhaH sudhISu yH|| 686 // tIrtha praNantumAnekAnaikAdaza narezvarAn / apazyannazyadAtako hayAyutaparicchadAn // 687 // tathaikAdazabhiH phlguvaagddNbrdigNbraiH| rAkSasairiva zAkhoTAn kaliniSTharadhiSThitAn // 688 // svIkurvANAnmahAtIrtha shailaarohnissevinH| asaMkhyasainyaH saMkhyAya taanaahaaydilaaptiH|| 689 // tAn dRSTvA bappabhaTTiH zrIsuhRdbhUpAlamabravIt / dharmakarmodyame yuddhAt prANinaH ko jighAMsati // 690 // vAgAhavena jeSyAmi vidvatpAzAnimAn nRp| nakhacchedye'linIkhaMDe kuThAraM kA prayojayet // 691 // te jitA vaadmudraayaammudraayaasmNtraa| dIpasya zalabhaploSe stutiH saMstUyate hi kaa|| 692 / / tatopi taanbhymitraanvaadiidvishdaaNvrH| nirjayAdapi ceyUyaM zamino na vaitAdapi // 693 // ..... asNkhyvyNtraadhiishcuNbitaaNhrinkhaavliH| aMbA zrInemipAdAjakAdaMbA zAsanAmarI // 694 // AtmanorubhayoH kanyAyugmaM vyatyayataH sthitam / / devI tadaMtarA yeSAmetAM saMjalpayiSyati // 695 // tIrtha tadIyamevAstu yasyAM vAH krmto'mutH| samarpayati tatkitu vAdairAdInacAspadaiH // 696 // vizeSakam / ubhayAbhimato jaze vyvhaaro'ymetyoH| pakSayorakSayodagraprabhAvAM cAlaye ttH|| 697 // tataH kumArikAM teSAM bappabhaTTirihArpayat / dvAdaza praharAn yAvattaimatraiH sAdhivAsitA // 698 // eDamukeca nAhasma kathaMcidatha te'vadan / zaktizcedyUyamapyatra kanyAM jalpAyatAdya nH||699|| 1 H. pariprahAt / 2 P. navvatAdapi / 3 D. ghoktamuvomuSa. Page #184 -------------------------------------------------------------------------- ________________ 176 ' prabhAvakacarite tanmUrtIi bappabhaTTizca kara kamalakomalam / dadAvaMbA ca tadvakre sthitA spaSTamuvAca ca // 700 // urjitasalasihare dikhkhanANaM nisIhiyAjasya / taM dhammacakkaTTi ariTunemi namasAmi // 701 // tato jayajayadhvAnamizro duMdubhiradhvanat / rodaH kukSibhariH shvetaaNbrpkssonntiprdH||702 // tataH prabhRti gAtheyaM caityvNdnmdhytH| siddhastavanakRdrAthAtritayAdUrddhamAdRtA // 703 // shkrstvvdaabaalaaNgnaapaagraanmaanitaa?| aSTApadastutizcApi zrutavRddhaiH purAtanaiH // 704 // tano raivtkaarohaatsmudrvijyaaNgjm| AnAsau mahAbhakto mAnayan janmanaH phalam // 705 // dAmodarahari tatrAbhyAgAt piNddtaarke| tathA mAdhavadeve ca zaMkhoddhAreca taM sthitam // 706 // dvArakAyAM tataH zrImAn kRSNamUrti praNamyaca / tatra dAnAdi dattvA zrIsomezvarapuraM yayau // 707 // tataH zrIsomanAthasya hemapUjApurassaram / tallokaM prINayAmAsa vAsavo jIvanairiva / / 708 // puraH svaM nagaraM prApa zrImAnAma mhiiptiH| yAdRcchikaM dadau dAnaM dharmasthAnAni ca vyadhAt // 709 // prApte kAle sutaM rAjye duMdukaM saMnyevazayat / prakRtIH prakSamayAmAsa pUrvamAnaMditA api // 710 // prayANaM dattavAn gaMgAsarittIrasthamAgadham / / tIrtha jigamiSurnAvamArUDhazca tdNtraa|| 711 // sUriNA saha tanmadhye dRSTavAn dhUmanirgamam / upagaMgaM janAjaze magaToDAnivezanam // 712 // pratIte vyaMtarAkhyAte sUrirAhAmabhUpatim / jainadharma prapadyasva prAMte'pi pratyayosti cet // 713 // rAjAha pratipannosmi sarvajJaH zaraNaM mama / devo gururbrahmacArI dharmazcetkRpayoditaH // 714 // devo guruzca dharmazca yazcake vyAvahArikaH / iyahinAni sotyArji mama trividhazuddhitaH // 715 // .1 P. zakrasUvavadAbAlAMmanApAvyAtramAnitA D. stavavadAvAlA gatAyAmAtra mAninA. 2 D. magaToDAnivezana. 3 H. guU. 4 D. H. tyAji. Page #185 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / 177 mama saudAItaH pUjyapAdAnAmapi sAMpratam / vidhivadvigrahatyAga iha vo nocitA sthitiH|| 716 // paratrApi yathA loke smsyaapuurnnaadibhiH| kAlo'tivAhyate saukhyAnmilitaireva nizcitam // 717 // zrutvetyAha prabhurmugdhavAgiya svasvakarmabhiH / kaskaH kAM kAM gatiM gaMtA buddhyate ko jinaM vinA // 718 // yuktametadratasthAnAM nAtmaprANAparopaNam / tathAtaH paMcavarSANi mamAdyApyAyurasti ca // 719 // vikramato varSANAM zatASTake sanavatau ca bhAdrapade / zukre sitapaMcamyAM candre citrAkhyaRkSasthe // 720 // tulArAzau tathA caMdrasthite'rke prhreN'time| zrAvyamANo bhRzaM paMcaparameSThinamaskriyAm // 721 // dRDhaM jineshsnmitrgurupaadsmRtisthitH| zrImAnnAgAvalokAkhyo rAjA prApa divaM tadA // 722 // vizeSakam / atha kiMcitsuhRnmohAttatra sthitvau dehikam / / kArayAmAsa pArzvasthaH pradhAnastatsanAbhibhiH // 723 // kiMcicchokormisaMtapta uvAca karuNaM tthaa| sodvegaM ca tadIyAnAM guNAnAM saMsmaran bhRzam // 724 // mAbhUtsaMvatsaro'sau vasuzatanavatermA ca RkSeSu citrA dhigmAsaM taM nabhasyaM kSayamapi sa khalaH zuklapakSopi yAtu / saMkrAMtiryA ca siMhe vizatu hutabhujaM paMcamI yA tu zukra gaMgAtoyAgnimadhye tridivamupagato yatra nAgAvalokaH // 725 // atha zrIbappabhaTTizca kanyakubjaM muniishvrH| prApa duMdukabhUpAlAdhiSThitaM tannirudyamaH // 726 // saktaH kaMdyAkhyavezyAyAM bhUpo bhojaM nijaM sutam / bhAgyodayakalAkelivilAsamapi pApabhUH // 727 // atidruhyati muuddhstdvaabhirvigtcetnH| avivekadharAdhurya dhira vezyAjanasaMgamam // 728 // yugmam // tanmAtA nijabaMdhUnAM jJApayAmAsa duHkhitaa| saMkaTe hi kulastrINAM zaraNaM zaraNaM pituH // 729 // samAgatyAhvayan te ca putrajanmotsavacchalAt / ApRcchAyai punarbhojaH saMcacAra nRpAlaye // 730 // zApito gurubhiH saudhadvAre vijJAya shtrinnH| nivRtto mAtulaiH sAkaM prayayau pATalIpuram // 731 // Page #186 -------------------------------------------------------------------------- ________________ prabhAvakacarite AcAryamanyadA rAjA duMdukaH prAha matsarI / mayi prasAdamAdhAya nIyatAM naMdanottamaH // 732 // tataH sa dhyAnayogAdiprAraMbhairuttarottaraiH / vAhayAmAsa varSANi paMca paMcatvavAsaram // 733 // tatotha samaye prApte rAjA dRDhataraM guruH / uparodhya sutAhvAnahetave praiSyatAdarAt // 734 // aat nagarAbhyAse vimamarza ca cetasi / cedbhojo nIyate yasmAttanRpeNa sa hanyate // 735 // nocetkaMTikayA bADhaM mUrkhosAviti saMhitaH / ziSyANAM cidravaiH karttA zAsanasyAprabhAvanAm // 736 // sAMprataM sAMprataM mRtyustasmAtprAyopavezane / tacca kRtvAtigItArthakAritArAdhanAdRtaH // 737 // svayamadhyAtmayogena dinAnAmekaviMzatiH / ativAhya kSudhAtRSNAnidrAdidveSivigrahI // 738 // AtmAnaM dazamadvArAnniravAsayadudyataH / 178 IzAne nAkitAM prApa bappabhaTTirmunIzvaraH // 739 // vizeSakam // vikramataH zUnyadvayavasuvarSe ( 800 ) bhAdrapadatRtIyAyAm / ravivAre hastakSai janmAbhUdvappabhaTTiguroH // 740 // SaDvarSasya vrataM caikAdaze varSe ca sUriNA / paMcAdhikanavatyA ca prabhorAyuH samarthitam // 741 // zaranaMdasiddhivarSe 895 nabhaH zuddhASTamIdine / svAtibhejani paMcatvamAmarAjaguroriha || 742 // ityAkarNyamarAjasya pautro'tisphArazokabhUH / bhojaH saMkucitAM bhojavadanaM vilalApa ca // 743 // vivekaughe'vivekena jitaH sArasvataM hitam / anutsekastirodhatta jJAne datto jalAMjaliH // 744 // iti kSaNaM vimRzyAsAvAdideza citAkRte / preSyAnadUSyacAritro gurubhaktipavitritaH // 745 // pitAmahaviyogepi varddhitastasya mitrataH / anAtha iva loke'tra tatrApi tridivaM gate // 746 // tataH kSaNamapi sthAtuM na zaktaH pRthivItale / pitRvattu suhRtsUreranuvrajyAdhunocitA // 747 // mAtRpakSa pradhAnAnAM bodhaM cAvagaNayya saH / gurumRtyubhuvaM prApa gaMtA lIlAvane yathA // 748 // bhujadaMDe jananyA ca dhRtvAthAjalpi tatkSaNam / nirvAratve niSedhAya rAjyasya kRpayApi ca // 749 // Page #187 -------------------------------------------------------------------------- ________________ zrIbappabhaTTiprabandhaH / svasuradvayasaMhAre jAte te vidviSatpitA / jitaMmanyo mahApApI tvatprajAH pIDayiSyati // 750 // hRdayAluH kRpAluzca tattvaM prArthanayA mama / karmato viramAmuSmAt hRdAnaMdana nandana // 751 // iti mAturalaMdhyatvAt zrIbhojaH sAzrulocanaH / uttarIyaM nicikSepa citAyAM gurupRSThataH // 752 // astokazokasaMbhAradhAraNaklAMtadeharuk / UvaM dehikamAdhatta kRtyaM paitAmahaM prabhoH // 753 // anyadA mAtulaiH saakmaaksmikdvopmH| tAtaM zamayituM praayaatknykubjmcintitH|| 754 // pratiSTho gopureNAtha drAgrAjadvArasaMnidhau / mAlAkAraM dadarzAtha bIjapUratrayAnvitam // 755 // tena DhokanakaM svAmiputrasyAsya kRtaM tadA / taM gRhItvA yayAvaMtaH saudhaM rodhaM dizatviSam // 756 // saha kaMTikayA tatropaviSTaM pravarAsane / jaghAna hRdaye ghAtaistribhistai/japUrakaiH // 757 // mahAprANakRtAghAtAdubhau prANairvi(vya)yujyatAm / prAgRdhyAtaputrahatyAMhobhItairiva vinirgataiH // 758 // apadvArAbahiH kRSTrA kroSTAramiva veshmnH| duMdukaM kaMdukasthityA krIDayA preSitaM nraiH|| 759 // nisvAnasvAnapUrva so'vizatkaMThIravAsane / prANataH sarvasAmaMtaiH saporairmatribhistathA // 760 // zrImadAmavihArAkhyatIrtha naMtuM yayau nRpH| tatra ziSyadvayaM dRSTaM bappabhaTTemahAmuneH // 761 // vidyAvyAkSepatastAbhyAM na cakre bhUmipocitam / abhyutthAnAdisanmAnaM zrIbhojo'tha vyaciMtayat / / 762 // ajJAtavyavahArau hi ziSyAvetau prabhoH pde| na yujyate yato vizvavyavahAro mhtvbhuuH||763|| zrInannasUrirAcAryaH zrImAn goviMda ityapi / AhUya pUjitau rAjJA paTTe ca sthApitau prabhoH // 764 // moDhere prahito nanasUriH suurignnonntH| pArzve goviMdasUrizvAvasthApyata nRpeNa tu // 765 // bhojraajstto'nekraajybhrssttgrhgrhH| AmAdabhyadhiko jajJe jainapravacanonnatau // 766 // 1 P. dizanvizAM. 2 H. bhraSTa. 3 H. pravacanonnataH. Page #188 -------------------------------------------------------------------------- ________________ 180 prabhAvakacarite bppbhttttibhdrkiirtirvaadikuNjrkesrii| brahmacArI gajavaro rAjapUjita ityapi // 767 // vikhyAto birudai nazAsanakSIrasAgare / kaustubhaH kRtasaMsthAnaH puruSottamavakSasi // 768 // jayatAjagatIpIThe dhrmklpdrumaaNkurH| idAnImapi yannAmamaMtro jADyaviSApahaH // 769 // tribhirvizeSakam / itthaM zrIbappabhaTTiprabhucaritamidaM vizrutaM vizvaloke prAravidvatkhyAtazAstrAdadhigatamiha yat kiMciduktaM tadalpam / pUjyaiH kSaMtavyamatrAnucitamabhihitaM yattathA tatprasAdAt etatsarvAbhigamyaM bhavatu jinamatasthairyapAtraM dhruvaM ca // 770 // zrIcaMdraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA caMdraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirau zrIbappabhaTTe kathA zrIpradyumnamunIndunA vizaditaH zRMgaH kilaikAdazaH // 771 // duSkarmajaitraH puruSottamAMgA jnmaavishuddhaakssrhetumuurtiH| girIzatuMgAdhvapurasthitazrIH pradyumnadehaH zivatAtirastu // 772 // graMthA / 840 // ubhayaM / 2960 // shriimaantuNgprbndhH| zrIkanyakubjakSitipaprabodha___ kartuMstathA pUrvagatazrutena / vizve samasyA navapAThabaMdhaiH zrIbhadrakIrternarinarti kIrtiH // 1 // prabhoH zrImAnatuMgasya dezatAyAM radatviSaH / jayati jnyaanpaathodhishaardNdushodraaH||2|| nityaM yojanalakSeNa varNanIyaH suvarNaruk / mAnatuMgaH prabhuH pAtu meruH saumnsaashritH||3|| asyaivAvAhamaitihamapraNAyyaM jgtypi| nikAyyaM tIrthazRMgAraprakarSasya prakIrtaye // 4 // 1 graMthA0 820 ubhayaM 2940. Page #189 -------------------------------------------------------------------------- ________________ zrImAnatuMgaprabandhaH / sadAsurasaridvIcInicayAcAMtakazmalA / purI vArANasItyasti sAkSAdivadivaHpurI // 5 // AsIt kovidkottiirmrthidaariypaarbhuuH| tatra zrIharSadevAkhyo rAjA natu kalaMkabhRt // 6 // brahmakSatriyajAtIyo dhanadevAbhidhaH sudhIH / zreSThI tatrAbhavadvizvaprajAbhUpArthasAdhakaH // 7 // tatsuto mAnatuMgAkhyo vikhyAtaH stvstybhuuH| avazAtaparadravyavanitAvitathAgrahaH // 8 // saMtIha munayo jainA nagnA bhagnasmarAdhayaH / taJcaitye jagmivAnanyadivase vivshetrH||9|| vItarAgaprabhuM natvA gatvA gurupadAMtikam / prANamaddharmavRddhyAzIrvAdena guruNArhitaH // 10 // mahAvratAni paMcAsyopAdizannagnatAM tathA / UrNakarpAsakauzeyazaucAvRttiniSedhataH // 11 // ityAdyanekadhA dharmamArgAkarNanatastadA / vairAgyaraMgiNo mAnatuMgasya vratakAMkSiNaH // 12 // tanmAtApitarau pRSTvA cAryastasya vrataM dadau / cArukIrtimahAkIrtirityasyAkhyAM dadau ca sH||13|| strINAM na nirvRtirmAnyA muktiH kevalinopihi / dvAtriMzadantarAyANi bubudhe ca budhezvaraH // 14 // kRtalocastato hststhittoykmnnddluH| sa tyaktasarvAbharaNa iryaasmitisNyutH|| 15 // gRhasthAvasathoIsthAvasthAnakRtabhojanaH / mAyUrapicchikAhasto maunakAleSu maunavAn // 16 // sadA niHprtiksiauprtikrmnnyordvyoH| dakSo gurukanIyazceduHkaraM kurute vratam // 17 // vizeSakam // asya svanRpatirlakSmIdharo lkssmiivrsthitiH| AstikAnAM ziroratnamatrAsIdvisphuradyazAH // 18 // dRDhabhaktyA sa caaryaarthmnydaapynimNtritH| maharSistena kAlena madhyetagRhamAgamat // 19 // azodhanapramAdenAnusaMdhAnAjalasya ca / naike saMmUrchitAstatra pUtarAstatkamaMDalau // 20 // gaMDUSArthamRSiryAvaJcalake jalamAdade / dadarza tAn svasA prAha lInA zvetAMbarakhate // 21 // 1H. rataH. 2 H. zAmbA. 16 Page #190 -------------------------------------------------------------------------- ________________ 182 prabhAvakacarite vrate kRpArasaH sArastadamI dviiNdriyaastrsaaH| vipadyate pramAdAdvastajainasadRzaM nahi // 22 // lajjAvaraNamAtre'tra vastrakhaNDe prigrhH| tAmrapAtre kathaM na syAdyAdRcchikamidaM kimu // 23 // dhanyA zvetAMbarA jainaaHpraannirkssaarthmudytaaH| na sanniddhate nIramapi rAtrau kriyodyatAH // 24 // acelAzca sacelAzca nAvadhAraNadurnayam / Adriyantasma niHsaGgAH prmaarthkRtaadraaH||25|| paJcAzravedriyArthAnAM? parihAraparAyaNAH / guptibhistisRbhirguptA sthitiH samitipaMcake // 26 // tribhirvizeSakam // ityAkarNya muniH prAha prAMjalaM zRNu mdvcH| gRhavAsaparityAgo mayA puNyArthinA kRtH||27|| AstAmanyaH samAcAro yatra jIvadayApi na / tena dharmeNa kiM kurve zrIsarvazavirodhinA // 28 // atra deze samAyAMti duHprAyA shvetbhikssvH| sA prAha madhyadezAtte samAyAsyaMti sAMpratam // 29 // sAMgatyaM kArayiSyAmi tava taiH saha nizcitam / tapasA nirmalenAzu bhavaM pAvayase yathA // 30 // idAnIM vApi kUpAdau raho jalamidaM tyaja / zAsanasya yathA mlAnina bhavellaghutAkarI // 31 // virAdhanA punarjIvagaNasyAtra bhavedbhavam / aparAparanIrotthajIvA anyonyavidviSaH // 32 // zrutveti tadvaco'kArSIbhRzaM viprtisaartH| bhojitaH parayA bhaktyA bodhitazcAzrayaM yayau // 33 // anyadA jinasiMhAkhyAH sUrayaH puramAyayuH / purA zrIpArzvatIrthezakalyANakapavitritam // 34 // gaMgAtIrasthamudyAnamuddAmaM shikhribjaiH| zizriyunisaMyuktAstridazA iva nandanam // 35 // tayA ca zApite zrAddhakAMtayA sodaro muniH| zrutvA samAyayau tatra gurUNAM saMgatastadA // 36 // parvarSibhiH samAcIrNA sAmAcArI nyavedyata / taistaddva pIyUSavat sA'thA(dasAvA)dRto'zRNot // 37 // 1 bharaH. 2 ma. prAyaH 3 HP. karA. 4 P. jita. 5 P. vajJApite zrAddhakAtayA 6 P. cArNA samAcArItyavedyataH 7 P. vattAMso Page #191 -------------------------------------------------------------------------- ________________ zrImAnatuMgaprabandhaH / 183. gurubhirdIkSitazcAsau nadISNogrepi ca kvacit / / tapasyAvidhipUrva cAgamamadhyApyatAdarAt // 38 // tataH pratItibhRtsamyaktapaHzrutasamarjanAt / yogyaH san gurubhiH sUripade gacchAdRtaH kRtH|| 39 // kliSTakAvyabhramizrAMtA devI vaacaamdhiishvrii| yadvaco'mRtasaMsiktA paramAnaMdabhUrabhUt // 40 // sa tdaatnkaaliiyliinjnyaankriyonntiH| abhUdabhUmirunnidropadravAMtaravidviSAm // 41 // itazca puri ttraasiidvedvedaaNgpaargH| viraMciriva mUrtistho bhUdevaH paarthivaarcitH||42|| kovidAnAM ziroratnaM mayUra iti vishrutH| pratyArthisarpadANAM mayUra iva darpahRt // 43 // yugmam / / duhitA suhitA rUpazIlavidyAguNodayaiH / tasya satyA umAgaMgAlakSmIdevyo yadIkSaNAt // 44 // paMke paMkajamujjhitaM kuvalayaM cApAranIre hade / biMbI cApi vRtairbahiH prakaTitA kSiptaH zazI cAMbare / yasyAH pANivilocanAdharamukhAnvIkSya svasRSTividherucchiSTeva purAtanI samabhavaddevAdvidhAyeha tAm // 45 // adbhutaM kularUpAyaistasyAH samucitaM varam / sarvatrAlocayan samyagaprAptAvArtimAsadat // 46 // trklkssnnsaahityrsaasvaadvshaikdhiiH| anUcAno mahAvipro bANAkhyaH praaggunnaanvitH||47|| prakhyAnavaktakaH kAmAbhirAmAkAradhArakaH / dRSTe tatra mayUrobhUdAridrADaMbare yathA // 48 // saMmAnyodvAhayAmAsa tAM sutAM naiva vaibhavAt / anurUpavaraprAptiH sutA pitrApi dustyjaa||49|| yatra zrIharSadevasya darzito duHhituH ptiH| AziSoditayA tasyoditayA toSamApa ca // 50 // tasyA vAsaH pRthak cakre dhndhaanyaadisNbhRtH| evaM rAjArdi (hi) tau tau dvau saMgatya prApatuH sadA // 51 // bANonyadA samaM pattyA snehataH kalahAyitaH / sitA hi maricakSodAdRte bhavati durjraa||52|| piturgrahamagAdruSTA bANapatnI mdoddhraa| sAyaM tadgahamAgatya bhartI prAhAnunItaye // 53 // 1 P. vIkSi. Page #192 -------------------------------------------------------------------------- ________________ 184 prabhAvakacarite tadyathA-mAnaM muMca svAmini zatru jagato vinAzitasvArtham / sevakakAmukaparabhavasukhacchavo naavlepbhRtH|| 54 // vAsAgArAdvahiH preSya paMDitaM tAM sakhI jgau| vAgbhaMgIbhistato mAnAmucitasyAmahovadan ? // 55 // uktaM ca-likhannAste bhUmi bahiravanataH prANadayito nirAhArAH sakhyaH sttruditocchuunnynaaH| parityaktaM sarva hasitapaThitaM pArazukai stavAvasthA ceyaM visRja kaThine mAnamadhunA // 56 // vilakSIbhUya sAthAha bahirAgatya kovidam / bhavane pravizAmo'syA muktvA vayamupAnahau // 57 // etasyAM maunamAlaMbyAvasthitAyAM punsttH| vidvAn(na)vidvanmanyosau bahuprAtarjagAda ca // 58 // tadyathA-gataprAyA rAtriH kRzatanu zazI zIryata iva pradIpoyaM nidrAvazamupagato ghUrNata iva / praNAmAnto mAnastadapi na jahAsi krudhamaho kucapratyAsatyA hRdayamapi te subhra kaThinam // 59 // tadbhittiparataH suptovakAze tatpitA tadA / jajAgArAtisaMbhrAMtaH kAvyaM zrutvetyuvAca ca // 6 // sthAne tvaM subhruzabdasya cNddiityaakhyaamudaahr| yato'syA dRDhakopAyAH zabdoyamucitaH khlu||61|| ityAkarNya piturvAcaM ljaabhrntaannaa| vimamarza nizAvRttaM vizvaM me janako'zRNot // 62 // . dhigmAM mUrkhAmavizAtakAriNImityakutsayat / AtmAnaM sA tato vapUrya(pUrvama)marSeca vyadhAd dhanam // 63 // madaM muktvA ca sA prema bhartari sthiramAdadhau / gaMgA himavato garje yathA zItAMzuzekhare // 64 // aho zaizavato bhrAMtA yadyasau vidvdgrnniiH| janakonucitAdhAyI vimaMdAkSaH kathaM kila // 65 // idaM kimucitaM vaktuM kulInAnAM hi taadRshaiH| . mAtRvasUduhitRRNAmavAcyaM nahi vAcyabhUH // 66 // zazApa kopATopena pitaraM prakaTAkSaram / kuSThI bhava kriyAbhraSTAvajJAto rsnaatrkH|| 67 // tasyAH zIlaprabhAveNa sadyaH shvetaaNgcNdrkaiH|| kalApyagre mayUrogre tadA jajJe sa caMdrakI // 68 // 1 HP. mado D sucika. 2 D. garja. 3 D. zA. 4 PH. tau. Page #193 -------------------------------------------------------------------------- ________________ shriimaantuNgprbndhH| 185 sAgAnijagRhaM bANe bibhratI saMktimAdarAt / piturdurvacanaM tasyAH sAntvanAya tadAbhavat // 69 // sadyaH kuSThaM tadAlokya pshcaattaapaativihvlH| avADmukho gRhe khe'sthAna yayau rAjaparSadi // 70 // paMcaSAn vAsarAnnAsau jagAma kSamApamaMdire / bANopi kupitastasya bahUndoSAnabhASata // 71 // bhogibhogavinAzaikapratijJo malinAMgabhRt / suhRtsamAgame lajjAsthAnaM prakaTayan sadA // 72 // asau meghsuhRnmeghsuhRnycNdrkitstnau| citraMciMtrAtsabhAyogyo bhUpAnAM nainasAM nidhiH // 73 // rAjA zrutveti kiM satyaM mayUraH kusstthduussitH| iti citrAtsamAhUtavAMstaM nijanaraiH prbhuH|| 74 // kRtAvaguMThanaH padyaH ssNviitaaNgmNddnH| upabhUpatimAgacchadanicchansthAnamatra ca // 75 // bANenoce sphuTaM dRSTvA mayUraM prAkRtAdatha / zItarakSAMgasaMvyAnaM varakoTIti sNsdi||76|| punarnijaM gRhaM gatvA vyamRzaJcetasi sthiram / kalaMkapaMkilAnAM hi nocitA suhRdAM sabhA // 77 // sahakrIDitasaMghe'smin ye tisstthNtyNkshNkitaaH| bhUkhagachinnamete kiM khaM mUrdhAnaM na jAnate // 78 // vairAgyAttyajyate dehaH satAM tadapi nocitam / duHkhAnAmasahiSNutvAtstrIvatkAtaratA hi saa|| 79 // suraH sanAtanaH prItihAryaH kshcitklaanidhiH| ArAdhyate prasAdena yasya deho navo bhavet // 80 // sahasrakiraNaH karmasAkSI dhyeyo mayAsya yat / dRzyete saphale sAkSAdArAdhanavirAdhane // 81 // SaTpAraM rajjuyaMtraM so'valaMbyAtropaviSTavAn / garta ca khadirAMgArairadho'rcibhirapUrayat // 82 // zArdUlavRttamekaikamuktvA zastrikayAcchinat / pAmevaM ca kAvyeSu paMcasUktena kRSTinA // 83 // chiMdataH zeSapAdaM ca mArtaDo vyaktatejasA / AgatyAsya ddau dehaM maMca vidhyApito'nalaH // 84 // kAvyAnAM zatataH sUryastutiM saMvidadhe ttH| devAn sAkSAtkarotisma yeSAmekamapi smRtam // 85 // 1 ma. bhakti. 2 PH. traci. Page #194 -------------------------------------------------------------------------- ________________ 186 prabhAvakacarite zrI bhAnu stoSatastasya nIrujaM dehamAtanot / sArddhaSoDazavarNi (vArSi) kyaM dIpyatkanakabhAsvaram // 86 // prAtaH prakaTadeho'sAvAyayau rAjaparSadi / zrIharSarAjaH papracchAsItte kiM rugnavA vada // 87 // AsIdeva paraM dhyAtaH sahasrakiraNo mayA / tuSTo dehaM dadAvadya bhakteH kiM nAma duSkaram // 88 // tadA ca bANapakSIyaiH sAsUyairiva paMDitaiH / jagade kiMcidatyugraM vAgvRttazrutitaH sphuTam // 89 // tathAhi yadyapi harSotkarSe vidadhati madhurA giro mayUrasya / bANavijRMbhaNasamaye tadapi na parabhAgabhAginyaH // 90 // rAjAha satyamevedaM guNI guNiSu matsarI / yUyamatrApi sAsUyA brUmahe vayaM kimu // 91 // vaidyauSadhaM vinA yena prAMjalenaiva cetasA / sUrya ArAdhito bhaktyA kavitvairdehamAtanot // 92 // paritoSaM paraM prApa savitA yadvacaHkramaiH / ke vayaM mAnuSAstatrAhArAdikaluSAkulAH // 93 // bANaH prAha prabho prAyaH kRtapakSaM kimucyate / asya kaH kila zRMgAro devasyAtizaye sphuTe // 94 // evaMjAtIyamAzcaryAtizayaM kopi darzayet / aparo yadi cecchaktiH kaH pratyarthI zubhAyatau // 95 // iti rAjJo vacaH zrutvA bANaH prAhAtisAhasAt / hastau pAdau ca saMcchidya caMDikAvAsapRSThataH // 96 // mAM parAnayatu svAmI tatra muktotthitaH sthiram / yathA yuSmAdatiprauDhi prAtihArya pratizraye // 97 // avAdI mayUropi tathApyasyAnukaMpayA / - pra bhUpAlamakArSIrenamIdRzam // 98 // yato madduhituH kaSTaM yaMgazuzrUSaNA bhavet / Ajanma tanmamAbhIlaM vilageta prabho dRDham // 99 // zrutvA ca bhUpatirbhaktiM mayUre bibhradadbhutAm / bANe kopaM vahan prAha tathA kautUhalaM mahat // 100 // karttavyameva bANasya gIH prANasya kavervacaH / pANipAdaM navaM cetsyAdasya sphAraM tadA yazaH // 101 // anyathA cettadAsphAravacasA bhajyate maNiH / yadRcchAvacasAM nAvakAzo rAzAM hi parSadi // 102 // yugmam // Page #195 -------------------------------------------------------------------------- ________________ zrImAnatuMgaprabandhaH / 187 athavA sUryamArAdhya tvamenamapi paMDitam / vimadaM nirviSaM nAgamiva praguNamAcare // 103 // uktvA caivaM kRte rAjJA caMDI stotuM pracakrame / bANakAvyairatizravyairuddAmAkSaraDaMbaraiH // 104 // tatazca prathame vRtte nivRtte saptame'kSare / samAdhau tanmukhI bhUtvA devI prAha varaM vRNu // 105 // videhi pANipAdaM me ityuktisamanaMtaram / saMpUrNAvayave zobhA pratyagra iva nirjaraH // 106 // mahotsavena bhUpAlamaMdiraM sa samIyivAn / . ... rAjJA puraskRtau prAtihAye'sthAtAmubhAvapi // 107 // tato vivadamAnau ca nivarttate purA krudhaa| bhUpa evaM tataH prAha nirNayo nAnayoriha // 108 // vAgdevI mUlamUrtisthA yatrAste tatra gamyatAm / ubhAbhyAmapi kAzmIranivRttipravare pure // 109 // jayaH parAjayo vAstu svAminyaiva kRto'nyoH| pratyavAyaM sacaitanyaH ko hi vasyAnuSaMjayet // 110 // yaH parAbhUtimApnoti tadraMthAH prAMgaNe mm| prajvAlya pustakastomaM vinAzyA astvasau paNaH // 111 // tAbhyAmabhyupayAte ca vyavahAre'tha pNdditH| ubhau tatra pratisthAte rAjamatyaiH sahArdi(hi)tau // 112 // tAvalpenApi kAlena prayANairavikhaMDitaH / AsedAte puraM brAhmI brahmAdbhutapavitritam // 113 // ArAdhayAMbabhUvAte tapasA duSkareNa tau| tuSTA devI parIkSArtha tau pRthakRtya dUrataH // 114 // samasyApadamaprAkSIttUrNamApUritena ca / apareNApi saMpUrNA tathaivAkSarapaMktikA // 115 // vilaMbitadrute bhedatayA kaasstthaarddhmaantH| jitaM bANena zIghratvAdvilaMbAvarjitaH paraH // 116 // tathAhi-dAmodarakarAghAtavihvalIkRtacetasA / dRSTaM cANUramallena zatacaMdranabhastalam // 117 // iti gIrnirNayaM labdhvA pradhAnaiH sahitau kvii| nijaM nagaramAyAtau tsthturbhuumipaagrtH||118|| mayUrazca nijagraMthapustakAni nRpAMgaNe / AnIyAjvAlayat khedAttAni jAtAni bhasmasAt // 119 // Page #196 -------------------------------------------------------------------------- ________________ 188 prabhAvakacarite bhasmApi yAvaduDDInaM zrIsUryazatapustakam / tAvatpratyagrasUryAzuprakaTAkSaramasti ca // 120 // tato rAjJA prabhAvosya gauraveNa prkaashitH| ubhayorviduSo mAnaM sAmye sa samabhAvayat // 121 // tau bhUpAlaHstuvannityamamAtyaM cAnyadA jgau| pratyakSotizayo bhUmidevAnAmeva dRzyate // 122 // kutrApi darzanenyasmin kathamasti prajalpataH / prAha maMtrI yadi svAmI zRNoti procyate ttH||123 // jainaH zvetAMbarAcAryo mAnatuMgAbhidhaH sudhii| mahAprabhAvasaMpanno vidyate tAvake pure // 124 // . cetkutUhalamatrAsti tadAhUyata taM gurum| citte vo yAdRzaM kArya tAdRzaM pUryate tathA // 125 // ityAkarNya nRpaH prAha taM satpAtraM samAnaya / sanmAnapUrvameteSAM nispRhANAM nRpaH kiyAn // 126 // tatra gatvA puro mantrI gurUnAnamya cAvadat / AhvAyayati vAtsalyAbhUpaH pAdo'vadhAryatAm // 127 // gururAha mahAmAtya rAjJA naH kiM prayojanam / nirIhANAmiyaM bhUmirnahi pretya bhavArthinAm // 128 // maMtriNoce prabho zreSThA bhAvanAtaH prbhaavnaa| prabhAvyaM zAsanaM pUjyaistadrAzo raMgato bhavet // 129 // iti nirbadhatastasya shriimaantuNgsuuryH| rAjasaudhaM samAjagmurabhyuttasthau ca bhuuptiH||130|| dharmalAbhAziSaM datvA niviSTA ucitAsane / nRpaH prAha dvijanmAnaH kIdRk sAtizayAH kSitau // 131 // ekena sUryamArAdhya khAMgAdogo viyojitH| aparazcaMDikAsevAvazAllebhe karakramau // 132 // bhavatAmapi zaktizcetkApyasti ytinaaykaaH| tadA kaMciJcamatkAraM pUjyA darzayatAdhunA // 133 // ityAkAtha te prAhurna gRhasthA vayaM nRpa / dhanadhAnyagRhakSetrakalabApatyahetave // 134 // rAjaraMjanavidyAptirlokAkSepAdikA kriyaa| yadvidadhmaH paraM kAryaH zAsanotkarSa eva naH // 135 // ityukte prAha bhUpAlo nigaDaireSa yaMtryatAm / ApAdamastakaM dhvAMte nivezya pravadanniti // 136 // 1 D. bhUpapAdau. Page #197 -------------------------------------------------------------------------- ________________ zrImAnatuMgaprabandhaH / tato'pavarake rAjapuruSaiH paruSaissadA / nigaDaizca catuzcatvAriMzatsaMkhyairayomayaiH // 137 // niyaMtritaH samutpAdya lohayaMtrasamo guruH / nyavezyatAtha tadvArArarI ca pihitau tataH // 138 // atijIrNa sanArAcaM tAlakaM pradadustataH / sUcimegha (bhedya) tamaskAMDaH sa pAtAlanibho babhau // 139 // vRttaM bhaktAmara iti prakhyaM prAhaikamAnasaH / 189 traTkRtya nigaDaM tatra truTitvApape ( pai) ti tatkSaNAt // 140 // prAkUsaMkhyayA ca vRtteSu bhaNiteSu drutaM tataH / zrImAnatuMgasUrizva mutkalo mutkalobhavat // 141 // svayamuddhaTite dvArayaMtre saMyamasaMyataH / sadAnucchRMkhalaH zrImAnucchRMkhalavapurbabhau // 142 // aMtaHsaMsadamAgatya dharmalAbhaM nRpaM dadau / prAtaH pUrvAcalAnniryanbhAsvAniva mahAdyutiH // 143 // nRpaH prAha zamastAdRk bhaktizcApyatimAnuSI / deva devIkRtAdhAraM vinA kasyedRzaM mahaH // 144 // dezaH puramahaM dhanyaH kRtapuNyazca vAsaraH / yatra te vadanaM praikSi prabho prAtibhasaMnibham // 145 // AdezasukRtAvezaM prayaccha svacchatAnidhe / AjanmarakSAdakSaH syAdyathA me tvadanugrahaH // 146 // zrutveti bhUpatervAcaM prAhuste yadakiMcanAH / lakSmInAmupayogaM ca kutrApyarthe vidadhmahe // 147 // paraM zrImanguNAMbhodhe prazAdhi vasudhAmimAm / jainadharmaM hatAkSemaM parIkSya paripAlaya // 148 // athovocanmahIpAlaH pAMtho jainAdRte pathi / adarzanAdiyatkAlaM pUjyAnAM vaMciMtA vayam // 149 // aho mamAvalepo'bhUdbrAhmaNA eva satkalAH / devAnsaMtoSya yaiH svIyodarzitaH pratyayo mama // 150 // vivadAnAvahaMkArAnnaitAvuparatau kvacit / darpAyaiva na bodhAya yA vidyA sA matibhramaH // 151 // yeSAM prabhAvaH sarvAtizAyI prazama IdRzaH / saMtoSazca tadAkhyAto dharmmaH zuddhaH parIkSayA // 152 // 1 P . tatkalpo mutkalo. 2 P. nAMcavinA. Page #198 -------------------------------------------------------------------------- ________________ prabhAvakacarite tanmayA bhavatAmevopadezaH saMvidhIyate / ataHparaM kaTudravyaM tyaktvA svAdyaM hi gRhyate // 153 // tata AdezapIyUSapoSAttRptaM kurugva mAm / rAzo vAcamiti zrutvA sUriH praNyagadadgiram // 154 // dInapAtraucitIbhedAtridhA daanrucirbhv| jIrNAnyuddhara caityAni biMbAni ca vidhApaya // 155 // Aha maMtrI prabhorvipra prAtibhaM kajalojjvalam / jainavAcaM yamAdezakSIreNaiva vilupyate // 156 // itthaM dharmopadezaM ca pradezamiva sadbhateH / te'tha pradAya bhUpAya saMyayuH svAzrayaM tadA // 157 // sarvopadravanirnAzI bhktaamrmhaastvH| tadA tairvihitaH khyAto varttatedyApi bhUtale // 158 // kadApi karmavaicitryAtteSAM cittarujAbhavat / karmaNA pIDitA yasmAt zalAkApuruSA api // 159 / / dharaNendrasmRte rAyaspRSTo'nazana hetave / avAdIdAyuradyApi sa tatsaMhiyate katham // 160 // yato bhavAdRzAmAyurbahulokopakArakam / aSTAdazAkSaraM maMtraM tatasteSAM samArpayat // 161 // hriyate smRtitoyena rogAdi navadhA vayam / aMtaryayau tataH zrImAn dharaNo dharaNItalam // 162 // tatastadanusAreNa stavanaM vidadhe prbhuH| khyAtaM bhayaharaM nAma tadadyApi pravartate // 163 // hemaMtazatapatrazrIdehe stoghamahonidhiH / sUrarajani tasyAho sulabhaM tAdRzAM hydH||164 // sAyaM prAtaH paThedetatstavanaM yaH shubhaashyH| upasargA vrajaMtyasya vividhA api dUrataH // 165 // mAnatuMgaprabhuH zrImAnudyotaM jinazAsane / anekadhA vidhAyaivaM ziSyAnniSpAdya sanmatIn // 166 // dvedhA guNAkaraM ziSyaM pade svIye nivezya c| draginImatha saMprApyAnazanI divamabhyagAt // 167 // itthaM zrImAnatuMgaprabhucaritamatisthairyakRjainadharma prAsAdastaMbharUpAH sukRtabharamahApaTTaviSTaMbhahetuH / zrutvA kutrApi kiMcidgaditamiha mayA saMpradAyaM ca labdhvA zodhya medhApradhAnaiH sunipunnmtibhistnycnotpraasniiym|| Page #199 -------------------------------------------------------------------------- ________________ zrImAnadevaprabandhaH / 191 zrIcaMdraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA caMdraH sUriranena cetasi kRte shriiraamlkssmiibhuvaa| zrIpUrvarSicaritrarohaNagirau zrImAnatuMgAdbhutaM zrIpradyumnamunIMdunA vizaditaH zRMgobhavadvAdazaH // 169 // // graMthAgraM 174 a 3 ubhayaM 3114 // zrImAnadevaprabandhaH sUreH zrImAnadevasya prabhAvAMbhonidhirnavaH / sadA yatkramasevinyo te jayAvijaye shriyau||1|| nirvRtiM ytkrmaaNbhojgunnaanucrnnaaddhuH| gati manoharAM haMsA mAnadevaH sa vaH zriye // 2 // tavRttasiMdhutaH kiMcidekadeza vibhAvya ca / AkhyAnapaNyavistArAttariSyAmi svamUr3hatAm // 3 // asti saptazatIdezo nivezo dharmakarmaNAm / yahAnezabhiyA bhejuste rAjazaraNaM gajAH // 4 // tatra koraMTakaM nAma puramastyunnatAzrayam / / dvijihvavimukhA yatra vinatAnaMdanA jnaaH||5|| tatrAsti zrImahAvIracaityaM caityaM daddhadRDham / kailAsazailavadbhAti sarvAzrayatayAnayA // 6 // upAdhyAyosti tatra zrIdevacaMdra iti shrutH| vidvadvandaziroratna tamastatiharo jane // 7 // AraNyakatapasyAyAM namasyAyAM jgtypi| saktaM zaktAMtaraMgArivijaye bhvtiirbhuuH||8|| sarvadevaprabhuH sarvadevasaddhyAnasiddhibhRt / siddhakSetre yiyAsuHzrI vArANasyAH samAgamat // 9 // vahuzrutaparIvAro vizrAMtastatra vAsarAn / kAMzcitprabodhya taM caityavyavahAramamocayat // 10 // sa pAramArthikaM tIvra dhatte dvAdazadhA tpH| upAdhyAyastataH sUripade pUjyaiH prtisstthitH||11|| zrIdevasUrirityAkhyA tasya khyAtiM yayau kil| zrUyaMte'dyApi vRddhebhyo vRddhAste devasUrayaH // 12 // zrIsarvadevasUrIzaH zrImaccha@jaye girii|| AtmArtha sAdhayAmAsa shriinaabheyaikvaasnH||13|| 1 D. cittAnaMdajanAjanA 2 P. janai. 3 D. vezanaH. H. vAsavaH. Page #200 -------------------------------------------------------------------------- ________________ prabhAvakacari 15 // cAritraM niratIcAraM te zrImaddevasUrayaH / pratipAlya nivezyAtha sUriM pradyotanaM paMde // 14 aMte'nazanamAdhAya te sadA rAddhasaMyamAH / samyagArAdhanApUrva daivIM zriyamazizriyan // atho vijahurnarmule (?) zrI pradyotanasUrayaH // teSAM paropakArAyAvatAro hi bhavetkSitau // 16 // tatra zrIjinadatto'sti khyAtaH zreSThI dhanezvaraH / sarvasAdhAraNaM yasya mAnasaM mAnadAnayoH // 17 // dhAriNIti priyA tasya dharme nibiDavAsanA / varttate vyavahAreNa dvayo'stu puruSArthayoH // 18 // tatputro mAnadevo'sti mAnavAnapyamAnaruk / vairAgyaraMgitasvAMtaH prAMtabhUrAMtaradviSAm // 19 // zrIpradyotanasUrINAmanyadopAzraye'gamat / te dharmaM tasya cAcakhyustaraMDaM bhavasAgare // 20 // saMsArAsAratAM buddhvA gurupAdAn vyajijJapat / mAnadevaH parivrajyAM dadadhvaM me prasIdata // 21 // nirbaMdhAtpitarau cAnujJApya zuddhe dine tataH / cAritramagrahI dugramAcacAra vrataM ca saH // 22 // aMgaikAdazake'dhItI che (ve) damUleSu niSThitaH / upAMgeSu ca niSNAtastato jajJe bahuzrutaH // 23 // vijJAya so'nyadA vijJo yogyaH sadgurubhistadA / padapratiSThitazcakre candragacchAMbudheH zazI // 24 // prabhAvAd brahmaNastasya mAnadevaprabhostadA / zrIjayAvijayAdevyau nityaM praNamataH kramau // 25 // evaM prabhAvabhUyiSThe zAsanasya prabhAvakaH / saMpadyeomAMgaNodyotabhAsvAniva sa ca vyabhAt // 26 // atha takSazilApurthI caityapaMcazatIbhRti / dharmakSetre tadA jajJe gariSTamazivaM jane // 27 // akAlamRtyuM saMyAti rogairloka upadrutaH / jajJe yatrauSadhaM vaidyo na prabhurguNahetave // 28 // pratijAgaraNe glAnaM dehasyeha prayAti yaH / gRhAgataH sa rogeNa pAtyate talpake drutam // 29 // svajanaH kopi kasyApi nAstIha samaye tathA / AkraMdabhairavArAvaraudrarUpAbhavatpurI // 30 // 1 P. tane. 2 D. nanRte . P . nale. 192 Page #201 -------------------------------------------------------------------------- ________________ shriimaandevprbndhH| 193 caityAnAM ca sahasrANi dRzyate'tra bahiH kSitau / zavAnAmarddhadagdhAnAM zreNayazca bhyNkraaH||31|| subhikSamabhavadgRdhrakravyAdAnAM tdoditm| zUnyA bhavitumArebhe purI laMkopamA tadA // 32 // pUjA ca vizvadevAnAM vizrAMtA pUjakAn vinA / gRhANi zavasaMghAtadurgadhAni tadAbhavan // 33 // kiyAnapyuTTataH saMghazcaitye kRtvA samAgamam / maMtrayAmAsa kalpAMtaH kimadyaivAgato dhruvam // 34 // na kapardI na vAMbA ca brahmazAMtirna yakSarAT / adyAbhAgyena saMghasya no vidyAdevatA api // 35 // bhAgyakAle yataH sarvo devadevIgaNaH sphuttH| sa pratyaya idAnIM tu yayau kutrApi nizcitam // 36 // iti teSu nirAzeSu sametA shaasnaamrii| upAdizattadA saMghamevaM saMtapyate katham // 37 // mlecchAnAM vyaMtarairugNaiH sarvaH sursuriignnH| vihRtastadvidhIyeta kimatrAsmAbhirucyatAm // 38 // ataH paraM tRtIye'tra varSe bhaMgo bhaviSyati / turukairvihitaH samyagjJAtvA kRtyaM yathocitam // 39 // paramekamupAyaM vaH kathayiSyAmi vstutH| zRNutAvahitAH saMtaH saMgharakSA yathA bhavet // 40 // tatastenAzive kSINe muktvA puramidaM ttH| anyAnyanagarevava gaMtavyaM vacasA mama // 41 // zrutvA ca kiMcidAzvAsapaMtaste punrpydhuH| samAdiza mahAdevi konyo'nyaH parirakSitA // 42 // devI prAhAtha naha~le mAnadevAkhyayA guruH / zrImAnasti tamAnAyya ttpaadkssaalnodkaiH||43|| AvAsInabhiSiMcadhvaM yathA zAmyati DAmaram / evamuktvA tirodhatta zrImacchAsanadevatA // 44 // zrAvakaM vIradattaM te praiSurnaTTalapattane / vijJaptikAM gRhItvA ca sa tatra kSipramAgamat // 45 // bhUpraNAmAzrayaM dRSTvA vyadhAnaSedhikI tadA / madhyAhne sUripAdAzca madhye'pavarakaM sthitaaH||46|| upAvizan zubhe sthAne sthAne sabrahmasaMvidAm / paryakAsanamAsInA naasaagrnystdRssttyH||47|| 1 D. syA. 17 Page #202 -------------------------------------------------------------------------- ________________ prabhAvakacarite samAnAH kRcchrakalyANe tRNe straiNe maNau mRdi / teSAM prApta praNAmAya devyau zrIvijayAjaye // 48 // koNAntarupaviSTe ca te dRSTvA saralaH sa ca / nimagnAtmA tamastome dadhyau cintAvipannadhIH // 49 // dhruvaM prasArikAsmAkaM sApi zAsanadevatAm / / yayau tAvaMtamadhvAnaM preSyAhaM klezito dhruvam // 50 // AcAryoyaM hi rAjarSirmadhye divyAMganaM sthitaH / aho cAritramasyAsti zAmyedasmAdupadravaH // 51 // mAmAyAMtaM ca vijJAya dhyAnavyAjamidaM dadhau / ka evaM nahi jAnIte tasmAdArokSaNaM bhiH||52|| dhyAne ca pArite muSTiM bddvaasaavRjudhaarmikH| prAvizadvAramadhye ca sAvajhaM gurumAnamat // 53 // vijJAya ceMgitairdivyau tasyAvipratipannatAm / adRSTaibaMdhasaMbandhaistaM nipAtya babaMdhatuH // 54 // AraTaMtaM ca taM tArasvaraM dRssttaanukNpyaa| prabhurvimocayAmAsa tadajJAnaprakAzavAn // 55 // jayohAra mahApApa zApayogya kriyAdhama / / prabhoH zrImAnadevasya cAritrasya zarIriNaH // 56 // evaM vikalpamAdhatse zrAvakavyaMsako bhavAn / puNshaaynaakicihnaanaamnbhijnyoshshekhrH|| 57 // IkSavAnimiSe dRSTI crnnaavkssitispRshau| puSpamAlA na ca mlAnA devyAvAvAM na lakSase // 58 // prAgeva muSTighAtena praiSayiSyaM ymaalye| jainazraddhAludaMbhenAhamapi cchalitA tvayA // 59 // prabhorAdeza eva tvajIvane heturgrimH| paraM pAtakabhUH kasmAdIdRzastvaM smaagtH|| 60 // muSTirbaddho labhetAtra lkssmitybhisNdhitH| baddhamuSTirbhavAnAgAttAdRgeva prayAtu tat // 61 // sa prAha zrUyatAM devyau zrIsaMghaH prajighAya mAm / puryAstakSazilAkhyAyAH shaasneshopdeshtH|| 62 // azivopazamArtha zrImAnadevasya suprbhoH| AhvAnAyAtha mUrkhatvAnmamaivAzivamAyayau // 63 // uvAca vijayA tatrAzivaM kimiva no bhavet / tatra yupmAdRzaH shraaddhaadrshncchidrviiksskaaH|| 64 // 1 D. tA. 2 P. jayAdare. Page #203 -------------------------------------------------------------------------- ________________ zrImAnatuMgaprabandhaH / varAka na vijAnAsi prabhAvaM tvamamuSya bhoH| meghA varSati sasyAnAM niSpattiM cAsya satvataH // 65 // zrIzAMtinAthatIrthezA sevinI shaaNtidevtaa| sA mUrtidvitayaM kRtvAsmayAjAdvaMdate hymum||66|| vijayAha tvayaikena zrAvakeNa samaM mudaa|| prahiNomi kathaM pUjyA na karNahRdayA kimu // 67 // bahavastvAdRzAH santi ytrehgdhaarmikottmaaH| kathaM bhavet punadRzyaH prahitastatra no guruH // 68 // sUrayaH prAhurAdezaH saMghasyAdheya eva naH / azivopazamaH kArya tadatrasthairvidhApyate // 69 // vayaM tu nAgamiSyAmo'tratyasaMghAnanujJayA / saMghamukhya ime devyau tayoranumatirnaca // 70 // amUbhyAmupadiSTo yaH purA kmtthjlpitH|| asti maMtrAdhirAjAkhyaH zrIpArzvasya prabhoH krmH|| 71 // zrIzAMtinAthapArzvasthaprabhusmRtipavitritam / garbhitaM tena maMtreNa sarvAzivaniSedhinA // 72 // zrIzAMtistavanAbhikhyaM gRhItvA stavanaM varam / vastho gaccha nijaM sthAnamazivaM prazamiSyati // 73 // ityAdezaM ca saMprApya tathaiva kRtvaanmudaa| prAptastakSazilAyAM sa stavaM saMghasya cArpayat // 74 // tasya cAbAlago'pAla paThataH stavanaM mudA / dinaiH katipayaireva prazAMtoyamupadravaH // 75 // kopi kutrApi cAyAtaH pragamya janamadhyataH / gate varSatraye bhagnA turuSkaiH sA mahApurI // 76 // adyApi tatra biMbAni pittalAzmamayAni ca / tadbhagRheSu saMtIti khyAtA vRddhajanazrutiH // 77 // tataH prabhRti saMghasya kssudropdrvnaashkH| stavaH pravarttate'dyApi zAMti zAMtyAdiradbhutaH // 78 // maMtrAdhirAjanAmAbhUttasya maMtraH prsiddhibhuuH| ciMtAmaNiriveSTArthaprada ArAdhanAvazAt // 79 // sUriH zrImAnadevAkhyaH zAsanasya prabhAvanA / vidhAyAnekazo yogyaM ziSyaM paTTe nivezya ca // 80 // jinakalpAbhasaMlekhanayA saMlikhya vigraham / AyuHprAMte paraM dhyAnaM bibhrtridivmaapsH|| 81 // 1 P. H. vidhAsyate. Page #204 -------------------------------------------------------------------------- ________________ 196 prabhAvakacarite itthaM zrImanmAnadevaprabhUNAM __ vRttaM cittasthairyakRnmAdRzAnAm / vidyAbhyAsaikAgrahadhyAnamanyad vyAsaMgAnAM yacchatAducchidaM ca // 82 // zrIcaMdraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA caMdraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirau pradyumnasUrIkSitaH zRMgo'sAvagamatrayodaza iha zrImAnadevAzrayaH // 83 // sarvajJaciMtanavazAdiva tanmayatva mAsAdayan jayati jainamuniH sa essH| pradyumnasUrirapi bhUrimatiH kavInAmartheSu kAvyaviSayeSu vicakSaNo yaH // 84 // graM0 88 a 163 ubha 3202 // iti zrImAnadevasUriprabandhaH zrIsiddharSisUriprabandhaH zrIsiddharSiH zriyo deyAddhiyAmadhyAnathAmabhUH / mirgrathagraMthatAmApuryathAH sAMprataM bhuvi // 1 // zrIsiddharSiprabhoH pAtu vAcaH pripcelimaaH| anAdyavidyAsaMskArA yadupAste bhidelimaaH||2|| suprabhuH pUrvajo yasya suprabhaH pratibhAvanAm / badhurbadhurAgyazrIryasya mAghaH kviishvrH||3|| caritaM kIrtayiSyAmi tasya trasyajaDAzayam / bhUbhRJcakracamatkAri vAritAkhilakalmaSam // 4 // ajarjarazriyAM dhAma vessaalkssyjrjrH| asti gurjrdesho'nysjraajnydurjrH||5|| tatra zrImAlamityasti puraM mukhamiva kssiteH| caityoparisthaMkubhAliyaMtra cUDAmaNIyate // 6 // prAsAdA yatra dRzyaMte maittvaarnnraajitaaH| rAjamArgAzca zobhaMte mttvaarnnraajitaaH||7|| jainAlayAzca saMtyatra nabaMdhUpagama shritaaH| maharSayazca niHsaMgAnabaMdhUpagamaM shritaaH||8|| 1H. bhAgyasya. 2 D mandavAraNa. Page #205 -------------------------------------------------------------------------- ________________ zrIsiddharSisUriprabandhaH / 197 tatrAsti hAstikA sviiyaaphstitripuvjH| nRpaH zrIvarmalAtAkhyaH zatrumarmabhidAkSamaH // 9 // tasya suprabhadevosti maMtrI mitraM jagatyapi / sarvavyApAramudrAbhRnmudrAkRhurjanAnane // 10 // devAryozanasauryasya nItirItimudIkSya tau| avalaMbya sthitau viSNupadaM kartuM tapaHkila // 11 // tasya putrAvubhAvaMsAviva vizvabharakSamau / Adyo dattaH sphuravRtto dvitIyazca zubhaMkaraH // 12 // dattavittonujIvibhyo dttciNttsudhrmdhii| apravRttaH kukRtyeSu tatra sutrAmavat zriyA // 13 // hrmykottisphurtkottidhvjjaalaantrkhitaaH| jalajanmatayeva zrIryasmAdAsIdanirgamA // 14 // tasya zrIbhojabhUpAlabAlamitraM kRtiishvrH| zrImAdho naMdano brAhmIspaMdanaH zIlacaMdanaH // 15 // aidaMyugInalokasya sArasArasvatAyitam / zizupAlavadhaH kAvyaM prazastiryasya zAzvatI // 16 // zrImAdhostAghadhIH dhyaH prazasyaH kasya nAbhavat / cittajADyaharA (sya kAvyagaMgormivipuSaH // 17 // tathA zubhaMkarazreSThI vishvvishvpriyNkrH| yasya dAnAdbhutairgItairharyazvo harSabhUrabhUt // 18 // tasyAbhavahinI lakSmIlakSmIlakSmIpateriva / yayA satyApitAH satyaH sItAdyA vishvvishrutaaH||19|| naMdano naMdanottaMsaH kalpadruma ivaamrH| yathecchAdAnato'rthibhyaH prathitaH siddhnaamtH|| 20 // anurUpakulAM kanyAM dhanyAM pitrA vivaahitH| bhuMkte vaiSayikaM saukhyaM doguMdaga ivAmaraH // 21 // durodarabharodAro dArAcAraparAmukhaH / anyadAso'bhavatkarma durjayaM viduSAmapi // 22 // pitRmaatRgurusnigdhbNdhumitrairnivaaritH| . api naiva nyavartiSTa durvAraM vyasanaM ytH|| 23 // 1D ca. 2 H maMtrImitatapaH kila. 3 D soryasya. 4 P omits mitraM jagatyapi 'padaM kattuM. 5 DH. AdyAdattaH / 6 D P. dattacittazca dharma0 7. D. mitraMkRtI svadyostAgadhIzlAdhyaH prazaMsyakaMsyabhAtavat / 8 P citraM. D citra. Page #206 -------------------------------------------------------------------------- ________________ 198 prabhAvakacarite aguuddhaatiprruuddhe'sminnhrnishmsau'vshH| tadekacittadhUrtAnAM sadAcArAdabhUdahiH // 24 // saphpiAsozanAyAti zItoSmAcca vimarzataH / yogIva lInacitto'tra vyatrasyatsAdhuvAkyataH // 25 // nizIthAtikrame rAtrAvapi svkgRhaagmii| vadhvA pratIkSya ekasyAstayA nityaM pratIkSyate // 26 // anyadA raatrijaagryaaniryaatvpurudymaam| gRhavyApArakRtyeSu vilInAMgasthitiM tataH // 27 // IdRk jJAteyasaMbaMdhavazakarkazavAgbharam / khabhUrazrUNi muMcaMtI vadhUM prAha sagadgadam // 28 // mayi satyAM parAbhUtiM kaste kuryAttataH svayam / vidyate kuvikalpaistvaM gRhakarmabharAlasA // 29 // zvazuropi ca te vyagro yadA rAjakulAdiha / AgaMtA ca tato devAvasarAdAvasajite // 30 // mAmevAkozyati tvaM tattathyaM mama nivedaya / yathA drAgbhavadIyAtipratIkAraM karomyaham // 31 // sA na kiMciditi procya khaUnirbadhato'vadat / yuSmatputro'rddharAtrAtikrame'bhyeti karomi kim // 32 // zrutvetyAha tadA zvazrUH kiM nAgre'jalpi me purH| sutaM khaM bodhayiSyAmi vacanaiH karkaza // 33 // adya svapihi vatse tvaM nizcitAhaM tu jAgaram / kurve sarva bhaliSyAmi nAtra kAryAdhRtistvayA // 34 // omityatha snuSAprokte rAtrau tadvAri tsthussii| vinidrA pazcime yAme rAtreH putraH samAgamat // 35 // dvAraM dvAramiti prauDhasvaro'sau yAvadUcivAn / iyadrAtrau ka AgaMtA mAtAvAdIditi sphuTam // 36 // siddha(:)siddha iti prokte tena sA kRtkkrudhaa| prAha siddhaM na jAne'hamaprastAvavihAriNam // 37 // adhunAhaM va yAmIti siddhenoke jananyapi / anyadA zIghramAyAti yathAsmAtkarkazaM jagau // 38 // etAvatyAM nizi dvAraM vivRttaM yatra pazyasi / tatra yAyAH samuddhATadvArA sarvApi kiM nizA // 39 // bhavatvevamiti prokte siddhastasmAnirIya ca / pazyannanAvRtadvAro dvAregAdanagAriNAm // 40 // 1 H. prarUDho'smi. saudhasaH / tadAkavittadhU0 Page #207 -------------------------------------------------------------------------- ________________ zrIsiddharSisUriprabandhaH / sadApyanAvRtadvAraM zAlAyAM pazyati sma saH / munIn vividhacaryAsu sthitAnniSpuNyadurlabhAn // 41 // kAMzcidvairAtrikaM kAlaM vinidrasya guroH puraH / pravedayata utsAhAnkAMzcitsvAdhyAyaraMgiNaH // 42 // utkaTikAsanAn kAMzcit kAMzcidgodohikAsanAn / vIrAsanasthitAn kAMzcitso'pazyanmunipuMgavAn // 43 // aciMtayacchamasudhAnirjhara nirjarA iva / susnAtazItalA ete tRSNAbhItA mumukSavaH // 44 // mAdRzA vyasanAsaktA abhaktAH svaguruSvapi / manorathadvahasteSAM viparItavihAriNaH // 45 // dhigjanmedamihAmutra duryazo durgatipradam / tasmAtsukRtinI velA yatraite dRSTigocarAH // 46 // amISAM darzanAtkopinyApyupakRtaM mayi / jananyA kSIramuttaptamapi pittaM praNAzayet // 47 // dhyAyannityagratastasthau namastebhyazcakAra saH / pradattadharmalAbhAzIrnirgrathaH prabhurAha ca // 48 // ko bhavAniti taiH prokte prakaTaM prAha sAhasI / zubhaMkarAtmajaH siddho dyUtAnmAtrA niSedhitaH // 49 // udghATadvAri yAyAstvamokasIyanmahAnizi / iyaMtI vAcanA dattA prAvRtadvAri saMgataH // 50 // ataHprabhRti pUjyAnAM caraNau zaraNau mama / prApte pravahaNe ko hi nistitIrSati nAMbudhim // 51 // upayogaM zrute dattvA yogyatAhRSTamAnasAH / prabhAvakaM bhaviSyaMtaM parijJAyAtha te'vadan // 52 // asmadveSaM vinA naivAsmatpArzve sthIyatetarAm / sadA svecchAvihArANAM durgrahaH sa bhavAdRzAm // 53 // dhArya brahmavataM ghoraM duSkaraM kAtarairnaraiH / kApotikA tathA vRttiH samudAnAparAbhidhA // 54 // dAruNaH kezaloco'tha sarvAMgINavyathAkaraH / sikatApiMDavaJccAyaM nirAsvAdazca saMyamaH // 55 // uccAvacAni vAkyAniM nIcAnAM grAmakaMTakAH / soDhavyA dazanaizcarvaNIyA lohamayA yavAH // 56 // ugraM SaSThASTamAdyaM tattapaH kArya suduSkaram / svAdyAsvAdyeSu labdheSu rAgadveSau na pAraNe // 57 // 1 H. abhavyAH sugu0 2 Do sUpakR0 3 D vAsAnAM. 199 Page #208 -------------------------------------------------------------------------- ________________ prabhAvakacarite 64 // ityAkarNyavadatsiddho matsahavyasanasthitAH / chinnakarNoSThanAsAdibAhupAdayugA narAH // 58 // kSudhAkarAlitAbhikSA cauryAdervRttidhAriNaH / aprAptazayanasthAnAH parAbhUtA nijairapi // 59 // nAtha kiM tadavasthAyA api kiM duSkaro bhavet / saMyamo vizvavaMdyastanmUrdhni dehi karaM mama // 60 // yadadattaM na gRhNImo vayaM tasmAtsthiro bhava / dinamekaM yathA vijJApayAmaH paitRkaM tava // 61 // tataH pramANamAdeza ityuktvA tatra susthite / paraM harSe dadhau sUriH suvineyasya lAbhataH // 62 // itaH zubhaMkarazreSThI prAtaH putraM samAhvayat / zabdAdAne ca saMbhrAMtaH pazyan patnIM natAnanAm // 63 // adya rAtre kathaM nAgAtsiddha ityuditA satI / lajjAnamrAvadad dyUtI zikSito'tha suto yayau // zreSThI dadhyau mahelAH syuruttAnadhiSaNA dhruvam / na karkazavacoyogye vyasanI zikSyate zanaiH // 65 // ISatkaraM tataH prAha priye bhavyaM tvayA kRtam / vayaM kiM pravadAmo'tra vaNijAM nocitaM hyadaH // 66 // gRhAdbahizca niryAya prayAsAMgIkRtaH sthitaH / vyalokayatpuraM sarvamaho mohaH pituH sute // 67 // itazcaritrizAlAyAmasAvupazamormibhiH / Aluto'pUrvasaMsthAnaM tato'vAdi ca tena saH // 68 // yadyevaM zamisAmIpyasthitiM pazyAmi te sutaH / amRteneva sicyeta naMdanAnandanasthite // 69 // dyUtavyasaninAM sAdhvAcArAtItakuveSiNAm / saMgato mama hRdduHkhahetuH keturiva grahaH // 70 Agaccha vatsa sotkaMThA tava mAtA pratIkSate / kiMcinmadvacanairdUnA saMtaptA nirgamAttava // 71 // sa prAha tAta paryAptaM gehAgamanakarmaNi / mama lInaM guroH pAdAraviMde hRdayaM dhruvam // 72 // jainadIkSAdharo mArga mArga niSpratikarmataH / AcariSyAmi tanmoho bhavadbhirmA vidhIyatAm // 73 // yAyA apAvRtadvAre vezmanItyaMbikAvacaH / zamisaMnidhyavasthAnaM mataM nastadabhUdvacaH // 74 // 1 H. sthitiH, 200 Page #209 -------------------------------------------------------------------------- ________________ zrIsiddharSisUriprabandhaH / yAvajjIvaM hi vidadhe yadyahaM tatkulInatA / akSatA syAdidaM citte samyaktAta viciMtaya // 75 // athAha saMbhramAcchreSThI kimidaM vastu cintitam / asaMkhyadhvajavijJeyaM dhanaM kaH sArthayiSyati // 76 // vilasa tvaM yathA saukhyaM videhi nijayecchayA / avimuMcansadAcAraM satAM zlAghyo bhaviSyasi // 77 // ekaputrA tavAMbA ca nirapatyA vadhUstathA / gatistayostvamevAsIjIrNa mAjIgaNastu mAm // 78 // pitretthamudite prAha siddhaH siddhazamasthitiH / saMpUrNa lobhivANIbhistatra me zrutirazrutiH // 79 // brahmaNIva mano lInaM mamAto gurupAdayoH / nipatya brUhi dIkSAM (hi) putrasya mama yacchata // 80 // iti nibaMdhatastasya tathA cakre zubhaMkaraH / guruH prAdAtparivrajyAM tasya puNye svarodaye // 81 // dinaiH katipayairmAsamAne tapasi nirmite / zubhe lagne paMcamahAvratAropaNaparvaNi // 82 // digbaMdhaM zrAvayAmAsa pUrvato gaccha saMtatim / satprabhuH zRNu vatsa tvaM zrImAn vajraprabhuH purA // 83 // tacchiSyavajrasenasyAbhUdvineyacatuSTayI / nAgeMdro nirvRtizcaMdraH khyAto vidyAdharastathA // 84 // AsInnirvRttigacche ca surAcAryo dhiyAM nidhiH / tadvineyazca gargarSirahaM dIkSAgurustava // 85 // zIlAMgAnAM sahasrANi tvayASTAdaza nirbharam / voDhavyAni vivizrAmamAbhijAtyaphalaM hyadaH // 86 // omiti pratipadyAtha tapa ugraM carannasau / adhyetA varttamAnAnAM siddhAntAnAmajAyata // 87 // sa copadezamAlAyA vRttiM bAlAvabodhinIm / vidadhe'vahitaprajJaH sarvajJa iva gIrbharaiH // 88 // sUrirdAkSiNyacaMdrAkhyo gurubhrAtAsti tasya saH / kathAM kuvalayamAlAM cakre zRMgAranirbharAm // 89 // kiMcitsiddhakRtagraMthasotprAsaH sovadattadA / likhitaiH kiM navograMthastadavasthAgamAkSaraiH // 90 // zAstraM zrIsamarAdityacaritaM kIrtyate bhuvi / yadrasormilatA jIvAH kSuttRDAdyaM na jAnate // 91 // 1 H. ati * D omits putrasya stasya. 201 Page #210 -------------------------------------------------------------------------- ________________ 202 prabhAvakacarite f athotpattirasAdhikyasArA kiMcitkathApi me / aho te lekhakasyeva graMthaH pustakapUraNaH // 92 // atha siddhakaviH prAha mano dUnopi (Si) no kharam / vayotikrAMtapAThAnAmIdRzI kavitA bhavet // 93 // kA sparddhA samarAditya kavitve pUrvasUriNA / khadyotasyeva sUryeNa mAharamaMdamateriha || itthamudve jitasvAMtastenAsau nirmame budhaH anyadurbodhasaMbaddhAM prastAvASTakasaMbhRtAm / 95 // ramyAmupamitabhavaprapaMcAkhyAM mahAkathAma subodhakathitAM vidvaduttamAMgavidhUnanIm 96 // graMthAvyAkhyAnayogyaM yadenaM cakre zamAzrayam / ataH prabhRti saMgho'tra vyAkhyAtRbirudaM dadau // 97 // darzitAthAsya tenAtha hasituH sa tato'vadat / IdRk kavitvamAdheyaM tvaguNAya mayoditam // 98 // tato vyaciMtayatsiddho jJAyate yadapIha na / tenApyajJAnatA tasmAdadhyetavyaM dhruvaM mayA // 99 // tarkagraMthA mayAdhItAH svaparepIha ye sthitAH / bauddhapramANazAstrANi na syustaddezamantarA // 100 // Apapracche guruM samyagavinItavacanaistataH / prAntarasthitadezeSu gamanAyonmanAtiH // 101 // nimittamavalokyAtha zrautena vidhinA tataH / savAtsalyamuvAcAtha nAthaprAthamakalpikam // 102 // asaMtoSaH zubho'dhyAye vatsa kiMcidvadAmi tu / sa tvamatra na satvAnAM samaye pramaye dhiMyA // 103 // bhrAMtaM cetaH kadApi syAddhetvAbhAsaistadIyakaiH / arthI tadAgamazreNeH svasiddhAMtaparAGmukhaH // 104 // upArjitasya puNyasya nAzaM tvaM prApsyasi dhruvam / nimittata idaM manye tasmAnmAtrodyamI bhava // 105 // atha cedavalepaste gamane na nivarttate / tathApi mama pArzva tvamAgA vAcA mamaikadA // 106 // rajoharaNamasmAkaM vratAMgaM naH samarpaye / ityuktvA maunamAtiSThadguruM cittavyathAdharaH // 107 // prAha siddhaH zrutI cchAdayitvA zAMtaM hi kalmaSam / amaMgalaM pratihatamakRtajJaH ka IdRzaH // 108 // 1 H. P. grathavyA. 2 dhiyAM. 11 Page #211 -------------------------------------------------------------------------- ________________ shriisiddhrssisuuriprbndhH| 203 cakSurudghATitaM yena mama jJAnamayaM mudA / punastavyAmayetkohi dhUmAyitaparoktibhiH // 109 // aMtyaM vacaH kathaM nAtha mayi pUjyairudAhRtam / kaH kulIno nijagurukramayugmaM parityajet // 110 // manaH kadApi gupyeta ceddhattUrabhramAdiva / tathApi prabhupAdAnAmAdezaM vidadhe dhruvam // 111 // ityuditvA praNamyAtha sa jagAma yathepsitam / mahAbodhAbhidhaM bauddhapuramavyaktaveSabhRt // 112 // kuzAgrIyamatestasyAklezenApi prbodhtH| vidvadurbhedazAstrANi tessaamaasiishcmtkRtiH|| 113 // tasyAMgIkaraNe maMtrasteSAmAsIdurAsadaH / tamasyudyotako ratnamApya mAdhyasthyamAzrayet // 114 // tAdRgvacaHprapaMcaistairbarddhakairgarddhakairapi / taM vipralambhayAmAsurmInavaddhIvarA rasAt // 115 // zanaitamanovRttirbabhUvAsau yathAtathA / tadIyadIkSAmAdatta jainamArgAtinispRhaH // 116 // anyadA tairgurutve'sau sthApyamAno'vadannanu / ekavelaM mayA pUrve saMvIkSyA guravo dhruvam // 117 // iti pratizrutaM yasmAttadane tatpratizravam / satyasaMdhastyajettatkastatra prahiNutAtha mAm // 118 // iti satyapratizatvamaticAru ca saugate / manyamAnAstataH praiSuH sa cAgAharusaMnidhau // 119 // gatvAthopAzraye siMhAsanasthaM vIkSya taM prabhum / UrdhvasthAnazubhA yUyamityuktvA maunamAsthitaH // 120 // gargasvAmI vyamRkSaca saMjaze tadidaM kulam / animittasya jainIvAga nAnyathA bhavati dhruvam // 121 // asmAkaM grahavaiSamyamidaM jajJe ydiidRshH| suvineyo mahAvidvAn parazAstrapralaMbhitaH // 122 // tadupAyena kenApi bodhyo'sau yadi bhotsyate / tadasmAkaM priyaM bhAgyairuditaM kiM bhuuktibhiH||123|| dhyAtvetyutthAya gurubhistaM niveshyaasne'pitaa| caityavaMdanasUtrasya vRttirlalitavistarA // 124 // Ucuzca yAvadAyAmaH kRtvA caityanatiM nayam / graMthastAvadayaM vIkSya ityuktvA te'gaman bhiH|| 125 // - 1H. sacetanaH D. tvaM matIrute. Page #212 -------------------------------------------------------------------------- ________________ prabhAvakacarite tataH siddhazca taM graMthaM vIkSyamANo mahAmatiH / vyamRzatkimakArya tanmayArabdhamacintitam // 126 // kosnya evaMvidho mAhagavicAritakArakaH / svArthabhraMzaiH parAkhyAnairmaNi kAcena hArayet // 127 // madopakArI sa zrImAn haribhadraprabhuryataH / madarthameva yenAsau graMtho'pi niramApyata // 128 // AcAryo haribhadro me dharmabodhakaro guruH / prastAve bhAvato haMta sa evAdya nivezitaH // 129 // anAgataM parijJAya caityavaMdanasaMzrayA / madarthaM nirmitA yena vRttirlalitavistarA // 130 // viSaM vinirdhUya kuvAsanAmayaM vyacIcaradyaH kRpayA madAzaye / acityavIryeNa suvAsanAsudhAM namostu tasmai haribhadrasUraye // 131 // kiM karttA ca mayA ziSyAbhAsenAtha gururmama / vijJAyaitannimittenopakarttuM tvAhvayanmiSAt // 132 // tadaMghrirajasA mauliM pAvayiSye'dhunAnizam / AgaH svaM kathayiSyAmi guruH syAnna hAnIdRzaH // 133 // tathAgatamatibhrAMtirgatA me graMthato'mutaH / kodravasya yathA zastrAghAtato madanabhramaH // 134 // evaM ciMtayatastasya gururbAhyabhuvastataH / AgatastaddRzaM pazyan pustakasthaM mudaM dadhau // 135 // naiSedhikImahAzabdaM zrutvoH saMbhramAdabhUt / praNamya rUkSayAmAsa zirasA tatpadadvayam // 136 // uvAca kiMnimittoyaM mohastava mayi prabho / kArayiSyati caityAni pazcAtki mAdRzo'dhamAH // 137 // unmIlAdUSakAsphoTasphuTavedanavidruhaH / 204 svAdavighnAzcalA dantAH kuziSyAzca gatAzubhAH // 138 // AhUto milanavyAjAdbodhAyaiva dhruvaM prabho / hAribhadrastathA graMtho bhavatA vidadhe kare // 139 // bhagnabhramaH kuzAstreSu prabhuM vijJapaye tataH / svasyAMtevAsipAzasya pRSThe hastaM pradehi me // 140 // devagurvAdyavazotthamahApApasya me tathA / prAyazcittaM prayacchAdya durgaticchit kRpAM kuru // 141 // athovAca prabhustatra karuNAzaraNAzayaH / AnaMdAzruparizrutyA pariklinnottarIyakaH // 142 // Page #213 -------------------------------------------------------------------------- ________________ zrIsiddharSisUriprabandhaH / 205 mA khedaM vatsa kArSIstvaM ko vanIvadyate navA / paanshaunnddairivaabhystkutrkmdvihvlaiH||143|| nAhaM tvAM dhUrtitaM manye yaddhaco vismRtaM na me| madena vikalaH ko'pi tvAM vinA prAkzrutaM smaret // 144 // veSAdidhAraNaM teSAM vizvAsAyApi saMbhavet / atibhrAMtiM ca nAtrAhaM mAnaye tava mAnase // 145 // prakhyAtavaktukaprajJA jnyaatshaastraarthmrmkH| kaH ziSyastvAdRzo gacche'tucche mccittvibhrmH|| 146 // ityuktibhistamAnaMdya prAyazcittaM tadA guruH| prade'sya nije paTTe tathA prAtiSThipaJca tam // 147 // svayaM tu bhUtvA nissaMgastuMgadraMgabhuvaM tadA / hitvA prAcyarSicIrNAya tapase'raNyamAzrayat // 148 // kAyotsargI kadApyasthAdupasargasahiSNudhIH / kadApi nirnimeSAkSaH pratimAbhyAsamAdade // 149 // kadAcitpAraNe prAMtAhAradhAritazaMbaram / / kadAcinmAsikAdyaizca tapobhiH karma sokSipat // 150 // * evaM prakAramAsthAya cAritraM duzcaraM tadA / AyuraMte vidhAyAthAnazanaM svaryayau sudhiiH||151|| itazca siddhavyAkhyAtA vikhyAtaH sarvatomukhe / pAMDitye pNdditNmnyprshaasnjitvrH|| 152 // samastazAsanodyotaM kurvansUrya iva sphuTam / vizeSato'vadAnastu kRtanirvRtinirvRtiH // 153 // asaMkhyatIrthayAtrAdimahotsAhaiH prabhAvanA / kArayaddhArmikaiH siddho vacaHsiddhiM parAM dadhau // 154 // zrImatsuprabhadevanirmalakulAlaMkAracUDAmaNiH / zrImanmAghakavIzvarasya sahajaprekSAparIkSAnidhiH / tavRttaM paricintya kugrahapariSvaMgaM kathaMcitkaliH prAgalbhyAdapi saMgataM tyajata bho lokadvaye siddhaye // 155 // zrIcaMdraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhAcaMdraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirau siddharSivRttAkhyayA zrIpradyumnamunIMdunA vizaditaH zRMgo jagatsaMkhyayA // 156 // 157 / graM 160 ubhayaM 3380 // iti zrIsiddharSiprabandhaH 1 D. P. vanIvacyate. 2 H. P. saMvaraH 18 Page #214 -------------------------------------------------------------------------- ________________ 206 prabhAvakacarite zrIvIraprabandhaH AMtarAripuvidhvaMsI duSkarmagajayUthahRt / aSTApadodayadvarNazrIvIraH svAnvayaH zriye // 1 // zrIdhIragaNisvAmipAdAH pAMtu yadAdAt / kaSAyAdiripuvAto bhavennAgamanakSamaH // 2 // vibudhA vibudhA ysyopdeshairmRtaashrvaiH| svAnyayorupakArAya tasya vRttaM pratanyate // 3 // puraM zrImAlamityasti gabhastirapahastitaH / yadudyAnadrumaiH pUrvapazcimAvAzrayagirI // 4 // maMdatAmarasatvaM ca yatra vibhrati no jnaaH| maMdatAmarasatvaM ca dadhate na sarAMsyapi // 5 // zrIdhUmarAjavaMzIyaH kumudaamodimNddlH| rAjAtra devarAjosti taraMgitanayodadhiH // 6 // vaNik prAgraharastatra zivanAgAbhidhaH sudhiH / yanmaMtrarvhiyate'tyugradvijivhaprabhavaM viSam // 7 // dRDhAnurAgI zrIjainadharme zrIdharaNAbhidham / ArarAdha sa nAgeMdraM tadbhaktaratuSacca sH|| 8 // kalikuMDakramaM tasya sarvasiddhikaraM dadau / viSApahArakaM sadyo japahomAdikairvinA // 9 // yaH pUtkArakarasparzeraSTAnAmapi saMharet / viSaM nAgakulAnAM sa maMtro niSpuNyadurlabhaH // 10 // stavanaM sa tadA cake tatsaMdarbhaprabhAvaparipUtam / smaraNAdapi duritaharaM khyAtaM dharaNorageMdrAkhyam // 11 // tasya pUrNalatAnvarthA kAMtA dhrmdrumaashritaa| kulakaMdA vacaHpatrA yazaHpuSpA mahAphalA // 12 // svastivIrastayoH putro ratnadIpa iva sphuran / akSayArcistamohaMtA divasaH prakaTaprabhaH // 13 // yasya koTidhvajavyAjAdvaijayaMtya ivorjitaaH| sumanasthena gIrvANAn jitvA vIraH kathaM na sH||14|| sa saptodvAhitaH kanyAH saptAnAM vyavahAriNAm / saptAbdhInAmivAmUlyaratnaudhairmaDitAH shriyH||15|| zrIvIraM vaMdituM vIraH shriimtstypure'nydaa| mRte pitari vairAgyAdyAti parvasu sarvadA // 16 // 1 H. rArihari0 2 D saH vaMzeniH. Page #215 -------------------------------------------------------------------------- ________________ zrIvIraprabandhaH / anyadA taskarairgacchan vidrotumayazaskaraiH / avedyatAravAn zuSkapatraiH kAraskarairiva // 17 // praNazya ca tadA zAlaH zreSThino gRhamAgamat / adhRtezcAMgamanmAtA gRhadvAre janazruteH // 18 // vIraH kutra tayA pRSTe narmaNA so'pyabhASata / caurervIro mRSAvIraH prahataH satvavarjitaH // 19 // ityAkarNya tadaMbA ca tatraivAsthAdajIvitA / aho atucchaM vAtsalyaM mAturvAkyapathAtigam // 20 // piturbhartuH kalAcAryamitrayorupakAriNaH / bhavetkathaMcidAnRNyaM jananyA na kathaMcana // 21 // tadA ca caurasaMghAtAdvIro vIraprasAdataH / svakSetreNAkSatenAgAt zAlabhAdiva karSukaH // 22 // dRSTrA svAMbAM gataprANAM vismarannijasaMkaTam / kimabhUdityavapRcchan yathAvRttaM tadAzRNot // 23 // anutaptaH priyAbaMdhuvIreNAbhidadhe tadA / asthibhaMgaM kathaM narma kRtaM madbhAgyadUSakam // 24 // sa prAha ko'pi narmoktyA kiM mAteva vipadyate / zalyaM vilvakavanme'bhUdityAjanmApyanirgamam // 25 // vIraH prAhAtha vairAgyAjjananyA mama ca sphuTam / kIDagdUrataraM snehasaMbaMdhe pazyatAntaram // 26 // hAsyena manmRtiM zrutvA mAtA satyena saMsthitA / satyepi nidhane tasyA vayaM kiMcinmucopi na // 27 // uktveti koTimekaikAM kalatrebhyaH pradAya saH / zeSaH zrIsaMghapUjAsu caityaughe cAvyayaddhanam // 28 // parigrahaparityAgaM kRtvA gArhastha eva san / gatvA satyapure zrImadvIramArAdhayanmudA // 29 // upavAsAn sa (ta) dA cASTa kRtvA pAraNakaM vyadhAt / samastavikRtityAgAdaho asya mahattapaH // 30 // prAsukAhArabhojI ca sa caturvidhapauSadhI / purabAhye zmazAnAdau kAyotsarge nizi vyadhAt // 31 // divyamAnuSatairazcopasargeSu samAsahiH / tapyamAnastapastIvramabhavattIrthasannibhaH // 32 // nijakriyAnumAnena gurorutkaMThitaH sadA / ekacitto mahAvIrapAdAn dhyAyatyamaMdhIH // 33 // 1 H. syA 207 Page #216 -------------------------------------------------------------------------- ________________ 208 prabhAvakacarite pradoSasamaye'nyedhuH pratimArtha bahirbhuvi / gacchandUrAtsamAyAMtamAyAMtaM jaMgamaM zivam // 34 // cAritramiva mUrtisthaM mathurAyAH samAgatam / savarSazatadezIyamapazyadvimalaM gaNim // 35 // kSitipIThaluThanmUrddhA sarvAbhigamapUrvakam / vavaMde vaMditastena dharmalAbhAziSA ca sH|| 36 // akAle nagarAdvAhye dharmazIla va gamyate / ityukte prAMtabhUmISu vyutsargAyeti so'vadat // 37 // gaNiH praahaatithiste'hmNgvidyopdeshtH| militvA te vakAlAya yAmi zatrujaye girau // 38 // vIro'vadathazreyo dinaM me ydbhvaadRshaaH| prasAdamasamaM kRtvotkaMThate kila mAdRzAm // 39 // nizAM saphalayAmyadya tatpUjyavarivasyayA / ciMtAmaNiM karaprAptaM kaH kuNThopyavamanyate // 40 // ityuktvA darzayan svIyopAzrayaM tasya shroH| zuzrUSAM ca svayaM cake dehavizrAmaNAdikAm // 41 // tatazcAha munIzoMga vidyAM tvamazaThaH ptth| prabhAvakazrutajJAnAdbhavitAsi mate yathA // 42 // vIraH prAha gRhasthAnAM kathaM siddhaaNtvaacnaa|| nAdhItaM punarAyAti vRddhatvAdvidadhe kimu // 43 // athAha gururadhvanyo bhavAMtaragatAvaham / aMgavidyA mahAvidyA tavAyAtA svayaMvarA // 44 // tadartha jJApayiSyAmi zIghraM tatpustakaM punH| thArApadrapure zrImAnnAbheyasya jineshituH||45|| caityasya zukanAze'sti taM gRhItvA ca vAcaye / ityuktvAdAt parivrajyAM guruvIrasya sAdaram // 46 // dizan graMthasya tasyArtha dintrymvaasthitH|| tato jagAma sa zrImAn vimalo vimale'cale // 47 // tatra zrIvRSabhaM natvA tdekdhyaanmaansH| saMnyAsAtridivaM prApa pApamAtaMgakesarI // 48 // tato guruniyogena vIrastatra pure yayau / sthAne ca tatsamAdiSTe zrAddhebhyaH prApa pustakam // 49 // adhItA tena tatrAMgavidyA ca gnnividyyaa| tasyAH prasAdataH so'bhUdugrazaktirmahAtapAH // 50 // 1D. dhArA0 Page #217 -------------------------------------------------------------------------- ________________ zrIvIraprabandhaH / abhUdatha parIvArastasya prAcInapuNyataH / abuddhabodhane saiSa niyamaM cAgrahIttadA // 51 // vijahIrSurgaNirvIro'NahillapurasaMmukham / AjagAma sthirAgrAme virUpAnAthasaMzrite // 52 // sa cAtra balabhInAthAparAkhyo vyaMtarAdhipaH / rAtrau devagRhe suptaM hanti matrya mahAruSA // 53 // tadbodhAya mahAmAtRpIThAMtargaNividyayA / arddhaturyakaronmAnakuMDaM kRtvA mhodyH|| 54 // tatrasthaiH sa niSiddho'pi mhaashktibhraatttH| asthaadsthaanmiidRkssbhyaanaamksstvrtH|| 55 // jhaMjhAdivAtavadvighnAnavajAnan suraadrivt| kAyotsargasthitaH kAye niSprakaMpo manasyapi // 56 // udyatkilakilAzabdai tiM bAhye svayaM vadan / Ayayau balabhInAtha AtaMkaM vidadhajane // 57 // vyakArSIddhastinaH pUrva jaMgamAniva parvatAn / tamAzritAn suredreNa saha vairabhayAdiva // 58 // tasya rekhA na laMghate maryAdA sAgarA iva / unnatAvanataiH zuMDAdaMDairuDDAmarA api // 59 // tataH prasarpataH sarpAn sadAnaikSayattarAm / dRssttinirydvissjvaalaanbhsmiibhuutaanydehinH||60|| tAM rekhAmanatikramya sthitAMstAnvIkSya nirjrH| vilakSya iva dadhyau sa mahimAsya jnaatigH||61|| tato rAkSasarUpANi bhairavANi cakAra sH| kSobhAya tasya nAbhUvanpratikUlAni tAnyapi // 62 // anukUlairathAraMbhi mumukSorvipralaMbhanam / mAtApitAkalatrANi kaMdaMti samayaikSayat // 63 // ttvjnystaanyvaashaasiinmohrvidhyskonnteH| vIre kuMbhodbhave'mutra dakSiNAM dizamAzrite // 64 // kubhAvepi surAcAlyaH stvviirtponidhiH| draSTuM pUrvAcalaM prApte kautukAdiva bhAskare // 65 // pratyakSIbhUya gIrvANa uvAcAsau taponidhim / / akharvaparvatAdhvanyadhvanyavadhvastavAkramam ? // 66 // pUrva suranarezAnAM mAnabhaMgo mayA ddhe| tvAM vinA naiva kenApi bhakto me skhalanaM kRtam // 67 // 1P omits Ni kaMdaMti surA0 2D. syakonmati. 3 D kajayAthai ca valitvA vapisurA.?. . Page #218 -------------------------------------------------------------------------- ________________ 210 prabhAvakacarite pUrvAsthaDakvarIpuryAmAgato'haM shivaalye| bhImezvarAkhye taliMgamapraNamyaiva ca sthitaH // 68 // caraNau tu jalAdhAre nyasya suptazca tatkSaNe / tatrAgatya nRpo'pRcchanmAM sa vismymaansH|| 69 // namasi tvaM na kiM devamazAnAcchaktito'thavA / tadAvocamahaM rAjan hetuM te kathaye sphuTam // 70 // zivoyaM zaktisaMbaddho mAM dRSTrA lajayA ntH| bhaviSyati yato lajjA puMsaH puMso'gratobhavet // 71 // evaM sthitepi devesminnamati prAkRto jnH| pazUpame jane tasya kA vrIDAsthA mamApi ca // 72 // citte kautukamatrAsti matpraNAmAttadAsya cet / / utpAtaH kopi jAyeta tatra doSopamopi me // 73 // ityuktvA virate myybrviibhuumiptisttH| vaidezikA bhavantyatra sphAravAkyakramAH sadA // 74 // carmadehaH pumAn devasAmyaM svasyeha manyate / hAsyaM sa cetanAnAM tadvAlAnAM vipralaMbhanam // 75 // yA kAcidasti te zaktistAM prayukSva na te punH| doSo'Nurapi kArye'tra nagaraM sAkSi varttatAm // 76 // zrutveti praNatiM yAvatkurve saMgatya saMnidhau / trAkRtya tAvat pusphoTa liMgaM lokasya pshytH|| 77 // athAhamavadaM bhiitisNbhrmbhraantlocnm| bhUpAlaM bAlavatkaMTharodhAvyaktasvaraM tadA // 78 // maduttejanadaMbhena tvayA vairaM prasAdhitam / liMge'sminnarcanaklezairdUnena cirakAlataH // 79 // zrutveti pAdayomauliM mIlayitvAnunItibhUH / rAjA saparivAro'yamAha devastvameva naH // 8 // tIrtha tvayaiva dattaM syAdanyathocchinnameva tat / zivastvameva dehasthaH pASANa itaraH punaH // 81 // evamukto yogapaTTenAveSTayamidaM nvaham / saMbaddha vidalaM tatra liMgamadyApi pUjyate // 82 // mahAbodhe tato bauddhavihArazatapaMcakam / tAn vijitya mayA bhagnaM tatra sAmarthyato nijAt // 83 // tathA mama pratijJAsti saMmukhaM vijaye dhruvam / mahAkAlAkhyayA zaMbhubhItyA me koNake sthitaH // 84 // somezvarajayAthai ca calitvAgamamatra ca / Page #219 -------------------------------------------------------------------------- ________________ 211 zrIvIra prabandhaH / so'trAgatyAmiladbhIto mama brAhmaNarUpataH // 85 // prAhedaM dAruNaM kSetraM pavitraM dattamatra ca / mahodayAya tadyAce dAtumIzo bhavAnyadi // 86 // mayocehaM kSamo dAne mArgaNAnAM yathepsitam / ghaTamUTakaTaMkAnAM lakSai rAjyAnnahemasu // 87 // tato'sau brAhmaNo'vocanmama kiMciddadakha tat / yAcakheti madukte ca sa prAha zrUyatAM tataH // 88 // atra kSetre sthiro bhUtvAvatiSThakha mahAbala / zrutveti jJAnato yAvadIkSe tAvatsa zaMkaraH // 89 // AtaMkAtsomanAthAkhyaM chalituM mAM samAyayau / vAmano balibhUpAlamiva vRddhadvijacchalAt // 90 // daMDa kamapi me dehi yathA satyaH pratizravaH / mama syAdanyathAtrApi sthitastesmi vyathAvahaH // 91 // atha sa prAha nAhaMyustvayyahaM tadvacaH zRNu / madyAtrA tasya pUrNA syAdyastAmadya na pazyati // 92 // anyathArddhakalA sA syAdityuktvA svAzrayaM gataH / varttate'dyApi tattAdRgmadvacaH kopi laMghayet // 93 // tataH prabhRtyasau grAmaH sthiramityAkhyayAbhavat / mama zaMbhozca vAcAM hi sthiratA nahi durlabhA // 94 // iti na skhalitA zaktirmama martyaiH surairapi / tvaM tu zvetAMbarAkAro daivaM mattopi zaktimAn // 95 // nAvamaMtumahaM zaktaH samIkSe dUrataH sthitaH / rekhAkuMDaM jvalatvAraM ? vadidaM zaMkitaH pumAn // 96 // tuSTastava tapaHzakteH vAMcchitaM prArthaya drutam / akSepAtpUrayiSye tatkalpavRkSa iva dhruvam // 97 // pArayitvA tato vIraH parameSThinamaskRteH / jagAdanAdarA atra sarvasaMgamuco vayam // 98 // tathApi kiMcinmadbhaktergRhANetyuditAmunA / munirAha vadhaM rakSa tavApyAyurvinazvaram // 99 // durgatau patane heturmoloyaM prANinAM vadhaH / tathAkhyAtaiH purAvRttairharSo me nAstyahaMkRtaiH // 100 // mahAdAneSu sAmarthyamAtmanazca tvayoditam / jIvAbhayapradAnaM ca sarvebhyopyuttamaM punaH // 101 // harSAdAha sa tathyaM te vaco jAne'hamapyadaH / svecchAcArI parIvAro mama tasya priyaM nvidam // 102 // / P. cvAra ? H omits Page #220 -------------------------------------------------------------------------- ________________ 212 prabhAvakacarite tvadvacobhiH sudhaasaarsaarairitytihrssitH| prAsAdajagatImadhye jIvAnAM rakSaye vadham // 103 // zrIvIropyAha bhUyAttadrAjJA jJAtamidaM vcH| AcaMdrakAlikaM vRttamAvayoH puNyahetave // 104 // aNahillapure cAsIccakravartI ca nuutnH| zrImAn cAmuMDarAjAkhyastatrApi samaye nRpaH // 105 // AjJApayadidaM ca zrIvirUpAnAtha eva tat / pradhAnastairnRpasyAtha harSAttatrAyayau ca sH|| 106 // satkarmaNi cikIrSAtra kasya no mhtetysau| vizAya jIvarakSAyai tacchAsanamacIkarat // 107 // AhUtazca tato rAjJA punarapyAyayau tdaa| aNahillapuraM dhIrastatrAbodhAnabodhayat // 108 // AcAryatvapratiSThAsya vidadhe prmrssibhiH| sUribhirvarddhamAnAkhyaiH saMghAdhyakSaM mahotsavAt // 109 // tatra zrIvallabhInAthaH shriiviirprbhubhktitH| pratyakSIbhUya dharmAkhyAM zRNotyasyAgrataH sthitaH // 110 // , paraM krIDApriyatvena naraM prekSya salakSaNam / avatIryAsya dehe ca krIDate pIDayAvinA // 111 // zrImAn vIropi tadRSTvAvAdIdevaM na sAMpratam / vyaMtarAdhIza te keliM manuSyA asahiSNavaH // 112 // evaM nivavRte cAsau prabhuNA sa niSedhitaH / tathAha mama toSasya phalaM kimapi nAtra vH||113|| uvAca punarAnaMdAttava sAmarthyamasti kim / aSTApadAcale gaMtuM zrIjainabhavanonnate // 114 // sa devaH prAha zaktioM gantuM nAvasthitau punH| tatra santi yataH sUre vyaMtareMdrA mahAbalAH // 115 // avasthAtuM na zaknomi tattejaH sodumakSamaH / yAmamekaM tvavasthAsye balavatkautukaM tava // 116 // adhikaM tu kSaNaM mitra tvamavasthAsyase'tha cet / tattatraiva bhavAnavAgaMtA haMtuM dhruvaM hyadaH // 117 // munau tatpratipedAne dhavalaM dhavalaM ttH| vikRtyArohayattaM ca vastraveSTitamastakam // 118 // kSaNenaiva yayau tasya girermUrdhni sa uurddhgH| vRSAduttArayAmAsa caityadvAre tato munim // 119 // prAha. maha. some Page #221 -------------------------------------------------------------------------- ________________ zrIvIraprabandhaH / 213 dvArapAMcAlikAjAnupAzcAtyazikharAMtare / tasthau nilIya tatrasthadevajyotirasAsahiH // 120 // gavyUtatritayocchrAyaM yojanAyAmavistaram / caturdvAraM mahAcaityamAdyacakrividhApitam // 121 // dRSTvA pramANavarNaizca pratimAstA yadoditaiH / ekaikasmAnnamaskArAcchrutvA sa prANamanmudA // 122 // prabhAvanAvidhitsAyai tadabhijJAnamAnayat / paMcazakSatpatAn tasmAdagrahInnAkiDhaukitAn // 123 // nizAyAH prathame yAme calitastIrthayAtrayA | prAgvatsa punarAdyAcca dvitIye ghaTikAdhike // 124 // saurabhAmodataH zAlerakSatAnAmupAzrayaH / vimAnamiva sAdharma sumanaH saMvRto babhau // 125 // pRSThe munibhirAhAtha gururaSTApadAcale / vaMdayadhvaM mudA devAn zrAddhAgre kathayaMzca tam // 126 // caitye ca militaH saMghaH zrImAnbhUmipateH sa ca / AkhyApayanmahAzcaryaM kautukAdAyayau sa ca // 127 // tenAkAryAnuyukto'thAbhijJAnaM punarAha ca / caturviMzatisaMkhyAnAM svabhAvAkhyAnato'rhatAm // 128 // tathAhi vadhaulA besAmalA berattuppalavanta / maragayavannAvinnajiNasolasakaMpaNavantA // 129 // niyaniyamANi hiMkAraviyabharahijinayaNANaMda / temaIbhAvihiM vaMdiyArA vaunu vI sajiNaMda // 130 // rAjAha sveSTadevAnAM svarUpakathane varA / nAsti pratItirasmAkamanyatkimapi kathyatAm // 131 // akSatAn darzayAmAsa taiH sAmAnyaguNodayAn / varNaiH saurabhavistArairapUrvAnmAnavavaje // 132 // te dvAdazAMgulAyAmA aMgulaM piMDavistare / avedyaMta svavarNena mahIpAlena te tataH // 133 // pUrva turuSkabhaMgasya te'bhUvaMstadupAzraye / apUjyaMta ca saMghenASTApadapratibiMbavat // 134 // evaM cAtizayaiH samyak sAmAnyajana dustaraiH / zrImAn vIragaNiH sUrirvizvapUjyastadAbhavat // 135 // anyadA maMtriNaM vIraM rahaH prAha mahIpatiH / pUrvAdiSTakramAnyAyyAdrAjyaM pAlayato mama // 136 // 1 PD nisA * Page #222 -------------------------------------------------------------------------- ________________ prabhAvakacarite samanomaMDalAzreyo vacaHsiddhikulAlayaH / vIro guruzca maMtrI ca mamArtInduvidhuntudaH // 137 // ekazciMtAjvaro'smAkaM mahAbAdhAnibaMdhanam / zrutvA pratividhehIdaM kasyAne nAsya kathyate // 138 // athAha vIramaMtrIza svAminnAdizyatAM mama / kriyate bhRtyalezena kiM myaanyddhiishituH||139 // rAjAha mama zuddhAntakAntAnAM saMbhave sati / srAvo bhavati garbhasya tatra pratividhiM kuru // 140 // ityAdiSTo mahAmAtyaH zrImadvIraprabhoH purH| vyanizapattataH sUrimUrIkRtya sa cAbravIt // 141 // abhimaMtritavAsaimeM kriyatAmabhiSecanam / avarodhapuraMdhrINAM prajAyaMte sutA yathA // 142 // evaM ca vihite maMtriprabhuNA vacane guroH / zrImadvallabharAjAdyA nareMdrasyAbhavan sutaaH||143|| aSTAdazazatIdeze viharannanyadA prbhuH| AgAdaMbariNI grAmye grAmyetaranarAnvite // 144 // vizuddhopAzraye tatra sthito gatvA nizAgame / vyutsargAya bahiHpretavanamAzizriye mudA // 145 // paramAravarAmnAyasadvajrAkarahIrakaH / rudrAbhidhaH sa taM dRSTA namazcakre'tibhaktitaH // 146 // uvAca ca mune mAsthAH zvapadAvajasaMkule / zmazAne grAmamadhyena Agaccha prAsukAzraye // 147 // tiSTha saukhyAttadAkarNya muniH prAha guroH sadA / kAyotsarge bahiH pRthvyAM kurvati prabhavastataH // 148 // AdheyAnAdhRtI rAjaputraH zrutveti sogamat / nijaM dhAma tatastasyA jaMbUpAyanamAgamat // 149 // sa sikhAdayiSurjabUphalAnyatroTayattadA / vRtaM tatra kRmi dRSTvA zaMkayA dhUnayan shirH|| 150 // jagAda kRmayaH sUkSmAH phaleSvapi yadA bhavet / adRSTaM kimiva svAdyaM nizAdau hi vivekinA // 151 // AhUya brAhmaNaiH pRSTaiH prAyazcittaM pradezitam / vizuddhaye dvijanmabhyo deyaH svarNamayaH kRmiH|| 152 // dadhyau zrutveti saMkalpya dvitIyopi kRmirmayA / haMtavyo nAvagacchAmi tato dharmamamuM hRdi // 153 // 1D. grAma Page #223 -------------------------------------------------------------------------- ________________ shriiviirprbndhH| pRSTavyazca vicAro'yaM kasyApi zamino muneH|| prAta namuniM grAmamadhyamAgatamAnamat // 154 // tataH papraccha saMdehaM guruM vistarato'vadat / jIvAH sarvatra tiSThati dvidhA sthAvarajaMgamAH // 155 // sthAvarAste dhraaniirvhnivaatmhiiruhaaH| jaMgamAzca parizeyAste dvitricturiNdriyaaH||156|| paMcedriyAH surAstiryagnaranairayikA api / gajamInamayUrAdyAH sthlniilaaNbropmaaH||157 // vanaspatistathA jIvAdhAro muulphlaadike| utpadyate vipadyate yajIvAstatra bhuurishH||158|| dharmaH kRpaiva jIvAnAM vivekastha vicAraya / iti saMyamino vAcaM sa zrutvA pratyabudhyata // 159 // sarva hitvAgrahIddIkSAmakSINazreyase sa ca / zAstreSvadhItapUrvI ca jainAgamamavAcayat // 160 // mahAvidvAn sa gItArthakriyAjJAnadvayepyabhUt / pradIpa iva dIpena guruNA smdiidhitiH||161 // zutajJAnAtparajJAya svaayaaprytmnydaa| gacchabhAraM ca ziSyeze bhadre zrIvIrasUrayaH // 162 // zrIcaMdrasUrirityAkhyA pUrvakaM te nyavezayan / svayaM tu yogarodhena tasthuniSkaMpasaMvarAH // 163 // hitvA dehaM jarahamiva divyabhuvaM yyuH| zrIvIraprabhavo bodhazakterAdhAratAM gtaaH||164|| vasuvahninidhI janma 938 vrataM vyomavasugrahe // 980 // iMdranaMdagrahe 991 varSe'vasAnamabhavatprabhoH // 165 // gArhasthyaM samabhUttasya dvicatvArizataM smaaH| * ekAdazavate'thAyutripaMcAzatsamA abhUt // 166 // zrIvIrasUrerviditaM caritraM karNAvataMsaM kurutAtra sNtH| utkaMThite zrIjinabodhilakSmIryathA mahAnaMdasukhaprabodhA // 167 // zrIcaMdraprabhasUripaTTasarasIhaMsaH prabhaH zrIprabhAcaMdraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirau vIrasya vRttaM prabhoH zrIpradyumnamunIMdunA vizaditaH zRMgastithIsaMkhyayA // 168 // navo'yaM pradyumnaH zivasahacaraH prItimatulAM dau saMtoSAya prakaTaripave yo ratimapi / Page #224 -------------------------------------------------------------------------- ________________ 216 prabhAvakacarite kavitvakSodAdyAmRtarucisakhitvaM ca manute / zubhadhyAnopAyaM parihRtamadAdiH sa jayatu // 169 // graM0 169 a0 5 ubhayaM 3511 // iti shriiviirgnniprbNdhH| atha zrIzAMtisUriprabaMdhaH. pAtu vo vAdivetAlaH kAlo durmatravAdinAm / zAMtisUriH prabhuH zrImAn prasiddhaH srvsiddhidH||1|| vyAcikhyAsAM tadAkhyAne dadhe tadbhaktibhAvitaH / anUruH sUrasevAtaH kiM na vyomaadhvjaaNghikH||2|| asti zrIgUrjaro dezaH kailAsAdrinibhaH shriyaa| dhndaadhisstthitshcaarumaansaamaansNgmH||3|| aNahillapuraM tatra nagaraM nagaraprabham / vacaHprabhudvijihvAnAM yatra sdvcnaamRtaiH||4|| zrIbhImastatra rAjAsIddhRtarASTrabhavadviSan / sadAprAptArjunazrIko lokottaraparAkramaH // 5 // zrIcaMdragacchavistArizuktimuktAphalasthitiH / thArApada iti khyAto gacchaH svcchdhiyaaNnidhiH||6|| saccAritrazriyAM pAtraM sUrayo gunnbhuuryH| zrImadvijayasiMhAkhyA vikhyAtAH saMti viSTape // 7 // zrImatsaMpakacaityasya prtyaasnnaashrysthitaaH| bhavyalokAraviMdAnAM bodhaM vidadhate'rkavat // 8 // tthaa-shriipttnprtiiciinolghurpylghusthitiH| unnatAyuritigrAma unnatAyurjanasthitiH // 9 // tatrAsti dhanadevAkhyaH zreSThI shriimaalvNshbhuuH| ahehurupadavadvasevAmadhukaraH kRtI // 10 // dhanazrIriva mUrtisthA dhanazrIstasya gehinii| tatputro bhImanAmAbhUtsImA prajJAprabhAvatAm // 11 // kNbukNtthcchnnmauliraajaanubhujvistrH| chatrapadmadhvajAstIrNapANipAdasaroruhaH // 12 // sarvalakSaNasaMpUrNaH punnynaipunnyshevdhiH| vijJAto gurubhiH sNghbhaardhaureytaanidhiH|| 13 // alaMcakrurvihAreNa graammgraamybuddhyH| tatte vitaMdravijJAnavijJAtazubhasaMbhavAH // 14 // 1 D dvArA P thArApadri0 2 H pratIcIto. Page #225 -------------------------------------------------------------------------- ________________ zrIzAntisUriprabandhaH / 217 zrInAbheyaM praNamyAtha caitye tasya gRhaM yyuH| arthayAMcakrire bhImaM dhanadevasamIpataH // 15 // kRtapuNyo'smi mtputrshcetpuujyaarthprsaadhkH| ityuktvA pradadau putramamutreha ca zarmaNe // 16 // evaM taistadanujJAtairadIkSyata zubhe dine / bhImo mithyAdRzAM bhIma udagrapratibhAbalaH // 17 // zAMtirityabhidhA tasya vidheyasya vydhiiyt| sa kalAH sakalAH prApa pUrvasaMketitA iva // 18 // samastazAstrapAthodhipAradRzvA'bhUtkramAt / viciMtyeti nije paTTe prabhavastaM nyavezayan // 19 // khagacchabhAraM vinyasya tatra prAyopavezanAt / pretyArtha sAdhayAmAsuste'tha saMsRtisaMhRtau // 20 // aNahillapure shriimdbhiimbhuupaalsNsdi| zAMtisUreH kavIMdro'bhUdvAdicakrIti vizrutaH // 21 // anyadAvaMghridezIyaH siddhasArasvataH kviH| khyAto'bhUddhanapAlAkhyaH pracetasa ivAparaH // 22 // sa gorase yahAtIte sAdhubhirjIvadarzanAt / yairabodhyata tatpUjyazrImahendrA gurogirA // 23 // gRhItadRDhasampakvaH kathAM tilakamaJjarIm / kRtvA vyajizapat pUjyAn ka enAM zodhayiSyati // 24 // vicArya taiH samAdiSTaM saMti shriishaaNtisuuryH| kathAMte zodhayiSyati so'tha pattanamAgamat // 25 // tadA ca sUrayaH suuritttvsmrnnttpraaH| devatAvasare dhyAnalInA AsanmaThAMtare // 26 // pratIkSyANAM pratIkSAyAmupayuktaH kviishvrH| nUtanAdhyayanaM ziSyamekamadbhutamabravIt // 27 // tathAhi-khacarAgamane khacaro hRSTaH khacaraNAMkitapatradharaH / khacaravaraM khacarazcarati khacaramukhi khacaraM pazya // 28 // idaM vyAkhyAhi cedvetsi tattu pNdditmNddnH| ityAkarNya sa ca vyAkhyAdidaM vRttmkRcchrtH|| 29 // zruteti sa kavisvAmI prAha hRSTa idaM kiyat / zrIzAMtyAcAryahastasya prabhAvo bahurIkSyate // 30 // upanyAsaM pratiSThAyAstatra srvjnyjiivyoH| UrjasvigarjiparjanyadhvaninA vidadhe ca sH||31|| 1 D pratIkSANA pratIkSyAyA su p0 2 H caraM D cara. 19 Page #226 -------------------------------------------------------------------------- ________________ 218 prabhAvakacarite siMhAsanamalaMcakre gurubhistAvadAzu taiH| aparo mAtRkApAThocitaziSyastathocyata // 32 // idAnIM kiM kRtaM vatsa staMbhAvaSTaMbhinA tvayA / sa prAhAnena yatproktaM tatsarvamavadhAritam // 33 // vadeti prabhubhiH prokte nisvaandhvaandhiirgii| ujjagrAhAtikugrAhavyUhasaharaNAgrahaH // 34 // zrutveti dhanapAlopi cmtkaaraatipritH| uvAca bhAratI kiM nu prAptA baalrssiruuptH|| 35 // preSayadhvaM mayA sArdhamamumeva dhiyAM nidhim / gurusaMdehasaMdohazailadaMbholivibhramam // 36 // atha te sUrayaH procuH kAlo'sya paThituM ttH| kliSTapramANazAstrANi paragraMtheSvadhItinaH // 37 // pAtraM cecchAstrapAthodhirvAdikallolitaM bhavet / ityAzAnastato nAyamadhyAyAyatiricyate // 38 // siddhasArasvato vidvAnathoce prabhubhidhuvam / dezaH zRMgAraNIyo'yaM mAlavaH svakramAMbujaiH // 39 // ityAkarNya prabhuHproce cenibaMdho'yamatra vaH / ApRSTavyaH sadA saMghaH prdhaanaacaarysNgtH||40|| tatastadanumatyA te'vaMtideze vyajIharan / hRtAH zrIbhImabhUpAlapradhAnaiH saparicchadaiH // 41 // pathi saMcaratAM teSAM nizi saMgatya bhaartii| AdezaM pradade vAcA prasAdAtizayaspRzA // 42 // svasya darzananiSNAtA Urce haste tvayA kRte / / caturaMgasabhAdhyakSaM vidraviSyaMti vaadinH||43|| sakrozaM yojanaM dhArAnagarItaH samAgamat / tasya tatra gatasya zrIbhojo harSeNa sNmukhH||44|| ekaikavAdivijaye paNaH saMvidadhe tdaa| madIyA vAdinaH kena jayyA itybhisNdhitH||45|| lakSaM lakSaM pradAsyAmi vijaye vAdinaM prati / gUrjarasya balaM vIkSyaM zvetabhikSormayA dhruvam // 46 // vizvadarzanavAdIMdrAn sa rAjJaH parSadi sthitH| jigye caturazItiM ca svasvAbhyupagamasthitAn // 47 // ajaiSIdUrdhvahastena pratyekaM prativAsaram / anAyAsAdasau sAravaktA nyAyaikaniSThadhIH // 48 // 1D. P. pAthodhe. Page #227 -------------------------------------------------------------------------- ________________ shriishaantisuuriprbndhH| 219 lakSAMstatsaMkhyayA datvA dravyasyAtha mhiiptiH| tata AhvAsta tatkAlaM siddhasArasvataM kavim // 49 // tato'nuyayuste taM sa bhIto drvyvyyaadtH| paMcakoTivyayaprAptau vAdipaMcazatIjaye // 50 // kiMnAmAmuSya jainarSerdhanapAlastato'bravIt / zAMtirityabhidhA sUrerasya zuddheti bhUpatiH // 51 // zAMtinAmnA prasiddho'sti vetAlo vAdinAM punaH / tato vAdaM niSedhyAsau saMmAnyAtaH prahIyate // 52 // tatkathAzodhakatvena nAmumatra visUtraye / anyathA matsabhA jitvA ko yaatyksstvigrhH||53|| syuH paMcadazalakSeNa sahasrA guujraavneH|| evamaMke'tha tajjaze lakSadvAdazakaM ttH|| 54 // tathA SaSTisahasrAzca mayA dattAstato'dhunA / kathA zodhayitavyAzu dhanapAladhiyAM nidheH||55|| paryAlocyeti tenAtha sthApitAH zAMtisUrayaH / lAdazabhistatra devo caityAnacIkarat // 56 // avaziSTAzcatuHSaSTiH sahasA bhuupdtttH| dhArApadrAbhidhadraMge prahitAH prabhubhistadA // 57 // tatrasthAdiprabhozcaitye muulnaaykvaamtH| tairdevakulikAkArisazAlazca ratho mahAn // 58 // kathA ca dhanapAlasya tairazodhyata nistuSam / vAdivetAlavirudaM sUrINAM pradade nRpaH // 59 // kavIzvarAnuyAtAzca guurjreshpraavdhiH| pratyAvRttyAtha te prApuH pattanaM zrIniketanam // .60 // agre ca tatra vAstavyajinadevasya dhiimtH| zreSThinastanayaH padmanAmA daSTo mahAhinA // 61 // mAMtrikaiH srvpkssiiymNtraussdhvijuuNbhitaiH| atyarthaM pratikAreSu kRteSvapi na sajitaH // 62 // tata utpAdya gartAyAM nikSiptaH svajanaiH saha / sarpadaSTavyavasthAyAM punarujjIvanAzayaH // 63 // iti vijJApite ziSyairjinadevagRhe'gamat / saMbodhanArthamAcakhyuratha te prabhavastadA // 64 // 1D taM. 2P dheH D yiH. Page #228 -------------------------------------------------------------------------- ________________ 220 prabhAvakacarite daSTaM darzayatAsmAkaM prakAzya kssitimdhytH| jinadevastadAkarNya zmazAne taiH samaM yayau // 65 // bhuvamutkhAya tasmiMzca darzite guravo'mRtam / tattvaM smRtvAspRzan dehaM daSTazvAsI samutthitaH // 66 // gurupAdau namaskRtya padmaH pdmnibhaannH| prAhAhaM guravaH sa svajanAH kathamihAgaman // 67 // prAgvRtte kathite sadyo jinadevena harSitaH / utsavAharubhiH sArdha sa khaM nilayamAgamat // 68 // tatpitrAbhyarthitAH pUjyA nijmaashrmmaayyuH| gururvezmAgatazcopakartA prApyeta kena sH|| 69 // atha pramANazAstrANi ziSyAn dvAtriMzataM tdaa| adhyApayaMti shriishaaNtisuuryshcaitysNshritaaH|| 70 // sUriH zrImunicaMdrAkhyaH zrInaTTalapurAdagAt / aNahillapure caityaparipATIvidhitsayA // 71 // sNptsNpttirmyshriisNprkshriijinaalye| natvA zrIvRSabhaM sUrivRSabhaM praannmtttH||72|| prameyA duHparicchedyA bauddhtrksmudbhvaaH| tenAvadhAritAH sarve'nyaprajJAnavagAhitAH // 73 // apustakaH sa Urdhvastho dinAnAM ca dazAzRNot / tatrAgatya tadAdhyAyadhyAnadhIramanastadA // 74 // bahuzaH kathyamAnepi prameye durghtte'nydaa| chAtreSvanadhigacchatsu pUjyA nivedamAgaman // 75 // bhasmani hutamityuktvA guravo'tra nishshvsuH| tadA zrImunicaMdrAkhyaH sUriH pUjyAn vyajijJapat // 76 // sapustakAH pAThakA ye prsstthprjnyaavtonntaaH| kiM vadaMti ta evAtra purA gurupurskRtaaH|| 77 // aparo bahirAyAtaH srvthaanuplkssitH| so'pi kiM labhate vaktuM navetyAdizata prabho // 78 // zrutveti hRccamatkAri tadvacaH prabhavo'vadan / prajJAyAM pakSapAto naH ziSyANAM nAnyahetuSu // 79 // ito'hni SoDaze'tIte yad vyAkhyAtaM sudurghaTam / asmAbhistadabhiprAyAdadyoktaM suvivecanam // 80 // nizamayyetyasau prAjJastadatItadinAvadhiH / sarveSvahassu yaccoktaM tadanUdya yathAtatham // 81 // 1 P. dinAnpaM0 D dinAnAca. 2D P. bhasite. Page #229 -------------------------------------------------------------------------- ________________ zrIzAntisUriprabandhaH / 221 sadyazca tairyadAkhyAtaM paraprAjJaiH suduHzravam / sarvAnuvAdasaMvAdamavAdIdvizadaM tataH // 82 // zrIzAMtisUribhistoSapoSataH prissvje| proce ca saMnivezyAMke ratnareNuvRtaM bhavAn // 83 // vatsa pramANazAstrANi paThAzaThamatirmama / pArzva nazvaradahasya lAbhamatra gRhANa bhoH||84|| punarvyajijJapatsUrirmunicaMdraprabho katham / adhyeyaM sthAnakAbhAve duSprApaM sthAnamatra yat // 85 // tataste TaMkazAlAyAH pazcAdbhAge samarpayan / AzrayArtha gRhaM cAru zrAddhapArkhAdvibhUSaNam // 86 // SaTdarzanapramANAnAM zAstrANyaklezato'tha sH| adhyaiSTa jJApakazAtroryogo durlabha iidRshH|| 87 // tataH suvihitAnAM hi sAdhUnAmAzrayAH pure| babhUvuratra saMvRtyA sarvasaMghacaritriNAm // 88 // uttarAdhyayanagraMthaTIkA shriishaaNtisuuribhiH| vidadhe vAdinAgeMdrasannAgadamanI hi sA // 89 // ziSyeNa municaMdrasya sUreH shriidevsuurinnaa| tanmadhyata upanyasya strInirvANabalAdiha // 90 // puraH zrIsiddharAjasya jito vAde digNbrH| tadIyavacasAM mizrA vidvaduHsAdhasAdhikA // 91 // athAnyedhurjite dharme dhanapAlena mAlave / eka eva mahIpIThe kavistvamiti mAnite // 92 // prokte ca dhanapAlena budho'Nahillapattane / asti zvetAMbarAcAryaH zAMtisUriH paro na hi // 93 // dinaiH kiyadbhirabhyAgAttaM draSTuM dharmakovidaH / svagazrIgarvasarvakhaharaM zrIpattanaM puram // 94 // dhArApadramahAcaityapratyAsannamaThaM ttH| zrutvAgAdaparAhne'sau budhadarzanakautukaH // 95 / / tadAnIM sa prabhurdaihe kaMDUpIDita auSadham / saMmRdya pihitdvaaraarrestducitaaNshukH?||96|| saMvIkSya kuMcikAchidrAjjJApitaM yatibhirgurum / pRcchayaiva vijeSye'muM dharmo dhyAtveti taM jagau // 97 // 1H. tadvaktavyaM. 2 H. dUSaNAM D. zvedvidUSaNaM. 3 H. omits it. 4. P. samA D sanAgadamanIsamA. 5 P. sta. Page #230 -------------------------------------------------------------------------- ________________ 222 prabhAvakacarite kastvamatrottaraM sUriH prAdAdeva iti sphuTam / devaH ka iti tatprazna tvahamityuttaraM dadau // 98 // ahaM ka iti pRcchAyAM zveti vAcamavocata / zvA ka etAdRzi prazne tvamityuttaramAtanot // 99 // punastvaM ka iti prazne vitIrNa prAgvaduttaram / tayozcakrakametaddhijaze'naMtamanaMtavat // 100 // tatazcamatkRtaH so'bhUdvAra udghATite sti| satatvopaplavagraMthAbhyAsopanyAsamAtanot // 101 // vitaMDAvirate cAtra zrIzAMtyAcArya ujgau| kRtaH sarvAnuvAdo'tra pratijJastaM vivAdinam // 102 // mamArpaya nijaM veSaM yogapaTTAdikaM tthaa| aMgaceSTAH samastAste vidhIyate yathA tathA // 103 // tathA kRte ca sarvatra dharmoM vaadytivismitH| pAdAvasya praNamyAha nAhamIze bhavajaye // 104 // budhastvameva ca zrImAn dhanapAloditaM vcH| pratItameva maccitte tAkimanRtaM vadet // 105 // ityuktvA prayayau sthAnaM nijaM snirhNkRtiH| ahaMkArazriyAM nAmAbhicA raparamauSadhiH // 106 // atha draviDadezIyo'nyadA vAdI samAgamat / avyaktaM bhairavAzabdAn hAkAraM kimapi bruvan // 107 // prabhavastasya bhASAyAmabhijJA api kautukAt / bhittisthe ghoTake hastaM datvAbhidadhire sphuTam // 108 // vada tvamanyadezIyavAdinA saha saMgatam / avyaktavAdI pazuvadyogoyaM tirygaakRteH||109|| vadatItthaM prabhau saaNkaamiksaarsvtottre| turaMgamapratikRtistaralaM so'vadaghRzam // 110 // vikalpairgahanaiH kssttaadpyshkyaanuvaadibhiH| tathA niruttaraH pazvAkAraM svaM tena laMbhitaH // 111 // gate nirvidyate'smiMzca kAMdizIke jano'vadat / asmistapati nAstyanyo vAdI vAgdevatAvarAt // 112 vihAraM kurvatAM teSAM dhaaraapdrpure'nydaa| devI zrInAginIvyAkhyAkSaNo nityaM samRcchati // 113 // tatpaTTevAsanikSepamAsanAyAtha te vydhuH| devyA saha gurostasya samayo'yaM pravarttate // 114 // 1 vi* D P kRtasa0. 2 / nAM. 3 D takSaNe nRtyaM. Page #231 -------------------------------------------------------------------------- ________________ zrIzAntisUriprabandhaH / 223. anyadAlasanikSepaM vaicitryAtte visasmaruH / Asane preSaNe cAta UrdhvasthA sA ciraM sthitA // 115 // dhyAnasthAnAM nizAmadhye sadyo devIsvarUpiNI / madhyemaThamupAlaMbhapradAnAyAyayau tadA // 116 // udyotaM sUrayo dRSTvA striyaM cAtiratisthitAm / pravartakaM muni procurnArI prAptAtra kiM mune // 117 // vedmIdaM neti tenokto'vadaddevI svayaM tthaa| vAsAlAbhAnmamAdyAMhrI svythaavuurvsNsthiteH||118|| zrutajJAnamayAMgAnAM bhUyAccedvo'pi vismRtiH| AyuH SaNmAsazeSaM tadabhijJAnAdataH prabhoH // 119 // svagacchasaMsthitiM kRtvA pretya pathyaM vyadhatta tat / jJAte mamocitaM hyetatkAlaM vijJApitaM prbhoH||120|| ityuktvAMtarhitAyAM ca devyAM prAtarnijaM gaNam / saMghaM ca maMtrayitvA dvaatriNshtstpaatrmdhytH|| 121 // sudhIzvarAstrayaH sUripade tena niveshitaaH| zrIvIrasUriH zrIzAlibhadrasUristathAparaH // 122 // zrIsarvadevasUrizca mUrttA ratnatrayIva saa| sadRttAlaMkRtA dIpyamAnA sattejasA babhau // 123 // nAbhUt zrIvIrasUrINAM kthNcitsuurisNttiH| teSAM rAjapurigrAme zrInemizAzvataM vapuH // 124 // zAkhAdvaye pure vidvtkottiirprivaarite| sUrayo'dyApi vartate sNghoddhaardhurNdhraaH|| 125 // zrIzAMtisUrayaH zrImadujayaMtAcalaM prati / yazobhidhAnasuzrAddhasutasoDhena sNgtaaH||126|| kRtvA prayANamalpaizca dinaistaM girimbhyyuH| zrInemiM hRdaye dhyAtvA cakruH prAyopavezanam // 127 // dharmadhyAnAgninirdagdhabhavArtivitate'tha sH| ajnyaatkssuttRssaanidraaprbhRtyNtprtiityH|| 128 // samAdhinA vyatItyAtha dinAnAM paMcaviMzatim / vaimAnikasurAvAsamadhijagmurjagannatAH // 129 // zrIvikramasaMvatsarato varSasahastre gate sa SaNNavatau / zucisitanavamIkujakRttikAsu zAMtiprabhorabhUdastam 130 itthaM zrIzAMtisUrevaracaritamidaM vAdivetAlanAnaH pUrvazrIsiddhasenaprabhRtisucaritavAtajAtAnukAram / 1 D. purI. 2 H. nemiH 3 D. suzrASasutasADhena. 4 H. vidate. Page #232 -------------------------------------------------------------------------- ________________ 224 prabhAvakacarite adya prAcInavidvajanapariNamatAmAddhAnaM zriye stAnaMdyAccAcaMdrakAlaM vibudhajanazataiH smygbhysymaanm||131|| zrIcaMdraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhAcaMdraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrI pUrvarSicaritrarohaNagirau zRMgo'gamatSoDazaH zrIpradyumna munIMnA vizaditA zrIzAMtisUriprathA // 132 // graMtha 136 a0 9 ubhayaM 36, 246 akSara 17. iti zrIvAdivetAlaprabaMdha: zrImahendrasUriprabaMdhaH zrImanmahedrasUribhyo namaskAraM prazAsmahe / satyaMkAramivAgaNya puNyapaNyasthirIkRtau // 1 // zrImato dhanapAlasya sAlasyaH ko guNastutau / yasyAvicalavizvAse brAhmI tathyavacaHkramA // 2 // zlAghyaH sa dhanapAlaH syAtkAla AMtaravidviSAm / yahuddhireva siddhAjJA mithyAtvagaralacchide // 3 // tadvRtte vAcamAdhAsye dAsye tiSThan gurukrame / vidhAsye svasya nairmalyamAdAsye janmanaH phalam // 4 // astyavatyabhidho dezo dezonaM ? vaDavAmukham / yasya yena ca saMtyatra kulAni nava bhoginAm // 5 // AdhAraH puruSArthAnAM purI dhArAsti yatpuraH dAnakalpadrubAhulyAdasArA sAmarAvatI // 6 // tatra zrIbhojarAjo'sti rAjA nirvyAjavaibhavaH / avairaM yanmukhAMbhojaM bhAratI zrInivAsayoH // 7 // yadyazaH svarNadItIre pravRttavyomavidrave / vidhiH pUjAvidhau nAlikeravadvidhumAdadhe // 8 // itazca madhyadezIyasaMkAzyasthAnasaMzrayaH / devarSirasti devarSiprabhAvo bhUminirjaraH // 9 // tasya zrIsarvadevAkhyaH sUnuranyUnavikramaH / brAhmaNyaniSTayA yasya tuSTAH ziSTA viziSTayA // 10 // tasya putradvayaM jajJe vijJezairacitakramam / AdyaH zrIdhanapAlAkhyo dvitIyaH zobhanaH punaH // 11 // tatrAnyadAyayau cAMdragacchapuSkarabhAskaraH / zrI maheMdraprabhuH pAradRzvA zrutapayonidheH // 12 // 1 H. NamaMtA. 2 H. 36642. 3 D. nadaMDavA 0. Page #233 -------------------------------------------------------------------------- ________________ zrI mahendrasUriprabandhaH / janAnAM saMzayocchedamAdadhad vyAkhyayA tayA / vizrutaH sarvadevena dvijarAjena sa zrutaH // 13 // sa cAsyopAzraye pAyAducitaM mAnitazca taiH / dinatrayamahorAtraM tathaivAsthAtsamAdhinA // 14 // papraccha prabhurapyevaM parIkSAhetave hiM naH / sudhiyo yUyamAyAtha kArya vApyasti kiMcana // 15 // svayaMbhuvaH parA mUrtiH prAhAsau dvijasattamaH / mahAtmanAM hi mAhAtmyavIkSaNe sukRtArjanam // 16 // kArya naH kiMcidapyanyadasti tatrArthino vayam / rahasyaM vada nAkhyeyamitareSAM guNodadhe // 17 // sthitvaikAMte prabhuH prAha khyAtaM yatkathanocitam / iti zrutvA jagAdAsau pitA vaH puNyavAnabhUt // 18 // rAjapUjyastato lakSairdAnaM prApadasau sadA / gRhe mama nidheH zaMkA tRSNAvilasitaM hyadaH // 19 // taM sarvajJAtavijJAnA yUyaM yadi mamopari / anugrahadhiyAkhyAta paropakaraNodyatAH // 20 // brAhmaNaH sakuTuMbastatsvajanaiH saha khelati / dAnabhogaistataH zrImatprasIda prekSayasva tat // 21 // yugmam sUrirvimRzya tatpArzvAllAbhaM ziSyottamasya saH / 225 Aha samyagbhavatkArya vidhAsyAmo dhiyAM nidhe // 22 // paraM na kiM bhavAn dAtA rahaH kathyaM hi nastvayA / sAmi svAminsamastasya dAsyAmi tava nizcitam // 23 // ahaM svaruci bhAvatkavastuto'rdhaM samAdade / sAkSiNo'tra vidhIyatAM dravyavyatikaro hyayam // 24 // vyAkhyAtA vedavedAMgazAstreSu vitathaM katham / vadAmyatra tathApyastu vizvAsAya prabhoridam // 25 // sAkSIkRtya tatastatra sthitAnmene gurustadA / hRSTena gRhamAgatya putrayorjagade tathA // 26 // zubhe'hni sUrimAhvAstajJAnAjjJAtvA sa tadbhuvam / nizcityovAca taddravyaM khyAnayitvApa sa dvijaH // 27 // catvAriMzatsuvarNasya TaMkalakSA viniryayuH / dRSTepi niHspRhottaMsaH sUriH svopAzrayaM yayau // 28 // 1 hitaH 2 D. prAhAkhyAte * P prAhAkhyAta 0 3 H. sa. 4 D. P.. taMtasU.. Page #234 -------------------------------------------------------------------------- ________________ prabhAvakacarite zrImataH sarvadevasya maheMdrasya prabhostathA / dAnagrahaNayorvAdo varSe yAvattadAbhavat // 29 // anyadA satyasaMdhatvAdbrAhmaNaH sUrimAha ca / deryadravye'tra te datte svagRhaM pravizAmyaham // 30 // sUriH prAhAtirucitaM grahISye vacanaM mama / bhavatvidaM tato mitraM gRhANa tvaM dvijo'vadat // 31 // sUrirAha sutadvaMdvAddehyekaM nandanaM mama / satyapratijJatA cette na vA gaccha gRhaM nijam // 32 // itikartavyatAmUDho dvijaH kaSTena so'vadat / pradAsyAmi tato vezma nijaM ciMtAturo yayau // 33 // tatrAnAstRtakhadvAyAM supto'sau nidrayA vinA / dRSTazca dhanapAlenAgatena nRpasaudhataH // 34 // viSAdaH kiMnimitto'yaM naMdane mayi tiSThati / yathAdiSTaka tattvamAkhyAhi mam kAraNam // 35 // tataH prAha pitA vatsa satputrA hi bhavAdRzAH / pitrAdezavidhAne syurIdRggADhAbhisaMdhayaH // 36 // RNataH pitaraM yAti narakAduddharatyatha / sadgatiM ca pradatte yo vede proktaH sutaH sa ca // 37 // zrutismRtipurANAnAmabhyAsasya kulasya vaH / phalaM tadeva yuSmAkaM ghaTTaNAdasmaduddhRtiH // 38 // tataH zRNvavadhAnAttvaM saMti jainA maharSayaH / maheMdrasUrayo yaiste dravyamIdRk pradarzitam // 39 // yathAbhirucitaM caiSAmardhadeyaM pratizrutam / tataH putradvayAdekaM yAcaMte karavai hi kim // 40 // saMkaTAdamuto vatsa tvayaiva hyadhunA vayam / mocyAmahe tatasteSAM ziSyo matkAraNAdbhava // 41 // kopagarbha tadAha zrIdhanapAlo dhiyAM nidhiH / tAtoktaM bhavatA yAdRg nedRkko'pyucitaM vadet // 42 // saMkAzyasthAna saMkAzA vayaM varNeSu varNitAH / caturvedavidaH sAMgapArAyaNabhRtaH sadA // 43 // tathA zrImuMjarAjasya pratipannasuto'bhavat / zrIbhojabAla sauhArda bhUmirbhUmisuro hyaham // 44 // tatpUrvajAniha svIyAn putro bhUtvA prapAtaye / zvabhre patitazUdrANAM vIkSayA hyavagItayA // 45 // 1 D P. dAnA0. 2 D. deva. 3D P. hAbhi* 226 Page #235 -------------------------------------------------------------------------- ________________ zrImahendrasUriprabandhaH / 227 ekastvamRNato mocyaH pAtyAH sarve'pi puurvjaaH| imaM kuvyavahAraM nAdAsye sajananiMditam // 46 // kAryeNAnena no kArya mama svarucitaM kuru / tAtamityavamatyAmuM sa tasmAdanyato yayau // 47 // azrupUraplutAkSo'sau nirAzo gurusNktte|| yAvadasti samAyAtastAvadAgAt suto'paraH // 48 // pRSTastenApi dainye'tra nimittaM sa tadAvadat / dhanapAlena kutrApi kArye pratihatA vayam // 49 // bhavAn bAlastataH kiMtu tatra pratividhAsyate / gaccha svakarmabhoktAro bhaviSyAmaH svlkssnnaiH||50|| nirAzaM vAkyamAkarNya tatpituH zobhano'vadat / mA tAta vihvalo bhUyA mayi putre sati dhruvam // 51 // dhanapAlo rAjapUjyaH kuttuNbbhrnnkssmH| nizcitastatprasAdena bhavatAdiSTamAcare // 52 // vedasmRtizrutistomapAragaH pNddito'grjH| kRtyAkRtyeSu niSNAtaH sa vivektu yathAruci // 53 // ahaM tu saralo bAlyAdetadeva vicAraye / pitrAdezavidheranyo na dharmasta janmanAm // 54 // atra kRtyamakRtyaM vA naivAhaM gnnyaamytH| kUpe kSipa niSAdAnAM mAmarpaya yathAruci // 55 // zrutveti sarvadevazca taM bADhaM prisskhje| mAmRNAnmocayitvA tvaM samuddhara mahAmate // 56 // tataH prAguktakArya tacchrAvito'sau sutottmH| atiharSAttataH prAha kAryametatpriyaM priyam // 57 // zrIjainA munayaH stynidhystpsojjvlaaH| tatsaMnidhAvavasthAnaM sadbhAgyaireva labhyate // 58 // jIvAnukaMpayA dharmaH sa ca tatraiva tisstthti| cihnaM yatsatyadharmasya jJAnamIdRkpratItidam // 59 // kaH sthAsyati gRhAvAse viSaye vikilaa(raa)kule| idaM kAryamidaM kAryamiti ciMtArtijarjare // 60 // bibhetyubhayathA baMdhuvallabhAyA dhnshriyH| asaMtuSTadhiyastiSThatsvapi bhAgyeSu vastuSu // 61 // mamApIdaggatiH kanyAsaMbaMdhe bhAvini dhruvam / tattAta matpriye kArye zaMkase kiM nissedhtH|| 62 // 3 D. P. sUnujanmanA. Page #236 -------------------------------------------------------------------------- ________________ prabhAvakari taduttiSTha kuru snAnaM devArcanamatha kriyAm / vaizvadevAdikAM kRtvA nirvRtaH kuru bhojanam // 63 // tato mAM tatra nItvA ca teSAmaMke vinikSipa / pavitraya nijaM janma yathA tatpadasevayA // 64 // ityAkarNya tadA vipra AnaMdAzrupariplutaH / uttasthau gADhamAzliSya mUrdhni cumbitavAn sutam // 65 // tataH sarvAH kriyAH kRtvA bhojanAnaMtaraM dvijaH / prAyAcchobhanadevena sahAcAryapratizraye // 66 // aMkamAropayAmAsa sa teSAM vallabhaM sutam / yAvAn bhAti vibhAtavyaH pUjyaistAvAnayaM sutaH // 67 // sUrayastamanujJApyAdIkSayaMstaM sutaM mudA / taddinAMtaH zubhe lagne zubhagrahanirIkSite // 68 // te vijahuH prabhAte cApabhrAjanavizaMkitAH / aNahillapuraM prApurviharaMto bhuvaM zanaiH // 69 // itazca dhanapAlena sarvadevaH pRthakRtaH / vikarmakRnnidhidravyAtputraM vikrItavAniti // 70 // adRSTavyamukhAste ca dIkSApatitazudrakAH / kautaskutAH zamavyAjAt strIbAlAdipralaMbakAH // 71 // nirvAsyate tato dezAdeSAM pASaMDamadbhutam / dhyAtvA vijJApya rAjAnaM taccakre tena roSataH // 72 // yugmam evaM dvAdazavarSANi zrIbhojasyAjJayA tadA / na mAlave vija tacchrIpItAMbaradarzanam // 73 // sthitAnAM gurjare deze dhorAsaMgho vyajijJapat / zrImanmaheMdrasUrINAM yathAvRttaM yathAtatham // 74 // itaH zobhanadevazcAdhyApitaH sUribhistadA / vidadhe vAcanAcAryaH zakreNApi stuto guNaiH // 75 // avaMti saMghavijJaptiM zrutvAkhyAcchobhano vibhuH / yAsyAmyahaM nijabhrAtuH pratibodhAya satvaram // 76 // daurmanasyamidaM saMghe mannimittaM samAyayau / ahameva pratIkAraM tatra saMdhAtumutsahe // 77 // gItArthairmunibhiH sArddha prabhubhiH preSyatAtha saH / dhArApuramathAyAtaH prayAtaH prauDhimadbhutam // 78 // prApte kAle ca 'sAdhUnsa 'praiSIgocaracaryayA / zrImato dhanapAlasya gRhe paricite ciram // 79 // 1 H. vighAtavya. 228 Page #237 -------------------------------------------------------------------------- ________________ shriimhendrsuuriprbndhH| tatra tAvAgatau sAdhU vidvadIzastadA ca sH| snAnAyopavivezAtha snehAsaktavapudRDham // 80 // vyAhRtya dharmalAbhaM tau tasthatuH svasthacetasau / saratyastIti vidadhe dhanapAlapriyottaram // 81 // prAha zrIdhanapAlazca kiMciddehyanayorbuvam / gRhAdyAMtyarthino riktA adharmoyaM yato mahAn // 82 // uSitAnnaM tayA nItaM gRhItetra tato dadhi / dvitIyamAhRtaM pRSTaM tairetat kimaharbhavam // 83 // kiM dani pUtarAH santi na vA yUyaM dyaabhRtH| etathyahasthitaM lAto nocedccha ta shiightH|| 84 // tAvacaturiyaM rItirasmAkaM kimsuuysi| asUyayA mahAn doSaH priyavAkyaM hi suMdaram // 85 // atha cetpRcchasi bhrAMtiM vinA jIvasthitiM dhruvam / gorase'hayAtIte nAsatyaM jJAninAM vcH|| 86 // sudhInAthastato'vAdIttadAnAdInavaM vcH| darzayattaM pratItyai no dani jIvAnamUdRzi // 87 // pUlikAlaktakasyAtha tAbhyAM tatra vyamocyata / jIvAdadhnastasyAM? drAgevAruruhustadA // 88 // calaMtaste hi cakSuSyA acakSuSyAH sthitAH punH| tadvarNAstadrasA jIvAstadA tenekSitAH sphuTAH // 89 // mithyAtvasyAvalepo'tha tadvAkyena viniryayau / tadA kRtIzvarasyAhinAthamaMtrairviSaM yathA // 90 // aciMtayadasau dharma eSAM jiivdyojvlH|| ya eSa pazuhiMsAdirasau mithyeva lakSyate // 91 // uktaM ca tena-sAvaccha achi dhammo jAmuNiyajiNANasAsaNaM tumheM / kaNagAnurANakaNagaM sasiyapayaM alabhamANANaM // 92 // vidvannAthastato'vAdItko guruH kuta aagmH| bhavatAM kutra vA sthAne zuddhe yuuymvsthitaaH||93|| zrutveti vadatastau ca shruuytaamvdhaantH| gUrjarAdezataH zrImannAyAtA vayamatra bhoH||94|| zrImanmaheMdrasUrINAM ziSyaH zrIzobhano guruH| nAbheyabhuvanAbhyarNe sthitosti prAzukAzraye // 95 // 1 ma. sarasya. 2 P. no H. darzayaMta...vAn tAdRzi. 3 P. tUli. 20 Page #238 -------------------------------------------------------------------------- ________________ 230 prabhAvakacarite ityuktvA jagmatustau ca nijaM sthAnaM mhaamunii| susnAto bhaktipUrva ca sudhIH prAyAdupAzraye // 96 // atha zrIzobhano vijJo'bhyAtasthau gurubAMdhavam / AliliMge ca tenAsau sodrsnehmohtH||97|| tena cA sane dtte'grjenopaavishttdaa| Uce ca pUjya eva tvamamuM yo dhrmmaashryH||98|| jineMdradarzanaM dharmamUlaM bhojnRpaashyaa| yannisya mayopArji nAMtastasya mhaaNhsH||99 // sarvadevaH pitA tvaM cAnuja etau mahAmatI / yAvenaM suguruM dharmamAdriyethAM bhavacchide // 10 // vayamatra punardharmAbhAse dharmatayA shrite| sthitA gatiM na jAnImaH kAmapi pretya saMzrayAm // 101 // tadAkhyAhi madAnAyo dadhiratnAnuja sphuTam / dharma zarmakaraM marmamamocchede vidhAyinam // 102 // atha zrIzobhano vidvAn baMdhoH snehabharaM vahan / uvAca tvaM kulAdhAra zRNu dharma kRpaiva yat // 103 // devadharmagurUNAM ca tatvAnyavahitaH shRnnu| devo jino mhaamohsmrmukhyaarijitvrH||104|| svayaM muktaH parAnmocayituM sAmarthyabhUbhRzam / pradAtA paramAnaMdapadasya bhagavAn dhruvam // 105 // zApAnugrahakartAro magnA viSayakardame / strIzastrAkSatragAdhArA devatAH syurnRpA iva // 106 // guruH zamadamazraddhAsaMyamaH zreyasAM nidhiH| karmanirjaraNAsaktaH sadAcaritasaMvaraH // 107 // parigrahamahAraMbho jIvahiMsAkRtodyamaH / sarvAbhilASasaMpanno brahmahInaH kathaM guruH // 108 // sttyaa'steydyaashauckssmaabrhmtpHkriyaaH| mRdutvArjavasaMtoSA dharmo'yaM jinabhASitaH // 109 // avadyavastudAnena bhaveJca pshuhiNsyaa| adharmo dharmavatkhyAto nAhaH kRtrimavastravat // 110 // samuvAca tataH zrImAn dhanapAlaH shriyaaNnidhiH| pratipanno mayA jainadharmaH sadgatihetave // 111 // tataH zrImanmahAvIracaityaM gatvA nanAma ca / vItarAganamaskAraM zlokayugmena so'bravIt // 112 // 1 P D. bhukti. 2 H. P saMcarisaMvAH / Page #239 -------------------------------------------------------------------------- ________________ zrImahendrasUriprabandhaH / 231 tathAhi-balaM jagaddhisanarakSaNakrama kSamA ca kiM saMgamake kRtAgasi / itIva saMciMtya vimukhyamAnasaMruSevaroSastava nAtha niryayau113 katipayapurakhAmIkAyavyayairapi durgraho mitavitaritA mohanAsau purAnusRto mayA / tribhuvanavibhurbuddhayA (vyA)rAdhyodhunA supadapradaH prabhurapi gatastatprAcIno dunoti dinavyayaH // 114 // . anyadA pUrNimAsaMdhyAsamaye nRpamabravIt / jainadarzanasaMcArahetave deshmdhytH|| 115 // rAjaMstava yazojyotsnA dhvlaaNbrvistrH| prakaTastamasohaMtA bhUyAdarthaprakAzakaH // 116 // rAjA vadanmayA jJAto'bhisaMdhirmatrite ttH| zvetAMbarAzcaraMtvatra deze ko darzanaM dviSan // 117 // tato dhaaraapuriisNghsNgtyaajnyaapytprbhoH| zrImanmaheMdrasUrestattatrAyAnmaMkSu so'pyatha // 118 // krameNa dhanapAlazca dhrmttvvickssnnH| dRDhasaMpatkaniSThAbhirdhvastamithyAmatirbabhau // 119 // rAzA saha mahAkAlabhavaneso'nyadA yyau| tnmNddpgvaakssecopaavishnnshivaagrtH||120|| rAjJAhUtaH saca dvArAgrataH sthitvA jhaTityapi / vyAvRtya tristato bhUpaH papracchainaM savismayaH // 121 // sakhe kimidamityatra pRSTe sa prAha saMgabhRt / devo'sti zaktisaMbaddho bIDayA na vilokyate // 122 // rAjAha divaseSvetAvatsu kiM tAdRzo'rcitaH / bhavatA prAha sohaM ca bAlatvAllajito nahi // 123 // dinAnIyaMti lokazca bhavaMto'pIdRzA ytH| zuddhAMtAMtarvadhUsakte tvayyapIkSitumakSamaH // 124 // kAmasevAparaiH prAcyairapi bhuupairbhvaadRshaiH| balitvAdarcanaM tvasya pravartitamihedRzaH // 125 // yataH-avarahadevahaM sirupujii mahaevaha puNuliMgu / baliyAjaM ji pratiSTaiM taMNamantadUcagu // 126 // smitvA dhyau ca bhUpAlo hAsyaM satyasamaM hyadaH / pRcchAmyaparamapyasminnetaduttaramaspRhaH // 127 // 1 P. D. sakhecaro. 2 D P. 3 P. saMdhe. Page #240 -------------------------------------------------------------------------- ________________ 232 prabhAvakacarite bahi giriTermUrti dRSTvA prAha ca kautukAt / eSa kiM durbalo'jalpi siddhasArasvato'si bhoH // 128 athAha dhanapAlopi satyoktau bhavati kssnnH| astu vA satyakathane ko doSo nastataH zRNu // 129 // tathAhi-digvAsA yadi tatkimasya dhanuSA sAstrasya kiM bhasmanA bhasmApyasya kimaMganA yadi vasA kAmaM paridveSTi kim / ityanyonyaviruddhaceSTitamaho pazyannijasvAminaM bhuMgI zuSkazirAvanaddhamadhikaM dhatte'sthizeSaM vpuH|| 130 yAjJavalkyasmRtiM vyAso bahiH paarssdmNddle| tAraM vyAkhyAti bhUpazca tatra zuzrUSurAsivAn // 131 / / vyAvRttya sthitamadrAkSIdvayasyaM ca tato'vadat / zrutismRtiSu te'vajJAvahito na zRNoSi yat // 132 // so'jalpannAvagacchAmi tadartha vyastalakSaNam / pratyakSeNa viruddhaM hi zRNuyAtko matibhramI // 133 // kathaM-sparzo'medhyabhujAM gavAmaghaharo vaMdyA visaMjJA drumAH svargacchAgavadhAddhinoti ca pitRRn vipropabhuktAzanam / AptAzchadmaparAH surAH zikhihutaM prINAti devAn haviH sphItaM phalgu cavalguca zrutigirA ko vetti lIlAyitam134 athaniSpadyamAne ca yajJe tatra mhaapshoH| baddhasya haMtumazrauSIddInArAvaM mhiiptiH|| 135 // atha kiM jalpatItyukte kavicakrI tato'vadat / bhASAmeSAM vijAnAmi tatsatyaM zRNu mdvcH||136|| tathAhi-arkAhitadalochedI stvollaastnusthitiH| nAmnA guNaizca viSNuryaH sa kathaM vdhytaamjH||137|| nAhaM svargaphalopabhogatRSito nAbhyarthitastvaM mayA saMtuSTastRNabhakSaNena satataM sAdho na yuktaM tava / svarga yAMti yadi tvayA vinihatA yajJe dhruvaM prANino yajJaM kiM na karoSi mAtRpitRbhiH putraistathA baaNdhvaiH|| 138 // zrIbhojaH kupitstsyaapsvyvcnkrmaiH| dadhyAvamuM haniSyAmi vibruvaMtaM dvijabruvam // 139 // sAkSAdasya hatau kiM cApavAdaH paramo bhavet / rahaH kutrApi velAyAM vadhyo'sAveSa sNshryH|| 140 // 1 H. gari0 D. bhRgiviTe. Page #241 -------------------------------------------------------------------------- ________________ shriimhendrsuuriprbndhH| 233 tadA cAgacchato rAjapathi khaM maMdiraM prati / vRddhA strI dRkpathaprAyA taTasthA bAlikAnvitA // 141 // navakRtvaH ziro dhUnayaMtI vRddhAM vilokya sH| nRpaH prAha kimAhAsau tatovAdItkRtIzvaraH // 142 // kiM naMdI kiM murAriH kimu ratiramaNaH kiM haraH kiM kuberaH kiMvA vidyAdharo'sau kimatha surapatiH kiM vidhuH kiM vidhaataa| nAyaM nAyaM na cAyaM na khalu nahi na vA nApi nAsau na caiSaH krIDAM kartuM pravRttaH svayamiha hi heterbhUpatirbhojadevaH // 143 // zrutvAtha bhUpatirdadhyau navavArocitAn kimu / vikalpAnnavakRtvo'tha ttraapryhrtttH|| 144 // zAnivadvaditA konya etaM durbhASakaM vinA / nigrahAhaH sa kiM zrImanmuMjavarddhitavigrahaH // 145 // kadAcidbhUpatirmitraM paap.vaahvytttH| yayau sakheTakAstatra zUkaraM ca vyalokayan // 146 // kAmaM karNAtavizrAMtamAkRSya kila kArmukam / bANaM prANaM dadhan haste vyamuMcanyaMcadAsyakaH // 147 // patito'sau kiri?raM ghargharArAvamArasan / prAhurvijJAH prabhuryodhaH pArzve vA nAnya iidRshH||148|| paMDitaze tato dRSTiH zrIbhojasyAgamattadA / kiMcidvadiSyathetyukte sa prAha zRNuta prbhoH||149|| taccedaM-rasAtalaM yAtu yadatra pauruSaM va nItireSA zaraNo hyadoSavAn / nihanyate yadalinApi durbalA hahA mahAkaSTamarAjakaM jagat150 anyadA navarAtraSu liNbjaagotrjaarcne| rAjJAtha vihite hanyamAne chAgazate tathA // 151 // raktAkSe ghAtaraktAkSe baddhvA khagadvidhAkRte / ekaghAtAn sadezasthAH prazazaMsurnRpaM hatau // 152 // dhanapAlo jagAdAtha karuNaikamahodadhiH / etatkarmakRto vijJAH prazaMsAkAriNo'pi ca // 153 // yataH-pasuveruDaMvivihasiDaM nisuNaisAhukkAru / taM jANai narayahahu haha dinnaDa sNckaauu||154|| anyadA zrImahAkAle pvitraarohprvnni| mahAmahe'gamadrAjA vayasyaM pratyuvAca ca // 155 // sakhe tvadIyadevAnAM kadApi na pavitrakam / apavitrAstataste syU rAjamitraM tato'vadat // 156 // 1 le. 2 H. niMba. Page #242 -------------------------------------------------------------------------- ________________ 234 prabhAvakacarite tathAhi-pavitramapavitrasya pAvitryAyAdhirohati / jinaH svayaM pavitraH kimanyaistatra pavitrakaiH // 157 // apAvitryaM zive caitadbhaktamapyAtaM ytH| liMgArcanaM taraM yAcyamAnAbhyupagamADuvam // 158 // mUrti zrIkAmadevasya ratiyuktAM hasanmukhAm / tAlikAyAH pradAnAyoditahastAM narAdhipaH // 159 // pazyan paMDitacaMDAMzumAbhASata skautukH| kimeSa tAlikAM ditsuhasan kathayati sphuTam // 160 // dhanapAlastataH siddhasArasvatavazAttadA / avadattathyamevAzuzAnI ko hi vilaMbate // 161 // taccedaM-sa eSa bhuvanatrayaprathitasaMyamaH zaMkaro bibharti vapuSAdhunA virahakAtaraH kAminIm / anena kila nirjitA vayamiti priyAyAH karaM kareNa paritADayan jayati jAtahAsaH smrH||162|| anyadA nRpatiH prAha tava sUnRtabhASaNe / abhijJAnaM kimapyasti satyaM kathaya tanmama // 163 // catudvAropaviSTAnAM kena dvAreNa nirgmH| syAdasmAkamidAnImityAkhyAhi kavivAsava // 164 // tato'sau patrake'lekhIdakSarANi mhaamtiH| tataH samudrayitvA ca sthagIvittasya cArpayat // 165 // dhyAyanniti nRpo dvAracatuSkrasyeha mdhytH| ekena kenacidvArA gatitiA bhaviSyati // 166 // zAninopyasya vacanamatra mithyA kariSyate / tato gate gRhaM mitre bhuktyAhvAnaM samAgamat // 167 // maMDapoparibhAge ca chidraM prApyata yannaraiH / tena chidreNa nirgatya rAjA svaracito yayau // 168 // tanmadhyAhna kavIzaM tamAkAryApRcchadadbhutam / patrakaM karSayitvA sa sthagImadhyAdadarzayat // 169 // tatra coparibhAgena niryAsyati nRpo dhruvam / iti tathyaM vacastasya jJAtvA rAjA cmtkRtH|| 170 // anyeyuH setubaMdhena prAhiNonnapatirnarAn / prazastirvidyate yatra vihitA zrIhanUmatA // 171 // tatkAvyAnayanArtha te madhUcchiSTasya pttttikaa| nidhAyAMbhonidhau matsyavasAM jitavilocanA // 172 // 1 P. hi sanmu0. 2 P. H. pApAta. Page #243 -------------------------------------------------------------------------- ________________ zrImahendrasUriprabandhaH / prazastyuparito bADhaM vinyasyAtha punastataH / utpAdyA paratailAkSapaTTikAsu ca mIlitAH // 173 // tato'pyuddhRtya patrAlpamakSarANyAlikhannarAH / tAni rakSaH kulAnIva SaMDavRttAnyato'bhavan // 174 // rAjJAlokyaMta tAnyatrAvizadarthAni kiM punaH / haTTe zAkaphalAnIva khaMDitAnyarasAnpapuH ? // 175 // pUrayaMti nijaiH prajJAvizeSaiste mahAdhiyaH / paraM rAjJazcamatkArakarI kasyApi naiva vAk // 176 // dvipadI tripadI caikA tanmadhyAdarpitA tataH / zrImato dhanapAlasya bAlasya kavitAvidhau // 177 // tathAhi-harazirasi zirAMsi yAni rejurhariharitAni luThati gRdhrapAdaiH tadyathA-snAtA tiSThati kuntalezvarasutA vAroMga rAjasvasudyUtenAdya jitA nizA kamalayA devI prasAdyAdya ca / ityaMtaHpuracArivAravanitAvijJApanAnaMtaraM vacanAnaMtaraM vidvAn te samasye apUrayat // 178 // tathAhi--ayi khalu viSamaH purAkRtAnAM / 235 vilasati jantuSu karmmaNAM vipAkaH // 179 // tadyathA-smRtvA pUrvasuraM vidhAya bahuzo rUpANi bhUpo'bhajat kIravidvAn hasannAha jainocitamidaM vacaH // 180 // teSAM mate parIpAkaH karmaNAM hi prakathyate / samasyApUraNaM hyetatsauvIrAmodameduram // 181 // kavIMdraH prAha kIrasya rAgaH syAdvada me dhruvaH / malinAMgasya satyaM tu sUryaH prakaTayiSyati // 182 // dvApaMcAzatpale phAle zuddhe cenmama mAnuSam / atredRzAkSarANyevAvazyamIdRkpratizraye // 183 // kautukAdatha bhUpAlastattathaiva vyadhApayat / rAjA mitraM tataH phAle zuddhaH zuddhayazonidhiH // 184 // pratIta eva rAjAtra satye ko nAma matsarI / athAnyedyurapRcchattaM sudhIzaM bhojabhUpatiH // 185 // jainA jalAzrayadvAraM sukRtaM kiM na manyate / tato'vadatsa tatrApi sUnRtaM sUnRtavrataH // 186 // tathAhi - satyaM vapreSu zItaM zazikaradhavalaM vAri pItvA yathecchaM vicchinnAzeSatRSNAH prahasitamanasaH prANisArthA bhavaMti / 1 P tyAkta. Page #244 -------------------------------------------------------------------------- ________________ 236 prabhAvakacarite zoSaM nIte jalaughe dinakarakiraNairyAtyanaMtA vinAzaM tenodAsInabhAvaM bhajati yatijanaH kUpavaprAdikArye // 187 // rAjAha satyamevedaM dharmasatyo jinaashryH| vyavahArasthitAnAM tu rucyo naiva kathaMcana // 188 // tato rAjasakhA prAha pitrAhamapi paatthitH| kiMcijjJAtvA mayAzrAvi kA kathA tvabudhe jane // 189 // tyAjyA hiMsA narakapadavI nAnRtaM bhASaNIyaM stayaM heyaM viSayaviratiH sarvasaMgAnivRttiH / jaino dharmoM yadi na rucitaH pApapaMkAvRtezyastatki nyUno ghRtamavagataM kiMpramAdyati no cet // 190 // dhanapAlastataH saptakSetryAM vittaM vyyesudhiiH| Adau teSAM punazcaityaM saMsArottArakAraNam // 191 // vimRzyeti prabho bhisUnoH prAsAdamAtanot / biMbasyAtra pratiSThAM ca zrImaheMdraprabhurdadhau // 192 // sarvajJapuratastatropavizya stutimAdadhe / jayajaMtu kappetyAdi gAthApaMcazatAmimAm // 193 // ekadA nRpatiH smArttakathAvistaranistuSaH / vayasyamavadajjainakathAM zrAvaya kAmapi // 194 // dvAdazAtha sahasrANi graMthamAnena tAM ttH| paripUrya tato vidvatsamUhairavadhAritAm // 195 // yathArthA kAca doSasyoddhArA tilkmNjrii| rasena kavitArUpacakSu3malyadAyinI // 196 // vidvajanAsyakarpUrapUrAbhAM varNasaMbhRtAm / sudhIviracayAMcane kathAM navarasaprathAm // 197 // tribhirvizeSakam rasAM navaparAM koTiM prApitAH kvickrinnaa| kathAyAM tatsamAptau ca taddhyAne parivartate // 198 // khayUthyAnAmivAmISA prastAvaM te dadhudhruvam / rasAnAM satataH ssnnnnaamaavaadmbudhjnH||199|| duhitrA ca tataH pRSTaM tAtagraMthaH samApi kim / aho sparddhA pitRdhyAne sutAjJAnetha citrakRt // 200 // athAsau guurjraadhiishkoviNdeshshiromnniH| vAdivetAlavizadaM zrIzAMtyAcAryamAhvayat // 201 // 1 H yAyanI0.2 P D pramehya. 3 P D vyayecchu. 4 H kathitA. 5J nasya. 6 P prAptAvaka0. Page #245 -------------------------------------------------------------------------- ________________ zrImahendrasUriprabandhaH / 237 azodhayadimAM cAsAvutsUtrANAM prarUpaMNAt / zabdasAhityadoSAstu siddhasArakhateSu kim // 202 // tasyAM vyAkhyAyamAnAyAM sthAlaM haimamamocayat / bhUpAlaH pustakasyAdho rasasaMgrahahetave // 203 // tatra tadrasapIyUSaM pUrvamAhUtavAn nRpH|| AdhivyAdhisamucchedahetumakSayatRptidam // 204 // saMpUrNAyAM ca tasyAM sa prAha pRcchAmi kiMcana / tathA tvAmarthaye kiMca tena dhAraya me ruSam // 205 // pUrvameva kathAraMbhe zivaH pAtvetyamaMgalam / catuHsthAnaparAvarta tathA kuruta sadvirA // 206 // dhArAsaMjJAmayodhyAyAM mahAkAlasya nAma ca / sthAne zakrAvatArasya zaMkaraM vRSabhasya ca // 207 // zrImeghavAhanAkhyAyA mama nAmakathA ttH| AnaMdasuMdarA vizve jIyAdAcaMdrakAlikam // 208 // sudhIH prAha mahArAjan zubhaM pratyupatAzubham / parAvarte kRte'muSmin sUnRtaM madvacaH zRNu // 209 // payaHpAtre yathA pUrNe zrotriyasya karasthite / apAvitryaM bhavettatra madyasyaikena biMdunA // 210 // evameSAM vinimaye kRte paavitryhaanitH| kulamete dhruvaM rAjyaM rASTra ca kSIyatetarAm // 211 // zeSe sevAvizeSaM ye na jAnaMti dvijihvatAm / yAMto hInakulAH kiM te na lajaMte manISiNAm // 212 // atha rAjA ruSA pUrNaH pustakaM tnydhaadsau| aMgArazakaTIvahnau jADyAtpUrva puraskRte // 213 // tato roSAdvabhANAsau gAthAmekAM nRpaM prati / punarnAnena vIkSyAmItyabhisaMdhiH ktthorgiiH||214|| sAceyaM-mAlaviusi kimannaM mannasikanneNa niJcaitasi / dhanapAlaMpi na muMcasi pucchAmi savaMcaNaM katto // 215 // atha vezma nijaM gatvA daurmanasyena puuritH| avAGmukhaH sa suSvApa tadA nAstRtatalpake // 216 // na snAnaM devapUjA na bhuMkte vArtApi na smRtaa| vacanaM naiva nidrApi paMDitasya tadAbhavat // 217 // 1D trAdipra. 2 H hi. 3 PH pAnvetya ? 4 ma khyAyAM. 5 ma vRtte. Page #246 -------------------------------------------------------------------------- ________________ prabhAvakacarite mUrttayeva sarasvatyA navahAyanavAlayA / duhitrA manyuhetuM sa pRSTastathyaM yathAha tat // 218 // uttiSTha tAta cedrAjJA pustakaM pAvake hutam / akSayaM hRdayaM mesti sakalAM te bruve kathAm // 219 // snAnaM devArcanaM bhaktiM kuru zIghraM yathA tava / kathApIThaM dade hRSTastataH sarve cakAra saH // 220 // kathA ca sakalA tena zuzruve'tra sutAmukhAt / kadAcinna zrutaM yAvattAvannAsyAH samAyayau // 221 // sahasratritayaM tasyAH kathAyA atruTattadA / anyatsaMbaMdhasaMbaddhaM sarve nyastaM ca pustake // 222 // athApamAnapUrNoyamuccacAla tataH puraH / mAnAdvinAkRtAH saMtaH saMtiSThate na karhicit // 223 // pazcimAM dizamAzritya parispaMdaM vinAcalat / prApa satyapuraM nAma puraM paurajanottaram // 224 // tatra zrImanmahAvIra caitye nitye pade iva / dRSTe sa paramAnandamAsasAda vidAMvaraH // 225 // namaskRtya stutiM tatra virodhAbhAsa saMskRtAm / cakAra prAkRtAM deva nimmaletyAdi sAsti ca // 226 // dinaiH katipayairbhojaH bhUjAnistamajUhavat / nAstIti jJAtavRttAMtaH kiMcitkhedavazo'bhavat // 227 // Ahe cecityate citte kadvadoSNAsu yAtvasau / parastatsadRzo nAnyastathyavAgU bhAratInibhaH // 228 // IdRkpUruSasaMsarge maMdabhAgyA vayaM nanu / dezaM tasya kathaM haMsavAsapuNyaM vijRMbhate // 229 // ityasya vidyamAnasya cakorasya kuhUSviva / prAyAddharmAbhidhaH kaulo vidvAMstadvRttamucyate // 230 // tadyathA - AdhAronaMtagotrANAM puruSottamasaMzrayaH / Akaro'nekaratnAnAM lATadezo'sti vArddhivat // 239 // yatra mekalakanyorminicayo darzanAjjanam / pavitrayettadasti zrIbhRgukacchAkhyayA puram // 232 // tatrAsti vedavedAMgapArago vADavAgraNIH / sUradeva iti khyAto vedhA iva zarIravAn // 233 // satIziromaNistasya kAMtA kAMtanayasthitiH / sAvitrItyAkhyayA khyAtipAtraM dAnezvareSu yA // 234 // 1DP pAThaM. 2 D ve. 238 Page #247 -------------------------------------------------------------------------- ________________ zrImahendrasUriprabandhaH / 239 tayorubhAvabhUtAM ca pitrAzAnilayau sutau / dharmaH zarmazca duhitA gomatItyabhidhA tathA // 235 // dharmaH khanAmato vAmaH shtthtvaadnysthitiH| pituH saMtApakRjajJe sUryasyeva shnaishcrH|| 236 // sa pitrokto dhanaM vatsa jIvikAyai samarjaya / mudhA na labhyate dhAnyaM tatte jaTharapUrakam // 237 // niSkalatvAttato niicsNsrgaatpaatthvairtH| sarvopAyaparibhraSTo'bhUdikSukSetrarakSakaH // 238 // tatra zrIkSetrapAlosti nyagrodhAdhaH sdaivtH| tadarcAnirato dharmaH sdaasiidbhktibNdhurH||239 // sa ca svasvAmino gehe gataH kvacana parvaNi / bhuMzvAtreti taduktaH san provAca prakaTAkSaram // 240 // na valbhe kSetrapAlAcI vinAhaM pralayapi hi / kSetraM yayau tato'bhyarcya tamUoM yaavdaasthitH||241 // tAvadaikSiSTa nagnAM sa yoginIM tdRterbhiH| kSetrapAlaprasAdena zaktiM mUrtimatImiva // 242 // tayA cekSulatAmekAM praarthitenaatibhktinaa| tayugmaM rasasarvasvapUrNa tasyAH samAya'ta // 243 // tadAsvAdapramodena saprasAdAtha sAvadat / / kiM tvaM ghRNAyase vatsa nvaasopyvdtttH||244|| na ghRNAye mahAmAye sA tataH punarAha ca / vyAdehi vacanaM tana taccakre sAdaraM vcH||245|| sA ca tadrasagaMDUSaM sudhAvattanmukhe'kSipat / hastaM tanmastake prAdAdAyAtasya vRterbahiH // 246 // tirodhatta kSaNenaiva sA devI ca girAM ttH| vimucya sa ca tatsarva tasmAniragamadrutam // 247 // zanairgacchan puraH prApa pUrvagaMgAtaTaM ttH| aciMtitamavAdIcca kAvyaM sArasvatodayAt // 248 // tathAhi-ete mekalakanyakApraNayinaH pAtAlamUlaspRzaH saMtrAsaM janayaMti vidhyabhidurA vArA pravAhAH purH| helodvatitanartitapratihatavyAvartitaprerita tyaktasvIkRtanidbhutaprakaTitaprodbhUtatIradumAH // 249 // 1H suMda. 2 H. lme. 3 H. viditaM. Page #248 -------------------------------------------------------------------------- ________________ 240 prabhAvakacarite tata uttIrya nAvAsau nagarAMtaH samAgamat / nijAvAsaM jananyA ca snehAdasparzi hstyoH|| 250 // adyotsUre kathaM prAgA iti pitroditstthaa| lasatA so'nujenApi zirasA hRdi paspRze // 251 // jAmirgadgadazabdAttaM bhrAtItaH punHpunH| sarvAnapyavamanyAsau rUkSAkSaramatho'vadat // 252 // mAtarmA spRza mAspRza tvamapi me mA tAta tRptiM kRthAH bhrAtaH kiM bhajase vRthA bhagini kiM niHkAraNaM rodiSi / niHzaMkaM madirAM pibaMti nRpalaM khAdaMti ye nirdayA caMDAlImapi yAMti nighRNatayA te hanta kaulA vayam // 253 // ityuktvA niryayau gehAttyaktvA svasnehamaMjasA / avaMtidezasArA sa dhArAM prApa purI ttH||254|| sa rAjamaMdiradvAri patrAlaMbaM pradattavAn / kAvyAnyamUni cAlekhIttatra mAnAdrimUrddhagaH // 255 // tadyathA-zaMbhurgauDamahAmahIprakaTake dhArAnagaryA dvijo viSNurbhaTTiamaMDale pazupatiH zrIkanyakubje jitH| yenAnye'pi jaDIkRtAH katipaye janyAnile vAdinaH so'yaM dvAri samAgataH kSitipate dharmaH svayaM tiSThati // 256 // yaH kopi paMDitaMmanyaH pRthivyAM drshnessvpi| tarkalakSaNasAhityopaniSatsu vadatvasau // 257 // atha zrIbhojabhUpAlapuraH saMgatya prssdm|| tRNAya manyamAno'sau sAhaMkArAM giraM jagau // 258 // galatvidAni cirakAlasevito mniissinnaamprtimlltaamdH| upasthitA seyamapUrvarUpiNI tapodhanAkAradharA sarasvatI // 259 // kSitipa tava samakSaM bAhururvIkRto me vadatu vadatu vAdI vidyate yasya shktiH| mayi vadati vitaMDAvAdajalpapravINe jaladhivalayamadhye nAsti kazcidvipazcit // 260 // hemAdrerbalavatpramANapaTutA tAya'sya pakSo dRDhaH zailAnAM prativAditA diviSadAM pAtrAvalaMbagrahaH / devAsyaiva sarasvatIvilasitaM kiMvA bahu bamahe dharma saMcarati kSitau kavivudhakhyAtigrahANAM yadi // 261 / / - 1 D. vrajenA. 2 D. kapaTake. 3 H P jalpAnile. 4 H vipadA pAtrA0 5 H. dezAsya ca...vizasitaM. Page #249 -------------------------------------------------------------------------- ________________ zrImahendrasUriprabandhaH / 241 bRhaspatistiSThatu maMdabuddhiH puraMdaraH kiM kurute varAkaH / mayi sthite vAdini vAdisiMhe naivAkSaraM vetti mahezvaro'pi // 262 // AcAryo'haM kavirahamahaM vAdirAT paMDito'haM daivaMjJo'haM bhiSagahamahaM mAMtrikastAMtrikoham / rAjannasyAM jaladhiparikhAmekhalAyAmilAyA- . mAjJAsiddhaH kimiha bahunA siddhasArasvato'ham // 23 // ityADaMbarakAvyAni tasya zrutvA mhaadhiyH| arvAgdRzo'bhavan sarve bhUpAlo vyamRzattataH // 264 // puMsA tena vinA parSacchUnyeva prtibhaaste| sa kathaM punarAgaMtA ya evmpmaanitH|| 265 // . punaH prApyaH kathaMcitsyAttadA prtividhaasyte|| evaM vicitya sarvatrApraiSIdvizvAsyapUruSAn // 266 // zodhitaH sarvadezeSu teSAmeke tamApnuvan / marumaMDalamadhyasthe pure satyapurAbhidhe // 267 // taizca vainayikIbhiH sa vANIbhistatra saaNtvitH| AdAsInye sthitaH prAha nAyAsye tIrthasevyaham // 268 // tairvijJapte yathAvRtte bhUpaH punaracIkathat / tatodAsInatAbhAsaM vaicosAvakharapriyam // 269 // zrImuMjasya mahIbhartuH pratipannasuto bhavAn / - jyeSTho'haM tu kaniSThosmi tatki gaNyaM lghorvcH||270 // purA jyAyAnmahArAjastvAmutsaMgopavezitam / prAheti virudaM te'stu zrIkUrcAlasarasvatI // 271 // tyaktvA vayaM tvayA vRddhA rAjyamAptAzca bhaagytH| jaye parAjaye vApyavaMtidezaH sthalaM tava // 272 // tato matpriyahetostvamAgaccha gaccha mAthavA / jitvA dhArAM tvayaM kaulaH paradezI prayAsyati // 273 // tatte rUpaM virUpaM vA jAnAsi svayameva tat / ataHparaM pravaktuM na sAMprataM nahi bujhyate // 274 // prAkRto'pi svayaM jJAnaM kurute netrtpunH| kiM punastvaM mahAvidvAMstadyathArucitaM kuru // 275 // dhanapAla iti zrutvA svabhUmeH pksspaattH| tarasAgAttato jJAtvA rAjAbhimukhamAgamat // 276 // dRSTe ca pAdacAreNa bhUpaM saMgamya dhInidhim / dRDhamAzliSya cAvAdItkSamasvAvinayaM mama // 277 // 1 P D sarvajJo0 2. P bhAsaM vaco sA. H. bhAvaM vAco sAvasvara0 21 Page #250 -------------------------------------------------------------------------- ________________ 242 prabhAvakacarite dhanapAlastataH sAzruravAdIdrAhmaNo'pyaham / niHspRho jainaliMgazcAvazyaM tadratasaspRhaH // 278 // mayi moho mahArAja vilaMbayati mAmiha / bhavenmAnApamAno hi nAdAsInacetasi // 279 // atha rAjAha me khedo nANurapyastyasau tava / tvayi jIvati bhojasya sabhA yatparibhUyate // 280 // parAbhavastavaivAyamitizrutvA kRtiprbhuH| prAha mA khidyatAM bhikSuraklezAjeSyate prage // 281 // zrutveti hRdaye tuSTo yayau shriibhojbhuuptiH| vidvAnapi nijaM vezma veSaM tyaktvA punaryayau // 282 // sanmArjanAtige gehe shshkaakhukRtairbilaiH| dRzyaniHsaMkhyavalmIkadurgame prAvizattataH // 283 // rAjA saudhe gataH prAtaH pRSTho bhUpena veshmnH| zuddhiM vidvatprabhuH prAha zrUyatAM sUnRtaM vacaH // 284 // taccedaM-pRthukArtasvarapAtraM bhUSitaniHzeSaparijanaM deva / vilasatkareNugahanaM saMprati samamAvayoH sadanam // 285 // rAjJA dharmastadAhUta AsthAne svaHsabhopame / zrUyatAM dhanapAlo'yamAyayau vAdidarpahRt // 286 // dharmoghacchittapaM vijJaM pUrva paricitaM tdaa|| dRSvA kAvyamado'vAdIttadAvarjanagarbhitam // 287 // zrIchittape kardamarAjaziSye sabhye sabhAbhartari bhojarAje / sArasvate strotasi me plavaMtAM palAlakalpA dhanapAlavAcaH // 288 // dhanapeti nRpasyAmaMtraNe me mama tdgirH| AlavAcaH plavaMtAM hi siddhasArakhate re? // 289 // iti bhUpAlamitreNa zabdakhaMDanayA tayA / asyaiva pratipakSArthe'kSaraistaireva jalpitaH // 290 // samasyAmarpayAmAsa siddhasArasvataH kviH| dharmastAM ca pupUre'sau vArAnaSTottaraM zatam // 291 // tAsAmekApi nirdoSA na vidvccitthaarinnii| pupUre cAMtyavelAyAmitthaM tena manISiNA // 292 // iyaM vyomAMbhodhestaTamiva javAtprApya patanaM nizAMto vizliSTA ghanaghaTitakASThA vighaTate // 293 // iti samasyA. 1H liMgatvA. 2 P viratyuktaM. 3 H saMmArja. 4 D. elo. 5 D. ruraM H. klate ? 6 P. zizAnau D zizonauvizliSyad. Page #251 -------------------------------------------------------------------------- ________________ shriimhendrsuuriprbndhH| 243 vaNigvakrAnaMdatvirSi zakunikolAhalagaNe / nirAdhArAstArAstadanu ca nimajati maNayaH // 294 // atizrutikaTutvena caMdrAstavarNanena ca / nyUnoktidUSaNAccApi sAmyaiSApi mAnitA // 295 // tato vajraM samasyAyAH patatviti ca so'vadat / vilakSo jayabhagnAzaH sa mithyADaMbaraH kaviH // 296 // tataH zrIdhanapAlenApUri vidvanmanoharA / anAyAsAtsamasyeyaM yato'syaitatkiyatkila // 297 // asAvapyAmUlatruTitakarasaMtAnatanikaH prayAtyastaM prastAsitapaTa iva shvetkirnnH|| 298 // bhagno magnaH parAbhUtivAridhau bodhitsttH| . taraMDAddharma uddabhre kavIMdreNeti gAthayA // 299 // AsaMsAraM ka iva puNavehiM paidi yahagahiyasArovi / ajavi abhinnamuddovvajayai vAyAparipphado // 300 // tataH zrIbhojarAjo'pi kRtiishaanumtstdaa| yaccha dharmasya vittasya lakSaM tenetyavAdyata // 301 // tadyathAM-brahmAMDodarakoTaraM kiyadidaM tatrApi mRdgolakaM pRthvImaMDalasaMjJakaM kupatayastatrApyamI kottishH| tatraike gurugarvagadgadagiro vizrANayaMtyArthinAM hA hA haMta vayaM tu vajrakaThinAstAneva yAcemahi // 302 // na grahISye tato vittamasArakamazAzvatam / abhimAne hRte jIve puruSaH zavasaMnibhaH // 303 // sa Aha kavireko'pi dhanapAlo dhiyAM nidhiH| iti pratItaM maccitte budho nAsti nu nizcitam // 304 // savismayaM tataH prAha siddhasArasvataH kviH| nAstIti nocyate vidvan ratnagarbhA vasuMdharA // 305 // aNahillapure zrImAn zAntisUriH kRtiiprbhuH| jainaH khyAtatribhuvane budhastvamavalokaya // 306 // snehAdvisarjito rAjJA vAdIzenApyasau ttH| vijaye tasya bhagnAzo vyamRzanmAnasAMtarA // 307 // adya pUrva na kenApi skhalitaM vacanaM mama / IdRgmama vaco haMtA sAkSAgAhmI natu dvijaH // 308 // 1H kraMdanavidhi. 2 H P. varI. Page #252 -------------------------------------------------------------------------- ________________ prabhAvakacarite prayANaM suMdaraM tasmADudhAlokamiSAdataH / dhyAtveti gurjaraM dezaM prati prasthAnamAtanot // 309 // prAtaH saMsadi bhUpAlastamAhvasta vizAradam / nAstIti ca parijJAte dhanapAlaH kavirjagau // 310 // dharmo jayati nAdharma ityalIkIkRtaM vacaH / idaM tu satyatAM nItaM dharmasya tvaritA gatiH // 311 // rAjA prAha yathA jIvaM vinAMge'vayavAnvite / satyapi syAnna sAmarthyamuttare'pi parAgataiH // 312 // tadvadekaM vinA mitraM dhanapAlaM kRtiprabhum / mUke ca dharmasaMvAde sabhA tena vinAkRtA // 313 // tasmAtsa eva matpArzva zRMgArayatu sarvadA | zrutveti dhanapAlo'pi tuSTaH sanmAnataH prabhoH // 314 // yathA sa pattanaM prApto jitaH zrIzAMtisUribhiH / buddhAste mAnitAstena tajjJeyaM taccaritrataH // 315 // itazca zobhano vidvAn sarvagraMthamahodadhiH / yamakAnvitatIrthezastutiM cakre'tibhaktitaH // 316 // tadekadhyAnataH zrAddha trirbhikSayA yayau / pRSTaH zrAvikayA kiMtu virAge heturatra kaH // 317 // sa prAha cittavyAkSepAna jAne svagatAgate / zrAvikaH syAtparijJAte gurubhiH pRSTa eSa tat // 398 // sa prAha nastutiddhyAnA jAne'pazyadaho guruH / tatkAvyAnyatha harSeNa prAzaMsattaM camatkRtaH // 319 // tadIyadRSTasaMgena tatkSaNaM zobhano jvarAt / AsasAda paraM lokaM saMghasyAbhAgyataH kRtI // 320 // tAsAM jinastutInAM ca siddhaH sArasvataH kaviH / arai cakAra sauMdarya snehaM citte vahan dRDham // 329 // AyuraMtaM parijJAya kovidezo 'nyadA nRpam / ApRcchata paraM lokaM sAdhituM gurusaMnidhau // 322 // zrImanmaheMdrasUrINAM pAdAMbhojapurassaram / tanuM samalikhanehidharma eva sthitaH sadA // 323 // ugreNa tapasA zuddhadehaH kSiptAMtaradviSan / samyaktvaM niratIcAraM pAlayannAlaye guroH // 324 // 1 P gatau. 2 D kiMtvAtri. P kiMtvatrirAgA. 244 Page #253 -------------------------------------------------------------------------- ________________ zrIsUrAcAryaprabandhaH / 245 tiSThaniryApyamAnasya sthaviraiH shrutpaargaiH| ante dehaM parityajya zrIsaudharmamazizrayat // 325 // yugmam / guravo'pi tadA tasya dRSTA chekatvamadbhutam / lokadvaye'pi saMnyAsapUrva te'pi divaM yayau // 326 // zrImanmaheMdragurudIkSitazobhanasya prajJAdhanasya dhanapAlakavezca vRttam / zrIjainadharmadRDhavAsanayA labhaMtAM bhavyAstamastatiharaM nanu bodhiratnam // 327 // zrIcaMdraprabhasUripaTTasarasIhaMsaprabhuH zrIprabhA caMdraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirau vRttaM maheMdraprabhoH . zrIpradyumnamunIMdunA vizaditaH zRMgo munIMduprama // 328 // zrIdevAnaMdasUrirdizatu madamasau lakSaNAdyena haimAduddhRtyaprAjJahetorvihitamabhinavaM siddhasArasvatAkhyam / zAbdaM zastraM yadIyAnvayakanakagiristhAnakalpadrumazca zrImAnpradyumnasUrirvivadayati giraM naH padArtha pradAtA // 329 // iti zrImaheMdraprabhasUriprabaMdhaH // graMtha. 361 a0 26 ubhayaM 4008. zrIsUrAcAryaprabandhaH // sUrAcAryaH zriye zrImAn sumnHsNghpuujitH| yatprajJayA surAcAryo mAtrAdhikatayA jitH||1|| sUrAcAryaprabhoratra brUmaH kiM guNagauravam / yena zrIbhojarAjasya sabhA pratibhayA jitA // 2 // caritraM citrakRttasya sudhIhRdbhittiSu sthitam / jJAtvA varNAjavalaM vyAkhyAyate sthairyAya cetasaH // 3 // aNahillapuraM nAma gurjraavnimNddlm| asti prazastivatpUrva bhuupaalnypddhteH||4|| pratApAkrAMtarAjanyacakraM ckreshvropmH| . shriibhiimbhuuptisttraabhvduHshaasnaardnH||5|| zAstrazikSAgurooNAcAryaH styaaksstvrtH| asti kSAtrakulotpanno nareMdrasyAsya mAtulaH // 6 // tasya saMgrAmasiMhANyabhrAtuH putro mhiiptiH| mahIpAla iti khyAtaH prjnyaavijitvaakptiH||7|| 1H. ubhayaM 4088. 2 H. omits sts 2-3. Page #254 -------------------------------------------------------------------------- ________________ 246 prabhAvakacarite tattAte'staM gate daivAdvAlya eva prabhoH puraH / tanmAtA bhrAtRputraM khaM prazAdhIti prabhuM jagau // 8 // nimittAtizayAjjJAtvA taM zAsanavibhUSakam / AdarAjagRhurbhrAtRjAyAM saMtopavAgbharaiH // 9 // zabdazAstrapramANAni saahityaagmsNhitaaH| amilansvayamevAsya sAkSimAtre gurau sthite // 10 // snehAdeva guroH pArzvamamuzcan jagRhe vratam / khapaTTe sthApayanmaMkSu tAdRzA nocitAMtigAH // 11 // vArttamAnikazAstrAMbhoruhAbhAsanabhAnumAn / janAzAnatamazchedI sUrAcAryaH sa vizrutaH // 12 // atha zrIbhojarAjasya vAgdevIkulasanaH / kalAsiMdhumahAsiMdhorvidallIlAmahaukasaH // 13 // pradhAnA AjagmivAMsaH zrIbhImanRpaparSadam / gAthAmekAmajalpacca nijanAthaguNoddhRtAm // 14 // yugmam / tathAhi-helAniddaliyagaiMdakuMbhapaDiyapayAvapasarassa / sIhassamayaNasamaMnidiggaho neyasaMdhANaM // 15 // helayA tavajJAya teSAM sanmAnamAdadhe / AvAsabhuktivRttyAyairbhUpasthAnaM ca te yayuH // 16 // gateSu teSu bhUpAlaH svapradhAnAnihAdizat / zodhyaH pratyuttarAryAyai vipshcitkshcidbhutH||17|| svasvamatyanumAnena pratyAryAH kavibhiH kRtaaH| na camatkAriNI rAjJastAsAmekApi cAbhavat // 18 // sarvadarzanizAlAsu catuSke catvare trike| harmyacaityeSu gacchanti tataH prekSAkutUhalAt // 19 // zrImadgoviMdasUrINAM caitye te caanydaayyuH| tadA parvaNi kutrApi tatrAsItprekSaNakSaNaH // 20 // aMgahAraprakAraizca triptaakaadihstkaiH| tatra nanarti lAsyena tAMDavena ca nartakI // 21 // AtodyatAlasaMvAdasaMpannaviSamAsanaiH / zrAMtAzlakSNopalastaMbhaM sparza srakSaNavanmRdum // 22 // AzizleSa naTIsvedahRtaye pvnaarthinii| tatkAThinyaprakarSasya drAvaNAyeva nirbharam // 23 // yugmam / 16 tA giraH. 2 D. sattama. Page #255 -------------------------------------------------------------------------- ________________ zrIsUrAcAryaprabandhaH / vyajijJapan viziSTAzca zrIgoviMdAya sUraye / imAmIhagavasthAnAM varNayadhvaM prabho sphuTam // 24 // sUrAcArya ca tatrasthaM tadutkIrtanahetave / taM tadA didizuH pUjyAstatkSaNAccAtha so'bravIt // 25 // tadyathA-yatkaMkaNAbharaNakomalabAhuvalli___ sNgaatkurNgkdRshornvyauvnaayaaH| na svidyasi pracalasi pravikaMpase tvaM tatsatyameva dRSadA nanu nirmito'si // 26 // tatkAlaM te nRpAyedaM gatvA hRSTA vyajijJapat / goviMdAcAryapArzve'sti kaviH prtyuttrkssmH||27|| bhUpAlaH prAha sauhArdabhUmiH sUrirasau hi naH / samAnayata sanmAnyaM sakavitvaM guruM tataH // 28 // AdezAnaMtaraM te zrIgoviMdasyAzrayaM yyuH| AjUhavaMstataHsopi bhUpasaMsadamAyayau // 29 // sUrAcArya ca pAca 'sya dRSTvA bhuupaaprmodbhuuH| manmAtulasya putro'sau saMbhAvyaM sarvamatra tat // 30 // AzIrvAdyopaviSTasya sUri pArha Asane zrIbhojaprahitAM gAthAM vidvadbhiH shraavitsttH||31|| tadanaMtaramevAtha sUrAcArya uvAca c| ko'vakAzo vilaMbasya tAdRkpuNyodaye sati // 32 // tathAhi-aMdhaya suyANakAlobhImopuhavImimbhii vihiNA / jeNa saMyapi na gaNiyaM kA gaNaNA tujza ikkassa // 33 // ityartha bhImabhUpAlaH zrutvA romaaNckNcukii| dhArAdhipapradhAnAnAM hRtaM prAjIhayatkare // 34 // zrIbhojastAM pravAcya vimamarzati cetasi / IdRktavibhavo dezaH sa kathaM paribhUyate // 35 // sUriH zrIbhImarAjena sanmAnyena vyasRjyata / kiM kuryAt tvayi pArzvasthe zrIbhoje viduSAM nidhiH // 36 // anyadA gurubhiH ziSyo'dhyApane'sau nyayojyata / kArayati guNA vaprapratiSThAM puruSAkRteH // 37 // kuzAgrIyamatiH zAstrarahasyAni paTuprabhuH / tathA dizati jAnaMtyekazaH zrutvApi te yathA // 38 // tAruNyavayasA prajJApATavenAdhikena ca / kiMcidRptaH svaziSyANAM kupyatyanavagacchatAm // 39 // Page #256 -------------------------------------------------------------------------- ________________ 248 prabhAvakacarite tatastAn zikSayannekAM rajoharaNadaMDikAm / nityaM bhanakti kopAristAdRzAnapi gaMjayet // 40 // ekadA tvavalepo'pi svajAtIyasahAyatAm / kartumatrAyayau svIyAnupadInotako bhavet ? // 41 // vaiyAvRttyAkaraM svIyaM khinnstnnitybhNgtH| AdizaiMDikAlohA kAryAsmAkaM rajohatau // 42 // chAtrA vitrAsamApannAH khinncitttnuubhRtH| upAdhyAyAtkathaMcitte vAsaraM nirayApayan // 43 // AvazyakavidheH zAstraguNanAccAnu te ttH| arddharAtrikakAlasyAvasare'pi vinidrkaaH||44|| jyesstthprbhukrmaaNbhojsevaahevaakinsttH| natvA vyajijJapanvizramayaMtazcaraNadvayam // 45 // zaraNyaM zaraNAyAtA azrAMtasravadazravaH / zirobhedamRte bhItA upAdhyAyasya ceSTitam // 46 // tribhirvizeSakam. zrutvA prabhubhirAdiSTaM vatsAH svacchAzayasya tu / eSa vo'hnAya pAThAya tvarate natu vairtH||47|| yadayomayadaMDasya sorthI taddhi virudhyate / zikSiSyate tathAyaM vo nAcaredvidravaM yathA // 48 // itthamAzvAsitAste ca svasvasthAnaNvasUSupan / sUrAcAryo'pi tatrAgAcchuzrUSAhetave prabhoH // 49 // dade kRtakakopAttairvadane nAnuvaMdanA / aprasAde tato hetuM papracchAha prabhuH punaH // 50 // lohadaMDo yamasyaivAyudhaM nahi caritriNAm / ghaTate hiMsravastu syAttathaiva tu parigrahe // 51 // Adyo'pi ko'pyupAdhyAyaH pAThako na zizubaje / aho te sphuritA prajJA puMsAM hRdayabhedinI // 52 // zrutveti vykushcchaatrvrgaadymupdrvH| uttasthe ca prabhoragre'vAdItsavinayaM vcH|| 53 // pUjyahastasarojena maulau kiM vyalasanmama / evaM nistriMzatA zaMkA mayi yUyaM vyadhatta kim // 54 // kASThadaMDikayA dehe prahAro dIyate yathA / na tathA lohadaMDena jJApanaiva vidhIyate // 55 // 1 D. 'monako'. nispRzatA. Page #257 -------------------------------------------------------------------------- ________________ zrIsUrAcAryaprabandhaH / 249 madguNA yadyamISAM syuriti ciMtA mamAbhavat / ghetapUrNAzcapalakairna syuH satyamidaM vcH||56|| atha jyaSThaprabhuH prAha sarveSAM gunnsNhtiH| koTyaMzenApi nAstyatra ko madastahuNeSu bho // 57 // ityAkarNya tataH sUrAcAryaprAjyamatisthitiH / prAha nAhaM kRtohaM ko garvo 'natizayasya me // 58 // abhisaMdhirmamAyaM tu cenmayA pAThitA amii| vyahRtya paradezeSu jAyaMte vAdijitvarAH // 59 // pUjyAnAM kiraNA bhUtvA janajADyahRtau nanu / yuSmAkaM so'pi zRMgAra unnatirjinazAsane // 60 // guravaH prAhuruttAnamate bAleSu kA kthaa| kimAgacchasi lagnastvaM kRtbhojsbhaajyH||61|| zrutvetyAha sa cAdezaH pramANaM prbhusNmitH| AdAsye vikRtIH sarvAH kRtvAdezamamuM prabhoH // 62 // ityuktvA nijasaMstAre'kSipatlekSaNaM ttH| sAmarSaH sUrizArdUlaH zArdUlaH zrastaphAlavat // 63 // prAtaH kRtvA tvavAdItso'nadhyAyodyAstu pAThane / zizutvAjahRSuH ziSyA mahotsava ivAgate // 64 // madhyAhne zuddhamAhAramAnIya ytimNddle| .. milite sUrasUri tamAhvAyayata saharuH // 65 // Ayayau pariviSTe sa gRhNAti vikRti nahi / anunIto'pi gItArthaH pUjyairapyudite dRDham // 66 // amuJcannAgrahaM saMghe nApyukte idamabhyadhAt / mama pratizravo haMtA nAzravo mocyatAM punaH // 67 // bhaNiSyathAtha cetkicittanmamAnazanaM dhruvam / tataH saMvAhayAmAsa gItAthaiH saha sAdhubhiH // 68 // tata utsaMgamAropya zizikSe tairasau sudhiiH| paradeze vihartA ca vatsa bhuuyaatscetnH||69|| zAstraM vaMzo jaatiprjnyaakulmaa(laannnu)sNymaaH| saMti jayinazca yamA niyamAstathApi yauvnmvishvaasym||70|| iti pUjyopadezazrIzaMgAraiH sa taraMgitaH / mAnayana svAnyadezIyalabdhavastapasvinaH // 71 // tataH zrIbhImabhUpAlapRcchAyai raajsNsdm| saMprApa gurvanujJAto rAjJAM jJAtaH purApi yH|| 72 // 1 H. mRdgu0..2 H. mRtap0 3 H. nanizathasya. Page #258 -------------------------------------------------------------------------- ________________ 250 prabhAvakacarite suvarNamaNimANikyamaye pIThe ca bhUpatiH / nyavezayahudhaM baMdhuM hemAtyasaurabhAdbhutam // 73 // tadA ca mAlavAdhIzaviziSTA punraayyuH| kharUpaM nijanAthasya bhUpAlAya vyajijJapan // 74 // deva tvadviduSAM prajJAprAtibhai raMjito nRpH| zrIbhojaH samyagutkaMThAM teSu dhArayate prabhuH // 75 // tataH prahiNuta prekSAdakSanAtha prasadya tt| anyonyaM kautukaM vidvadbhUbhRtAM vidyate yathA // 76 // rAjA prAha mahAvidvAnAste maddhAMdhavo navaH / paradeze kathaM nAma prasthApyo'sau svajIvavat // 77 // pratipattiM mamevAsya cedvidhatte bhavatpatiH / pravezAdiSu mAnaM ca svayaM datte tadastu tat // 78 // sUrAcAryo'pi dadhyau ca toSAdbhAgyamihoditam / mama pUjyaprasAdena yattasyAhvAnamAgamat // 79 // athAha bhUpate dhArAdhinAtha kRtinA mayA / / gAthAyA kavitA dRSTA tatrottaramadAmaham // 80 // zaminAM kautukaM kiM na vicitre jagati dhruvam / / zrImadbhojasya citrArtha gamyate tadanujJayA // 81 // rAjAha tatra madbhAtA tvaM kiM taM varNayiSyasi / sa prAhAhaM munibhUpaM kuto hetoH stuve ttH|| 82 // UrIkRte pradhAnaizca tatra maalvbhuupteH| prayANAyAnujajJe taM vizezaM bhImabhUpatiH // 83 // gajamekaM tataH preSItsaptInAM zatapaMcakam / padAtInAM sahasraM ca saMbaMdhau bhktinirbhraiH|| 84 // zubhe muhUrte nakSatravAragrahabalAnvite / care lagne grahe krUre tatrasthe zubhavIkSite // 85 // gurusaMghAbhyanujJAto bahiH prasthAnamAtanot / paMcame'hni prayANaM ca cake vakrezvarAkRtiH // 86 // yugmam / tataH preyANakastokamevAsau gurjraavneH| saMdhikSoNimavApyAtha sasaja sa ca sjyH|| 87 // dhArAdhirUDhaprajJAbhUrdhArApuramavAptavAn / pradhAnazca pratijJAtaM jJApitaH svaprabhustataH // 88 // yutaH sarvarddhisAmagrayA sainymaanymdainybhuuH| avaMtinAyakaH sajayitAsyAbhimukho'calat // 89 // 1 D hemAnyat. 2 D saMbaddhau. 3 prayANaM ka04H PtataH.. Page #259 -------------------------------------------------------------------------- ________________ shriisuuraacaaryprbndhH| 251 daMtAthalaiH kalevindhya iva pryNtprvtaiH| rathairdhvaniprathairabhairadabhairabhravaDyabhAt // 90 // zobhamAno varAzvIyaiH kallolairiva vaaridhiH| padAtirAjabhiAjadrAjA rAjeva taarkaiH||9|| tribhirvizeSakam rAjA mAnyoparodhena vratAcAravyatikrame / prAyazcittaM cikIrSuzcitte sUrirArUDhavAngajam // 92 // dRggocare kariskaMdhAttAvuttIrya sthitau bhuvi / rAjA ca munirAjazca milito bhrAtarAviva // 93 // dezAgatamahAvidvaducitaM nRpkoshtH| pravAlakamayaM paDheM tadhyakSaH samAnayat // 94 // niyuktaizcAtha taiH sthUlaveSTanebhyo viveSTya ca / kaMbikAhastamAnena dairdhyavistArayoH samaH // 95 // aSTAMgulocchrayaH sUryabiMbavattejasA dRzAm / durdazAH zuddhabhUpIThe vyamuMcata nRpAjJayA // 96 // atrAdhvamiti bhUpAlAnujJAtAH pratyalekhayan / te rajoharaNAtri(tra)stvaM tatropavivizustataH // 97 // atha zrIbhoja Aha smo raNalomAlipicchakAn / kiMtu pramArjitaM reNu jIvA cAtra na saMti kim // 98 // upaviSTastataH sUriH kaMpamAnazarIrakaH / / rAjJA pRSTaH kathaM kaMpo jaze'tha prAha so'pyatha // 99 // rAjapatnIvikAzastrihastAn vIkSya bibhemyaham / rAzoce'sau sthitI rAjJAM saprahAsau vratasthitiH // 100 // astvevamiti rAjJokte sajainImAziSaM dadau / bhUpAlAyottarasthaiyeharSitAya kalAnidhiH // 101 // hutvA maMtrI vidhAtA lavaNamuDugaNaM sAdhya tejaH kRzAnau dhAtrIpAtraM vimocya dvijaninadamahAmaMtraghoSeNa yAvat / AdAyedaM gharaha kRSati muhuruSA zAkinI tAmracUDadhvAnaM tAvajayatvaM vasumati sumanomaMDale bhojarAja // 102 // parasparaM prazaMsAbhirnirgamyakamapi kSaNam / rAjJA svamaMdiraM prApa sUriH puryaMtarIyivAn // 103 // madhyanagari tatrAsti vihArohAravakSite / / janAdvijJAya tatrAyAtsUrAcAryaH kailAnidhiH // 104 // suvarNamaNimANikyapUjAbhiH prsrtprbhaaH| pratimA vItarAgANAM vavaMde bhaktinirbharam // 105 // 1D P mo. 2 D. P. cAryaka. Page #260 -------------------------------------------------------------------------- ________________ 252 prabhAvakacarite luThatpAThAkapAThAptikarmaThA zaThapaMDite (?) / praNaSTabaThare prAyAnmaThe nisstthitklmssH||106 // tatra cuuddsrsvtyaacaaryo'naarytmorymaa| asti prazastiryasyAsti vizvavidvanmukhe sadA // 107 // sarvAbhigamapUrva ca prANatastaiH prabhurmudA / tacchiSyAH praNamaMtAmuM sauvAgatikavANayaH // 108 // taistathAtithayo naiva gocare prahitAstathA / AnIya zuddhamAhAraM bhojitA bhaktipUrvakam // 109 // saadhmmiknRpshraaddhkushlprshnkelibhiH| aparAhne'bhavatteSAM paritoSabharAlaghuH // 110 // avalepazca bhUpasya prabhUtAtizayAdabhUt / tadA kadAcidaMbhojAdapi kITaH prajAyate // 111 // asau SaDapi saMmIlya darzanAni tadA bhaNan / bhavadbhiAmyate lokaH pRthagAcArasaMsthitaiH // 112 // tasmAtsarve'pi saMgatya darzanasya mniissinnH| kurudhvamekamevedaM saMdihAma yathA nahi // 113 // vijJaptaM maMtrimukhyaistu bhUpaH prAcyo'pi ko'pi naH / samartho'pi vidhAtAsIdIdRkSasyeha karmaNaH // 114 // bhUpatiM prAha kiM ko'pi paramArAnvaye puraa|| AsItsvazaktito bhoktA sagauDaM dakSiNApatham // 115 // tUSNIkeSviti vizrutya teSu bhUpo nijainaraiH / samapiMDayadekatra vATake tAn pazUniva // 116 // sahasrasaMkhyayA tatra puMsaH strIrapi cAnayat / bhoktuM nAdAca sarveSAmaikamatyA cikIrSayA // 117 // anAdisiddhazAstraughapramANaizca nijainijaiH / gatirekaH kathaM teSAM dhAnyeSveko yathA rasaH // 118 // kSudhAbAdhAparINAmAdaikamatyaM tvajAyata / jIvo nijaH kathaM rakSa iti ciMtAmahAjvare // 119 // tanmadhye darzanasthityA sUrAcAryo'pi cAgamat / sarvairaikyena so'bhANi sAMtvanApUrvakaM tadA // 120 // bhUpAlaH kAla evAyaM ya evaM drshnbje| aikyabuddhiM vidhitsustanna bhUtaM na bhaviSyati // 121 // bhavato gurjarAcchekavAkprapaMcena kenacit / 1H. nA. Page #261 -------------------------------------------------------------------------- ________________ - zrIsUrAcAryaprabandhaH / 253 nivartayadhvamenaM kuvikalpAdamuto dRDhAt // 122 // 'paraM sahasralokAnAM bhavaMtaH praanndaantH| upArjayadhvamatyugraM puNyaM yadgaNanAtigam // 123 // sUrAcAryastataH prAhAtithInAM naH kimaagto| kArya bhavenmahIzo'pi na naH prativadetkimu // 124 // paraMtu drshnshrenniraaraadhyaanaadipddhtiH| taduktopakramaM kiMcitkariSyAmo vimocakam // 125 // amAtyapArzvato bhuuppurto'khyaapydguruH| AyAtayAtamasmAkaM nRpeNa shsaagrtH||126|| paraM darzanilokAnAM bhuunaamnukNpyaa| kiMcidvadAmi cedbhUpo'vadhArayati tttvtH|| 127 // rAjApi zIghramAyAtu gUrjaraH kvikuNjrH| ityukte maMtribhiHsArdha sa yayau rAjamaMdiram // 128 // avadadbhUpate'bhyAgatAnAmAtithyamadbhutam / ucitaM vidadhe samyak bhUpa eva tapasvinAm // 129 // paraM tataH kathaM kArya darzanAni dhRtAni yat / tattu dUyeta tenaiva vayaM yAmo bhuvaM svakAm // 130 // tatrApi hi gatAH kiMtu svarUpaM kathayAma ho / dhArApurazca saMsthAnaM pRcchAmo bhavadaMtike // 131 // rAjAhAbhyAgatAnAM vo nAhaM kimapi saMmukham / bhaNAmyeSAM tu pArthakye hetuM pRcchAmi nizcitam // 132 // svarUpaM matpuro yUyaM shRnnutaavygrcetsH| caturbhiradhikAzItiH prAsAdAnAmiha sthitaaH||133|| catuSpathAni tatsaMkhyAni ca pratyekamasti ca / caturvizatiraTTAnAmevaM puri ca sUtraNA // 134 // sUriH prAhaikamekAMtaM kuru kiM bahubhiH kRtaiH| ekatra sarva labhyata loko bhramati no yathA // 135 // rAjA'vadatpRthagvastvarthinAmekatra mIlane / mahAbAdhA tatazcake pRthara haTTAvalI mayA // 136 // ityAkAvadatsUri rirvatRtvakeliSu / vidvAnapi mahArAja vicArayasi kiM nahi // 137 // svakRtAnyapi haTTAni bhataM na kSamase yadi / anAdidarzanAni tvaM kathaM dhvastuM samudyataH // 138 // 1 H. tapa0 D. kUpa. 2 P. mahi D. ye mayi. 3 P. abhAni D. amAninva. 22 Page #262 -------------------------------------------------------------------------- ________________ 254 prabhAvakacarite dayArthI jainamAstheyAdrasArthI kauladarzanam / vedAMzca vyavahArArthI muktayarthI ca niraMjanam // 139 // ciraprarUDhacittasthAvalepaiH sakalo janaH / ekaH kathaM bhavettasmAnmahIpAla viciMtaya // 140 // zrutveti bhraSTakugrAhAvalepo bhUpatistadA / saMmAnya bhojayitvA ca darzanAnyamucadRte // 141 // avastheyaM bhavadbhizca sAMgatyAgrahamAhvayam / itthaM bahumato gaccha nijaM sUrirupAzrayam // 142 // tatra vyAkaraNaM zrImadbhojarAjavinirmitam / tacca vidyAmaThe chAtraiH paThyate'hanizaM bhRzam // 143 // milaMti sudhiyaH sarve tatra kAraNamAgamat / tatra pracalitaH sUriH zrImAn cUDasarakhatI // 144 // sahiSyAmo vayamapi surAcAryeNa jalpite / gurjarAvanividvattA zaMkayA ca nyaSedhitaiH // 145 // darzanArthe parizrAntA yUyamadyAvatiSThatha / sadodyataH punarasau prAha tatprekSaNotsukaH // 146 // tAruNye kaH zramo yuSmaddezavidvannirIkSaNe / kutUhalAdvihAro naH samAgacchAma eva tat // 147 // atha te'pyanumantAraH pratiSedhena tAn saha / nItavaMtastadA pAThazAlAyAM zaMkitAstadA // 148 // upAdhyAyazca tatrAhAtithayaH kuta AyayuH / Uce tatra sthitAcAryairaNahillapurAditi // 149 // vizeSasaMbhramAccakre vyApakaH svAgatAdikam / upavIvizadeSopi pradhAnAni tadvayam // 150 // sUrAcAryastataH prAha graMthaH ko'tra pravAcyate / kRtiH zrIbhojarAjasya zabdazAstraM sa cAvadat // 151 // procyatAM tannamaskAra ityukte'bhyAgatairbudhaiH / upAdhyAyaH saha chAtraiH paTusvaramuvAca tam // 152 // tadyathA - caturmukhamukhAMbhojavanahaMsavadhUrmama / mAnase ramatAM nityaM zuddhavarNA sarasvatI // 153 // sUrAcAryastataH prAha kiMcidutprAsagarbhitam / evaM jAtIyavidvAMso deze'traiva na cAnyataH // 154 // asmAbhirbhAratI pUrvamazrAvi brahmacAriNI / kumArI sAMprataM tatra vyapadiSTA vadhUriti // 155 // 1 D. P. zi (za) zvat . Page #263 -------------------------------------------------------------------------- ________________ shriisuuraacaaryprbndhH| 255 citramazrutapUrva tadanyatpRcchAmi kiMcana / mAtulasya sutA gamyA yathAste dakSiNApathe // 156 // surASTrAyAM bhrAtRjAyA devarasya yathocitA / bhavaddeze tathA gamyA'nujAMgajavadhUH katham // 157 // yadvadhUzabdasAmIpye mAnase ramatAM mama / prayuktaM tadbhavaMtyeva dezAcArAH pRthagvidhAH // 158 // anuttaraM pratihatazcAlayannanyasaMkathAH / kAlaM vilNbyaamaasessttaandhyaaykRtaadrH|| 159 // saMdhyAvasarasaMprAptaH zrIbhojanRpateH purH| aparAhnetivRttaM sa jagau vismayakArakam // 160 // bhUpazca vismitaH prAha saMbhAvyaM gurjarAvanau / idaM prAtarvilokyo'sau vidvAnAhUya nizcitam // 161 // tatrasthAcAryapArzve ca bhUpAlaH praiSayanarAn / AhvAtumatithiM taM ca bhaktipUrva tamAhvayat // 162 // tatazcUDasarasvatyAcAryeNa saha sa prbhuH| yayau zrIbhojabhUnAthasabhAM svargasabhAnibhAm // 163 // rAjJA nRpAMgaNAgre ca zilaikA nihitA tdaa| gUrjarAne nijaprANasphUrtidarzanahetave // 164 // tatra pUrNa punazchidraM prAra vidhApya vidhAya ca / tadvarNasamakalkena tAdRzopi chlaarthinH|| 165 // yugmam / AgacchantaM tadAlokya suuriishvrmilaaptiH| AkaNe dhanurAkRSyAmucallakSe dRzaM dadhan // 166 // sUrAcAryazca sUkSmakSI kalkAlepaM taTasthitam / bANAgrotkIrNamAlokya garbhArtha kAvyamabravIt // 167 // tathAhi / viddhA viddhA zileyaM bhavatu paramataH kAmurkakrIDitena zrImatpASANabhedavyasanarasikatAM muMca muMca prasIda / vedhe kautUhalaM cetkulazikharikulaM bANalakSIkaroSi dhvastAdhArAdharitrInRpatilakatadAyAti paataalmuulm||168|| itthamadbhutasAmarthyavarNanAttoSito nRpH| adhRSyaprajJamenaM zrIdhanapAlopi buddhavAn // 169 // vyaciMtayacca vuddhiM ca vijJAnaM bhuupteriym| garbhitoktiraho jainA jIyaMte kena medhayA // 170 // nijAzrayaM yayau zrImAn sUrAcAryoM nRpArcitaH / rAjA sthAnamathAsthAya samastaviduSo vadan // 171 // 1D P. te...yan / Page #264 -------------------------------------------------------------------------- ________________ 256 prabhAvakacarite gUrjaroyaM mahAvidvAnAyayau shvetciivrH| anena sArdha kopIha vAdamudrAM bibhartu vaH // 172 // paMDitAnAM sahasrArdhamadhye srvepyvaangmukhaaH| bhagnAstatpratighAtena ghanagArbhakA iva // 173 // vilakSo nRpatiH prAha kiM gehe nardinaH khalu / svayaM vRttibhujo'smAkaM vidvajalpA mudhA budhAH // 174 teSAmeko mahAprAjJaH prAdAnmaMtraM prabho shRnnu| mA vailakSyaM prapadyethA ratnagarbhA vasuMdharA // 175 // nirjarA iva dehasthA gUrjarAH zvetabhikSavaH / durjeyAstadato maMtrasAdhyaM kAryamidaM prabho // 176 // chAtreH kopi mahAprAjJa aassoddshsmaahvyH| pramANazAstropanyAsaM pAThyatAmazaThaH sudhIH // 177 // zrutveti bhUpatistuSTipuSTaH pNdditvaakytH| astvevamityavAdIttattvamevaitat kuruSva bho // 178 // ekaH paTurbaTuH saumyaH prjnyaavktRtvshevdhiH|| tarkazAstrasadajhyAsopanyAsaM pAThitastataH // 179 // ativyaktAkSaraM tenAdAyi pAThaM guroH puraH / etadvijJApya rAjAnaM muhUrtaH zodhitaH shubhH||180 // zApitaM bAdasUrAya sUrAcAryAya bhuubhujaa| samAhUya ca vAdAthai sthApito'sau varAsane // 181 // paTTavAso'tivasanazchAtraH zRMgAritastataH / suvarNaratnapuSpADhyAbharaNaiH zaraNaiH zriyaH // 182 // svamaMkaM taM samAropya rAjAha prtivaadysau| tato jagAda vAdIMdraH prakaTAkSarapaddhatiH // 183 // kSIrakaMTaH kssiirgNdhvkropkrimvaagsau| yUnAM na ucito naiva samAne vigrahaH khalu // 184 // rAjAha rabhasA nAyaM bAla eveti bhaavytaam| zizurUpA hyasau brAhmI jite'sminmatsabhA jitA // 185 // pUrvavAdo laghorastu sUriNokte tataH shishuH| yathAlikhitapAThaM ca vyaktamaskhalitAkSaram // 186 // apadacchedavAkyaM tat vizarArUvibhaktikam / zRNvanmene hyasAvarthAvagamo na vinA vadet // 187 // 1P D. gaNa. D omits Ayayau...tena. 2 Dd H . 3H, puSparatnA. D P. yUyaMna ...vAsamAno. Page #265 -------------------------------------------------------------------------- ________________ zrIsUrAcAryaprabandhaH / 257 ityevaM zaMkayA kSuNNaM vimRzanizcikAya c| paTTikApAThaevAyamIdRzo'tra nahItarat // 188 // jalpedyAvadrayeNAsau taavtprussshbdtH| pAzcAtyaM tu padaM kUTaM babhaNe bhavatA hi bho // 189 // punarbhaNeti saptokte rabhaseti tato'vadat / paTTikAyAM mamedRkSaM likhitaM nizcayo mama // 190 // sUrAcArya iti zrutvA prAha saMtoSanirbharam / yAdRk lakSaNazAstrAdau zloko vAdo'pi tAdRzaH // 191 // tadApRcchAmahe zrImAn bhojbhuupaalpuNgvH| adarzi mAlavoM dezo maMDakAH khAditA api // 192 / / ityuktvA prayayau sUrirmaThaM hatajitadviSam / lajjAmanyubharAkrAMto rAjAsthAnaM vyasarjayat // 193 // zrImAn cUDasarasvatyAcAryaH prAghuNamabhyadhAt / asmAkaM zAsanodyotAtsukhaM tvanmRtyuto'sukham // 194 // zrIbhojarAjaH svasabhAjetAraM hanti nizcitam / jaye parAjaye vApi na zreyaH kimu kurmahe // 195 // suuraacaarystto'vaadiidviirdhaurnnidhuurdhrH| vaM rakSiSye'hamAtmAnaM bhavadbhirmAnutapyatAm // 196 // tadA zrIdhanapAlena preritaH kvickrinnaa| puruSo gUrjarAcArya proce svasvAmivAcikam // 197 // pUjyAzca yena kenApi madvezmAyAMtu satvaram / avizvAsyo nRpasyAsya prasAdo pi bhyNkrH|| 198 // maMDanaM sarvadezAnAM bhavAga vizrutaH sudhiiH| bhAgyAtizayato mAdRgajanairdurlabha eva yat // 199 // maddarzanAnantaraM ca vidheyA kApi naadhRtiH| sukhena gUrjaraM dezaM prApayiSyAmi nizcitam // 200 // aho jAgarti bhAgyaM vaH sAdhUnAM mitabhASiNAm / prAtaH kSaNe'zvavAraistaccaityaM vATamaveSTayata // 201 // saMtoSajayapatraM vaH pradAsyati nRpaagrnnii| vidvAMsamatithiM preSayadhvaM vidhvastavAdinam // 202 // iti vAstavyasUriM te'bhyayurvidhuritAnanam / AyAsyatIti tAnAha zunyatAyAtacetanam // 203 // madhyAhne karkaze sUryatApAtkuMbhe gurau tdaa| kRtaveSaparAvarto dAma datvA dRDhaM gate // 204 // Page #266 -------------------------------------------------------------------------- ________________ 258 prabhAvakacarite tatratyaikAnagAreNa prAvRtyAsau jaratpaTIm / malinAM niHsaraMzcaityadvAreNa jagade bhaTaiH // 205 // yugmam / bahiH kathaM tu niryAsi madhye gaccha sitaaNbrH| arpite gurjare sarve sarvato mutkalA dhruvam // 206 // sa ca zrutvA karAlokirvikarAlamukho'vadat / madhye siMhAsanAsInaM bhUpAlamiva garvataH // 207 // karNe dhRtvA prabhoragre nayatAsmAkavairiNam / jayapatramathApnoti yamapatramathApi vA // 208 // tRSAkrAMtA vayaM yuSmatpuravAstavyatAM gtaaH| bhavaddharmeNa nIrAya gacchAmomuMcata drutam // 209 // ekena cAzvavAreNa kRpayA mocito'tha sH| manISimauliratnasya gRhaM prApApabhIH prabhuH // 210 // sa cAha vAkpathAtItAcchaikatAne ytiishvrH| yamadRSTipathAdaMtardhAya me dRkpathe sthitH|| 211 // adya te janma manyehaM gacchaste'dya supunnykH|| yadbhavAnAgato jainazAsanavyomabhAskaraH // 112 // kathamAgA idaM pRSTaH sUrAcAryo yathA tathA / abhyayAditi ca zrutvA paramAnaMdamAptavAn // 113 // bhUmIgrahe sAvakAze'vasthApyAdarapUrvakam / zuddhAhAreNa taM bhaktyA pratyalAbhaM yadudyataH // 214 // tatastAMbUlikastomaM tatra yAtaM nirIkSya sH| atyAdareNa saMmAnya bhojanAcchAdanAdinA // 215 // tatazcAbhyarthayAmAsa tAnmama bhrAtaraM svakam / aNahillapuraM yAvatparAnayata nizcitam // 216 // te'pyUcurbrAhmaNaH pUjyo rAjJAM jJAto budhAgraNIH / tadAdezaH pramANaM naH kAryamAvazyakaM hyadaH // 217 // nAbAnivRtirAdheyA na yAmaH saparicchadam / yAnArohetare bhaktau nizcito vartatAmasau // 218 // zrImatA dhanapAlena dInArANAM zataM dde| aMgIkaraNato'mISAM raMgasaMgataraMgiNA // 219 // guravo'llakamadhye ca guptaM kRtvA guruM tadA / paryANyavRSabhAn zIghraM te celugUrjarAvanau // 220 // 1 H. tatra caikA* D tatraitye0. 2 D arji0. 3 D tmAna.. Page #267 -------------------------------------------------------------------------- ________________ zrIsUrAcAryaprabandhaH / 259 mahItaTAgatena zrIsUrAcAryeNa sahuroH / vijJApitaM narerAtmAgamanaM kauzalottaram // 221 // itazca vivizuzcaityamaparAhne bhaTAH svayam / sAdhuM sthUlodaraM dRSTvA siMhAsanyupavezitam // 222 // pradhAnavastrasaMvItamudyanmadakalAkRtim / / evamUcunRpAdezAnirgacchata jinAlayAt // 223 // yugmam // madhye yotra vilaMbaH soduukhlethaatvNcnaa| . utthAya so'grato bhUtvA'zvavAraiH saha jagmivAn // 224 // pArthivasya puro bhUtvAvatasthe maunmaasthitH| vilakSeNa tato rAjJA hAyikA jalpitAstadA // 225 // koyaM bhavadbhirAnIto jabe(Tha)raH sthUladehabhRt / tatosau gUrjarazcheko bhavatAmagrato nanu // 226 // akSiNa reNuM hi nikSipya kenApyaMdhaH kRtaH katham / bhavatAM sadRzaH kazciccetanArahito nahi // 227 // te'pyUcurnAtha nIrasya vAhakaM durgataM munim / ekaM muktvA na kasyApi nirgamo'smatpuraH prabhoH // 228 // bhUpa Aha parAvRtya veSaM vaH pazyatAM yyau| vijitya na satAM nAnyastaM vinotpannabuddhimAn // 229 // purasthaM prAha rAjA khamAvAsaM gaccha punnytH|| mUrkhatvaM hi varaM zlAdhyaM yenAsmatto'pi jiivitH|| 230 // ityasau prahito rAjJA maThe vyAvRtya caayyau| mUrdhna eva bhruvo naivAkSatavarddhanamuMDane // 231 // itaH zrIbhImabhUpAlaH prajighAya narAnnijAn / AhvAyakAnnijabhrAturmAtulo vRttibhiH saha // 232 // svadeze prakaTo bhUtvA raajdhaaniimthaayyuH| guravaH saMghasaMvItAH svasyAbhimukhamAgamat // 233 // rAjA ca sarvasAmagryA pratipaMthI ca kA shubhe| AcAryaH svaguroH pAdau prekSya hImAnivAnamat // 234 // pratyAsannazca teSAM sa sarvAbhigamapUrvakam / yogI cASTAMgayogena prahvo'bhihitavAn vacaH // 235 // saphalAdya gurorAzA saphalA maaturaashissH| prasannAhaka tvamAdRkSe zrIsaMghasya phalegrahiH // 236 // 1 D vaTharaH 2 D. vi. Page #268 -------------------------------------------------------------------------- ________________ 260 prabhAvakacarite avimRzya vidhAyIva gatau mAlavake tadA / akSato'hamihAgacchaM yajitvA bhojaparSadam // 237 // yugmam tathAntevAsino'mI zrIgurupAdAgrato mama / kSaNaM nAkathayiSyaMta zikSiSyata na ca prabhuH // 238 // bAloya yadi darpaNa na vyadhAsyaM pratizravam / gurumastakahastasya kA pramANamathocyate // 239 // ityAkarNya prbhuyonnH zoNahada iva sthiraH / uvAca vAcamAcAracArucAritracaMcuraH // 240 // evaM pratizrayaM klIbaduSkaraM vidadhIta kH| nirvAhayeta ca zrImAn vinA tvAmAptavAgvaram // 241 // sagacchasaMghAzca vayamAcAnAmlairupasthitAH / AbhavadvadanAlokAt samyakzAsanadevatAm // 242 // sagadgadamuditvaivaM sa bAr3ha pariSasvaje / gurubhizvAtha bhUpo'pi zrIbhImaH prAha sAdaram // 243 // manISI vinayI chekastatkAlotpannabuddhimAn / tvAM vinA dRzyate nAnyastejasvI dRDhavIryabhUH // 244 // zrIbhojaM chalayitvA yattAdRkprAjJaparigraham / AgatyAkSatadehastvaM mama tejo'bhyvrddhyH|| 245 // kiMcitpRcchAmi saMdehaM nRpatiH sasuto na vaa| sUrasUriratha prAha pyovaahnibhdhvniH|| 246 // rasanA meM mahArAja tvAM vinA stauti nAparam / maduktasya ca kAvyasya bhAvArtha zRNu kautukAt // 247 // zilA viddhA satI viddhAnchidre zaramucAM hi kaH / vikramaH kAmukakrIDAM muMcata vyAjataH kRtAm // 248 // vyasane dRSadAM bhedAdbhavatAM pUrvajo giriH| arbudastasya bhede tu dhvastadhArA dharitryapi // 249 // pAtAlamUlaM yAtIyaM zikSaye'hamiti bruvan / api dviSati sacchikSA dAtavyA zamajIvitaiH // 250 // zrIbhImaH prAha tacchrutvA pulakodbhedameduraH / madvaMdhunA jite bhoje kA me ciMtAsti tajaye // 251 // svasamIpe samAropya gajarAjavarAsane / sUrAcAryasya bhUpAlaH pravezotsavamAtanot // 252 // 1D. droNi. Page #269 -------------------------------------------------------------------------- ________________ abhayaprabandhaH / atIcArAn sa vijJapya gurupArzve mahAmatiH / dezAntaragatau jAtAstapasAzodhayaddRDham // 253 // yugAdinAthazrInemicaritAdbhutakIrtanAt / itivRttaM dvisaMdhAnaM vyadhAt sa kavizekharaH // 254 // yaH pUrva pipaThIH ziSyavargastamiha sUrirAT / samyag niSpAdya vAdadratayA samamayojayat // 255 // zrI droNasUriNAM gatyA paraloke susAdhite / kSitAvakSAmacAritrapavitraH sUrisadguruH // 256 // prabhAvanAbhiH zrIsaMjJamunnamayya zrutodadhiH / ziSyAnniSpAdya saMpAdya jainapravacanonnatim // 257 // yogyaM sUripade nyasya bhAramatra nivezya ca / prAyopavezanaM paMcatriMzaddinamitaM dadhau // 258 // AtmArAmAdaraH samyag yogatrayanirodhataH / zrI bhImabhUpaterbaMdhuruttamAM gatimAzrayat // 259 // 261 caturbhiH kalApakam / zrIsUrAcAryavRttaM vyaraci paricitaM vAdavidyAvinodakSubhyadvAdipravAdaM kimapi gurumukhAdanyato vApya kiMcit / zreyo deyAdameyaM jinapativacanodyotanasthairyahetuH seturjADyAM burAzerbhavatu bhavabhRtAmadya vidyodyamAya // 260 // zrIcaMdraprabhasUripaTTasarasI haMsaprabhaH zrIprabhA caMdraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirau zrIsUrasUreH kathA zrIprayunamunIMnA vizaditaH zRMgo'yamaSTAdazaH // 261 // itizrIsUrAcAryaprabandhaH // graMtha0 269 a 23 bhama0 4277 / abhayadevaprabandhaH / zrIjainatIrthadhammilo'bhayadevaH prabhuH zriye / bhUyAtsaumanasodbhedabhAkharaH sarvamaulibhUH // 1 // AhatyASTAMgayogaM yaH svAMgamuddhRtya ca prabhuH / zrutasya ca navAMgAnAM prakAzI sa zriye dvidhA // 2 // vadanbAlo yathA vyaktaM mAtApitroH pramodakRt / tadvRttamiha vakSyAmi guruharSakRte yathA // 3 // asti zrImAlavo dezaH sadvRttarasazAlitaH / jaMbUdvIpAkhyamAkaMdaphalaM sadvarNavRttasUH // 4 // Page #270 -------------------------------------------------------------------------- ________________ 262 prabhAvakacarite tatrAsti nagarI dhArA mNddlaayoditsthitiH| mUlaM nRpazriyo duSTavigrahadrohazAlinI // 5 // zrIbhojarAjastatrAsIdbhUpAlaH pAlitAvaniH / zeSasyevApare mUrtI vizvoddhArAya yadbhujau // 6 // tatra lakSmIpati ma vyavahArI mahAdhanaH / yasya zriyA jitaH zrIdaH kailAsAdrimazizrayat // 7 // anyadA madhyadezIyakRtabrAhmaNanaMdanau / prahvaprajJAbalAkrAMtavedavidyAvizAradau // 8 // adhItapUrviNau sarvAnvidyAsthAnAMzcaturdaza / smRtyaitihyapurANAnAM kulaketanatAM gatau // 9 // zrIdharaH zrIpatizceti nAmAnau yauvanodyamAt / dezAMtaradidRkSAyai nirgatau tatra cAgatau // 10 // tribhivizeSakam tau pavitrayataH mAtra lakSmIdharagRhAMgaNam / so'pi bhikSAM dadau bhaktyA tadAkRtivazIkRtaH // 11 // gehAbhimukhabhittau ca likhyate smAsya lekhakam / TaMkaviMzatilakSANAM nityaM dadRzatuzca tau // 12 // sadA darzanataH prajJAbalAdapyatisaMkulam / tatparisphuritaM samyak sadAbhyastamivAnayoH // 13 // jano matpArzvataH sUpakAravatsUpakAravAn / varttate niSThuraH kiMtu mama kiMcinna yacchati // 14 // brAhmaNA api gIrvANAnmanmukhAdAhutipradAH / tarpayaMtu phalaM tu syAttatkarmakarataiva me // 15 // itIva kupito vahniralaikenApi bhasmasAt / vidadhe tAM purImUrIkRtapratikRtakriyaH // 16 // tribhirvizeSakam / lakSmIpatirdvitIye'hni nyastahastaH kapolayoH / sarvasvanAzataH khinno lekhyadAhAdvizeSataH // 17 // prApte kAle gatau bhikSAkRte tasya gRhAMgaNe / prAptau pluSTaM ca tadRSTvA vissnnnnaavidmuuctuH|| 18 // yajamAna tavonidrakaSTenAvAM suduHkhitau / kiM kurvahe kSudhA kiMtu sarvaduHkhAtizAyinI // 19 // punarIkzucAkrAMtasatvavRttirbhavAn kimu / / dhIrAH satvaM na muMcaMti vyasanena bhavAdRzAH // 20 // ityAkarNya tayorvAkyamAha zreSThI nizamyatAm / na me dhanAnnavastrAdidAhAhuHkhaM hi tAdRzam // 21 // Page #271 -------------------------------------------------------------------------- ________________ abhayadevaprabandhaH / 263 yAdRglekhakanAzena nirdharmeNa janena yat / kalahaH saMbhavI dharmahAnikRtkriyate hi kim // 22 // yugmam / jajalpatuzca tAvAvAM bhikSAvRttI nacAparam / zaknuvo nopakartuM hi vyAkhyAvo lekhakaM punaH // 23 // zrutvAtiharSabhUH zreSThI svapurastau vraasne| nyavezayajanaH svArthapUrakaM dhruvamarhati // 24 // tAvAditaH samArabhyAtithivArarbhasaMgatam / vyaktavatsaramAsAMkasahitaM khaTinIdalaiH // 25 // varNajAtyabhidhAmUladravyasaMkhyAnavRddhibhRt / AkhyAtaM lekhakaM svAkhyAkhyAnavaddhiSaNAbalAt // 26 // patrakeSu likhitvA tat zreSThI dadhyAvaho imau / mama gotrasurau kaucitprAptau madanukampayA // 27 // yadvizopakamAtreNa vadaMtau tAvavismRtam / dustarIsaMpuTe patranirapekSaM hi lekhyakam // 28 // yugmam / tataH snmaanysdbhojyvstraadyairbhumaantH| svagehacitrako tena vihitau hitavedinA // 29 // jiteMdriyau sa tau zAMtau dRSTyeti vymRshddhnii| ziSyau mahurupAdye'mUstAM cettatsaMghabhUSaNau // 30 // itaH sapAdalakSe'sti nAmnAkUrcapuraM purm| maSIkUrcakamAdhAtuM yadalaM zAstravAnane // 31 // allabhUpAlaputropi zakyo'tIva dhraadhrH| zrImAn bhuvanapAlAkhyo vikhyAtaH sAnvayAbhidhaH // 32 // ttraasiitprshmshriibhirvrddhmaangunnoddhiH| zrIvarddhamAna ityAkhyaH sUriH saMsArapArabhUH // caturbhiradhikAzItizcaityAnAM yena tatyaje / siddhAMtAbhyAsataH satyatattvaM vijJAya saMsRteH // 34 // anyadAviharandhArApuryA dhaaraadhropmH| AgAdvArabrahmadhArAbhirjanamujjIvayanamum // 35 // lakSmIpatistadArkaNya zraddhAlakSmIpatistataH / yayau pradyumnazAMtAbhyAmiva tAbhyAM gurornatau // 36 // sarvAbhigamapUrva sa praNamyopAvizatprabhum / tau vidhAya niviSTau ca karasaMpuTayojanam // 37 // 1 P. ISat. D. ga. Page #272 -------------------------------------------------------------------------- ________________ 264 prabhAvakacarite varyalakSaNavaryA ca dhyau vIkSya tanuM tayoH / gururAhAnayormUrtiH samyak svaparajitvarI // 38 // tau ca prAgbhavasaMbaddhAvivAnimiSalocanau / vIkSyamANau gurorAsyaM vratayogyau ca tairmtau|| 39 // mahAvatabharoddhArasUriNau tapaso nidhii| adhyApitau ca siddhAMtaM yogodvahanapUrvakam // 40 // jJAtvaucityaM ca sUritve sthApitau gurubhizca tau / siddhavAsohi saurabhyavAsaM samanugacchati // 41 // jinezvarastataH sUriraparo buddhisaagrH| nAmabhyAM vizrutau pUjyairvihAre'numatau tadA // 42 // dade zikSeti taiH shriimtpttnaishcaitysuuribhiH| vighnaM suvihitAnAM syAttatrAvasthAnavAraNAt // 43 // yuvAbhyAmapanetavyaM zaktyA buddhyA ca tatkila / yadidAnItane kAle nAsti prAjJo bhavatsamaH // 44 // yugmam / anuzAsti pratIcchAva ityuktvA gurjarAvanau / viharaMtau zanaiH zrImatpattanaM prApaturmudA // 45 // sadgItArthaparIvArau tatra bhrAMtI gRhe gRhe / vizuddhopAzrayAlAbhA vAcAM sasmaraturguroH // 46 // zrImAn durlabharAjAkhyastatracAsIdvizAM ptiH| gI:paterapyupAdhyAyo nItivikramazikSaNAt // 47 // zrIsomezvaradevAkhyastatra caasiitpurohitH| tadnehe jagmaturyugmarUpau sUryasutAviva // 48 // tadvAre cakraturvedoccAraM saMketasaMyutam / tIrtha satyApayaMtau ca brAhmaM paiJyaM ca daivatam // 49 // caturvedIrahasyAni sAraNIzuddhipUrvakam / vyAkurvatau sa zuzrAva devatAvasare ttH|| 50 // taddhAnadhyAnanirmagnacetAH staMbhitavattadA / samagredriyacaitanyaM zrutyoreva sa nItavAn // 51 // tato bhaktyA nijaM baMdhumApyAya vacanAmRtaiH / AvhAnAya tayoH praiSItprekSApekSI dvijezvaraH // 52 // tA ca dRSTAMtarAyAtau dadhyAvaMbhojabhUH kimu / dvidhA bhUyAdaAdattadarzanaM svasya darzanam // 53 // hitvA bhadrAsanAdIni tadattAnyAsanAni tau| samupAvizatAM zuddhasvakaMbalaniSadyayoH // 54 // Page #273 -------------------------------------------------------------------------- ________________ abhayadevaprabandhaH / vedopaniSadAM jainatatvazrutagirAM tathA / vAgbhiH sAmyaM prakAzyaitAvazyadhattAM tadAziSam // 56 // 265 tathAhi apANipAdo hyamano (javano) grahItA pazyatyacakSuH sa shRnnotykrnnH| sa vetti vizvaM nahi tasyAsti vettA zivo hyarUpaH sa jino'vatAdvaH57 UcatuzcAnayoH samyagavagamyArthasaMgraham / dayayAbhyadhikaM jainaM tatrAvAmAdriyAvahi // 58 // yuvAmavasthitI kutretyukte tenocatuzca tau / na kutrApi sthitizcaityavAsibhyo labhyate yataH // 59 // caMdrazAlAM nijAM caMdrajyotsnA nirmalamAnasaH / sa tayoraparyattatra tasyatuH saparicchadau // 60 // dvicatvAriMzatA bhikSAdoSairmuktama lolupam / navakoTIvizuddhaM cAyAtaM bhaikSamabhuMjatAm // 61 // madhyAhne yAjJikasmArttadIkSitAnagnihotriNaH / AhUya darzitau tatra nirvyUDhau tatparIkSayA // 62 // yAvadvidyAvinodoyaM viriceriva parSadi / varttate tAvadAjagmurniyuktAzcaityamAnuSAH // 63 // UcuzcatejhaTityeva gamyatAM nagarAdvahiH / asminnalabhyate sthAtuM caityabAhyasitAMbaraiH // 64 // purodhAH prAha nirNeyamidaM bhUpasabhAMtare / iti gatvA nijezAnAmAkhyAtamiha bhASitam // 65 // ityAkhyAte ca taiH sarvaiH samudAyena bhUpatiH / vIkSitaH prAtarAyAsIttatra sauvastiko'pi saH // 66 // vyAjahArAya devAsmadgRhe jainamunI ubhau / svapakSe sthAnamaprApnuvaMtau saMprApatustataH // 67 // mayA ca guNagrAhyatvAt sthApitAvAzraye nije / bhaTTaputrA amIbhirme prahitAzcaitya pakSibhiH // 68 // atrAdizata me kSUNaM daMDaM vAtra yathArhatam / zrutvetyAha smitaM kRtvA bhUpAlaH samadarzanaH // 69 // matpure guNinaH kasmAddezAMtarata AgatAH / vasaMtaH kena vAryate ko doSastatra dRzyate // 70 // anuyuktAzca te caivaM prAhuH zRNu mahIpate / purA zrIvana rAjobhUccApotkaTavarAnvayaH // 71 // sa bAlye varddhitaH zrImaddevacaMdreNa sUriNA / nAgeMdra gacchabhUdvAraprAgvarAhopamAspRzA // 72 // 23 Page #274 -------------------------------------------------------------------------- ________________ 266 prabhAvakacarite paMcAzrayAbhidhasthAnasthitacaityanivAsinA / puraM sa ca nivezyadamatra rAjyaM dadau navam // 73 // vanarAjavihAraM ca tatrAsthApayata prbhuH| kRtajJatvAdasau teSAM gurUNAmahaNaM vyadhAt // 74 // vyavasthA tatra cAkAri saMghena nRpasAkSikam / saMpradAyavibhedena lAghavaM ca yathAbhavat // 75 // caitygcchytivaatsNmtovstaanmuniH| nagare munibhirnAtra vastavyaM tadasaMmataiH // 76 // rAkSAM vyavasthA pUrveSAM mAnyA paashcaatybhuumipaiH| yadAdizasi tatkArya rAjannevasthite sati // 77 // rAjA prAha samAcAra prAgbhUpAnAM vayaM dRDham / pAlayAmo guNavatAM pUjAM tUllaMghayema na // 78 // bhavAdRzAM sadAcAraniSThAnAmAziSA nRpaaH| edhaMte yuSmadIyaM tadrAjyaM nAtrAsti saMzayaH // 79 // uparodhena no yUyamamISAM vasanaM pure| anumanyadhyamevaM ca zrutvA tetra tadA dadhuH // 8 // sauvastikastataH prAha svAminneSAmavasthitau / bhUmiH kApyAzrayasyArthe zrImukhena pradIyatAm // 81 // tadA samAyayau tatra shaivdrshnvaasvH| zAnadevAbhidhaH krUrasamudravirudAha (hi)taH // 82 // abhyutthAya samabhyarcya niviSTaM nija Asane / rAjA vyajijJapatkicidadya vijJapyate prabho // 83 // prAptA jainarSayasteSAmarpayadhvamupAzrayam / / ityAkarNya tapasvIMdraH prAha prahasitAnanaH // 84 // guNinAmarcanAM yUyaM kurudhvaM vidhutainasAm / so'smAkamupadezAnAM phalapAkazriyAM nidhiH|| 85 // ziva eva jino baaltyaagaatprpdsthitH| darzaneSu vibhedo hi cihna mithyAmateridam // 86 // nistuSavrIhihaTTAnAM madhye tripurussaashritaa| bhUmiM purodhasA grAhyopAzrayAya yathAruci // 87 // vighnaH svaparapakSebhyo niSedhyaH sakalo myaa| dvijastacca pratizrutya tadAzrayamakArayat // 88 // tataH prabhRti saMjajJe vasatInAM paraMparA / mahadbhiH sthApitaM vRddhimaznute nAtra saMzayaH // 89 // Page #275 -------------------------------------------------------------------------- ________________ abhayadevaprabandhaH / 267 zrIbuddhisAgaraH sUrizcake vyAkaraNaM navam / sahasrASTakamAnaM tat zrIbuddhisAgarAbhidham // 9 // anyadA viharaMtazca shriijineshvrsuuryH| punardhArApurI prApuH sapuNyaprApyadarzanAH // 91 // zreSThImahIdharastatra purussaarthtryonntH| mukkaikAM svadhane saMkhyAM yaH sarvatra vicakSaNaH // 92 // tasyAbhayakumArAkhyo dhanadevyaMgabhUrabhUt / / putraH sahasrajihvopi yahuNoktau nahi prabhuH // 93 // saputraH so'nyadA sUrti praNaMtuM sukRtI yayau / saMsArAsAratAM mUlazruto dhrmshcturvidhH||94|| athAbhayakumAro'sau vairAgyeNa trNgitH| ApapRcche nijaM tAtaM tapa:zrIsaMgamotsukaH // 95 // anumatyA tatastasya gurubhiH sa ca diikssitH| grahaNAsevanArUpazikSAdvitayamagrahIt // 96 // sa caavgaaddhsiddhaaNtHttprekssaanumaantH| babhau mahAkriyAniSThaH zrIsaMghaM bhojbhaaskrH||97|| zrIvarddhamAnasUrINAmAdezAtsUritAM dadau / zrIjinezvarasUrizca tatastasya gunnoddheH||98|| zrImAnabhayadevAkhyaH sUriH puuritvissttpH| yazobhirviharanprApa patyapadrapuraM zanaiH // 99 // AyuHprAnte ca saMnyAsamavalaMbya divaH purIm / alaMcakrurvarddhamAnasUrayo bhUrayaH kramAt // 100 // samaye tatra durbhikssopdrvairdeshdausthytH| siddhAMtatruTimAyAsIducchinnA vRttayo'sya ca // 101 // ISatsthitaM ca yatsUtraM prekSAsunipuNairapi / durbodhadezyazabdArtha khilaM jaze tatazca tat // 102 // nizIthe'tra prabhuM dharmasthAnasthaM shaasnaamrii| natvA nistaMdramAha smAbhayadevaM munIzvaram // 103 // zrIzIlAMkaH purA koTyAcAryanAmnA prsiddhbhuuH| vRttimekAdazAMzyAH sa vidadhe dhUtakalmaSaH // 104 // aMgadvayaM vinAnyeSAM kaalaaducchedmaaddhuH| vRttayastatra saMghAnugrahAyAdya kurUdyamam // 105 // sUriH prAha tato mAtaH ko'hmlpmtirjddH| shriisudhrmkRtgrNthdrshne'pysmrthdhiiH|| 106 // 1. zaMkA. 2. P. tatvakA. Page #276 -------------------------------------------------------------------------- ________________ 268 prabhAvakacarite ajJatvAtvacidutsUtre vivRte kalmaSArjanam / prAcyairanaMtasaMsArabhramibhRddarzitaM mahat // 107 // anulaMdhyA ca te vANI tadAdiza karomi kim / itikartavyatAmUDho labhate kiMciduttaram // 108 // devI prAha manISIza siddhAMtArthavicAraNe / yogyatAM tava mantAhaM kathayAmi viciMtayA // 109 // yatra saMdihyate cetaH praSTavyo'tra mayA sadA / zrImAn sImaMdharasvAmI tatra gatvA dhRtiM kuru // 110 // Arabhava tato hotanmAtra saMzayyatAM tvayA / smRtamAtrA samAyAsye ihArthe tvatpadoH zape // 111 // zrutvetyaMgIcakArAtha kArya duHkrmpydH| AcAmAmlAnicAraNya ? graMthasaMpUrNatAvadhiH // 112 // aklezenaiva saMpUrNA navAMgyA vRtayastataH / niravAhyata devyA ca pratijJA yA kRtA purA // 113 // mahAzrutadharaiH zodhitAsu tAsu cirNtnaiH| UrIcakre tadA zrAddhaiH pustakAnAM ca lekhanam // 114 // tataH zAsanadevI ca vijane tAnvyajizapat / prabho madIyadravyeNa vidhApyA prathamA prati // 115 // ityuktvA sA ca samavasaraNe parihaimanIm / uttarIyAM nijajyotiH kSatadRSTiruciM dadhau // 116 // tirodhatta tato devI yatayo gocarAdatha / AgatA dadRzuH sUryabiMbavattadvibhUSaNam // 117 // citrIyitAstatazcitte papracchuste prabhUnmudA / te cAcakhyurudaMtaM taM zrAddhAnAhAyayaMstathA // 118 // AyAtAnAM tatasteSAM guravaH prekSayaMzca tat / ajAnaMtazca tanmUlyaM zrAvakAH pattanaM yayuH // 119 // adarzitaizca sA tatra sthitaratnaparIkSiNam / ajJAste'pi ca tanmUlye mantraM vidadhurIdRzam // 120 // atra zrIbhImabhUpAlapurato mucyatAmiyam / taddatto niHkrayo grAhyo mUlyaM nirNIyate nanu // 121 // samudAyena te sarve puro rAjJastadadbhutam / mumucuH kila zakreNa praNayAtprAbhRtaM kRtam // 122 // tadudaMte ca vijJapte tuSTaH provAca bhuuptiH| tapakhinA vinA mUlyaM na gRhNAmi pratigraham // 123 // Page #277 -------------------------------------------------------------------------- ________________ abhayadevaprabandhaH / 269 te procuH zrImukhanAsya yamAdizati niHkrayam / sa evAstu pramANaM nastataH zrIbhImabhUpatiH // 124 // drammalakSatrayaM kozAdhyakSAddApayati sma sH| pustakAnlekhayitvA ca sUribhyodadiretha taiH // 125 // pattane tAmraliptyAM cAzApalyAM dhavalakvake / caturAzcaturazItiH zrImaMtaH zrAvakAstathA // 126 // pustakAnyaMgavRttInAM vaasnaavishdaashyaaH| pratyekaM lekhayitvA te sUrINAM pradadurmudA // 127 // yugmam // prAvarttata navAMgAnAmevaM ttkRtvRttyH| zrIsudharmopadiSTeSTatattvatAlakakuMcikAH // 128 // puraM dhavalakaM prApuratha sNymyaatryaa| sthAneSvapratibaMdho hi siddhAMtopAyAstilakSaNam // 129 // AcAmAmlatapaHkaSTAnnizAyAmatijAgarAt / atyAyAsAtprabhorjaze raktadoSo duraaytiH|| 130 // amarSaNajanAstatra procurucchatradezanAt / vRttikArasya kuSTho'bhUtkupitaiH zAsanAmaraiH // 131 // nizamyeti zucAkrAntaH svAMtaHpreyAbhilASukaH / nizi praNidadhe pannageMdraM zrIdharaNAbhidham // 132 // lelihAnezvaraM lelihAnaM dehmnehsaa| acireNaikSata zrImAn khapne satvakaSopalaH // 133 // . kAlarUpeNa kAlena vyaalenaaliiddhvigrhH| kSINAyuriti saMnyAsa eva me sAMprataM ttH|| 134 // iti dhyAyan dvitIyehni nizi svapne sa aucyata / dharaNedreNa rogo'yaM mayA lihya hRtsttH||135|| yugmam // nizamyeti guruH prAha naartimmRtyubhiititH| rogAdvA pizunA yaMtu kadvadA tadviduHsaham // 136 // nAgaH prAhAdhRtirnAtra kAryA jainaprabhAvanAm / ekAmadya vidhehi tvaM hitvA dainyaM jinoddhteH||137|| zrIkAntInagarIsaktadhanezaH zrAvakeNa yat / vAridheraMtarA yAnapAtreNa vrajatA satA // 138 // tadadhiSThAyikasurastaMbhite vahane ttH| arcitavyatarasyopadezena vyavahAriNau // 139 // tasyA bhuvaH samAkRSTA pratimAnAM tryiishituH| teSAmekAcacArUpagrAme tIrtha pratiSThitam // 140 // Page #278 -------------------------------------------------------------------------- ________________ prabhAvakacarite anyA zrIpattane ciMtAtarormUle niveshitaa| ariSTanemipratimA prAsAdAMtaHpratiSThitA // 141 // tRtIyA staMbhanagrAme seTikA taTinItaTe / tarujAlAMtare bhUmimadhye vinihitAsti ca // 142 // tAM zrImatpArzvanAthasya pratimA pratimAmiha / prakaTIkuru tatraitanmahAtIrtha bhaviSyati // 143 // SabhiH kulakam purA nAgArjuno vidyArasasiddhau dhiyAM nidhiH / rsmstNbhybhuumyNtHsthbiNbprbhaavtH||144|| tatastaMbhanakAbhikhyastena grAmo niveshitH| tadeSA tepi kIrtiH syAcchAzvatI puNyabhUSaNA // 145 // yugmam // adRSTAnyaiH sUrivRddhArupAMte mArgadarzikA / zvetasvarUpatastatra kSetrapAlo yathAgrataH // 146 // uktvetyaMtarhite tatra sUrayaH prmdoddhraaH| vyAkurvanti sma saMghasya nizAvRttaM tadadbhutam // 147 // tatazca saMmadottAlaiH prakrAntA dhaarmikaistdaa| yAtrAnavazatI tatra zakaTAnAM cacAla ca // 148 // agre bhUtvA prabhurvRddhA kauleykpdaanugH| zrAvakA'numato'cAlIttaNakaMTakinA yathA // 149 // zataistatra yayuH seTItIre tatra tirohitau / vRddhAzvau tau tatastasthustatrAbhijJAnato'mutaH // 150 // papracchuragre gopAlAnpUjyaM kimapi vo kimu / jalpA? matrAsti teSvekaH provAca zrUyatAM prabho // 151 // grAme mahINalAkhyasya mukhyapaTTakilasya gauH| kRSNAgatya kSaretkSIramatra sarvairapi stnaiH||152|| gRhe riktaiva sA gccheduhymaanaa'tiksstttH| manAgmuMcati dugdhaM na jJAyate'tra na kAraNam // 153 // tatra tairdarzitaM kSIramupavizyAsya sNnidhau| zrImatpArzvaprabhoH stotraM proce prAkRtavastukaiH // 154 // jayatihUyaNetyAdivRttaM dvAtriMzataM tdaa| avadan stavanaM tatra naasaagrnystdRssttyH||155 // babhUva prakaTaM shriimtpaarshvnaathprbhosttH| zanairunnidratejasvibiMbaM tatprativastukam // 156 // praNataM sUribhiH sNghshitretdNjsaa| gato rogaH samagro'pi kAyo'bhUtkanakaprabhaH // 157 // 1 P. biMbA0 2 P. mahANa, Page #279 -------------------------------------------------------------------------- ________________ abhayadevaprabandhaH / 271 gaMdhAMbhobhiH sa saMsmapya krpuuraadivilepnaiH| vilipya cArcitaH saumanasaiH saumanasaistadA // 158 // cakre tasyoparicchAyA scchaayaaprtisiiryaa| satrAvAritAttatra saMgho grAmyAnabhojayat // 159 // . prAsAdArtha tatazcakruH zrAddhAvyasya mIlanam / aklezenAmilallakSaM grAmyairanumatA ca bhuuH||160 // zrImallavAdiziSyasya shraaddhairaaneshvraabhidhH| mahiSAkhyaH purAvAsaH samAhvAyi dhiyAM nidhiH // 161 // anuyuktaH samaM mAnyakarmAMtaravicakSaNaH / atha prAsAda AroDhuM so'cirAtparyapUryata // 162 // karmAdhyakSasya vRttau yambha ekodinaM prati / vihito ghRtakarSazca bhukto taMDulamAnakam // 163 // vihRtya bhojanAttena tena dravyeNa kaaritaa| khAdevakulikA caitye sA tatrAdyApi dRzyate // 164 // zubhe muhUrte biMbaM ca pUjyAstatra nyavezayan / tadrAtrau caraNAdhIzasteSAmetadupAdizat // 165 // stavanAdamuto gopyaM madvAcA vastukadvayam / kiyatAM hi vipuNyAnAM pratyakSIbhUyate mayA // 166 // tadAdezAdato'dyApi triMzadvattamitA stutiH| sapuNyaiH paThyamAnAtra kSudropadravanAzanI // 167 // tataHprabhRtyadastIrtha manovAMcchitapUraNam / pravRttaM rogazokAdiduHkhadAvaghanAghanaH // 168 // adyApakalazo janmakalyANakamahAmahe / Adyo dhavalakazrAddhaH saca rUpayati prabhum // 169 // biMbAsanasya paashcaatybhaage'kssrprNpraa| aitihyAn zrUyate pUrvaprakathitA jane? // 170 // namastIrthakRtastIrthe varSe dvikacatuSTaye / ASADhazrAvako gauDo'kArayatpratimAtrayam // 171 // zrImAn jinezvaraH sUristathA shriibuddhisaagrH| ciramAyuH prapAlyaitau saMnyAsAddivamIyatuH // 172 // zrImAnabhayadevopi zAsanasya prbhaavnaa| pattane zrIkarNarAjye paraNopAstizobhitaH // 173 // vidhAya yoginIrodhadhikRtAparavAsanaH / paraM lokamalaMcakre dhrmdhyaankdhiinidhiH|| 174 // yugmam / Page #280 -------------------------------------------------------------------------- ________________ 272 prabhAvakacarite vRttAMto'bhayadevasUrisugurorIdRk satAmarcitaH kalyANaikaniketanaM kalikalAzailAdrivajraprabhaH / bhUyAdurdharadurghaToditatamaHpradhvaMsasUryodayaH zreyaH zrInilayo layaM dizatu vo brahmaNyanaMtodaye // 175 // zrIcaMdraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhAcaMdraH sUriranena cetasi kRte shriiraamlkssmiibhuvaa| zrIpUrvarSicaritrarohaNagirI pradyumnasUrIkSito vRttAMto'bhayadevasUrisuguroH zRMgogaheMdupramaH // 176 // varakaraNabaMdhujIvakanRtila kanAlIkarUpavijayasva / zrIpradyumnasujAte sumanazcitraM navakulazrIH // 177 // graMtha 182 a0 ubhayaM 4456 / itizrI abhayadevaprabandhaH atha shriiviirprbNdhH| vIrAcAryaH zriye sostu saMtaH krodhAdyarikSayam / yadabhyAse kRtAbhyAsAH kartumicchaMti sAMpratam // 1 // yatkarasparzamAtreNa kanyAdiSvapi sNkrmm|| vidhAya bhAratI vakti kathaM vIraH sa varNyate // 2 // bahuzrutamukhAcchrutvA tadvRttaM kiydpyhm| varNayiSyAmi bAlaH kiM na vakti svaanumaantH||3|| zrImaccaMdramahAgacchasAgare ratnazailavat / avAMtarAkhyayA gacchaH SaMDilla iti vishrutH||4|| zrIbhAvadeva ityAsIt sUriratnaM ca ratnavat / pAtrasnehAdihIno'pi sadA lokahite rtH||5|| zrImadvijayasiMhAravyAH sUrayastatpade'bhavan / prativAdidvipaghaTAkaTApATanalaMpaTAH // 6 // tatpaTTamAnasasarohaMsAH shriiviirsuuryH| babhUvurgatizabdAbhyAmananyasadRzazriyaH // 7 // rAjA zrIsiddharAjastAnmitratve sthApayan gunnaiH| khabhAvavizade hyeSa dadAti kumude mudam // 8 // atha mitraM samAsIno nRpatirnarmaNAvadat / zrIvIrAcAryamunnidraM tejo vaH kSitipAzrayAn // 9 // athAhuH sUrayaH svIyaprajJA bhAgyairvijRbhate / pratiSThA nAnyataHzvA kiM siMhojasvI nRpaadRtH||10|| Page #281 -------------------------------------------------------------------------- ________________ zrIvIraprabandhaH / rAjAha matsabhAM muktvA bhavato'pi videshgaa| anAthA iva bhikSAkA bAhyabhikSAbhujo nanu // 11 // sUrirAha bhavatpremasaMdAnamiva no'bhavat / dinAnIyaMti gacchAma ApRSTaH sAMprataM bhavAn // 12 // bhUpaH prAha na dAsyAmi gantuM nijapurAya vH| sUrirAha niSidhyAmo yAMtaH kena vayaM nanu // 13 // ityuktvA khAzrayaM prAyAt suuribhuuriklaanidhiH| rurodha nagaradvAraH sarvatra nRpatenaraiH // 14 // itazca guravaH sAdhyaM dharmakRtyaM vidhAya te / vidhivadvidadhurSyAnaM zrIpaTTapaTTikAsanAH // 15 // adhyAtmayogataH prANanirodhAdganAdhvanA / vidyAbalAJca te prApuH purI pallItisaMzayA // 16 // prAtarvilokite tatrAdRSTe rAjAhyaciMtayat / kiM mitraM gata evAyaM sadA zithilamohadhIH // 17 // IdRk punaH kathaM prApyonekasiddhikulAvaniH / siddhisnehe vayaM maMdapuNyAH piNyAkasaMnibhAH // 18 // itazca brAhmaNaiH pallIvAsaiH zrIpattane pure / vijJApyatatarAM shriimjysiNhnreshituH||19|| tithinakSatravArAvAsaravyaktiyute dine / zrIvIrasUrirAyAtaH saMgato iti na sphuTam // 20 // zrutveti vimamarzAtha bhUpAlaH keliriidRshii| vikRtA yatsa evaiSa pramohApohavAsaraH // 21 // yayAvAkAzamArgeNa tadrAtrAveva sa dhruvam / narmalIlAdvitIyehni tadvijAnAM sa sNgtH||22|| yugmam / uktaM vA rasapUrNo'tha pradhAnAn praahinnonnupH| AhvAnAya mahAbhaktA yayuste tatra maMkSu ca // 23 // nRpasyAnunayaH sAMdrIkRtya tazca prkaashitH| audAsInyasthitAste ca procuH prcursNymaaH||24|| kAraNaM sahakAryatra rAjJa uccAvacaM vcH| tasmAdvihRtya dezeSu yadyeSyAmo bhavatpure // 25 // durlabhaM mAnuSaM janma vrataM vidyA balaM zrutam / mudhA narAdhipasnehamohe ko nAma hArayet // 26 // ityAkarNya ca te procurekaM zRNuta bhUpate / vacaH siddhatvamasmAkaM tvatsaMgAttathyatAspadam // 27 // Page #282 -------------------------------------------------------------------------- ________________ 274 prabhAvakacarite bhaviSyati punaH kAlamiyaMtaM pitRnAma tat / siddhe bhavati pArzvastha vayaM siddhAhi nAnyathA // 28 // zrutveti bahumAnAdreriva tairAdade vcH| AyAsyate pure tatra mA ciMtAtra vidhIyatAm // 29 // mahAbodhapure bauddhAn vAde jitvA bahUn tathA / gopAlagirimAgacchan rAjJA tatrApi pUjitAH // 30 // parapravAdinastaizca jitAsteSAM ca bhuuptiH| chatracAmarayugmAdirAjacihnAnyadAnmudA // 31 // vyAvRttyAdhvanijAM bhuumimaayaaNtste'vtsthire| pure nAgapure tatrApyakAryuzca prabhAvanAm // 32 // jJAtvAtha siddharAjenAhUtA bhaktibhRtAtha te| praiSuH paricchadaM gopa girirAjasamarpitam // 33 // vijaTThaH sUrayastasmAcchanaiH sNymmaatryaa| aNahillapurAsannaM cArUpagrAmamAgamat // 34 // abhyudyayAvatha zrImajayasiMhanarezvaraH / pravezotsavamAdhattAdRSTapUrva surairapi // 35 // athAtra vAdisiMhAkhyaH sAMkhyavAdI samAgamat / paraM pradattavAnIdRk likhanazlokadurghaTam // 36 // tathAhi-uddhRtya bAhuM kila rAraTIti yasyAsti zaktiH saca vaavdiitu| mayi sthite vAdini vAdisiMhe naivAkSaraM vetti mahezvaro'pi37 zrImatkarNamahArAjabAlamitraM yatIzvaraH / goviMdAcArya ityasti viiraacaaryklaaguruH|| 38 // rAtrau rahaH samAgatya channaveSaH kssmaadhipH| prAha taM kimayaM bhikSurapi pUjyaiH pratIkSyate // 39 // taiHproce bhavatAmeva vAgavilokyAtra bhuuyte| prabhAte vivadiSyaMtaM vIrAcAryoM vijeSyate // 40 // prIto rAjJA prabhAte tamAhvAsta nRpaparSadi / sa niHspRhavatdaMbhena zAMto'vadadidaM tadA // 41 // vayaM kimAgamiSyAmo niHsaMgo yadi bhuuptiH| asmadvAkautukI bhUmyAsanotrAyAtu so'pi tat // 42 // prAtaH kutUhalI rAjorarIkRtya tadapyatha / tadAvAse samAgacchadurvyAmuAmupAvizat // 43 // samAhvayata goviMdasUriM sUrisabhAsadam / so'parAn sAkRtInISadviduSo'pi purodhe // 44 // Page #283 -------------------------------------------------------------------------- ________________ shriiviirprbndhH| vIrAcArya mahAprajJAprajJAtAnekazAstrakam / udyatkavitvavitkRtvAvadhi pazcAJcakAra ca // 45 // samAyayau tatastatropaviSTaH kaMbalAsane / rAjAha ko vadedeSAmamunA vAdinA saha // 46 // . zrIgoviMdaprabhuH maahaanaucitykssrsNginaa| anena zAstrapAthodhitaraMDopamadhIjuSaH (ssaa)||47|| ajhena saha lajaMtevadaMtastat zizuH kRtii| vIro vadiSyati prAjJaH zrutvA vAdI sa cAvadat // 48 // dugdhagaMdhamukho mugdhaH kiM vakSyati mayA saha / . asamAno vigrahoyaM nAsmAkaM bhAsate zubhaH // 49 // rAzoce kssiirkNtthaasyaadrthpiiyuussgNdhitH| asmAttvanmadadhattUravibhramaH sa hariSyati // 50 // zrutveti sa upnyaasmvjnyaavshtoddheH| ardhakarpUrahastasthamastakastarkasaMbhavam // 51 // virate tatra cAjalpat zrIvIro viduSAM prbhuH| vadAmi gadyAtpadyAdvA yaccitte tava bhAsate // 52 // svecchaM taduddizacchaMdo'laMkAraM ca mmaagrtH| sarvAnuvAdamarthAttu vAdaM vA satvaraM bhavAn // 53 // zrutveti sa punaH prAha gurjarADaMbaraH purH| gamanaM kriyate bAlaH kiM jJAsyati bhavAniha // 54 // atha zaktistavAste cetpadyena chaMdasA punH| vada mattamayUreNAlaMkArAnnihnavAttathA // 55 // sarvAnuvAdamAzritya sa nizamyeti taM jgau| uttiSThAsanasaMsthosthAH sAvadhAnastataH zRNu // 56 // vayaM nahi girAM devyA avahelAM vidadhmahe / arddhasuptapurovAdAdAkayeti scotthitH||57 // vAci vIraM tatovIraM yathA prAguktasaMzravAt / upanyasyaMtamAkAsvidyatojjhitagIrbalaH // 58 // zrIvIre virate jalpAdarthatastasya kurvtH| anuvAdaM jagAdAsau jalpasarvAnuvAdataH // 59 // na zaknomIti sa prAha vAdisiMhastato nRpH| svayaM bAhau vidhRtyAmuM pAtayAmAsa bhUtale // 60 // vaktuM na zaktazceduccairAsane kathamAsivAn / tathA ca kavirAjaH zrI zrIpAlo vAkyamabravIt // 61 // Page #284 -------------------------------------------------------------------------- ________________ 276 prabhAvakacarite guNairuttuMgatAM yAti nocairaasnsNsthitH| prAsAdazikharastho'pi kAkaH kiM garuDAyate // 62 // tato viDaMbyamAnaM taM dRSTvA zrIvIra UcivAn / zrUyate bhUpa me vANI prANI darpaNa jIyate // 63 // yadanena narAdhIzaH shuddhnyaayaiknisstthdhiiH| sabhAmadhyamavajJAto varNAzramagururbhavAn // 64 // svasyAMbujasthirAvAsapradAnAtprINitA dRDham / tvagRhyA kopabhUratra devyadAdvAci maMhatAm // 65 // yugmam / vAcAM raNe tu cAsmAkaM prAgUDhasamayo hyayam / vAdI nigRhyamANohi saMrakSyaH prativAdinA // 66 // tato vimucyatAM zrImanmadAMdho'yaM kRpAspadam / nizamyati nRpeNAsau mukto dRSTvA tato bhiH|| 67 // jayapatrArpaNAdasyAdade tejaH paraM tadA / dravyaM tu nispRhatvena spRzatyapi punarna sH|| 68 // anyadA jayayAtrAyAM balito gUrjare zizuH / caturaGgacamU cakre reNucchAditabhAnubhiH // 69 // zrIvIrAcAryacaityasya purataH snycrissnnubhiH| nRpamIkSitumApte ca kavIndre tatra vizrute // 70 // kramAttatra ca saMprAptaH zrIsiddhAdhIzabhUpatiH / taM samIkSya kaviH kazcitsamasyApadamabhyadhAt // 71 // taduddizya kavau vIrAcArya dRSTiM vydhaannRpH| anAyAsAttato'pUri kRtinA tena satvaram // 72 // tathAhi-kAlindi brUhi kumbhodbhavajaladhirahaM nAma gRhNAsi kasmAcchatromeM narmadAhaM tvamapi mama sapatnyAzca gRhNAsi nAma / mAlinyaM tarhi kasmAdaviralavigalatkajalairmAlavInAM bASpAmbhobhiH kimAsAMsamajani balito gurjraannaamdhiishH||73|| zrutveti bhUpa Acakhyau tava siddhgiraanyaa| mAlavezaM gRhISyAmi saMzayo nAtra me hRdi // 74 // tvayA balAnakasthenAziSTo me zatrunigrahaH / vijayasya patAkeyaM tatastatrAstu sA dRDham // 75 // zrIbhAvAcAryacaityasya ptaakaabhuudlaanke| mahatA vihitaM yasmAJcireNApi na nazyati // 76 // vAdIkamalakIyA'khya AzAM vrytiishvrH| vAdamudrAbhRdbhyAgAdavajJAtAnyakovidaH // 77 // Page #285 -------------------------------------------------------------------------- ________________ zrIvIraprabandhaH / AsthAnaM siddharAjasya jihvAkaNDUyayArditaH / vIrAcArya sa AhvAsta brahmAstraM viduSAM raNe // 78 // paJcavarSIyabAlAM sa sahAdAya samAgamat / avajJayA vAdinaM taM vIkSya nyavizadAsane // 79 // sa copanyastavAnsarvasAmarthyena gurustataH / zrIvIro bAlayA sArddhamaraMsta kutukAdiva // 80 // sa taM dRSTvA'bravIdvAdI bhUpate bhavataH sabhA / nocitA viduSAM bAlakrIDAviplavasaMbhRtA // 81 // - rAjA hastapramANena krIDatyeSa budhezvaraH / ityuktvA preSito vIro nRpeNa prAha sasmitaH // 82 // samAnavayasorvAdoM vimRzyeti mayA tataH / eSA bAlA samAninye vastrAvRtanirAdarA // 83 // eSa vAdyapi nagnatvAdRzyate DimbhasannibhaH / ubhayoretayorastu vAdo vrIDAtvanena tu // 84 // strInirvANaniSedhenAnayaivAsya ca vigrahaH / vidheyastadasau vAdamudrayAmuM vijeSyate // 85 // aspRSTahastau tanmaulau pradAyoce yatIzvaraH / tAM jalpavAdinAnena sthApaya strISu nirvRtim // 86 // tataH sA nipuNAdhItaH pramANaviduSAmiva / vAgbharaiH sthApayAmAsa tenAzakya sthirottaraiH // 87 // aneDamUkatAM prApte tatra vitrastamAnase / sasrurjayajayArAvAH sabhyAnAM nRpaterapi // 88 // bhUpAlaH prAha ko jetA matsabhAM tapati prabhau / zrIvIre vAdivIre'tra siddhe'nekAsu siddhiSu // 89 // yadIyahastasparzena saMkrAntA yatra tatra ca / vAgdevI bhASate'jasraM sa zakyaH kena varNitum // 90 // evaM yugapradhAnAbhaguNavyUtA paTA iva / zrI vIrasUrayaH pAntu bhavyajADyApahAriNaH // 91 // zrImatkAlakasUrINAmanirvAcyaM prabhAdbhutam / adyApi yatkule vIrAH prAgvIrA bhAvayantyamI // 92 // zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA candraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrIpUrvarSicaritrarohaNagirau zrIvIravRttAdbhutaM zrIpradyumnamunIndunA vizaditaH zRGgaH saviMzo'bhavat // 93 // graM0 96 a0 11 ubhayaM 4552 iti zrI viirprbndhH| 24 277 Page #286 -------------------------------------------------------------------------- ________________ 278 prabhAvakacarite shriidevsuuriprbndhH| zrIdevasUrirvaH pAtu ya Akramya digambaram / kIrterapi striyaH siddhamUlavidyAmatiSThipat // 1 // devAcAryaH priyo bhUpAtkevalajJAnazAlinAm / vimocyAbhojanaM yenAvyucchittiH zAsane kRtA // 2 // jIvitAnAdirAjIvamamadhyamahitodayam / anaMtavidhuradrohaM vadanaM tasya saMstumaH // 3 // bhrAMtisaMvartakabhrAMtidurvRttarajasaH shme| . avAravArivAhazrItadvRttaM parikIrtyate // 4 // asti gUrjaradezasya navanItamivoddhRtam / / aSTAdazazatInAma maMDalaM svargakhaMDalam // 5 // tatra madAhRtaM nAma nagaraM ngraajibhiH| dhvAMtasyeva mahAdurgamagamyaM sUryarociSAm // 6 // sadvatto jIvanacchAyo rAjamAnaH svtejsaa| prAgvATavaMzamuktAsIdvIranAgAbhidho gRhI // 7 // tatpriyA sakriyAdhArA priyaMkaraguNAvaniH / jinadevIti devIva menA himavato babhau // 8 // anyadA sA nizi svapne pIyUSarucimaikSyata / pravizaMtaM mukhe pRthvyAmavatArecchayA kila // 9 // anvaye guravastasya shriimunicNdrsuuryH| saMti zAMtikamaMtreti yeSAM nAmAkSarANyapi // 10 // prAtaH sA tatpure gatvA natvA stvmhaalyaa| apRcchanmuditAcArya svpnsyaatishyspRshH||11|| devacaMdranibhaH ko'pyavatatAra tvodre| AnaMdayiSyate vizvaM yena te cetthamAdizan // 12 // atha sA samaye'sUta sutaM vajropamadyutam / yattejasA kaliH zailazcakaMpe bhedabhItitaH // 13 // hRdayAnaMdane tatra vardhamAne ca naMdane / caMdrasvapnAtpUrNacaMdra ityAkhyAM tatpitA vyadhAt // 14 // kadAcinnagare tatrAzivaM jajJe janAMtakRt / sahasaiva yato lokaH prekSAprekSyatvamAdadhau // 15 // vIranAgo viciMtyaitaddakSiNAM dizamAzrayat / bhRgukacchapure prApa lATadezavibhUSaNam // 16 // vihAraM jaMgama tIrtha shriimunicNdrsuuryH| cakrustatra tadAdezAtsthApito'sau sadharmibhiH // 17 // Page #287 -------------------------------------------------------------------------- ________________ zrIdevasUriprabandhaH / 279 varSASTakavayAH pUrNacaMdra ityasya nNdnH| cakre sukhAsikAdInAM vANijyaM zaizavocitam // 18 // ciMtanaucityaharyeSu vikAzicaNakaiH smaaH| drAkSA avApaDibhatve(?)pihi puNyAni jAgrati // 19 // kasmiMzcitsadane'nyedhurgato vyNjnvikrye| drammAn hemaM ca gehezaM piMDairujjhantamaikSata // 20 // tava bhaagyodghaattshlkssnnkrkraaNgaarruuptH| pazyatima tataH pUrNacaMdraH praahaativismitH||21|| kimujjhasi mahAdravyaM narasaMjIvanauSadham / ityukte sa gRhI dadhyau citte'ho puNyavAnasau // 22 // vatsa dravyamidaM vaMzapAtre kSiptvA mmaarpy| . ityuktvA pUrayitvAsau pAtrANyasyArpayattadA // 23 // tatkarasparzamAhAtmyAttadravyaM pazyati sma sH| apuNyapuNyayoH sAkSAdIdRzaM dRzyate'ntaram // 24 // so'targehaM kSipatyevaM sarva nihitmNtraa| ekA sukhAsikAhetoH prasRtistena cArthitA // 25 // hRSTazca piturAkhyAya dadau tadraviNaM mudA / vIranAgaH prabhUNAM ca yathAvRttamado'vadat // 26 // vyamRzaMste'pi vAtA|tkimeSa purussottmH| darzayaMtI varUpANi lakSmIryasyAbhilASukA // 27 // raMgatkumudacaMdrAMzuprasarocchAdakodayaH / virocano vineyazcedeSAnaMtonnatistadA // 28 // tataste'pyavadan vAcaM zRNu nastava yadvaram / vastu saMpadyate kasya bhaktA tatpratipadyate // 29 // sa prAha nAtha pUjyAnAM kule no gurutAbhRtAm / ahaM tvekasuto jIrNastadAsthA me'tra jIvitum // 30 // vyavasAye kSamaH kIdRkSe pitAhaM jananyapi / asya nazyattanusthemAnanyasUstadvadAmi kim // 31 // atra cetpUjyapAdAnAmAgrahastanmayA nahi / vicAraNaM hi kartavyaM gRhyatAmeSa naMdanaH // 32 // prabhurAhAtha me paMcazatI cAritriNAM gnne| sarve'pi te sutAH saMtu na vai kasmAdataH prati // 33 // ... amI sadharmikA yAvajIvaM kshipudaastv| dharma dhehyAstra nizcitaH paralokaikazaMbalam // 34 // 1P pyavAtA. 2P prasarAcchA. Page #288 -------------------------------------------------------------------------- ________________ 280 prabhAvakacarite tadaMbAM ca yathAdezakAriNImanumAnya ca / pUrNacaMdraM dRDhAMbhaktiM prabhavaH samadIkSayan // 35 // rAmacaMdrAbhidhAM tasya dduraanNdnaakRteH| darzanollAsinaH saMghasiMdhuvRddhividhAyinaH // 36 // durneyatvakalaMkasyApanodAdupakAriNIm / yatprajA durgazAstrANAmapi vAggocaraH sa kim // 37 // tarkalakSaNasAhityavidyApAragataH sa ca / abhUtsvaparasiddhAMte vartamAne kaSopalaH // 38 // . zivAdvaitaM vadan baMdhaH pure dhavalake dvijH| kAzmIrasAgare jigye vAdAn satyapure pure // 39 // tathA nAgapure kSuNNo guNacaMdro digNbrH| citrakUTe bhagavataH zivabhUtAkhyayA punH||40|| gaMgAdharo gopagirau dhArAyAM dhrinniidhrH|| padmAkaro dvijaH puSkariNyAM "vaagmdoddhrH||41|| jitazca bhRgukSetre kRSNAkhyo braahmnnaagrnniiH| evaM vAdajayonmudro rAmacaMdraH kSitAvabhUt // 42 // vidvAn vimalacaMdro'tha haricaMdraH prbhaanidhiH| somacaMdraH pArzvacaMdro vibudhaH kulbhuussnnH||43|| prAkSaH zAMtistathA shokcNdrshcNdrollsdyshaaH| ajAyaMta sakhAyo'sya meroriva kulaaclaaH||44|| tato yogyaM parijJAya rAmacaMdraM mniissinnm| pratyaSThipan pade dattadevasUrivarAbhidham // 45 // pitustasya vrataM vIranAgAkhyasya khasuH punH| purAttavratamudrAyA amudrAyA mahAvrataiH // 46 // mahattarAM pratiSThAM ca vydhurvidhuritaaNhsH| zrImaJcaMdanabAleti nAmAsyAH prddurmudaa||47|| yugmam / anyadA gurvanujJAtAH zrImaMto devsuuryH| vihAramAdadhuH pUjyAH pure dhavalakAbhidhe // 48 // udayo nAma tatrAsti vidito dhaarmikaagrnnii| .. zrImatsImaMdharasvAmibiMbaM saiSa vyadhApayat // 49 // ... sa pratiSThAvidhau tasya nizcinvansaharuM ttH| zrImacchAsanadevIM caaraadhnotryhmupossitH||50||. yugapradhAnakalpena zrImatA devsuurinnaa| . .. . pratiSThApaya vibaM skhamityupAdizatAtha sA // 51 // ... 1H yathAbhaktiM. 2P vAmama0. Page #289 -------------------------------------------------------------------------- ________________ 2 zrIdevasUriprabandhaH / tattadarthanayA biMbapratiSThAM vidadhustadA / UdAvatIti nAmnA taccaityamadyApi vidyate // 52 // atha nAgapure'nyedyuH prabhavo vijihIrSavaH / girIMdramarbudaM prApuruktA Aruruhuzca tam // 53 // maMtriNoM'baprasAdasya girimArohataH saha / gurubhiH karmavaicitryAdaMdazUko'dazatpade // 54 // jJAtvA te preSayaMstasya hetuM pAdodakaM tadA / dhautamAtre tadA tena daMzo'sau nirviSo'bhavat // 55 // zrInAbheyaM namaskRtya saMsArArNavatAraNam / tuSTuvuH zrImadaMbAM ca pratyakSAM zAsanezvarIm // 56 // sAvAdItkathayiSyAmi kiMcitte bahumAnataH / dUre sapAdalakSe tvamAyAsInmama vAkyataH // 57 // gurustavASTamAsAyurasmAdeva dinAdyataH / vyAvarttasva tato vegAdaNahillapuraM prati // 58 // ityAkhyAya tirodhAzca devI dadhyau tataH prabhuH / mayyaMbAyA ivAMbAyA vatsalatvamaho mahat // 59 // vyAvRtyAyAttataH pUjyapura AkhyatsurIvacaH / AnaMdamasamaM prApuste kAlajJAnato nijAt // 60 // anyadA devabodhAkhyaH zrIbhAgavatadarzanI / bhUrivAdajayonmudraH zrImatpattanamAyayau // 61 avalaMbanapatraM ca rAjadvAre madoddhuraH / tatra zlokaM durAlokaM vibudhairalikhacca saH // 62 // tathAhi * ekadvitricatuHpaMcaSaNmenakamanenakAH / devabodhe mayi kruddhe SaNmenakamanena kaH // 63 // tataH sarve'pi vidvAMsa enamAlokya sUryavat / dRzo vipariyaMtisma durbodhaM sudhiyAmapi // 64 // SaNmAsAMte tadA cAMbA prasAdo bhUpateH puraH / devasUriprabhuM vijJarAjaM darzayati sma ca // 65 // sa bhUpAlapuraH zlokaM bibhedodbhedadhInidhiH / kulatthajalavaddvaMDazailaM rAjJA mataH suhRt // 66 // athAsya zlokasya vivaraNaM 282 + kaigaire zabde / kAyaMtIti kvacit Dapratyaye kAzabdena vAdinaH / SAH saMtIti kriyAdhyAhAre SaDDAdino na saMti / kva sati devabodhe mayi kruddhe sati / punaH 1 H. udAvasahI. Page #290 -------------------------------------------------------------------------- ________________ .282 . prabhAvakacarite kthNbhuute| ekadvitricatuHpaMcaSaNmenakamane mAMkamAne mAMtaM mA kvip pramANaM ekaM pramANaM pratyakSarUpaM yeSAM te ekamAH cArvAkAH ekprmaannvaadinH| tathA dvimAH dve pramANe pratyakSAnumAnarUpe yeSAM te dvimAH dvipramANavAdino bauddhAH vaizeSikAca / tathA trimAH trINi pramANAni pratyakSAnumAnAgamarUpANi yeSAM te trimAH tripramANavAdinaH saaNkhyaaH| catvAri pratyakSAnumAnAgamopamAnarUpANi pramANAni yeSAM te caturmAH catuHpramANavAdino naiyAyikAH / tathA paMcamAH paMcapratyakSAnumAnAgamopamAnArthApattirUpANi pramANAni yeSAM te paMcamAH paMcapramANavAdinaH prbhaakraaH| tathA SaNmAH / tathA SaT pratyakSAnumAnAgamopamAnArthApattyabhAvarUpANi pramANAni yeSAM te SaNmAH SaTpramANavAdino mImAMsakAsteSAmitAste dve tRvAt tAn kamate abhilaSati / sa ekadviMtricatuHpaMcaSaNmenakamanaH tasminmayi menakamane nakA api nakA nvaadinH| mA lakSmIstasyA inaH svAmI viSNuH kamano brahmA ina AdityaH menakamanenAH / alpatvAtkapratyaye menakamanenakAH / te'pi brahmaviSNusUryA mayi devabodhe kruddha sati ajJAnatvAnnakAH na vAdinaH yato devAn bodhayati iti vyutpattyA tepi mayA bodhitAH sujJAnA bhavaMti / tathA mAnuSANAM paTuvAdinAM viduSAmapi kiM pramANamiti // iti patrAvalaMbavyAkhyAzlokaH // graM0 // 16 // athAsti bAhaDo nAma dhanavAn dhArmikAgraNIH / gurupAdAnpraNamyAtha cake vijJApanAmasau // 67 // AdizyatAmatizlAghyaM kRtyaM yatra dhanaM vyye| prabhurAhAlaye jaine dravyasya saphalo vyyH|| 68 // AdezAnaMtaraM tenAkAryata zrIjinAlayam / hemAdridhavalastuMgo dIvyatkuMbhamahAmaNiH // 69 // zrImatA varddhamAnasyAbIbharaviMbamadbhutam / yattejasA jitAzcaMdrasUryakAMtamaNiprabhAH // 70 // zataikAdazake sASTasaptatau vikramArkataH / vatsarANAM vyatikrAMte shriimunicNdrsuuryH|| 71 // ArAdhanAvidhizreSThaM kRtvA prAyopavezanam / zamapIyUSakallolapluto'sau tridivaM yayau // 72 // yugmam // vatsare tatra caikatra pUrNe zrIdevasUribhiH / zrIvIrasya pratiSThAM sa bAhaDo'kArayanmudA // 73 // atha nAgapure zrImAn devriprbhuryyau| abhyAgAdatra ca zrImAnAhlAdananarezvaraH // 74 // Page #291 -------------------------------------------------------------------------- ________________ shriidevsuuriprbndhH| .. . praNanAma tadAyAtaH sa ca bhaagvteshvrH| devavodha imaamaaryaamaaryaacaaro'vdtprbhuH|| 75 // sA ceyaM-yovAdino dvijihvAn sATopaM vissmmaanmudritH|| zamayati sa devasUrinareMdravaMdyaH kathaM na syAt // 76 // . evaM cAsau mahAbhaktyA sthApito ngraaNtraa| rAjJA vijJAtatatvArthoM bhavyAn bodhayati sma sH|| 77 // taJca zrIsiddharAjo'tha nagaraM rurudhetraam| . tatrasthaM devasUriM ca jJAtvAdyAvavRte ttH|| 78 // madhyasthite'tra tanmitra durga lAtuM na zakyate / iti dhyAtvAhvayadbhaktyA nRpaH zrIpattane prabhum // 79 // tatra varSAkhavasthApyAzcitte taM cAbhyamitrayat / prAkAraM jagRhe zrImAn siddharAjazca satvaram // 80 // atha karNAvatIsaMgho'nyedhurutkaMThitaH prbhoH| AhvAyayanmahAbhattyAcaturmAsakahetave // 81 // tatastatrAyayuH pUjyAH sNghaadeshpurskRtaaH| . siddhopAzrayamAsAdyAvasthAnaM pratizuzruvuH // 82 // ariSTanemiprAsAde vyAkhyAnaM ca pratuSTuvuH / abudhyatAbudhA lokA yasya zravaNato ghanAH // 83 // itazca dAkSiNAtyaH zrIkarnATanRpaterguruH / zrIjayakezidevasya shriisiddheshprsuupituH|| 84 // anekavAdinirjiSNurvAdiputrakapaddhatim / vAmapAde vahan grvprvtaadhitykaashritH|| 85 // jaino jainmtdvessidrpsrpkrNddikaa| zrImAn kumudacaMdrAkhyo vAdicakrI digaMbaraH // 86 // zrIvAsupUjyacaityastho varSAnirvAhahetave / zrIdevasUridharmAkhyA prabhAvAmarSaNastadA // 87 // zritAn mukharayan baMdivRMdAni prajighAya sH| . uddIpayanvacobhistaM sUriM zamikulezvaram // 88 // paMcabhiH kulakam // vaitAlikapatirdhammiparSadaMtaH pravizya c| Aha stutiparastasya kAvyAni krodhadIptaye // 89 // gehaM vAGmayayoH pAradRzvarI prekSayanmatim / vINApustakabhRdrAhmI vismitA vedapAragA // 90 // 1 H. zuddho Page #292 -------------------------------------------------------------------------- ________________ 284 prabhAvakacarite tatastabrahmamAsthAya tdupaastitraastikaaH| sitAMbarAH parAnaMdabhAjo bhavata kiM na hi // 91 // tathAhi-haho zvetapaTAH kimeSa vikaTATopoktisaMTaMkitaiH saMsArAvaTakoTare'tiviSame mugdho janaH pAtyate / tatvAtatvavicAraNAsu yadi vo hevAkalezastadA satyaM kaumudacaMdramaMhiyugalaM rAtriMdivaM dhyAyata // 92 // athAha devasUrINAM mANikyAkhyo vineyarAT / darzanapratikUlAbhirvAgbhI roSAMkuraM vahan // 93 // tadyathA-kaH kaMThIravakaMThakesarasaTAbhAraM spRzatyahiNA kaH kuMtena zitena netrakuhare kaMDUyanaM kAMkSati / kaH sannAti pannagezvaraziroratnAvataMsazriye yaH zvetAMbaradarzanasya kurute vaMdyasya niMdAmimAm // 94 // mANikyaH ziSyamANikyaM jagade devasUribhiH / nAtra kopAvakAzo'sti kharavAdini durjane // 95 // atha baMdirAja Aha zvetAMbara caNakaturaga iha vAdI / zvetAMbaratamasorkazvetAMbaramazakadhUmo'yam // 96 // zvetAmbaraH prahasanaiH sUtradhAraH prabhuH kumudcNdrH| kiM vAcyastava vAcA saMdiza kimihaanyvaagddNbraiH||97| sa guruH prAha nAhayurvatamasmAkadarzane / tataH kathaya madbhAtuH pura ekaM hi vAcikam // 98 // digambaraziromaNerguNaparAGmukhe mAsmabhUguNagrahaphalaM hi tadvasati yadramApaMkaje / tatastyaja madaM kuru prazamasaMyatAnsvAnguNAn damo hi munibhUSaNaM sa ca bhavenmadavyatyaye // 99 // ityevaM kathite baMdivareNAsya puro muneH / vAdinaH so'vadanmUrkha sAdhUnAM zama uttaram // 100 // uttejanaM kimapyeSa kriyate cittapIDanam / asya vidyAkalAmadhyaM jJAyate yena tttvtH||101|| vimRzyeti nijaiH sAdhuvRMdaM rathyAMtarAgatam / vairAnubaMdhaceSTAbhirupAsarjayadadbhutam // 102 // ityevamupaspRSTetra niHprakaMpe sumeruvat / digvAsA nijarUpAbhamaviziSTaM pracakrame // 103 // nijacaityAgrato yAMtI vRddhAM gocaracaryayA / upasargayituM sAdhvImArebhe'nyedhurudyataH // 104 // Page #293 -------------------------------------------------------------------------- ________________ zrIdevasUriprabandhaH / 285 atha pallavakAn pallavakAniva nbhstroH| preSyatAM kuMDake kSiptvA nartayAmAsa sAhasI // 105 // aho sAdhvImasau vRddhAM drshnivyaajbukksH| .. viDaMbayati pApIti tasyA varNo jane'bhavat // 106 // atha sA mocitA kaishcidnukNpaaprairnraiH| sUrerupAzrayaM prAyAdatigadgadazabdabhUH // 107 // . kiM kRtaste'pamAno'yamiti pRSTA ca sUribhiH / jarAmanyubharAvyaktasvaraM prAha tadagrataH // 108 // varddhito'dhyApitaH sUripade mahurubhirbhavAn / sthApito'ssAdRzAmIhara viDaMbanakRte dhruvam // 109 // digaMbaro'yaM bIbhatsadarzanaH svvittvjaiH| rAjAdhvani prayAMtIM mAmanAthavadupAdravat // 110 // vidvattayA prabhutvena kiM phalaM te'vkaashinaa| kiM karasthena zastreNa yadi zatrurna hanyate // 111 // zamazaityamahAvalyAH phalaM paribhavo dRddhH| grasyate mucyate vApi rAhuNA svecchayA zazI // 112 // adyate vikrame kAlaH paThitasya phalaM hydH| dhAnye zuSke dhane cAste varSan meghaH karotu kim // 113 // devasUriratho vAcamuvAca krodhadurddharam / mA viSAdaM kuruSvAyeM durvinItaH patiSyati // 114 // AryAha durvinIto'yaM patiSyati navA punH| ... tvayi nyastabharaH saMghaH patiSyatyeva vetravat // 115 // prabhurAha sthirIbhUya cedvilokayase ttH| ... muktAnAmiha vedho naH sNbhviigunnyuktyoH||116 // atha covAca mANikyavijJapti likha mAmikAm / zrImatpattanasaMghAya vinayAtizayaspRzam // 117 // AdezAnaMtaraM so'tha likhati sma sphuTAkSaram / adarzayatprabhoH pazcAdathAsau pratyavAcayat // 118 // svasti natvA jinaM zrImadaNahillapure prabhum / saMghaM karNAvatIpuryAH zrImaMto devasUrayaH // 119 // bhaktyA vijJapayaMtyatrAzAMbareNa vivaadinaa| zIghramevAgamiSyAmaH kRtavAdAzravA iti // 120 // acirAdhvanyapuMsazca haste sAtha smrpitaa| gUrjarANAM rAjadhAnI sa prApa praharatrayAt // 121 // Page #294 -------------------------------------------------------------------------- ________________ 286 prabhAvakacarite dRSTavA saMghena mo'sau bhojanAcchAdanAdibhiH / sammAnya prahitaH zIghra pratilekhaM samarpya ca // 122 // AyAdevaguroH pAkheM saMghAdezaM dadau mudA / enaM lalATe vinyasya vivRtyAvAcayaJca sH|| 123 // svasti zrItIrthanetAraM natvA shriipttnaatprbhuH| saMghaH karNAvatIpuryA paravAdijayorjitam // 124 // zrIdevopapadaM sUriM samAdizati sammadAt / AgaMtavyaM jhaTityeva bhavatA vAdipuMgava // 125 // kiMca zrIvAdivetAla zAMtyAcAryasya shuroH| pArzve'dhItasya zaivAkhyavAdijeturmahAtmanaH // 126 // municaMdraprabhoH kina bhavAn shissyshiromnniH| kAle'dhunAtane saMghodayastvayyeva tiSThati // 127 // tataH zrIsiddhabhUpAlaM vijJapyAtra sakautukam / tvatkRtaM vijayaM svasya vayaM vIkSyAmahe dhruvam // 128 // zrAddhAnAM zrAvikANAM ca zatAni trINi sapta ca / vijayAya tava zrImannAcAmAmlAni vitanvate // 129 // pratihantuM pratyanIkasurANAM vaibhavaM laghum / / devyAH zrIzAsanezvaryA balaM dAtuM sa tatvataH // 130 // tadarthamiti vijJAya vizvavaMdyaH sa baMdinam / prAhiNodvAdine dhImAn zikSayitvA khavAcikam // 131. // sa gatvA cAha vAdIndro devAcAryo vadatyadaH / manmukhena vrajannasmi pattane'haM tvmaapteH||132|| sabhAyAM siddharAjasya pazyatAM ttsbhaasdaaH| svaparAbhyastavANInAM pramANaM labhyate yathA // 133 // bhavatvevamiti proce sa digNbrsNnidhau| gatvA provAca tatsarva zrutaM tenAvadhAnataH // 134 // gamiSyata iti prokte vAdinA'jAyata kSutam / tattasyAzakunaM matvA smetyaakthyguroH||135 // tataH sUridine zuddha meSalagne ravau sthite| saptamasthe zazAMke ca SaSThe rAhI ripudruhi // 136 // prayANaM kurvatastasya nimittaM zakunAH shubhaaH| sphuritaM dakSiNenAkSaNA ziraHspaMdo'pyabhUddhazam // 137 // kikIdividRzo mArgamAyayau caMdrakI vyaraut / mRgAH pradakSiNaM jagmurviSamA viSamacchidaH // 138 // 1H. tatvate? Page #295 -------------------------------------------------------------------------- ________________ shriidevsuuriprbndhH| tathA rathaH prabhostIrthanAthasyAbhyarcito jnaiH| abhyarhitapratimayA babhUvAbhimukhastathA // 139 // ityAdibhirnimittaizca mataH sausstthvmaashritH| akSepAtpattanaM prApa prAptarUpezvaraH prabhuH // 140 // pravezotsavamAdhatta saMgha utkNtthitsttH| tatra siddhAdhipaM bhUpamapazyaJca kSaNe zubhe // 141 // punazca mAgadhAdhIzo digNbrpurogtH| prAha sphuTaM vacobhiH zrIdevAcAryasya vAcikam // 142 // madaM muMca yataH puMsAM datte'sau vyasanaM mahat / zalAkApuruSasyApi dazAsyasya yathA purA // 143 // evamuktvA sthite vaitAlike digvasano'vadat / zvetAMbarAH kathAbhijJA eSAmetaddhi jIvitam // 144 // ahaM tu tatkathAbhItaH prIto vAdena kevalam / yena svasya parasyApi pramANaM hi pratIyate // 145 // evamevocitaM tena jalpitaM tpaagrtH|| saMgamya vAdamudrAyAM tadetakriyatAM dhruvam // 146 // tatra gacchAma zIghraM ca vayamapyadya nizcitam / presthAstavastadityuktvA ruroha ca sukhAsanam // 147 // saMmukhaM punarAsIJca kSutaM vyamRzadatra c| vikAraH zleSmaNaH zabdastatrAsthA kAstu mAdRzAm // 148 // syAdvA tato'pi kaMDUtirjihvAyAmetareNa na / pratihanyeta vAdena kSutamasmAniSedhakam // 149 // yAma eva tathApyevamuktvA saMcarataH stH| avAtaratphaNI zyAmaH kAlarAtreH kaTAkSavat // 150 // vyalaMbata parIvArastasyAzakunasaMbhramAt / Aha ca svAmino naiva kuzalaM dRzyate hyadaH // 151 // sa prAha pArzvanAthasya tIrthAdhiSThAyako mama / dharaNedro dadau darza sAhAyyavidhaye dhruvam // 152 // ityAdyazakunai DhaM niSiddho'pi digNbrH| aNahillapuraM prApa tathA prAvezikairapi // 153 // itazca zrIdevasUreH puraM pravizataH stH| thAhaDo nAgadevazcAyayAte saMmukhau tadA // 154 // . tAbhyAM praNamya vijJaptaM digNbrpraajye| . dApyatAM svecchayA dravyametadartha tadarjitam // 155 // 1P kathAtItaprIto. 2 P prastAstava. Page #296 -------------------------------------------------------------------------- ________________ 288 prabhAvakacarite zrIdevasUrayaH prAhuryadi braahmiiprsaadtH| na jayastatkimutkocaiH saMkocaiH satyasaMvidAm // 156 // athAha thAhaDo nAtha zAMbareNa dhanavyayAt / tatrasthena dhanAdhyakSAdazitA gAMgilAdayaH // 157 // Ucuzca prabhavo devA guravazcAtra jAgrati / / kAryo'nvayo na yuSmAbhirasthAne draviNasya tat // 158 // tataH kumudacaMdreNAgatena ngraaNtraa| zvetAMbarajayonnatyai kRtaM patrAvalaMbanam // 159 // dinAnAM vizati pratyupAzrayaM yatinAM tdaa| nIraM tRNAni muktvA ca sapurogAnyavAdayat // 160 // kezavatritayaM tasya pakSe sabhyatayA sthitam / anye'pyarvAgdazaH sarve tasya pakSaspRzo'bhavan // 161 // thAhaDastasya tatratyaM rAjadvAre vilaMbitam / sphATayAmAsa zRMgAramiva tasya jyshriyH||162|| zrIsiddhAdhIzvaro rAjA zrIpAlAdadhigamya ca / vRttAMtamAhvayattatra zvetAMbaradigaMbarau // 163 // sabhAvyavasthAmAdhAya praiSIdUtaM ca satvaram / saMbaMdhakAvatArAya tayogaugilamaMtriNe // 164 // tataH zrIkaraNe so'tha zrIdevagururAhvayat / jAtipratyayataH kiMcidviziSTamiva cAvadat // 165 // tathAhi-daMtAnAM malamaMDalIparicayAtsthUlaM bhaviSNustuti zrutvA bhaikSakapiMDabhakSaNavidhiM zaucaM kilaatraatmnH| nIraM sAkSizarIrazuddhiviSaye yeSAmaho kautuke te'pi zvetapaTAH kimIzvarapuraH kAMkSati jalpotsavam // 166 Aha devaguruH sphUrtyA miimaaNsaaskttaajussH| dhIvarAzvocitaM tadvaH zaucAcAravicAraNam // 167 / / paramuktaM ca-vimRzavimRzAMbhobhiH zakyo'pasArayituM naye rjaTharapiTharIkroDasthemApyaho mlleshkH| kathamiva sadA tiSThannAtmanyarUpiNi tairaho paridalayituM pAryo nAryaH sa pAtakakardamaH // 168 // mANikyaH prAha kinAma dvijasyAsyAsti dUSaNam / zrIsiddheza upAlabhyaH savivekabRhaspatiH // 169 // saMskAre sUtrapAlena cturdaahRdyaatmnaam| vapumenovacaHkAyaM jnessvnyaanyruuptH||170|| 1P lAvAmlataH H. cAtmat ? Page #297 -------------------------------------------------------------------------- ________________ zrIdevasUriprabandhaH / 289 akRtyakRtyayostulyaH karttavyatvaspRzAM sadA / dvijanmanAM pradhAnatvaM darzanAnAM viDaMbanam // 171 // ityevamUhApohena saMbaMdho naarpitstdaa| prAtaH samAgataH pRSTo rAjA scivgaaNgilH||172|| likhito bhavatA kA saMbaMdhaH kiM vaadinoiiyoH| sa prAhaiSAmapAvitryAnAhI raajsbhaasthitiH|| 173 // ato mayA na cAlekhi saMbadho nRptisttH| aMtaHkopAnalaM babhre payodhiriva vADavam // 274 // evaM ca sadasanmartyavizeSaviduSastava / vyayasya karaNaM te'lNkaaraaropstvocitH||175|| pra(a)jJAnAM gauravarNo'pi kAla evaavbhaaste| alpopyatra na te doSaH sA mamaivAvicAritA // 176 // paraM darzanabAhyatvAdrAmyavanAgaro'pi san / nAMtarmukho guNAn doSIkRtya yasmAtprajalpasi // 177 // anyadekaM ca te bhAgyaM yattena brahmacAriNA / evaM vivadamAno'pi zApAdbhasmIkRto'pi san // 178 // saMmAnya cAsya saMbaMdhamadhunaiva samarpaya / likhitvA vAdinodikAle jayaparAjaye // 179 // rAjAdezaM gRhItveti tena praiSi nijo'nujH| sAMtvanAya prabhoH so'pi tatkRtvAyadatra te // 18 // prabhurvijayasenAkhyaM praiSIttatra manISiNam / nocitaM gamanaM tatra sacivAnAM matau svayam // 181 // digaMbaro vijIyeta cettannyakkArapUrvakam / nirvAsyotaH purAddhRtvA parispaMdaM sa cauravat // 182 // atha zvetAMbaro hArayettattasya zAsanam / ucchidyAzAMbaratvenAvasthApyaM taiH sthitaiH kimu // 183 // ityevaM lekhayitvAtra taM rAjakaraNe'mucat / kRtapakSopi sNbNdho'numtstairblonntaiH||184|| preSitaH siddharAjena zrIzrIpAlaH kviishvrH| zikSAM datvAtivAtsalyAdevasUriprabhoratha // 185 // sa praNamya nRpasyAha vAcikaM tatpuraH sphuran / svadezaparadezasthA api vijJA mmaarhitaaH||186|| paraM tathA tvayA baMdho vaktavyaM vaadliilyaa| yathA dezAMtarIjeyaH stheyaH zreyaH kRtermama // 187 // 12. prajAnAM. 25 Page #298 -------------------------------------------------------------------------- ________________ prabhAvakacarite tvayyeva mama vittasya dRDhAvasthitirIdRzI / yathA vrIDayase no naH sabhAM kAryastathA dhruvam // 188 // atha zrIdevasUrizva pradade prativAcikam / pratApaste mahArAja videzibudhajitvaraH // 189 // vayaM sahakRtastatra paraM mA dolyatAM manaH / gurUpadiSTapakSadhairvijeSye taM vivAdinam // 190 // kaviduSAM zAstA tadvacaH kautukI ca kaH / bhavAniva bhavAnicchurapyahaM yena vAdakRt // 191 // iti tadvaca AkhyAcca zrIpAlaH kavivAsavaH / bhUpAlopi mudaM prApa devasUrivacomRtaiH // 992 // caMdrASTa zivavarSe'tra 1981 vaizAkhe pUrNimAdine / AhUtau vAdazAlAyAM tau vAdiprativAdinau // 193 // vAdI kumudacaMdrazcAyayAvADaMbarasthitaH / sukhAsanasamAsInazchatracAmarazobhitaH // 194 // pratIhAreNa mukte'tra paTTe vAsAvupAvizat / AhAdyApi na cAyAti zvetabhikSuH kathaM bhiyA // 195 // atha zrIdevasUrizvAyayau bhUpAlasaMsadam / Uce kumudacaMdrazca khaprajJAbalagarvitaH // 196 // tathAhi - zvetAMbaro'yaM kiM brUyAnmama vAdaraNAMgaNe / sAMprataM sAMprataM tasmAcchIghramasya palAyanam // 197 // sUriH provAca baMdhu kimasatyaM vadatyasau / zvetAMbaro yataH zvAyamasmAdvAdaraNAMgaNe // 198 // bhaSaNe tasya paryAptaM raNenAdhikRtiH punaH / paraM palAyanaM zIghraM yuktaM yuktaM vadatyadaH // 199 // zrutveti pArSadA vAcaM zabdakhaMDanayAnayA / smitA vismitamAdhAya dadhyurasya jayo dhruvam // 200 // ekAgramAnasau tatra zAsane pakSapAtinau / thAhast nAgadevazca saha cAjagmaturmudA // 201 // thAhaGaH svaguruM vyajJapayadravyeNa bhedinA / sabhyAzrutA mayA dravyaM taddAsye dviguNaM dhruvam // 202 // prabhAvanAkRte svIyazAsane vatsamAdiza / athAvadahururdravyavyayaH kAryo na hi tvayA // 203 // adya prabhubhirAdiSTaH zrImunicaMdrasUribhiH / svapne yadvatsa vaktavyaH prayogaH strISu muktikRt // 204 // 1 H. cAsAmu. 2 P. prabhRti. 290 Page #299 -------------------------------------------------------------------------- ________________ shriidevsuuriprbndhH| 291 uttarAdhyayanagraMthaTIkA zrIzAMtisUribhiH / kRtA tadanusAreNa vaktavyaM jeSyate ripuH // 205 // ityuktvA nRpaterAzIrvAdaM darzanasaMgatam / abhyadhAt sUrirAnaMdahetuM ketuM vivAdinAm // 206 // nArINAM vidadhAti nirvRtipadaM zvetAMbaraHprollasakIrtisphItimanoharaM nayapathaprastArabhaMgIgRham / yasminkevalino vinirjitaparotsekAH sadA daMtino rAjyaM tajinazAsanaM ca bhavatazcaulukya jIyAJciram // 207 // Uce kumudacaMdreNa vAdinA siddhabhUpate / AzIrAsImabhUmIzavidvadvijayazobhinaH // 208 // sA ceyaM-khadyotadyutimAtanoti savitA jIrNorNanAbhAlaya cchAyAmAzrayate zazI mazakatAmAyAMti ytraadryH| itthaM varNayatonabhastava yazo jAtaM smRtergocaraM tadyatra bhramarAyate narapate vAcastato mudritaaH||209|| tasminmaharSirutsAhasAgarazca klaanidhiH| prajJAbhirAmo rAmazca nRpasyaite sabhAsadaH // 210 // te procurmudritA vAca iti digvAsasaH ksstiH| nArImukti nimuktiryatra tatra jayo dhruvH|| 211 // devAcAryazca bhAnuzca zrIpAlazca mahAkaviH / pakSe daigaMbare tatra kezavatritayaM matam // 212 // tatrotsAho madotsAha uvAca prakaTAkSaram / kiMcidutprAsanAgarbha dRSTvA digvastrapArSadAt // 213 // tathAhi-saMvRtAvayavamastadUSaNaM sAdhanaM sadasi darzayiSyataH / asya luMcitakacasya kevalaM kezavatritayameti sabhyatAm214 maharSiNA ca vijJapta uplkssprbhusttH| prayoga ucyatAM samyagAdidezeti kautukAt // 215 // tato'sau nAsti nirvANaM strIbhavasthasya dehinaH / tucchasatvatayA tasya yastuccho muktirasya na // 216 // atrodAharaNaM bAlaH pumAn tucchaa'blaabhvH| ato na nirvRtistatra prayogamamumAha saH // 217 // devasUrirathAhamAsiddhadharmivizeSaNam / strIbhAvanirvRti prApa marudevAgame matam // 218 // tavAprasiddhametaccedanekAMtaM tataH ptth| tasya mArgamatikramya durnayo hyavadhAraNam // 219 // 1D. dhyAti. Page #300 -------------------------------------------------------------------------- ________________ 292 prabhAvakacarite tathA hetuzca te dRSyo naikAMtikatayA sataH / striyo'pi yanmahAsatvAH pratyakSAgamavIkSitAH // 220 // sItAdyA Agame'dhyakSaM punaH saakssaanmhiipteH| mAtA zrImayaNallAkhyA satvadharmaikazevadhiH // 221 // tathA vyAptiralIkeyaM prativyApte praDhaukanAt / yAH striyAmnA dhruvaM tucchA naitattatsatvadarzanAt // 222 // tathA taddarzanAttatrodAhRtizcApi duussitaa| bAlaM puMsAmabhijJAnAdatimuktAkasAdhuvat // 223 // tathAsyopanayo'siddhaHprAk siddhAMtAtsadUSaNAt / tato nigamanaM duSyaM pratyanumAnasaMbhavAt // 224 // anUdya dUSayitvaivaM parapakSamatha svakam / pakSe devaguruH prAha strIbhaveSvatha nirvRtiH // 225 // prANinaH satvavaiziSTyAt striyaH satvAdhikA mayA / dRSTAH kuMtIsubhadrAdyA athodAhRtirAgame // 226 // mahAsatvAH striyaH saMti mokSaM gacchaMti nizcitam / ityuktvA virate devagurAvAzAMbaro'vadat // 227 // punaH paTha tato'vAci ttraapynvdhaarite| trirapyAha kRte naivamabuddhvA tamadUSayat // 228 // prativAdyAha vAcyasyAmabodhaH prakaTottaram / digvAsAH prAha jalpo'yaM kaTitre likhyatAmiha // 229 // maharSiH prAha saMpUrNA vAdamudrA ca dRshyte| digaMbaro jitaH zvetAMbaro vijayamApya ca // 230 // evaM cAnumate rAjJA prayogaM kezavo'likhat / buvA ca dUSite tatra devasUristadAvadat // 231 // anUdya dUSaNaM bhittvA svapakSaM sthApayaniha / koTAkoTIti zabdaM sa prayuyoja vidUSaNam // 232 // apazabdo'yamityukte vAdinA pArSadezvaraH / utsAhaH prAha zuddho'yaM zabdaH pANinisUcitaH // 233 // uktaMca-koTAkoTiH koTikoTI koTikoTiriti trayaH / zabdAH sAdhutayAhatasaMmatAH pANineramI // 234 // itthaM niranuyojyonuyogo nigrahabhUmikA / tavaivaiSA samAyAtA vyAvarttasva tato gRhAt // 235 // azaknuvanniti pratyuttare devgurosttH| savailakSamathAhasmAnuttaraH sa digaMbaraH // 236 // 1P. yA striyo tAstuvaM0. Page #301 -------------------------------------------------------------------------- ________________ zrIdevasUriprabandhaH / 293 mahArAja mahAn vAdI devAcAryaH kimucyate / rAjAha vad nistaMdra kathayiSyAmi vismRtam // 237 // avadatyanyasabhyaizca haritAlA prpaatitaa| saMbaMdhakavidhi bhUpa AdizanijapUruSaiH // 238 // jayapatraM prasAdena devasUrerdadau nRpH| tato'vAdIhurustaM ca kimapyAcakSmahe vcH||239|| zAstrIyavAdamudrAyAM nigraho ytpraajyH| tadvAdinastiraskAraH ko'pi naiva viracyatAm // 24 // rAjAha bhavatAM vAgbhiridamapyastu kiM punH| ADaMbarApahAreNa darzanitvamavApyatAm // 241 // evaM kRte tadAvazArgalAkhyA siddhayoginI / zrImatkAmAkhyayA devyA prahitA sAhyagauravAt // 242 // bhUyAstvamakSayaskaMdhaH siddhAdhIzastathA suhRt / tathA zrIdevasUrizvAziSetyabhinanaMda tau // 243 // maSIkUrcakamAnIya bhAle nyasto digNbrH| tataH sA pazyatAmeva nizcakAma nabhodhvanA // 244 // tuSTidAne tato lakSaM dravyasya mnujaadhipH| dadanyaSedhi nirgrathezvareNAspRhatAjuSA // 245 // gaNagaMdharvasiddhAdidevaiH puurvmpiikssitH| rAjAdezAtpravezasya sovaya'ta mhotsvH|| 246 // samastatUryanirghoSapUrva sNgiitmNglaiH| kulAMganAkRtaiH sUrirvasatau praviveza saH // 247 // rAjavaitAlikastatra tArakharata aashissH| dadau sadaucitIkRtyavidaM devaguruM prati // 248 // saMtoSasphAraniHkiMcanajanavacanairAhataM prekSya navyaM kAmohiMsAdikebhyo'pyavagaNitatamaHzatrupakSe zamAdau / AdiSTo yasya ceto nRpatiparibhavAtpuNyapaNyaM pravezya , prAyAsIdvAlayitvAzucimativahikAM devasUriHsa nNdyaat||49 shriisiddhhemcNdraabhidhaanshbdaanushaasne| sUtradhAraH prabhuH zrImAn hemacaMdraprabhurjagau // 250 // tathAhi-yadi nAma kumudacaMdraM naajessyddevsuurirhimruciH| kaTiparidhAnamadhAsyata katamaH zvetAMbaro jagati // 251 // zrIcaMdrasUrayastatra siddhAMtasyeva muurtyH| zAsanoddhArakUrmAyAzAsan zrIdevasUraye // 252 // 1D H naMdito. 2 H. spRhamA0. 3 H. pArtana. 4 H. kAmA. Page #302 -------------------------------------------------------------------------- ________________ prabhAvakacarite 294 zrImaddevagurau siMhAsanasthe sati bhAsvati / pratiSThAyAM na lagnAni vRttAni mahatAmapi // 253 // tadA gacchasthasaMghasya samastasya vibhaavrii| vibhAvarIyasI caiSA vinidratvAtkSaNAdgAt // 254 // prAtazca pratyupekSAyAmupadhiM sAdhavastadA / apazyan khaMDazazcUrNIkRtAmAkhubhirudbhavaiH // 255 // pravartakena vijJapte gurUNAM te vyajijJapan / digvAsAH svasamaM veSaM mamApi hi cikIrSati // 256 // tatra pratinidhau zaktirmama pUjyaprasAdataH / sauvIrapUrNa AnAyi kuMbho yatita ekataH // 257 // galapiMDanataH kaMThaM tasya baddhAMtarAmucan / abhimaMtrya tataH sAdhUnAha sarvatra sAhasI // 258 // khedaM kamapi mAkArSabhavaMtaH kautukaM mahat / samIkSata yadeteSAM mAvidurvinaye phalam // 259 // pAdonaprahare zrAddhA ngnsyaajgmuraantaaH| prAsAdAharumasmAkaM muMcainamiti bhASiNaH // 260 // madvaMdhoH kA bhavedvAdhA na jAnImo vayaM nanu / ajJAnadaM tataH sarvaprakAraistairniSedhitAH // 261 // sArddhayAme ca saMpUrNe nagnAcAryastadAgamat / nagnAcArya ivAhAryaH prazaMsAM prakaTaM dht|| 262 // AzliSyAddhosane sUrirupAvezayadatra tm| bhrAtaH kA bata pIDAsti mamAjJAtamidaM dhruvam // 263 // sa prAha hiMddhi mA tvaM mAM bhava mA diirghrossbhuuH| vimocaya nirodhaM me tannirodhe mRtidhuvam // 264 // tasyaitadvavacanaM dInaM zrutvAvadasau prbhuH| bhavAn saparivAro'pi yAtu me vasatebahiH // 265 // tadAdezena tadvAre sthitA aadhmaattuNdkaaH| lulAyA iva saMpUrNetimpadaMgAstadA babhuH // 266 // sAdhoH pArthAt samAnAyya kuMbhaM sauvIrapUritam / AcchoTayanmukhaM teSAM saMjajJe mutkalaH zravaH // 267 // anirodhe nirodhe satyasapatrAkRtAzca te| nRjalasya pravAheNa janaH sarvo'pi vismitaH // 268 // arhitopi bhRzaM zokataptastasmAtparAbhavAt / yayau kumudacaMdro'yamadRzyatvamamAsthi ca // 269 // Page #303 -------------------------------------------------------------------------- ________________ zrIdevasUriprabandhaH / 295 tuSTidAnaM dadAnasya rAjJaH suurergRhnntH| . . AzukoSThe gate maMtrIrAjyArAmazuko'bravIt // 270 // devaiSAM niHspRhANAM na dhanecchA tjinaalyH| vidhApyate yathAmISAM puNyaM tava ca vardhate // 271 // bhavatvevaM nRpaprokte maMtrI caityamakArayat / khena tenetareNApi svAminAnumatena saH // 272 // dinastokaM ca saMpUrNaH prAsAdo'bhraMliho mahAn / merucUlopamaH svarNaratnakuMbhadhvajAlibhiH // 273 // zrInAbheyavibhobiMba pittalAmayamadbhutam / dRzAmagocaraM rociHpUrataH sUryabiMbavat // 274 // analASTazive varSe 1183 vaishaakhdvaadshiitithau| pratiSThA vidadhe tatra caturbhiH sUribhistadA // 275 // evaM prabhAvanApUraplAvite dharmiNAM hRdi / kSetre'vapan bodhibIjaM ciraM ca vyhrtprbhuH|| 276 // anyadA vrajato'raNye nAmnA pipplvaattke| zArdUlaM guruzArdUlo rekhAyAtaM nyaSedhayaMt // 277 // bAlavRddhAkulo gaccho vihAre prAMtarAvanau / zrudhAdibAdhayA tatra kliSTo duHpratikArayA // 278 // tadIyaciMtAmAtreNa sArthe'kasmAdupAgate / prAsukairbhaktapAnaistadbhavyAstaM pratyalAbhayan // yugmam // 279 // syAdvAdapUrvakaM ratnAkara svAduvaco'mRtam / prameyazataratnADhyamamuktaM sa kila zriyA // 280 // pItAndRSTvA purA kuMbhodbhavenAMbhonidhIniha / paravAdighaTodbhUtazatAgamyaM vyadhAnnavam // yugmam // 281 // iti zrIdevasUrINAmasaMkhyAtizayaspRzAm / varSANAM vyadhikAzItiratyakrAmadataMdriNAm // 282 // zrIbhadrezvarasUrINAM gacchabhAraM samarpya te| jainaprabhAvanAsthemanistuSazreyasi sthitAH // 283 // rasayugmaravau varSe 1226 zrAvaNe mAsi saMgate / kRSNapakSasya saptamyAmaparAhne gurordine // 284 // martyalokasthitaM lokaM pratibodhya puraMdaram / bodhakA iva te jagmurdivaM shriidevsuuryH||285|| tribhirvizeSakam // zikhivedazive 1143 janma dIkSA yugmazarezvare 1152 / vedAzvazaMkare varSe 1174 sUritvamabhavatprabhoH // 286 // 1P rekhayAsaMnya. Page #304 -------------------------------------------------------------------------- ________________ 296 prabhAvakacarite navame vatsare dIkSA ekaviMzattame tathA / sUritvaM sakalAyuzca tryazItivatsarA abhUt // 287 // itthaM zrIdevasUrezvaritamadharitakSudravAdipravAdaM / nAdaM barddhiSNujainapravacanabhavinAM satvamuktairasevyam / zreSThaM zreyaHpradaM tadbhavatu bhavabhRtAmadya kAle bhavAnAM naMdyAdAcaMdrakAlaM vibudhajanazatairnityamabhyasyamAnam // 288 // zrIcaMdraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhAcaMdraH sUriranena cetasi kRte shriiraamlkssmiibhuvaa| zrIpUrvarSicaritrarohaNagirau zrIdevasUreH kathA zrIpradyumnamunIMdunA vizaditaH zaMgaH kuyugmakramaH / / 289 // artha yacchati saMmRtisthitimatAM duHkhApanodakSama kalpadruvrajaciMtitAzmanivahAdapyadbhutaM yaH prbhuH| sa zrImAn kanakaprabhaH kathamayaM zakyo mayA varNituM pradyumno yatinAyakazca samabhUdyannAmamaMtrasmRteH // 290 // iti shriidevsuuriprbndhH| graM0 325 ubhayaM 4879 // hemcNdrsuuriprbNdhH| zrIhemacaMdrasUrINAmapUrva vacanAmRtam / jIvAturvizvajIvAnAM rAjacittAvanisthitam // 1 // . paatkaaNtkmaatNgsprshduussnnbhuussnnaaH| zrIhemacaMdrasUrINAM vAcaH svrnnodkdyutH||2|| anNtaagmvidyaamRnmRtkhojiivnsthitiH| zrIhemasUriravyAdvaH prtishriipaadliptkH||3|| kRtisadRttamuktAstragnAyakazcaritaM prbhoH| sthApyate'taH prakAzAya satAM hRdyveshmsu||4|| asti zrIgUrjaro dezaH kleshaaveshviyuktbhuuH| puruSArthatrayazrISu svargopIcchati yattulAm // 5 // aNahillapuraM nAma kAmadhuka prnnyivrje| asti prAsAdarAjIbhirnagaraM nagaraMgabhUH // 6 // saMkraMdanasuparvAridvijihvA yasya nopamAm / surAsuroragAdhIzAH praapulokeshvraa api // 7 // sa tatra vAsudhAsArasaMprINitacakorakaH / rAjA siddhAdhipaH siddhAdhipagItayazA abhUt // 8 // yugmam // stpuujaabhojshRNgaarprbhaavdRddhrNgbhuuH| baMdhUkamiva baMdhUkaM deze tatrAsti satpuram // 9 // Page #305 -------------------------------------------------------------------------- ________________ hemcNdrsuuriprbndhH| 297 . vyUDhamoDhAnvayaprauDha udUDhamahimA dRddhH| bADhamADhaukayaddADhyaM prauDhiSu prauDhacetasAm // 10 // utkocakRtasaMkoca ullocaH stvmNddpe| zreSThI tatrAbhavaJcAcaH pravAcaH pUjayan sadA // yugmam // 11 // gehinI pAhinI tasya dehinI maMdiraMdirA / yasyAH sItAsubhadrAdyAH satyaH satyAH stiitvtH||12|| sA strI ciMtAmaNizcitAmaNi svapne'nyadaikSata / dattaM nijagurUNAM ca bhattyAvezanivezataH // 13 // .. cAMdragacchasaraHpadmaM tatrAste maMDito gunnaiH| pradyumnasUriH ziSyaH zrIdevacaMdramunIzvaraH // 14 // Acakhyau pAhinI prAtaH svapnamasvapnasUcitam / tatpuraH sa tadarthaM ca zAstradRSTaM jagau guruH // 15 // jainazAsanapAthodhikaustubhaH saMbhavI sutH| tava stavakRto yasya devA api suvRtttH|| 16 // zrIvItarAgabiMbAnAM pratiSThAdohadaM ddhau| anyadA sA sa cApUri satpatyA bhuuripunnytH||17|| asUta sA ca puNye'hni jitavahniprabhaM rucaa| malayAcalacUle ca caMdanaM naMdanaM mudA // 18 // naanaavidhdhvnttuurybhrddNbritaaNbraiH| .. . vardhApanairvyatIte ca dvAdazAhe mudA tadA // 19 // abhidhAvidhimAdhitsuH sanAbhInbhaktito nijAn / AhUya vyAharaJcAcaH sadAcaraNabaMdhuraH // 20 // asmadgRhe vitIrNe'tra pratiSThAdohado'jani / etanmAtustayA ramyAH pUjAbhiH syuH surA api // 21 // taccaMgadeva ityasya sthAnabhRnnAma saanvym| vidadhe vizvavastUnAM yataH satyaM zubhAyati // 22 // kramukaiH kroDakarpUraiH patraiH saurbhnirbhraiH| dattvA nAgarakhaMDaizca tAMbUlaM tAn vyasarjayat // 23 // varddhamAno varddhamAna ivAsau mNglaashryH| zizutve'pyazizuprajJaH sobhUdakSatadakSataH // 24 // tasyAtha paMcame varSe varSIyasa ivAbhavat / matiH saharuzuzrUSAvidhau vidhuritainsH||25|| anyadA moDhacaityAMtaH prabhUNAM caityvNdnm| kurvatAM pAhini prAyAt saputrA tatra punnybhuuH||26|| 1H. barddhApane0 2 P vyAharaccAcaH ? 3 P vatIrNe. Page #306 -------------------------------------------------------------------------- ________________ 298 prabhAvakacarite sAca pradakSiNAM datvA yAvatkuryuH stuti jine / caMgadevo niSadyAyAM tAvannivivize drutam // 27 // smarasi tvaM mahAsvapnaM sakRdAlokayiSyasi / / tasyAbhijJAnamIkSasva svayaM putreNa yatkRtam // 28 // ityuktvA gurubhiH putraH sNghnNdnnNdnH| kalpavRkSa ivAprArthi sa jananyA smiiptH|| 29 // sA prAha prArthyatAmasya pitA yuktamidaM nanu / te tadIyAnanujJAyA bhItAH kimapi nAbhyadhuH // 30 // alaMdhyatvAhurorvAcAmAcArasthitayA tyaa| dUnayApi sutaH snehAdAjta svapnasaMsmRteH // 31 // tamAdAya staMbhatIrthe jagmuH zrIpArzvamaMdire / mAghe sitacaturdazyAM brAhme dhiSNye zanerdine // 32 // dhiSNye tathASTame dharmasthite caMdre vRSopage / lagne bRhaspatau zatrusthitayoH suurybhaumyoH|| 33 // zrImAnudayanastasya dIjhotsavamakArayat / somacaMdra iti khyAtaM nAmAsya guravo dadhuH // 34 // saMcaskaruH pariskArAn prajJApya prmaakssraiH| arhataiste'hamarhANAM tamekapraNidhAnataH // 35 // athetyamilite kopakalite kaTrabhASiNi / / proce prAcetasAbhastamayaM prAzamayat svayam // 36 // somcNdrsttshcNdrojjvlprjnyaablaadsau| tarkalakSaNasAhityavidyAH paryacchinadrutam // 37 // anyadA ciMtayatpUrva paro lksspdaanugH| AsIdekapadAttasmAddhigasmAnalpamedhasaH // 38 // tata ArAdhayiSyAmi devIM kAzmIravAsinIm / cakoradvijarociSNuM jyotsnAmiva kalAvataH // 39 // iti vyajJapayatprAtaH prabhuM vinayanamravAk / saMmukhInAgamaM devyA dhyAtvA so'pyanvamanyata // 40 // gItArthe sAdhubhiH sArdha dhAma vidyAvrajasya ca / prasthAnaM tAmraliptyAH sa brAhmIdezoparivyadhAt // 41 // zrIraivatAvatAre ca tIrthe zrIneminAmataH / sAthai sAdhumate ttraavaatsiidvhitsthitiH||42|| nizIthe'syAvinidrasya naasaagrnystckssussH| ArAdhanAtsamakSAbhUdrAhmI brhmmhonidhiH||43 // 1P yattadAloka. Page #307 -------------------------------------------------------------------------- ________________ hemcNdrsuuriprbndhH| 299 vatsa svacchamate yAsIrmAsma dezAMtaraM bhavAn / tuSTA tvadbhaktipuzyA'haM setsyatIhitamatra te // 44 // ityuktvA sA tirodhatta devI vaacaamdhiishvrii| stutyA tasyA nizAM nItvA pazcAdAgAdupAzrayam ||45||yugmm siddhasArasvato'klezAtsomaH sImA vipazcitAm / abhuudbhuumirunnidraaNtrvairikRtduhH|| 46 // prabhAvakadhurAdhuryamamuM suuripdocitm| vijJAya saMghamAmaMtrya guravo'maMtrayanniti // 47 // yogyaM ziSyaM pade nyasya svakArya krtumaucitii| asmatpUrva'mumAcAraM sadA vihitapUrviNaH // 48 // tadaiva vijJadaivajJavajAllagnaM vycaary| vimRzya te'tha vyAcakhyuH sarvottamaguNaM kSaNam // 49 // jIvaH karke tanau sUryo meSe vyoni budhAnvitaH / caMdro vRSe ca lAbhastho bhaumo dhanuSi ssssttmH|| 50 // dharmasthAne jhaSe zukraH zanirekAdazo vRSe / rAhustRtIyaH kanyAyAM vaishvvighnvinaashnH||51|| iti sarvagrahabalopetaM lagnaM samRddhikRt / horA cAMdrI tataH pUrvA dreSkANaH prthmsttH||52|| vargottamaH zazAMkAMzo navamo dvaadshstthaa| triMzAMzo vAkpateH SaSTho lagne'smin guNamaMDite // 53 // pratiSThA yasya jAyeta puruSasya surasya ca / rAjJAM jJAto jagatpUjyaH sa bhavedvizvazekharaH // 54 // kulakam atha vaizAkhamAsasya tRtIyAmadhyame'hani / zrIsaMghanagarAdhIzavihitotsavapUrvakam // 55 // muhUrte pUrvanirNIte kRtnNdiividhikrmaaH| dhvanatryaravonmudramaMgalAcArabaMdhuram // 56 // zabdAdvaitetha vizrAMte samaye ghoSite sati / pUrakApUritazvAsaMkubhako damedurA // 57 // zravaNe'garukapUracaMdanadravacarcite / / kRtinaH somacaMdrasya niSTAniSTAMtarAtmanaH // 58 // zrIgautamAdisUrIzairArAdhitamabAdhitam / / zrIdevacaMdraguravaH sUrimaMtramacIkathan // 59 // paMcabhiH kulakam / tiraskRtakalAkeliH klaakelikulaashryH| zrIhemacaMdraprabhuH zrImAnnAmnA vikhyAtimApa sH||60|| 1 H. mabo0. 2 P. hemacaM0. Page #308 -------------------------------------------------------------------------- ________________ prabhAvakacarite tadA ca pAhinI snehavAhinI suta uttame / tatra cAritramAdattAvihastA guruhastataH // 61 // pravartinI pratiSThAM ca dApayAmAsa nmrgii| tadaivAbhinavAcAryo gurubhyaH sabhyasAkSikam // 62 // siMhAsanAsanaM tasyA anvamAnayadeSa ca / kaTare jananIbhaktiruttamAnAM kaSopalaH // 63 // zrIhemacaMdrasUriH shriisNghsaagrkaustubhH| vijahArAnyadA zrImadaNahillapuraM puram // 64 // zrIsiddhabhUbhRdanyedhurAjapATikayAcarat / hemacaMdraprabhuM vIkSya taTasthavipaNau sthitam // 65 // nirudhya TiMbikAsanne gajaprasaramaMkuzAt / kiMcidbhaNiSyatetyAha provAca prabhurapyatha // 66 // kAraya prasaraM siddhahastirAjamazaMkitam / / trasyaMtu diggajAH kiM tairbhUstvayaivoddhRtA yataH // 67 / / zrutveti bhUpatiH prAha tuSTipuSTaH sudhiishvrH| madhyAhna me pramodAyAgaMtavyaM bhavatA sadA // 68 // tatpUrva darzanaM tasya jajJe kutrApi sa kSaNe / AnaMdamaMdire rAjJA yaatraajymbhuutprbhoH||69|| anyadA siddharAjo'pi jitvA mAlavamaMDalam / samAjagAma tasmai cAziSaM darzanino daduH // 70 // tatra zrIhemacaMdro'pi suuribhuuriklaanidhiH| uvAca kAvyamavyagramatizravyanidarzanam // 71 // tathAhi-bhUmi kAmagavi svagomayarasairAsiMca ratnAkarA muktAsvastikamAtanudhvamuDupa tvaM pUrNakuMbho bhava / dhRtvA kalpatarordalAni saralairdinavAraNAstoraNAnyAdhatta svakarairvijitya jagatIM natveti siddhAdhipaH // 72 // vyAkhyAvibhUSite vRtte vRtte iva vibhosttH| AjuhAvAvanIpAlaH sUriM saudhe punaH punH||73|| anyadAvaMtikozIyapustakeSu niyuktkaiH| darzyamAneSu bhUpena praikSi lakSaNapustakam // 74 // kimetaditi papraccha svAmyapIti vyajijJapat / bhojavyAkaraNaM hyetacchandazAstra pravarttate // 75 // asau hi mAlavAdhIzo vidvaccaziromaNiH / zabdAlaMkAradaivajJatarkazAstrANi nirmame // 76 // 1H. vaH. Page #309 -------------------------------------------------------------------------- ________________ zrIhemacaMdrasUriprabandhaH / 301 cikitsArAjasiddhAMtataruvAstUdayAni c| . aMkazAkunakAdhyAtmasvapnasAmudrikAnyapi // 77 // graMthAnimittavyAkhyAnapraznacUDAmaNIniha / vivRtticAyasadbhAve'rthazAstraM? meghamAlayA // 78 // bhUpAlo'thAvadatki nAsmatkoze zAstrapaddhatiH / vidvAnkopi kathaM nAsti deze vizvepi gUrjare // 79 // sarve saMbhUya vidvAMso hemacaMdraM vyalokayan / mahAbhattyA ca rAjJAsAvabhyarthya prArthitaH prabhuH // 80 // zabdavyutpattikRcchAstraM nirmAyAsmanmanoratham / pUrayasva maharSe tvaM vinA tvamatra kaH prbhuH|| 81 // saMkSiptazca pravRtto'yaM samaye'smin klaapkH| lakSaNaM tatra niSpattiH zabdAnAM nAsti taadRshii||82|| pANinerlakSaNaM vedasyAMgamityatra ca dvijaaH| avalepAdasUyaMti ko'rthastairunmanAyitaiH // 83 // yazo mama tava khyAtiH puNyaM ca muninAyaka / vizvalokopakArAya kuru vyAkaraNaM navam // 84 // ityAkAbhyadhAt sUrihemacaMdraH sudhiinidhiH| kAryeSu naH kiloktirvaH smAraNAyaiva kevalam // 85 // paraM vyAkaraNAnyaSTau varttate pustakAni c| teSAM zrIbhAratI devI koza evAsti te dhruvam // 86 // AnAyayatu kAzmIradezAttAni svmaanussaiH| mahArAjo yathA samyak zabdazAstraM pratanyate // 87 // iti tasyoktimAkarNya tatkSaNAdeva bhUpatiH / pradhAnapuruSAn praissiidvaagdeviideshmdhytH|| 88 // pravarAkhyapure tatra prAptAste devatAM giram / / caMdanAdibhirabhyarya tuSTuvuH paatthnstvaiH|| 89 // samAdikSattatastuSTA nijAdhiSThAyakAn giraa| mama prasAdavittaH zrIhemacaMdraH sitAMbaraH // 90 // tato mRrtyatarasyeva madIyasyAsya hetve| samarpya preSyatAM preSyavargaH pustakasaMcayam // 91 // tataH satkRtya tAnsamyagbhAratI sacivAnarAn / pustakAnyarpayAmAsuH praiSuzcotsAhapaMDitam // 92 // acirAnnagaraM svIyaM praapurdaiviiprsaaditaaH| hrssprkrsssNpnnpulkaaNkurpuuritaaH||93|| 1 Hghe kAMDaM. 2 P karevi0 3 P khAmIttepi. 4 P'rthazAstraM. 26 Page #310 -------------------------------------------------------------------------- ________________ 302 prabhAvakacarite sarva vijJApayAmAsurbhUpAlAya giroditaaH| niSTAniSTe prabhau hemacaMdre toSamahAdaram // 94 // ityAkarNya camatkAraM dhArayan vsudhaadhipH| uvAca dhanyo maddezo'haM ca yatredRzaH kRtI // 95 // zrIhemasUrayo'pyatrAlokya vyAkaraNavrajam / zAstraM cakrurnavaM zrImatsiddhahemAkhyamaddhatam // 96 // dvAtriMzatpAdasaMpUrNamaSTAdhyAyamuNAdimat / / dhAtupArAyaNopetaM raMgalliMgAnuzAsanam // 97 // sUtrasadvattimannAma mAlAnekArthasuMdaram / mauliM lakSaNazAstreSu vizvavidvadbhirAdRtam // 98 // tribhirvizeSakam // Adau vistIrNazAstrANi nahi pAThyAni srvtH| AyuSA sakalenApi pumarthaskhalanAni tat // 99 // saMkIrNAni ca durbodhadoSasthAnAni kAnicit / etatpramANitaM tasmAdvidvadbhiradhunAtanaiH // 100 // mUlarAjaprabhRtibhI rAjapUrvajabhUbhRtAm / varNavarNanasaMbaddhaM pAdAMte zlokamekakam // 101 // taccatuSkaM ca sarvAMte zlokaistriMzadbhiradbhutam / paMcAdhikaiH prazastizca vihitA vihitaistadA // 102 // yugmam // rAjJaH purapurogaizca vidvadbhirvAcitaM ttH| cakre varSatrayaM varSe rAjJA pustakalekhane // 103 // rAjAdezAnniyuktaizca sarvasthAnabhya udyataiH / tadA cAhUya saccake lekhakAnAM zatatrayam // 104 // pustakAH samalekhyaMta sarvadarzaninAM ttH| pratyekamevAdIyaMtAdhyatRNAmudyamaspRzAm // 105 // vizeSakam // aMgavaMgakaliMgeSu lATakarNATakuMkaNe / mahArASTrasurASTrAsu vatse kacche ca mAlave // 106 // siMdhusauvIranepAle pArasIkamuraMDake / gaMgApAre haridvAre kAzicedigayAsu ca // 107 // kurukSetre kanyakubje gauddshriikaamruupyoH| sapAdalakSavajAlaMdhare ca khasamadhyataH // 108 // siMhale'tha mahAbodhe boDe mAlavakauzike / ityAdivizvadezeSu zAstraM vyastAryata sphuTam // 109 // __ caturbhiH kalApakam // asya sopanibaMdhAnAM pustakAnAM ca vishNtiH|| prAhIyaMta nRpeMdreNa kAzmIreSu mahAdarAt // 110 // Page #311 -------------------------------------------------------------------------- ________________ zrIhemacaMdrasUriprabandhaH / etattatra gataM zAstraM svIyakoze nivezitam / sarvo nirvAhayettenAdRtaM devyAstu kA kathA // 111 // kAkalo nAma kAyasthaH kulakalyANazekharaH / aSTavyAkaraNAdhyetA prajJAvijitabhogirAT // 112 // prabhustaM dRSTamAtreNa jJAtatatvArthamasya ca / zAstrasya jJApakaM cAzu vidadhe'dhyApakaM tadA // 113 // pratimAsaM sa ca jJAnapaMcamyAM pracchanAM dadhau / rAjA ca tatra nirvyUDhAn kaMkaNaiH samabhUSayat // 114 // niSpannA atra zAstre ca dukUlasvarNabhUSaNaiH / sukhAsanAtapatraizca te bhUpAlena niyojitAH // 115 // anyadA satprabhostasya sabhAyAM svaH pateriva / vizurddhavrAtarocinyAmekazcAraNa Ayayau // 116 // avajJayA na kopyatra saMmukhaM tasya vIkSate / ratneSu vIkSyamANeSu jaratRNamaNeriva // 117 // atha cAsAvapabhraMzAdapAThIddohakaM varam / tatpuNyadohadaM brAhmI prasAdaM prakaTaM nanu // 118 // tathAhi - hemasUri acchANite Isaraje paMDiyA / lacchivANi mahukANi sAMpaibhAgI muha marUm // 119 // tAramukte'sya pUrvAhnau nAmnA pUjya prajalpanAt / avajJAkRtino'bhUvan sabhyAnAM kopato dRzaH // 120 // mAMjiSThAH sAvadhAneSu teSu tasya padatrayam / uvAca cAraNastazca zrutvA te pulakaM dadhuH // 121 // yugmam // aciMtayaMzca vANyasya camatkArakRdunnatA / budhasya hi sthitiryatra tasya syAnmahimA guroH // 122 // UcurmudA te saMbhUya punaH paTha punaH paTha / paThite prabhavo vocanniH kSobhastriH punaH paTha // 123 // catuH kRtvopi pAThe tu mataM kRtibhirAdarAt / kopAbhAsamivAvibhradvicArAccAraNo'vadat // 124 // yUyaM yatheSTadAtAro yadi tatsvAnumAnataH / gRhNAmyahaM guruM bhAraM vAhIka iva durvaham // 125 // tripAThe dohakasyAsya yallabdhaM tena me dhRtiH / naivAdhikena kArya me pratyutAhitahRdbhujA // 126 // 303 1 P. pRcchanAM. 2 nirvyUhAn. 3 H. vibudha. 4H. jara tRNa. 5 P. muktezca. Page #312 -------------------------------------------------------------------------- ________________ 304 prabhAvakacarite tasyAyutatrayaM pUjyAH sabhyapAchaMdadApayan / sa Uce me dhanaM pUrNamAsaptapuruSAvadhi // 127 // ahaM pratigrahaM gRhNe na vAto'bhyadhikaM kila / ityuktvA prayayau so'tha pradezaM svasamIhitam // 128 // rAjJA zrIsiddharAjenAnyadA-yuyuje prbhuH| bhavatAM ko'sti paTTasya yogyaH ziSyo guNAdhikaH // 129 // tamasmAkaM darzayata cittotkarSAya mAmiva / aputramanukaMpArha pUrve tvAM mAsma zocayan // 130 // Aha zrIhemacaMdrazca na kopyevaM hi ciNtkH| AdyopyabhUdilApAlaH satpAtrAMbhodhicaMdramAH // 131 // sajJAnamahimasthaiye munInAM kiM na jAyate / kalpadrumasame rAzi tvayIzi kRtasthitau // 132 // astyAmuSyAyaNorAmacaMdrAkhyaH kRtizekharaH / prAptarekhaH prAptarUpasaMghe vizvakalAnidheH // 133 // anyadAdarzayaMste'muM kSitipasya stutiM ca saH / anuktAmAdyavidvadbhihallekhAdhAyinI vyadhAt // 134 // tathAhi-mAtrayApyadhikaM kiMcinna sahate jigISavaH / itIva tvaM dharAnAtha dhArAnAtha mamAkRthAH // 135 // zirodhUnanapUrva ca bhUpAlotra dRzaM dadhau / rAme vAmetarAcAro viduSAM mahimaspRzAm // 136 // ekadRSTirbhavAn bhUyAdvatsa jaineMdrazAsane / mahApuNyoyamAcAryo yasya tvaM padarakSakaH // 137 // ityuktvA virate rAjJi rAmasyAdupadezakam ? / netradRSTihi durghaSyA sukRtAtizayaspRzAm // 138 // upAzrayAzritasyAsya mahApIDApuraHsaram / vyanazaddakSiNaM cakSurnaratnamanupadravam // 139 // karmaprAmANyamAlocya te shiitiibhuutcetsH| sthitAstatra caturmAsImAsInAstapasi sthire // 140 // caturmukhAkhyajaineMdrAlaye vyAkhyAnamadbhutam / zrInemicaritasyAmI zrIsaMghAne pratuSTuvuH // 141 // sudhaasaarvcHstomaakRssttmaansvaasnaaH| zuzrUSavaH samAyAMti tatra drshnino'khilaaH||142|| pAMDavAnAM parivrajyAvyAkhyAne vihite'nyadA / brAhmaNA matsarAdhmAtA vyAcakhyurnRpateridam // 143 // astaSpadekakaM. prAhI Page #313 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| 305 svAmin purA mahAvyAsaH kRSNadvaipAyano'vadat / vRttaM yudhiSThirAdInAM bhaviSyajjJAnatodbhutam // 144 // tatredamucyate svAyuHprAMte pAMDoH sutA amii| himAnimahite jagmuhimavaddhadharAdhvani // 145 // zrIkedArasthitaM zaMbhu snAnapUjanapUrvakam / ArAdhya parayA bhaktyA svaaNtaaHsvaaNtmsaadhyn||146||yugmm // . amI zvetAMbarAH zUdrA vidrutsmRtisuuktyH| taduktavaiparItyAtijalpaMti nijaparSadi // 147 // anaucityakRtAcArAH pure te'rissttmitydH| bhUbhRtA rakSaNIyAzca durAcArAH prjaakRtaaH||148|| vicArya hRdi kAryANi vicAraka vidhehi tat / ityuktvA virarAmAsau dvijavyUho'tidhIragIH // 149 // rAjApyAha na bhUpAlA avimRzya vidhaayinH| darzanAnAM tiraskAramavicArya na kurvate // 150 // anuyojyA amI cAtra dadyuzcetsatyamuttaram / tanme gauravitA eva nyAya evAtra naH suhRt // 151 // hemAcAryopi nirgrathaH saMgatyAgI mhaamuniH| asUnRtaM kathaM brUyAdvicArya tadidaM bahu // 152 // evaM bhavatviti procuH pravINA brAhmaNA api / / AjuhAva tato rAjA hemacaMdraM munIzvaram // 153 // apRcchadatha mAdhyasthyAt sarvasAdhAraNo nRpH| zAstre ca arhatI dIkSA gRhItA pAMDavaiH kimu // 154 // sUrirapyAha zAstre na ityUce puurvsuuribhiH| hemAdrigamanaM teSAM mahAbhAratamadhyataH // 155 // parametanna jAnImo yena zAstreSu varNitAH / ta eva vyAsazAstrepi kIrtyate'tha pare'pare // 156 // rAjAha te'pi bahavaH pUrva jAtAH kathaM mune / athAvocahurustatra zrUyatAmuttaraM nRpa // 157 // vyAsasaMdarbhitAkhyAne zrIgAMgeyaH pitaamhH| yuddhapravezakAle'sAvuvAca skhaM paricchadam // 158 // mama prANaparityAge taMtra saMskriyatAM tanuH / na yatra kopi dagdhaH prAgbhUmikhaMDe sadA zucau // 159 // vidhAya nyAyyasaGgrAmaM muktaprANe pitAmahe / / vimRzya tadvacastaMgamutpAdyAsya yayurgirau // 160 // 1H. cArhatA. 2 H. statra. TENTATIVE Page #314 -------------------------------------------------------------------------- ________________ 306 prabhAvakacarite amAnuSapracAre ca zRGge kutrApi connte| amuJcandevatAvANI kvApi tatrodyayau tadA // 161 // tathAhi atra bhISmazataM dagdhaM pANDavAnAM zatatrayam / droNAcAryasahasrantu karNasaMkhyA na vidyate // 162 // etadvayamihAkarNya vimRzAmaH svacetasi / vahUnAM madhyataH kepi cedbhaveyurjinAzritAH // 163 // girau zatrujaye teSAM pratyakSAH santi muurtyH| zrInAsikyapure santi zrImaccandraprabhAlaye // 164 // kedAre ca mahAtIrtha kopi kutrApi tdrtH| bahUnAM madhyato dhamma tatra jJAnaM tataH sphuTam // 165 // smArtA apyanuyujyantAM vedvidyaavishaardaaH| jJAnaM kutrApi cedgaGgA nahi kasyApi paitRkI // 166 // rAjA zrutvAha tatsatyaM vakti jainarSireva yat / atra brUtottaraM tathyaM yadyasti bhavatAM mate // 167 // atra kArye hi yuSmAbhirekaM tathyaM vaco nanu / ajalpi yadvicAyryaiva kArya kArya kSamAbhRtA // 168 // tathAhameva kAye'tra dRSTAntaH smdrshnH| samastadevaprAsAdasamUhasya vidhApanAt // 169 // uttarAnudayAttatra maunamAzizriyaMstadA / svabhAve jagato naiva hetuHkazcinnirarthakaH // 170 // rAjJA satkRtya sUrizcAbhASyata svAgamoditam / vyAkhyAnaM kurvatAM samyag dUSaNaM nAsti voNvapi // 171 // bhUpena satkRtazcaivaM hemcndrprbhustdaa| zrIjainazAsanavyomni pracakAze gabhastivat // 172 // rAjJaH sauvastiko'nyedhurAbhigAkhyo vRthAruSam / / vahan jajalpa sUriM taM niviSTaM rAjaparSadi // 173 // dharme vaH zamakAruNyazobhitaM nyUnamekakam / vyAkhyAne kRtazRGgArAstriya AyAnti sarvadA // 174 // bhavannimittamakRtaM prAsukaM dadate ca tAH / vikArasAramAhAraM tadbrahma va sthitaM hi vaH // 175 // yataH-vizvAmitraparAzaraprabhRtayo ye cAmbupatrAzanA stepi strImukhapaGkajaM salalitaM dRSTvaiva mohaM gatAH // AhAraM sudRDhaM (saghRtaM) payodadhiyutaM ye bhuJjate mAnavAsteSAmindriyanigraho yadi bhavedvindhyaH plavetsAgare // 176 // Page #315 -------------------------------------------------------------------------- ________________ zrIhemacaMdrasUri prabandhaH / 307 atha sUriruvAcAtra nedaM vidvajanocitam / avimRzya puraskAraM vacaH zucipurohitaH // 177 // .yato vicitrA vizvesmin prANinAM cittvRttyH| pazUnAmapi caitanyavatAM nRNAntu kimpunH|| 178 // yataH--siMho balI hariNazUkaramAMsabhojI samvatsareNa ratimeti kilaikavAram / pArAvataH kharazilAkaNabhojanopi / kAmI bhavatyanudinaM bata ko'tra hetuH||179 // zrutveti bhUpatiH prAhAtisAhasamidaMnRNAm / ya uttarAya nAlaM syAtsa yadvadati parSadi // 180 // iti bhUpAlasanmAnyo vadAnyaH sukRtArthinAm / zrIhemasUriH saMjajJe saMghoddhAradhurandharaH // 181 // athAnyadA mahAvidvAn shriibhaagvtdrshinii| devabodhAkhyarAsI (AsIn) krAmikasArakhatottaraH // 182 // AjagAma dhiyAM dhaamaannhillpurmdhytH| vyajijJapaniyuktAzca zrIsiddhAdhipateH purH||183 // tataH zrIpAlamAmanya kavirAja nraadhipH| raho mantrayate'smAsau pratipannaM sahodaram // 184 // devabodho mahAvidvAn draSTavyosau kathaM hi nH| nispRhatvAdanAgacchan sabhAyAM tapasorjitaH // 185 // Atmadeze paro vidvAnAgato yanna puujyte| tatSaNamAtmanaH kena niryamapakIrtikRt // 186 // athAha kavirAjopi vidvAnADambarI ca yH| sa kathaM nispRho lakSmI vinAparikaraH karam // 187 // sA vidvadvallabhairyuSmAdRzairbhUpairbhavediha / dattaiva nAparaH kazcidupAyosyAHsamarjane // 188 // paraM zrIbhAratIbhaktyAtyAdaraH svAmino ydi| tatsudharmAsadharmAyAM parSadyAhUyatAmasau // 189 // astvevamiti rAjJokte prdhaanpurussaasttH| prAhIyaMta tatastenAbhihitAste madoddhatam // 190 // AhvAnAyAgatA yUyaM mama bhuuptideshtH| bhUpAlaiH kiM hi naH kArya spRhAvirahitAtmanAm // 191 // tathA kAzIzvaraM kAnyakubjAdhIzaM samIkSya c| gaNayAmaH kathaM svalpadezaM zrIgUrjarezvaram // 192 // Page #316 -------------------------------------------------------------------------- ________________ prabhAvakacarite paramasmaddikSAyai bhavatAM svAminastadA / upaviSTaH kSitau siMhAsanasthaM mAM sa pazyatu // 193 // evaM visarjitAstena yathAvRttaM vyajijJapat / kavirAjaM nRpaH prAha tadvAcAticamatkRtaH // 194 // vinA jainamunIn zAntAn ko na nAmAvaliptadhIH / tAratamyAzrite jJAne kovakAzo madasya tat // 195 // draSTavyamidamapyasya ceSTitaM kautukAttataH / sazrIpAlastato bhUponyadAgacchattadAlaye // 196 // siMhAsanaM svamadrAkSIddidvadvRndaniSevitam / mRgendramiva durdharSe devabodhaM kavIzvaram // 197 // dRDhabhaktyA namazcakre rAjA vinayavAmanaH / guNapUrNa satAM citte nAvakAzo madasya yat // 198 // pratyakSavizvarUpaM taM vizvarUpavarAziSA | abhinandyAvadatpANisaMjJayAdarzayadbhuvam // 199 // atropavizyatAM rAjan zrutveti kSmApatistataH / zrIzrIpAlakRtaM kAvyamuvAca prakaTAkSaram // 200 // 'yataH'-ihahi vasati meruH zekharo bhUdharANA miha vinihitabhArAH sAgarAH sapta cAnye / iha mahipatidambhastambhasaMrambhadhIram 308 dharaNitalamihaiva sthAnamasmadvidhAnAm // 201 // ityuktvA ca pratIhAraH paTAstRtadharAtale / upAvizadvizAM nAthaH pramAtho doSavidviSAm // 202 // parSadonucitaH koyamiti hastena darzite / kavirAje nRpovAdIdanAdInavagIrbharaH // 203 // ekohaM vihitasphItaprabandho'yaM kRtIzvaraH / kavirAja itikhyAtaH zrIpAlo nAma bhUmibhUH // 204 // zrIdurlabhasarorAjastathA rudramahAlaye / anirvAcyarasaiH kAvyaiH prazastIrakarodasau // 205 // mahAprabandhacakrece ( ca ?) vairocanaparAjayam / vihasya sadbhiranyopi naivAsya tu kimucyate // 206 // zrutveti smitamAdhAya devabodhakavirjagau / kAvyamekaM lasadgarvaparvatAdhityakAsamam // 207 // tathAhi zukraH kavitvamApannaH ekAkSivikalopi san / cakSurddhayavihInasya yuktA te kavirAjitA // 208 // Page #317 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| 309 atizIghra tathA gumphe bhityantaH pUraNAkRtau / kobhimAnastato dhImannekamasmadvacaH shRnnu||209 // . 'tadyathA' bhrAtAmakuvindakandalayatA vastrANyamUni tvayA goNIvibhramabhAjanAni bahuzopyAtmA kimAyAsyate / apyekaM ruciraM cirAdabhinavaM vAsastadA sUcyate yannojjhanti kucasthalAtkSaNamapi kSoNIbhRtAM vllbhaaH||210|| samasyAM durgamAM kAMcitpRcchateti nRpodite / zrIpAla UcivAne sphuTaM zikharaNIpadam // 211 // tacca-kuraGgaH kimbhRGgo marakatamaNiH kiM kimazani // tatpAThapRSTha evaasaavvdtkvinaaykH|| caraNatRtIya(tritayaM)vRtte ko vilmbotr(stv)muudRshi||212|| tadyathA-ciraM cittodyAne carasi ca mukhAbjaM pibasi ca kSaNAdeNAkSINAM viSayaviSamudrAM harasi ca / nRpa tvaM mAnAdi dalayasi ca kiM kautukakaraH kuraGgaH kiMbhRGgo marakatamaNiH kiM kimshniH||213|| gRhANa caikaM matpArzve kiMzabdaM vyavahArataH / dausthyaM yatra bhavedyasyAdhamoM na sa tatra kim // 214 // nigadyante samasyAzcAmUdRzyo viSamArthakAH / ekapAdA dvipAdA ca tripadI ca budhocitAH // 215 // kiM zabdavahalAstvetAH zUnyapraznanibhA nRpa / sadRkSA bhaNiterasya nidyA kovidasampadAm // 216 // tathAhi pautraH sopi pitaamhH| sahasrazIrSA puruSaH sahasrAkSaHsahasrapAt / namaH karpUrapUrAbhaM / candro vidrumapATalaH / kajjalaM kssiirsngkaashN| vAcAnupadamevAsautAH pupUre kviishvrH| siddhasArasvatAnAM hi vilambakavitA kutH|| 217 // 'tAzca'-mUrtimekAM namasyAmaH zambhorambhomayImimAm / / abjotpannatayA yasyAH pautraH sopi pitaamhH|| 218 // calitazcakito bhItastava deva pryaannkH| sahasrazIrSA puruSaH sahastrAkSaH sahasrapAt // 219 // nabhaH karpUrapUrAbhaM candro vidrumapATalaH / kajjalaM kSIrasaGkAzaM kariSyati zanaiH shnaiH|| 220 // itthaM goSTayA mahAvidvan ziraH kampakRtA tdaa| kiyaMtamapi nirvAhya kSaNa saudhaM yayau nRpaH // 221 // anyadA zrIdevasUrijitavAdakSaNe mudaa| datte vitte narendreNa lakSasaMkhye taduddhRte // 222 // Page #318 -------------------------------------------------------------------------- ________________ 310 prabhAvakacarite apareNApi vittena jainaprAsAdaunnate / vidhApite dhvajAraupyavidhAnAkhyamahAmahe // 223 // devabodhopi satpAtraM tatrAhUyata hrsstH| samAyAtena bhUpena dharme te syuH smaaytH|| 224 // zrIjayasiMhamevAkhyamahezabhuvanAgrataH? / Agacchan zaGkaraM dRSTvA zArdUlapadamAtanot // 225 // yataH-eko rAgiSu rAjate priyatamAdehArddhahArI haro shriimdraajvihaaresaavaayyaavutsvonnte| dRSTrArhataM dvitIyaJca padaM praNijagAda sH|| 226 / / nIrAgeSu jino vimuktalalanAsaGgo na yasmAtparaH / tatastatra mahAparSatpArSadyAn budhazekharAn / sAvahelaM samIkSyAha svajJAnAsAvilaptadhIH? // 227 // tadyathA-durvArasmaraghasmaroragaviSavyAsaMgamUDho jnH| zeSaH kAmaviDambito na viSayAnbhoktuM na moktuM kSamaH // 228 // bhadrAsane samAsInaH zaktiH prakaTanAkRte / Aha bhUpaM naraM kaJcidAnAyayata pAmaram // 229 // rAjJAdiSTaH pratIhArastatkSaNAdAnayadrutam / zrIsiddhAdhIzakAsArAtkaMcitkAsAravAhakam // 230 // bhagavAnapi papraccha kiMte pricyokssre| kiyAnapyasti sa prAha prajJAtisadRzaM vcH|| 231 // svAminnAjanmano zikSe thAjA ityakSare vinaa| raktAkSavAho raktAkSastatpucchAsyagatAgatAn // 232 // uvAca viduSAM nAtho devbodhstRtiiyke| uttamAGge karaM nyasyAmuSya vAk zrUyatAM janaiH // 233 // tato dattAvadhAneSu sabhyeSu sthirdhiirgiiH|| kAvyAbhyAsIva mahiSI mahAmAtyo'bravIdidam // 234 // taM naumi yatkarasparzAyAmohamaline hRdi / sadyaH sampadyate gadyapadyabandhavidagdhatA // 235 // ityAkarNya skrnnesskrnnessvticmtkRtaiH| dravyalakSaM dadau siddhAdhIzvarosya kavIzituH // 236 // AptAstadIyavairasyAt zrIpAlopi kRtiprabhuH / vRttAnyanveSayatyasyAstayAgarbhamanAmanAk // 237 // anyadAtyadbhutaM cArairbhagavaJcaritaM kila / mahannindyamavajJeyaM samyag vijJAtamaucyata // 238 // Page #319 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| azraddheyaM vacaH shrddhaatvymsmtprtiititH| pratyakSaM yadRzA dRSTamapi sndehyenmnH|| 239 // vedagarbhaH somapIthI dagdhvA yajJopavItakam / apibadgAGganIreNa praaptbhaagvtvrtH|| 240 // asau yatyAzramAbhAsAcAraH sArasvate taTe / nizIthe svaparIvAravRtaH pibati vAruNIm // 241 // rAjA budhaH kaviH zUro gururvakraH shnaishcrH| astaM prayAti vAruNyAsaGgI citramayaM tu naH // 242 // athAha kavirAjo'pi saMbhramodAntalocanaH / kathaM hi jAghaTItyetacchraddheyaM nApi vIkSayat // 243 // asya turyAzramasthasya bhogairvyvhRtairpi| nArthastadarzanAcAraviruddhastu kimucyate // 244 // te'pyUcuH svadRzAlokya vayaM brUmo na cAnyathA / yasyAdizata tasyAtha vIkSayAmaH pratijJayA // 245 // zrIpAlo'pyUcivAn shriimjysiNhnreshituH| adya darzayata zyAmottarArdhaM tatra saGgate // 246 // omiti pratipanne ca tairnRpAgre yathAtatham / vyajijJapadidaM sarva siddhalArasvataH kaviH // 247 // ityAkAha bhUpAlaH satyaM cenmama darzaya / idaM hi na pratIyeta sAkSAdRSTamapi sphuTam // 248 // ardharAtre tato rAjA prasaye prekSitAdhvanA / avantisaikataM prApa duHprApaM kAtarairnaraiH // 249 // vRkSavallImahAgulmAMtareto yAvadIkSyate / bhUpastAvaddadarzAmumunmattAnucarAzritam // 250 // yathecchaM gIyamAnattvAdavyaktadhvanisaMbhRtam / caSakAsyasphuranmadyAtavaRsakhIsakham // 251 // 'yugmam' pratItaH siddharAjo'pi dRSTedamativaizasam / vicikitsAM dadhau citte nAsAkSaNanapUrvakam // 252 // aho saMsAravaicitryaM vidvAMso drshnaashritaaH| itthaM viluptamaryAdAH kurvate karma kutsitam // 253 // idAnIM yadyahaM sAkSAdenaM no jalpayAmyatha / prAtaH kimeSa manyeta duzcaritramidaM nanu // 254 // iti dhyAyata evAsya vANI bhUpasya krnnyoH| prAvizat prakaTA korTi rasaprAptAtikelitaH // 255 // vIkSya prAntadazaM svezaM tttejHprsrojvlaa| vibhAMtyanu prayAtisma jyotsnAkaTasatIsvitiH // 256 // Page #320 -------------------------------------------------------------------------- ________________ 312 prabhAvakacarite prasannAsvAdamatyaMtaprasannAsvAdamaikakam / vidhAyAtha nijaM sthAnaM gamyate'tha viramyate // 257 // itismRtimanuktvA yaH prakaTaM vadati sma tam / api naH saMvibhAgeSu kaH svAdeSu parAGmukhaH // 258 // kSaNaM dhyAtvA samutpannapratibhaH procivAniti / bhavatA nidhinA bhUpa diSTyA vardhAmahe vayam // 259 // sauvarNapAtramApUryArpitaM tenAtha bhuubhRtaa| yAvatsamIkSate tAvatkSIrapUrNa vyalokayat // 260 // papAvathAmRtAsvAdaM vyamRzadbhUpatiH kSaNam / idaM dugdhaM nu madyaM vA zaktayApAvRtta tadrasam // 261 // cetparAvRttamasyAho zaktiprAtibhamadbhutam / tato visasRje tenA'vasaroyaM manISiNA // 262 // prAtarbhUpasabhAM gatvA devabodhastato'vadat / ApRcchayase mahArAja vayaM tIrthayiyAMsavaH // 263 // zrIsiddhabhUpatiH prAha bhvaadRshmuniishvraaH| dezasya zAntinIraM kaH praheSyati sakarNakaH // 264 // Aha sopyarthavAdena kRtaM yatra kRtiishvrH| pratyeti khalabhASAbhiH sthitistatra na yujyate // 265 // kulavidyAvayojJAnazaktayazcennaraM nahi / vyAvartayanti saniMdyakarmabhyastatpure hi kim // 266 // devA devyo mahAmantrA vidyAzcAnekazo vshe| yeSAM tAH siddhayazcASTau kalpastairvArajanairhi kim // 267 // tato bhUpAla nAsmAdRgayogyA parSattava sphuTam / / IdRggrAmanaTagrAmye saMyogaH sadRzo'stu vaH // 268 // sAkUtamavadadbhUpaH zrIpAlaM kavipuGgavam / zuzruve zamino vAkyaM kopagarbha natu tvayA // 269 // prajJAcakSuH kavirdadhyau kaarysnmaandnndditH| bhikSureSa kriyAbhraSTaH srastarUpo yathA bhavet // 270 // uvAca ca mahArAjAcintyazaktibhRtohyamI / mahAprabhAvA munayo na praheyA svadezataH // 271 // nahi dravyeNa vidvAMsa AvarNyante na caattubhiH| parijJAtasvabhAvA hi sadvAtsalyena kevalam // 272 // zrutvA zravyaM vacastathyaM svaziro mnipaadyoH| sparzayitvA jagau vAkyaM rAjA vinayasaMbhRtam // 273 // muniH sadRtya mAhAtmyAbhUpAlAH pAlakAH kssitaiH| vAsavA iva zobhante tatra hetunhiitrH||274|| Page #321 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| 313 asmaddezAntarA tiSTha kriyAniSTha munIzvara / arthipraNayabhaMgaM hi mahAtmAno na kurvate // 275 // itthaM girAM bharaiH prIto'vAtiSThata gurustdaa| tisraH samAH samAsannA daridrazca zanairabhUt // 276 // tasya na keyvikreyvyvhaaraaddhnaagmH| rAjadattaM hi bhujyeta tadvinA dausthyamAyayau // 277 // sUreH zrIhemacandrasya viditaM vRttamapyabhUt / zrIzrIpAlazca tatpArzvamantrayattadidaM rahaH // 278 // asau bhikSurnijAcArabhraSTo naSTaH kriyaakudhiiH| niSTAniSTayativyUhAdRzyavakraH kuvRttbhuuH||279 // daariyraajdhaaniitvaadidaaniimRnnjrjrH| madoddhatamahAlolalolAbazavinaSTabhUH // 280 // adhunA saparIvAro bhikSayA bhuktibhaakttH| darzanI darzanAcAre sthApito nijalakSaNaiH // 281 // siddhInAmaSTasaMkhyAnAM SaDyayustasya shunnaiH| aNimA laghimA ca dve yoSe prApaturadbhutam // 282 // zrIsiddhAdhIzvaraM mUrta devendramiva tejasA / saudhamaulisthakAkola iva siMhAsane sthitaH // 283 // varNAzramaguruM bhUmAvupavezayati sma yH| nirvivekasya tasyaitanmAnyAvazAlatAphalam // 284 // mayA cAzrAvi tanmantro'yadraNopadravo hi nH| rAjyapUjyaM hemacandraM vinA naH pratihanyate // 285 // tadasau cetsamAyAti pUjyapArce tatopi nH| mAnyosau patitasyAsya vakaM kaH prekSate sudhIH // 286 // athocurguravo yUyaM yajalpata tadeva tat / ekatrAsya guNenAstu bahumAnaH paratra naH // 287 // dRzyate nAnyasAmAnya saMkrAmitaguNottaram / sArasvataM na kutrApi samayesminnamuM vinA // 288 // tatosau nirviSaH sarpa iva cedAgamiSyati / mlAnamAnakRto dhImAn labhyAnenApi satkRtiH // 289 // athAha kavirAjopi guNamevekSate mahAn / kRSNavatkRSNamuktAsu zvadantadhavalatvavat // 290 // svAbhiprAyo mayA proce punaH puujyairbhushrutaiH| yathAvicAraM kAryANi kAryANi garimocitam // 291 // 1 P. kutodhIman. 27 - Page #322 -------------------------------------------------------------------------- ________________ prabhAvakacarite anydaabhinvgrnthgumphaakulmhaakvau| paTTikApaTTasaMghAtalikhyamAnapadavraje // 292 // zabdavyutpattaye'nyonyaM kRtohaapohbndhure| purANakavisaMdRSTadRSTAntIkRtazabdake // 293 // brahmollAsanivAse'tra bhaartiipitRmndire| zrIhemacandrasUrINAmAsthAne susthakovide // 294 // kSudhAturaH parIvAraH preritaH sa paredyavi / aparAhne smaagcchtprtiihaarniveditH||295|| caturbhiH klaapkm| abhyuttasthuzca te devabodhavidvanmatallikAm / mantrauSadhiprabhAstabdhavahnivacchItatejasam // 296 // svAgataM svAgataM vidvtkottiirjgtiishrutH| kRtapuNyaM dinaM yatra jAtastvaM locanAtithiH // 297 // tadalaMkriyatAmadyArddhAsanaM naH klaanidheH| saMkaTeSvapi niyUMDhakalA(:) prAgalbhyabhUSitAH // 298 // zrutveti devabodhopi dhyau me marma vettyasau / kathanAtkathanAtItakalAto vA na vidmahe // 299 // yathA tathA mhaavidvaansaubhaagyshriyorjitH| atra ko matsaraH svacche bahumAnaH zubhodayaH // 300 // samaye'dyatane ko'sya samAnaH punnyvidyyoH| guNeSu kA pratidvandvI tsmaatpraanyjlyocitaaH|| 301 // athopAvizadetenA'numate.sane kRtii| manasA manyamAnazca puMrUpI tAM sarasvatIm // 302 // savismayaM giraM prAha saarsaarsvtojvlH| pArSadyapulakAMkUraghanAghanaghanaprabhAm // 303 // tathAhi-pAtu vo hemagopAlaH kambalaM daNDamudvahan / SaDdarzanapazugrAmaM cArayan jainagocare // 304 // vyAdhUtazirasaH zlokamenaM sAmAjikA hRdaa| zrutvA satyArthapuSTiM ca te'tulaM vismayaM dadhuH // 305 // tataH zrIpAlamAkA-snehayattena sa prbhuH| Adyo dharmo vratasthAnAM virodhopazamaH khalu // 306 // asya vRttaM tataH shriimjysiNhnreshituH| jJApayitvA ca tatpAAdravyalakSamadApayat // 307 // anyadarzanasambaddhavidvatpraNatitastadA / prahINabhAgyazaktyAyuHsthiti svAM suvimRzya sH|| 308 // nava 1PdegddharaH. Page #323 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| 315 tatratatrAnRNo bhUtvA devabodho mhaamtiH| tena dravyeNa gaMgAyAM gatvAsAnotparaM bhavam // 309 // yugmm|| anyadA siddhabhUpAlo nirptytyaarditH| tIrthayAtrAM prckraamaanupaantpaadcaartH|| 310 // hemacandraprabhustatra sahAnIyata tena ca / vinA candramasaM kiMsyAnnIlotpalamatandritam // 311 // dvidhA caraNacAreNa prabhurgacchanna dRzyate / zanairyAn jIvarakSArtha mUrtimAniva sNymH|| 312 // arthitairvAhanArohe nissiddhshcritsthitaiH| kizcidrUno jar3A yUyamiti tAnAha sauhRdAt // 313 // prAkRtenottaraM prAdAdyadvayaM nijaDA iti / rAjA camatkRte dhyAvUce'sau sajaDA jddaaH|| 314 // vayantu sudhiyaH svIyakhAcAraM dhato nnu| nijaDA ityaho sUreH dhvnivyaakhyaaticaaturii||315|| dinatrayamasaMjagmurnupasyAdhvani sopi ca / kupitAni ca vijJAya sAntvanAya tadAgamat // 316 // pratisIrAMtarasthAnAmAcAmAmlena bhuJjatAm / tAmapAvRtya bhUpAlo'pazyattadazane vidhim // 317 // aho jitendriyA ete klinnamannaM hi niirtH| AkRSya gRhate taduzvarametattapo dhruvam // 318 // ajJAnameva loko'ymmuunmissttaannbhojinH| bhakteratizayAn bhavyalokAnAM vadati dhruvam // 319 // dhyAtvetyAha bhavaddehavyathocchedAya karkazam / nAbhakteruktamityAgaH punnAga kSamyatAM mama // 320 // sUriH prAha mahArAja kuryAdgIH kiM kharApriyA / araktadviSTavRttAnAM nRpateDhuMgetasya vA // 321 // yataH-bhuJjImahI vayaM bhaikSyaM jIrNa vAso vasImahi / zayImahi mahIpRSThe kurvImahi kimIzvaraiH // 322 // sammAnya tAMstato rAjA sthAnaM siMhAsanAbhidham / datvA dvijebhya ArUDhaH zrImaccharbujaye girau // 323 // zrIyugAdiprabhuM natvA tatrAbhyaya' ca bhaavtH| mene svajanma bhUpAlaH kRtArthamitiharSabhUH // 324 // grAmadvAdazakaM tatra dadau tIrthasya bhuumipH| pUjAyai yanmahAMtastAM cAnumAnena kurvate // 325 // 1 P dvidhAcareNa prabhurgacchannadRzyata. Page #324 -------------------------------------------------------------------------- ________________ prabhAvakArite tatazca girimArgeNAcirAdaivatakAcalam / nikaSAnikaSaH puNyavatAM bhartA bhuvo'gamat // 326 // sa pradApayadAvAsAn saMkalagrAmasannidhau / giriM tatra sthitopazyannetrAmRtarasAyanam // 327 // tadA zrInemicaityasya parvatorddhabhuvi sthitaH / jIrNoddhAre kArite ca zrImatsajjanamantriNA // 328 // prAsAdaM dhavalaM dRSTvA rAjJA pRSTaH sa cAbravIt / tIrthaprabhAvanAharSavazasamphullalocanaH // 329 // de'vayAdavasadvaMzAvataMsasya jinezituH / prAsAdaH svAmipAdAnAM kRtireSA samIkSyate // 330 // yugman / nRpatiH prAha jAne zrI hemacandropadezataH / ujjayantamahAtIrthe zrInemistatratIrthakRt // 331 // jagatpUjyaiH kRtirmestu kathameSetisaMzaye / zrutvetyamAtya AhasmAvadhAnAdavadhAryyatAm // 332 // adya navame varSe svAminAdhikRtaH kRtaH / Aruroha giriM jIrNamadrAkSaM ca jinAlayam // 333 // prativarSe nRlakSmIM ca vyayitvA caityamuddhRtam / svAmipAdairanumataM cet pramANamidaM na cet // 334 // saptAviMzatilakSAMzca drammAn gRhNAtu bhUpatiH / ityAkarNya prabhuH prAha pulakodbhedameduraH // 335 // kathamuktamidaM mantrin tucchaM dravyAdzAzvatAt / vapuH sthiraM mamAkArSIH puNyakIrtimayaM mahat // 336 // tvatsamaH svajanaH konyo mameha paralokayoH / sakhe viSIda mA tasmAdasminnAruhyate tataH // 337 // vaconupadamIzazcAdhityakAyAM yayau gireH / maNDape zuddhamedinyAM sthitvASTAMgaM nato jinam // 338 // pITheSvAnIyamAneSu nyavArayata taM janam / tIrthe'tra nopaveSTavyaM pareNApyAsanAdike // 339 // svApastalpe vidheyo na bhuktau nArdanikA tathA / strIsaGgaH sUtikarmmApi na dadhmotha viloDanam // 340 // ityAdisiddhamaryyAdA varttatedyApi zAzvatI / tatobhyarcya jinaM svarNaratnapuSpotkarairvaraiH // 341 // 316 1 P omits this line. 2 Phas dAridryaughavinAzAyAsukhasaMpatti dAyakaH / after jinezituH / 3 HD tprabhuH 4P nAdunikA. Page #325 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| 317 tato'mbAzikharaM gatvA tAM prapUjya nanAma ca / avalokanazrRMgaM cAroha sa tu kautukI // 342 // tatra zrIneminAthaM ca natvA bhktibhraantH| dizo'valokayAmAsa tata Uce sa cAraNaH // 343 // yataH-maI nAyaM siithesjNcddiugirnaarsiri| alaiAcArudesaalikuMjo ai karNaUtra // 344 // parvatAvatIryAdhaH zrIsomezvarapattanam / yayau zrIhemacandreNa sahitazca zivAlayam // 345 // sUrizca tuSTuve tatra paramAtmasvarUpataH / nanAma cAvirodho hi muktaH prmkaarnnm||346|| 'tathAhi' yatra tatra samaye yathA tathA yosi sosyabhidhayA yayA tyaa| vItadoSakaluSaH sa cedbhavAneka eva bhgvnnmo'stute||347|| mahAdAnAni datvA ca pUjAzca mhimaadbhtaaH| vyAvRttaH koTinagaraM prApadavikayAdRtam // 348 // aptycintyaakraanto'biNkaamaaraadhytttH| zrIhamasUribhirbrahmamUlAvAsairihAdarAt // 349 // upoSya tridinAnte cAhvayaMstAM shaasnaamriim| pratyakSIbhUya sA prAha zRNu vAcaM mune mama // 350 // nAsyAsti saMtaterbhAgyaM jIvo'pIhara na punnybhuuH| samaye'tra kumArasya bhUpabhrAtRsutasya ca // 351 // sa bhAvI bhUpatiH punnyprtaapmhimorjitH| rAjyAMtarANi jetAsau bhoktA ca prmaarhtH||352|| aNahillapuraM praayaadnaayaasotsvodym| aNtrduunsutaabhaavprjaapiiddnshNkritH|| 353 // itaH zrIkarNabhUpAlabaMdhaH kSatraziromaNiH / devaprasAda ityAsItprasAda iva saMpadAm // 354 // tatputraH zrItribhuvanapAlaH paalitsvrtH| kumArapAlastatputro rAjyalakSaNalakSitaH // 355 // atha zrIsiddhabhUmIzaH putraashaabhNgdurmnaaH| AhvAyayata devajJAn paramajJAnisaMnibhAn // 356 // grahacArAya sdbhaavprshncuuddaamnnikrmaiH| kevalIbhizca saMvAdya te'thAcakhyuHprabhoH purH||357 // khAmin kumArapAlo'sau yuSmadvaMdhuSu tu dhruvam / alaMkariSyate rAjyamanutvA na caledidam // 358 // prtaapaakraantdikckre'nekbhuupaaljitvrH| bhaviSyati punastasya pazcAdrAjyaM vinazyati // 359 // Page #326 -------------------------------------------------------------------------- ________________ 318 prabhAvakacarite zrutvetibhUpatirbhAvyaM bhavatIti vidannapi / tatra dveSaM paraM voDhA vdhecchurbhvtttH|| 360 // kathaMciditi sa jJAtvApasRtya shivdrshne| jaTAmukuTavAn bhasmoddhUlanaH sattapo dadhe // 361 // vijJaptamanyadAcArairjaTAdharazatatrayam / abhyAgAdasti tanmadhye bhrAtRputro bhavadripuH // 362 // bhojanAya nimanyante te sarvepi tapodhanAH / pAdayoyesya padmAni dhvajazchatraM sa te dviSan // 363 // zrutvetyAvhApya tAn rAjA teSAM prAkSAlayatsvayam / / caraNau bhaktito yAvattasyApyavasaro'bhavat // 364 // padmeSu dRzyamAneSu pdyodRssttisNjnyyaa| khyAtetra tairnRpojAnAtkumAropi vubodha tat // 365 // tataH kamaNDalu haste kRtvA prstaavdmbhtH| bahirbhUya nRpAvAsAdupalakSaNabhIrdine // 366 // basatiM hemasUrINAM trastaH srstvpubelH| Ayayau bhUpate rakSa rakSetyAkhyan skhalad girA // 367 // prabhubhiH sAhasAttADapatralakSAMtarAhitaH / rAjamatryaiH padAyAtaiAloki natu vIkSitaH // 368 // yugmam nizyAkRSya preSitazca prAyAddezAntaraM punH| prAgvadAgAt sAhasikyamaho bhAgyasya lakSaNam // 369 // tathA nirgatya tasmAttu vAmadevatapodhane / tattIrthasnAnadambhena jaTI praayaadpaaybhiiH|| 370 // AlinAmnaH kulAlasya yaavdaalysnnidhau| Ayayau pRSThatolagnAt sAdinastAvadakSata // 371 // Aha prajApate rakSa shrnnaagtvtsl| mAM saMkaTAdato rakSa tatramAgatameva yat // 372 // sa ca cintitanIvAhakoNe saMsthApya taM tadA / mumoca vahnimahAya vimucya tadvasthitim // 373 // sa turaGgibhirAyAtaiH pRSTaH kopijttaadhrH| tatrAyAto navAjalpi na vyagnatvAnmayaikSyata // 374 // nirvidyAnAdarAccaite vyAvRtya prayayustadA / rAtrau so'pi bahiH kRSTastena dezAntare'calat // 375 // stambhatIrthapuraM prAyAdvijenAnugatastadA / tadAvosariNA? zrImAn kumAraM sphaarvRttbhuuH|| 376 // 1 1. mantramAgame ca. 2 P. omits rgaya niddhau. Page #327 -------------------------------------------------------------------------- ________________ zrIhemacaMdrasUriprabandhaH / zrImAlavaMzabhUstatra vyavahArI mahAdhanaH / samestyudyAnAbhikhyastasya pArzve mahadvaduH // 377 // ekAnte'sya svavRttAnte tena satye nivedite / avAdIdvaNijAM zreSThaH kiMcitprArthitazaMbalaH // 378 // anabhISTo mahIzasya yastenArtho na naH sphuTam / taddApasareha tvAM mA drAkSU rAjapUruSAH // 379 // act svAminamAtmIyaM puraH sImAM prahApaya / evamuktaH sa nairAzyaM prApa prAptabhayodayaH // 380 // zrutvA kumArapAlopi tatpuraM prAvizannizi / bubhukSAkSAmakukSiH san caturthe laMghane tadA // 381 // sUriH zrIhemacaMdrazca caturmAsikamAsthitaH / tadA cAritrasaMjJAtalabdhibhirgautamopamaH // 382 // udyadvyAkhyAnalIlAbhirvAridasyeva vRSTibhiH / zItIkurvansadA bhavyamato bhUmiM zamiprabhuH // 383 // kathaMcidapi tatrAgAt kumAropIkSitazca taiH / AkRtyA lakSaNaizcAyamupAlakSi vicakSaNaiH // 384 // varAsanyupavezyo cai rAjaputrAkhenirvRtaH ? | amutaH saptame varSe pRthvIpAlo bhaviSyati // 385 // sarve kaithaM na suprApya kAlaM niHkiMcanaiH kSudhAH / dvAtriMzatamatha drammAnasya zrAvakapArzvataH / dApayitvA punaH prAhuH zRNvekaM no vacaH sthiram // 386 // adyaprabhRti dAridryaM nAyAti tava saMnidhau / vyavahArairamocyo'si bhojanAcchAdanAdibhiH // 387 // evaM bhAvIti cedrAjye prApte mama kRtaM vibho / avalokyamidAnIM tu bahUktaiH phalgubhiH kimu // 388 // ityuktvA prayayau dezAMtaraM gUDho narAdhipam / ghanaM ghanAghanaizchanna iva pArvaNacandramAH // 389 // kApAlikavate kauleze vicitrapadottare / caran kadApi kutrApi kRtrime kRtrimakramaH // 390 // tato varSANi saptApi dinAnIvAtyavAhayat / guruvAkyairmano bibhratsaMkaTepi visaMkaTam // 391 // tasya bhUpAladevIti kalatramanugAbhavat / chAyeva sarvAvasthAsvamuMcaMtI savidhe sthitim // 392 // 1 P statva ? 2 H omits this line. 3 H ramAnyo. 319 Page #328 -------------------------------------------------------------------------- ________________ 320 prabhAvakacarite dvAdazavatha varSANAM zateSu virateSu ca // ekoneSu mahInAthe siddhAdhIze divaM gate // 393 // jJAtvA kutopi satvAvyaH kumArogAnnijaM purm| asthAdAsannadezastho vAsakaiH shriitrordhH|| 394 // durgAdevyAH svaraM tatra madhuraM zuzruve sudhiiH|| tAmAjuhAva bhAgyasya jijJAsuH pramatiM tadA // 395 // mama pazyasi cedrAjyaM devi jJAnanidhe ttH| upavizyaiva me mUrdhni svaraM zrutisukhaM kuru // 396 // vacanAnaMtaraM sApi tathaivAdhAdatisphuTam / tvaM rAja iti saMrAvaM taccetaHsaudhadIpakam // 397 // AyAtpurAMtarA zrImatsAMbasya militsttH| citte sNdigdhraajyaaptinimittaanvessnnaadRtH|| 398 // sa tena saha saMgatya pArzva shriihemsuprbhoH| taniSadyAdRte paTTe upvissttobhishissttdhiiH|| 499 // bhaviSyatyeva te rAjyaM ynivisstto'smdaasne| etadeva nimittaM na ityamuSya gururjagau // 400 // rAjye chAyANadapAtIti vigAnabhiyA? nahi / tatohamiti zaMkye na prabho durvinayo mayi // 401 // tatrAsti kRSNadevAkhyaH saamNto'shvaaytsthitiH| khasuH patiM kumArasya milito nizi tasya ca // 402 // yugmm| zrIsiddharAjamerau ca saMjagmuH shivmNdire| pradhAnA rAjyasarvasvaM raajyyogypriikssinnH||403|| kumAro'pi purasyAMtarAjagAma catuSpatham / ekatra saMgatAnAM ca pradhAnAnAM tadAmilat // 404 // kRSNaH pravezayAmAsa prAsAde taM kare kRtm| tatrAparAvatasthAte rAjaputrau pravezitau // 405 // tayorekaH praNamyAtra pArSadAn sa upAvizat / aparopi svasaMvyAnapadaM mukulamAtanot // 406 // atha zrIkRSNadevenopavizetyudite sati / saMvRtya vastrayugalaM svamupAvikSadvarAsane // 407 // vyacArayaMta nItijJA ekastAvatkRtAnatiH / nistejAH paribhUyeta svaiH parairapi niMdyadhIH // 408 // saMbhrAMtalocanaM pazyannaro muktclaaNclH| tasya pArthyAtparairbhUpairvizvaM rAjyaM grahISyate // 409 // 1P tU. Page #329 -------------------------------------------------------------------------- ________________ zrI hemacaMdrasUriprabandhaH / asau kumArapAlazca daivajJAnumataH punaH / dhIraM pazyannihAyAtaH saMvRtyAMcalamaMDalam // 410 // nigrahItA vipakSANAM vigrahItA digaMtarAn / bhaviSyati mahAbhAgyaH sArvabhaumasamaH zriyAM // 411 // abhiSekamihaivAsya vidadhvaM dhvastadurddhiyaH / AsamudrAvadhiM pRthvIM pAlayiSyatyasau dhruvam // 412 // atha dvAdazadhA tUryadhvaniDaMbaritAMbaram / cakre rAjyAbhiSeko'sya bhuvanatrayamaMgalam // 413 // pravivezotsavai rAjA rAjasaudhaM nRpAsani / niviSTo gotravRddhAbhI rakSatairabhyavarcchata // 414 // kRtaprazamanAcAraH pratApograH paraMtapaH / 321 kumArapAlabhUpAlaH pAlayAmAsa medinIm // 415 // sapAdalakSabhUmIzamarNorAjaM madoddhuram / vigrahItumanAH senAmasAvenAmasajayat // 416 // hAstikAzvIyapAdAtarathyAbhirabhito vRtaH / dhiSNyagrahauSadhItArAnikarairiva caMdramAH // 417 // cacAla laghusAmaMtamaMDalaikamahIdharaiH / anyaizca kSatriyaiH sevyapAdAM bhojayugastataH // 418 // dinaiH katipayairevAjayameruM sudurbraham / laMkAdurgamivAgamyaM nRpaprAkAramAsadat // 419 // paritosya ca babbUlavidarIkhadiradumaiH / karIrairguphitaM nRNAM durgamaM yojanadvayam // 420 // bahudhA bahubhirmartyaizchidyamAnaparikSayam / prApnoti na tataH khinno vyAvarttata narAdhipaH // 421 // upavarSa samAgatyANahillapuramadhyataH / caturmAsyAM punaH sainyaM jAtazoSamapoSayat // 422 // prAvarttata ca tasyAM te punagraSme nyavarttata / evamekAdaza samA vyatIyuH pRthivIpateH // 423 // mama pItaparAMbhodherapi bhAgyAdhikaM katham / arNorAja iti dhyAyan kSaNaM tasthau narAdhipaH // 424 // tasya vAgbhaTadevosti maMtrI maMtrIva nAkinAm / nItyA kSatreNa maMtreNodayanasyAMgabhUstadA // 425 // apRcchattaM narAdhIzaH saMkaTe'smin samAgate / asti sapratyayaH kazcit suro yakSo'tha vAsurI // 426 // 1 Pomits zriyA "ritAMbaram . Page #330 -------------------------------------------------------------------------- ________________ 322 prabhAvakacarite prAtihAryaprabhAveNa bhavAmo jitakAzinaH / yasya tasya mano'vazyaM vazyaM no bhavatu dhruvam // 427 // vyajijJapadatha zrImAn vAgbhaTastasya vaagbhttH| avadhArya vacaH sAvadhAnena prabhuNA mama // 428 // yadA shriisvaamipaadaanaamaadeshaatprbhusodrH| kIrtipAlo mahAbAhuH surASTrAmaMDalaM yayau // 429 // taddezAdhIzvaraM nigrahItuM navadhanAbhidham / / anekazo vigrahaizca kheditAdyanarAdhipam // 430 // tadA majanakastatra zrImAnudayanAbhidhaH / staMbhatIrthapurAvAsI janye sainyblprdH|| 431 // anyadA gacchatA tatra puNddriikaadriruddhrH| draSTavyasyAvadhidRSTastena dusspraapydrshnH||432|| Acakhye ca nijezasya tasya mAhAtmyamadbhutam / zrImayugAdinAthaM ca nmskRtyaatibhktitH||433|| mene kRtArthamAtmAnaM sa dhyaanaadnujprbhoH| prAsAdaAluloke ca tena sopyatijarjaraH / tataH zrIkIrtipAlena proce'sau bhAMDazAlikaH // 434 // prAsAdasyAsya nazcetasyuddidhIrSA sthitA dhruvam / jitvAmuM vigrahaM pratyAvRttaH sarva vidhAsyate // 435 // parvatAvatIryAtha pratasthe purto'dhipH|| abhyamitrINatAM prApa nRpaH sopi mdoddhtH|| 436 // tata AsInmahAyuddhaM kuMtAkuMti gdaagdi| sainyayorubhayoH zauryAvezAdajJAtaghAtavAn // 437 // tasminnudayanopi svasvAminaH purataH sthitH| prajahve'prahRtazcAsau nyapatadbhUmimaMDale // 438 // yuddhe jite hate zatrau zodhyamAne raNe prbhuH| nirIkSyodayanaM zvAsAvazeSAyuSamUcivAn // 439 // anityo bhautiko dehaH sthireNa yazasA tvayA / vyakrIyata sphuTaM sAdhu vaNigvyavahRte kaTuH // 440 // kiMcidyadasti te citte zalyaM khurakhurAyitam / brUhi tadvidadhAnohaM kiMcittasyAmRNAtigaH // 441 // atha sa prAha nAtha smo vayaM svAmivazAH sthitaaH| tatkAryAdaparaM naiva jAnImo'nanyacetanAH // 442 // zrImatsiddhAdhipAdvizyadbhavabaMdhuH kssitiishvrH|| vaTumekaM samIpe me praiSItsanyakRto mayA // 443 // Page #331 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| 323 zrImAn kumArapAlopi zUNaM mayi tadA dhnm| adhArayiSyadatyugramUrIcakre mayApi tat // 444 // idAnIM tu tvadaMhINAmagre tanmuMcato mama / ubhau loko nijAmnAyaH zrutaM zIlaM pavitratam // 445 // mRtyau vipratisAro nAsmAkaM vijJApayAmi tat / kiMcinmannaMdanasyAsya vAgbhaTAkhyasya kathyatAm // 446 // zatrujayamahAtIrthe prAsAdasya prishrutH| jIrNoddhArastataH zreyo heturme sa vidhIyatAm // 447 // omityuktvA tataH kIrtipAlenAMgIkRte tdaa| . parAsurabhavattatra zrImAnudayanaH zamI // 448 // kRte tatrAnRNe vagurahaM syAmadhunA punH| khAM devakulikAmekAM nagarAMtarvyadhApayam // 449 // tathAtraiva pure vAsI vyavahArI mhaadhnH| zrIchahuka ityAkhyaH zreSThI navatilakSakaH // 450 // manmaitryA tena cAkAri dharmasthAnetra khattakam / zrImattatrAjitasvAmibiMbaM cAsthApyatAmunA // 451 // pratiSThite ca zrIhemasUribhirjJAnabhUribhiH / tadIyahastamaMtrANAM mAhAtmyAtsakalaM hyabhUt // 452 // tatropayAcitaM svAmI cedicchati tato dhruvam / vijayo'syAbhidhAyIgaparAjitatAkarI // 453 // iti vijJApanAM zrutvA mAmakAM nAyako bhuvH| vidadhAtu vicAryeva natu prabhuM puromati // 454 // vijJaptetrAvanInetA dhyAtAmAtyavacaH krmH| Uce maMtrin bhavadvAkyAtkAryajAtaM mayA smRtm|| 455 // sakhe zRNu yadA pUrva vayaM saamaanyvRttyH| zrIstaMbhatIrtha gacchAma dinatrayamupoSitAH // 456 // vosarirbaTurasmAbhiH pressytodynaantike| akRtArthastatazcAgAttadAgaH sphuritaM na me // 457 // ete'ho svAmino bhaktyA iti cetsybhuunmm|| pareSu roSaNaH svIyAbhAgyadarzI kRtI na sH||458|| tathA zvetAMbarAcAryoM hemasUrimayA tdaa|| pradoSasamaye'darzi kalpadrumasamaH zriyA // 459 // pAtheyaM kRpayA kiMca nadyAdyadyasau prbhuH| rAjyaM kaH prApsyadAnaMdi bhavatsaMgamasuMdaram // 460 // 1 P vijJapa yAmi tu. 2 P nanu prabhapu. Page #332 -------------------------------------------------------------------------- ________________ 324 prabhAvakacarite tathA tadvacanaM tathyamabhUdaivatavAkyavat / adyApi dhvanati dhmAtaghaMTATaMkAravadRDham // 461 // biMbasyAsya pratiSThAnavyAjAtsmArayatA gurum / mamopakRtamatyartha kRtAvadI narAdhamaH // 462 // tathA zrIsiddharAjopi hatvA khaMgArabhUpatim / tajAtIyabahutvena zakto dezaM na vAsitum // 463 // idAnIM tvatpiturbuddhyA zatravaste vinaashitaaH| sarve'pi ca yathA teSAM nAmApi nahi budhyate // 464 // bhuktaunyakSepi dezazca muktaasttraadhikaarinnH| IdRg dhImAn bhavadvaptA svAmibhaktiphalaM hi tat // 465 // kIrtipAlaH kumAro'sau padAtirvigrahAdiSu / avudhaH sAMyugInena tvatpitraiva budhaH kRtaH // 466 // tIrthoddhArazca saMdiSTastena te tadapIha nH| kArya tato'dhunaivAyamAdezo bhavatAttava // 467 // rAjakozAtsamAdAya dhanAnyApUrNatAvadhi / pUrya tasya pradhAnasya svasyAsmAkaM ca vAMchitam // 468 / / idAnIM tvasya devasya viMbaM me darzaya drutam / puNyairlabhyaM samabhyarcya pradhAnaM kurmahe ttH|| 469 // tataH saMdaryamAnAdhvA shriimdvaagbhttmNtrinnaa|| saMcacAlAcalAdhIzaH prApa cAsya jinAlayam // 470 // zrImaMtaM pArzvanAthaM prAgAnato mUlanAyakam / dadarza maMtriNA khyAtamajitaM tadanu prabhum // 471 // kuMkumAgurukarpUrakastUrIcaMdanadravaiH / sugaMdhakusumaizcAcI vidadhe vAsanAvazAt // 472 // vyajijJapacca tIrthezaM tvatprabhAvAnnRpaM ripum / asminnavasare nAtha vijepye tvtprsaadtH||473 // tato mama bhavAneva devo mAtA guruH pitaa| atra sAkSI bhavAnmaMtrin pAlyametadvaco mayA // 474 // yugmam ityuktvAnamya taM bhUpaH pulkaaNkitvigrhH| tadA vijayayAtrAyAM sainyAni samavAhayat // 475 // upacaMdrAvati praayaatpryaannairprmaannkaiH| AvAsAn dApayAmAsa tatra bhUvAsavo mudA // 476 // tatra vikramasiMho'sti rAjye'muSya mhaadhrH| rAjJaH kaTakasevAyA nirviNNo gmnaamnaaH|| 477 // 1P yaM. Page #333 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| 325 prazastaiH sa mahAmAtyairnijaiH samamamaMtrayat / vayaM khedaM paraM prAptA nirjIvanRpasevayA // 478 // kaH pratApo balaM kiM vA bhrAMtadezAMtare nre| atra citrapaTAjIve cmtkaaro'tidusskrH|| 479 // bhasmAdhAraH puTIpAtraM jaTA mUrdhni zivArcanam / evaM vaSe praNAmo naH kAtra rAjyaviDaMbanA // 480 // tasmAtkathaMcidatraiva yadyasau sAdhyate nRpH| asau hi zazakaH SaM(kha)jo? ruNanippAvavATakaH // 481 // ko'pi cAlukyavaMzIyaH kssaatrtejobhirdbhutH| rAjye nivezyate'smAkaM tadAkSAM krtumaucitii|| 482 // prAhustasya pradhAnAzca nocitaM bhavatAM kule| svAmidroho yato'dhIza sidvaadhippdsthitH||483|| asmAkaM sarvathArAdhyo yuddheSvaniyato jyH| durga rodhavizeSeNa vimRzyaM tadidaM dhanam // 484 // uvAca ca kathaM bodhyo bhUpAlosau bhvissyti| . kRtaM vo parabhikSAbhirupAyaM vadata dhruvam // 485 // vayaM hi tasya vaktAraH svAminA karaNe punH| pramANaM svarucirnAtha tatkuru pratibhASitam // 486 // athAha vikramo vahniyaMtraM prkurutaadhunaa| matsaudhe'sau yathAvazyamaklezena vinazyati // 487 // vyacArayannimittaM te nijAvAMse'gnidIpanam / prAgalabhyAt kumAre tat vinAzasyaiva sUcakam // 488 // kiMca pravidhAmotra durladhyA bhvitvytaa| rAjyacchedo'sya saMpanno bhUpAlo vijayI punH|| 489 // zrIsiddhAdhIzapaTTe yaH praacypunnyairniveshitH| etatsadRzabhRtyAnAM nAsyai yogyo bhaviSyati // 490 // evaM vimRzya te'vocan hstspRssttllaattkH| khAmyAdezaH pramANaM naH kAryA nAtra vicAraNA // 491 // sUtradhAraistato bhUmAMtarA saudhaM nivezitam / UvaM ca staMbhapaTTAdi calaM vastrAMcalopamam // 492 // tasyopari pratisIrA praavaaraastrnnaastRtaaH| maMDiA vitatollocA vabUlaiH padmakaistathA // 493 // mauktikaiH kusumairgucchairvicchaMdakazatairapi / suMdarAtatra mayArica thAca tatra taMtumayArica // 494 // yugmam // 1P omits. tatolo. 28 Page #334 -------------------------------------------------------------------------- ________________ 326 prabhAvakacarite ekatra kIlake kuSTe tatsarva gartamaMdire / khadirAMgArasaMpUrNa bhasmIbhavati tatkSaNAt // 495 // evaM nivedya te netre netre bAppaplute ddhuH| tannAyakopyuvAcaivaM matiH kAryaprasAdhikA // 496 // asau yathA tpsviigshyyaayaaNcNgbhNgibhiH| AkSiptAkSo nivezyeta tadAsyAdhogate mRtiH // 497 // iti praatrviciNtyaaymaayaacchibirmdhytH| rAjapAdAnnamazcakre'vanIluThanapUrvakam // 498 // vijJo vijJapayAmAsa mauravo mNddleshvrH| daMbhAtsudhAM mukhe vibhradviSapUrNo ghaTo yathA // 499 // alaMkuruta hayaM me prasAdaH kriyatAM prbho| tatra pratyavasAne nAvasAnenAdya duHsthite // 500 // dhvAMtetidhInidhirbhUponAraveSu na vizvaset / prAha naH parivAra prAya bhuktA nanu vayaM tataH // 501 // ka evaM hi hitAnveSI svAmibhaktazca dRzyate / paramArakulodbhUtaM bhavaMtamabhayaM vinA // 502 // tatra kaH pratiSiddhosti zubhe kArye mhiidhrH| asmAkaM bhavadAvAsa eva yogyo vilokitum // 503 // khAmyAdezaH pramANaM me iti prAcyaparicchadAm / bhakto'sau bhojayAMcake parAhvAvadhyabAdhaya // 504 // aMgarakSAstataH svAmimUtirakSAH sdodytaa| AhUtAstatsamastaM ca kuTTimaM prakaTIkRtam // 505 // yatrAsannaH pumAneko vRddho matimatAM ptiH| Ajighran gaMdhamatyugraM dhmAtAMgAragaNasya saH // 506 // vimamarza nijavAMte vijJAtaM kiMcidadbhutam / tatrAste vahnisaMbaddhaM prabhuvidrohakAraNam // 507 // tatastaM vikramaH sAbhiprAyaM dRssttivikaartH|| parijJAyAtisaccake vkraashyshiromnniH|| 508 // yayau vikramasiMho'tha saha tenaiva maMdiram / rAjJaH prAha ca matsaudhe nAtha pAdo'vadhAryatAm // 509 // atha bhUsaMjJayA tena nyaSedhi gamanaM prati / bhUpatiH prAha taMtraM me samastaM bhojitaM tvayA // 510 // vayaM tu prAk triyAmAyAM ciNtaajaagrpiidditaaH| adhunAbhyavahAreSu naabhilaassukcetsH|| 511 // muhUrttazcApi daivajJaiH prayANAya niveditH| saMpratyeva tato DhakAvAdyA prasthIyate yathA // 512 // Page #335 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| tvamapi svAM camUM sajjIkRtya "vishaardH| zIghramAgaccha tacchekA jaMbhAyaMte tvarAyate // 513 // ataH zaMkAM vahannomityuktvA tAM prayayau svakam / dhAma jJAtamivAyaM khaM vimRzan cetasi kSaNam // 514 // jhaTityeva prazaste ca stNvaacaattprbhostdaa| acirAdripudurgasyopakaMThe zibiraM dadhau // 515 // sa yathAsthAnamAtasthau zibirasya niketanam / ahardivaM praharake jAgravyagrabharoddharam // 516 // arNorAjopyajAnAnaH siddhakuMbhabhavavratam / atha menevalepogravyAhArormibhireva tam // 517 // athaikAdazavarSANi vijugopa pdordhH| mamAtha dvAdazepyastu kAtra bhUpAlakalpanA // 518 // hatasatvoddhRtairbhItyA kRtrimairapi drshnaiH| jIva jIveti jalpadbhirmato rAjA svasevakaiH // 519 // tathA cArubhaTaH zrImatsiddharAjasya putrakaH / hakkADhakkAkharabhrAMtahastI mAmupatiSThate // 520 // ityanalpavikalpaiH sa yaMtrAnAsajayattadA / durge svarga ivAsIna udAsIno'kuto bhayaH // 521 // kuMtatomarazatyAdyaiH puurnnessvdyaalkessvpi| vilebhe na bhaTavAtaM nijbhaagykdrthitH|| 522 // . zrImAn kumArapAlopi jJAtveti prnndhivjaiH| anIkinI nijAM dAnamAnAdyaiH samapUjayat // 523 // gajAnAM pratimAnAni shRNkhlaamukuraaNstthaa| azvAnAM kavikAvalgAdAmapalyayanAni ca // 524 // rathAnAM kiNkinniijaalckraaNgyugshNbikaaH| yodhAnAM hastikAM vIravalayAniva caMdrakAn // 525 // suvarNaratnamANikyasUcImukhamayAnyapi / caturaMgepi sainye'sau bhUSaNAni dadau mudA // 526 // rohnndumkrpuurkshmiirjvilepnaiH|| svayaM vilipya vANi bhaTAnAM paTutAbhRtAm // 527 // sahasrapatracAMpeyajAtIvicakilasrajaH / kAmaM dhammillamAlAsu babaMdha khayamIzitA // 528 // hemaMtasitapatrAbhaiH shaatkuNbhsmairsau| skaMdhAnabhyarcya yadyodhapradhAnAnAM prmodtH|| 529 // Page #336 -------------------------------------------------------------------------- ________________ 328 prabhAvakacarite sAMdhakAranizIthe ca rAjA tejaHpratApabhUH / tAnutsAhya sudhAsadhrIcIbhirvacanavIcibhiH // 530 // cacAla saMmadottAlakalAkelikulAvaniH / atUryavaRnirghoSa rahoyogIvanidhvaniH // 531 // parvatAdhityakAbhUmiM gatvA tUryaravAn samam / vyastArayattathA cakre'bhUpaH sUkarikAstathA // 532 // tadA ca vAgbhaTAmAtyastenAdiSTaH samAnaya / AprabhAtAtpaMcazatImArdrANAM sairibhatvacAm // 533 // tenAnItAzca tAH sNvminnoghrghmNddpH| SaDI:? prapAtayAmAsustanmadhye tu bhttotkttaaH||534|| eke ca dazanaiH khaGgAnyutpATyAruruhurdutam / prAkArakapizIrSANi tacchIrSANIva vikramAt // 535 // vyadravannatha te'ntasthA vihite saMprasAraNe / hrasvIkRtaH kumAreNa bhUpenAkhyAtavedinA // 536 // vivRtya gopuradvAraM bhirnirsrtprge| arNorAjo'pi tatrAjau svajIve vigataspRhaH // 537 // vAdyamAneSu saMgrAmatUryeSu prtishbditaiH| zabdAdvaitaM babhUvAtra pakSayorubhayorapi // 538 // kAtarANAM tadA tatra dehAnAzAkSamAni ca / parityajya yayuHprANAH pAtAlaM shrnnaarthinH||539 // tataH pravavRte yuddhaM khaGgAkhaGgi shraashri| bAhubAhavi sarvatrAdRzyamAnajanAsyakam // 540 // zUrasaMkrAMtikAle ca bhUdharA asmayA iva / bahuzaH khaMDyamAnAMgA adRzyaMta jneshvraaH|| 541 // pakkakUSmAMDakAnIvAkhaMDyaMtAtra turNgmaaH| zAliparpaTavadthyAH samacUryaMta nirbharam // 542 // pripkkimkaaliNgvtpttijtthraavliH| pATitA tatra kAleyaplIhaphuphusasaMkulAH // 543 // vicerurgagane gRdhrA nUnaM maaNsaabhilaassukaaH| vimAnasthApsaro dUtA iva prANezasaMgame // 544 // ityevamanvayakhyAtinAmodghaTTanapUrvakam / yuddhe bhavati zAMtAsu dhUlISu madvAribhiH // 545 // paTTavAraNayostatra daMtAdaMti vilgnyoH| dRSTazcArubhaTo rAjJAriniSAditayA sthitaH // 546 // 1P puppusa. Page #337 -------------------------------------------------------------------------- ________________ zrIhemacaMdrasUriprabandhaH / 329 zyAmalAdhoraNastatra hastihakkAbhayApahRt / utkIlyAcchapaTI dviH sa kRtvA tasya zrutI pyadhAt // 547 // tatazcArubhaTo garvAddhastidaMte padaM ddhau| yatkiyAn pratimAtaMga iti cetasi ciMtayan // 548 // pakSayogUrjarezopi locane saMnyavIvizat / balaM vighaTitaM sarva mahAdharamuSaM tadA // 549 // zaMkitena tadAjalpi zAmalastvamapIha kim| bhedito vAraNaM pazcAdyAvarttayasi yatsakhe // 550 // sa prAha nAtha no zakyaM svapne'pi tryabhedanam / nikhAdI zyAmalI svAmI gajaH kalaMbhakesarI // 551 // pazcAtkamairgato nIcaistataH pratigajAtpatan / zatrurAjyasya sarvasvaM grAhyazcArubhaTastvayA // 552 // yAvadevaM vadatyeSa tAvadvighaTitau radau / aMtardvayorjavAttatrApatatsvasvAmitejasA // 553 // jagRhe talavargIyaiH subhaTaiH saMyatazca sH| arNorAjazca rAjJApi kuMtena nihito'like // 554 // praNAzAbhimukhaH kAMdizIkazvArubhaTaM vinaa| vyAvarttayadgajaM senApyasya vyAjughaTe ttH|| 555 // jitaM jitamiti procya pttmbhrmytprbhuH| manyamAnazca rAjAnaM svaM tadA vikramorjitAn // 556 // sAmaMtAzcAyayuH sarve maMkSu taM paryavArayan / jito bhavadbhirevAsAvityAvarjayadatra tAn // 557 // dezaH kozazca luTAkaistasya senApyaluMTyata / sulUSaNAH satvahInA yuddhe pRSThApradAyinaH // 558 // tatazcamUcarAH sarve tdiiydrvinnairghnaiH| svayaMgrahaNato'tRpyannAsaptapuruSAvadhi // 559 // jitakAzI tato bhUpo nyavarttata puraMprati / yacchan yathArthanaM dAnamarthibhyaH kalpavRkSavat // 560 // aSTAdazazatIdezaprakhyapattanamAsadat / / pUrvavat vRttamatyugraM tadIzasyApyabudhya te // 561 // nRpatirvijaye sauvidallAnmallAnathAdizat / / tato nimaMtraNAyAtaH pazcAdvAhuya'yaMtryata // 562 // preSya preSyAn nijAMstasya maMdiraM maMdurAvaram / ajvAlayatkSaNAdeva yathAbhavadasansat // 563 // 1 P mukhaM. 2 H bho0. 3 6 niyAdi ? 4 P lavaprIye. 5 sadRk. Page #338 -------------------------------------------------------------------------- ________________ 330 prabhAvakacarite zAkaTenAsRtiM kSiptaH svasthAnAccAlitAMgakaH / huMkAreNAnalaMbhUSNuH sobhUtkA vacane kathA // 564 // nadyuttAreSu pASANodghATasaMkaTabhUmiSu / abhUdasRgvilitAkSaH sapaTkArasphurasthirAH // 565 // paramArAnvaye rAjaputrairuttIrya bhUpatiH / samyakpraNamya vijJapto tvamunmattanRNAM stutim // 566 // maMcAtimaMcakalitamuttuMgakRtatoraNam / aNahillapuraM prApa kSmApaprAptajayodayaH // 567 // mahotsave pravezasya gajArUDhaH sureMdravat / vAgbhaTasya vihAraM sa dadRze dRgrasAyaNam // 568 // tatra pravizya zrImaMtamajitasvAminaM nRpaH / arcayan surabhidravyairatyAsannopakAriNam // 569 // zrIpArzvamatha ca smRtvA saMpUjya ca tato'vadat / prAguktaM yanmayA nAtha tattathaivAvadhAryatAm // 570 // tataH praNamya sotkaMThaM kaMThIravavarAsane / paTTakuMjarakuMbhasthe sthito'gAdbhUbhRdAlayam // 571 // gotravRddhAMganAverga saMgItasphuTamaMgalaH / pratIcchan zirasAvarddhAnAnyanubabhUva saH // 572 // tato vikramasiMhasya sthAne saMdhInnivezya ca / AnAyyAnatidUre tAM bhUpAlaM prAha sasmitaH // 573 // bhovikramAgniyaMtreNa bhUpAlA eva paMcatAm / prayAMti naiva sAmaMtA iti tvaM kena zikSitaH // 574 // tatraiva yadyahaM tvAM bho vahnau hotA tato bhavAn / bhasmIbhUtaH kva dRzyeta saputrapazubAMdhavaH // 575 // yAdRzAzca bhavaMtaH syurgRhakarmakarA mama / malinA na vayaM nAthAstAdRzAstadasunvahaH // 576 // akSepi baMde (di) zAlAyAM tatosau nijakarmataH / iha loke hi bhojyaMte rAjabhistAmasAstamaH // 577 // tathA zrIrAmadevAkhyaM tadbhAtunaMdanaM nRpaH / zrIyazodhavalaM caMdrAvatyAmeSa nyavIvizat // 578 // anyedyurvAgbhaTAmAtyaM dharmAtyaMtikavAsanaH / apRcchadArhatAcAropadeSTAraM guruM nRpaH // 579 // 1 HD matyanhaNA mAMtvamansatabhRNAm ? 2P taMga. 3 P varma. 4 P vada. Page #339 -------------------------------------------------------------------------- ________________ zrIhemacaMdrasUriprabandhaH / sUreH zrIhemacaMdrasya guNagauravasaurabham / AkhyadakSAmavidyaughamadhyAmopazamAzrayam // 580 // zIghramAhUyatAmukto rAjJA vAgbhaTamaMtriNA / rAjavezmanyanIyaMta sUrayo bahumAnataH // 581 // abhyutthAya mahIzena te dattAsanyupAvizan / rAjAha suguro dharma diza jainaM tamoharam // 582 // atha taM ca dayAmUlamAcakhyau sa munIzvaraH / asatyastena tAbrahmaparigrahavivarjanam // 583 // nizAbhojanamuktizca mAMsAhArasya heyatA / zrutismRtisvasiddhAMtaniyAmakazanairhaDhA // 584 // uktaM ca yogazAstre // 331 vikhAdiSati yo mAMsaM prANiprANApahArataH / unmUlayatyasau mUlaM dayAkhyaM dharmazAkhinaH // 585 // azanIyan sadA mAMsaM dayAM yo hi cikIrSati / jvalati jvalane vallIM sa ropayitumicchati // 586 // haMtA palasya vikretA saMskartA bhakSakastathA / kretAnumaMtA dAtA ca ghAtakA eva yanmanuH // 587 // anumaMtA vizasitA niyaMtA krayavikrayI / saMskartA copaharttA ca khAdakazceti ghAtakAH // 588 // nAkRtvA prANinAM hiMsAM mAMsamutpadyate kvacit / na ca prANivadhaH svargyastasmAnmAMsaM vivarjayet // 589 // ityAdi sarvayAnAM parityAgamupAdizat / tatheti pratijagrAha teSAM ca niyamAnRpaH // 590 // zrIcaityavaMdanastotrastutimukhyamadhItavAn / vaMdanakSAmaNAlocapratikramaNakAnyapi // 591 // pratyAkhyAnAni sarvANi tathA gAthA vicArikA / nityaM yazanamAdhatta parvasvekAzanaM tathA // 592 // snAnAcAraprakAraM cArAtrikasyApyazikSata / jainaM vidhiM samabhyasya ciraM zrAvakavadvabhau // 593 // prAkRte cAmiSAhAre paramAnuzaye gataH / uvAcAvAcyametanme pAtakaM svabhrapAtakam // 594 // nikrayosyAMhaso nAsti punaretadravImyaham / aparAdhI nigRhyeta rAjanIteriti sthitiH // 595 // . dazanAn pAtayAmyadya mAMsAhArAparAdhinaH / sarvatra sahate karttA dRSTamitthaM smRtAvapi // 596 // Page #340 -------------------------------------------------------------------------- ________________ 332 prabhAvakacarite gururAha mahArAja rUDhaM sthUlamidaM vacaH / sakRddehApadAM syAnniH kRtiH kRtakarmaNaH // 597 // tata ArhatadharmecchApavitritamanA'bhavat / pravarttatAM tathA paMkaH samastaH kSAlyate yathA // 598 // daMtA dvAtriMzataH pApmamokSAya tvaM vidhApaya / dvAtriMzataM vihArANAM hArANAmiva te vane // 599 // nijavastribhuvanapAlasya sukRtAya ca / meruzRMgonnataM caityaM zrIjaineMdre vidhApaya // 600 // athAha medinIpAlaH surItiriyamujvalA / bhavakAMtAranistAra etadeva ca zaMbalam // 601 // atho paramayA bhaktyA prAhiNotprabhumAlaye / aparedyuzca saMprApa vAgbhaTasya jinAlayam // 602 // tatrayAtasya bhUpasya yayau nepAladezataH / zrIbiMba mekaviMzatyaMgulaM cAMdramaNImayam // 603 // prAbhRte prAvRte tatra mUrte ciMtAmaNAviva / sarvato vyakasadrAjA pUrNamAsInizIthavat // 604 // tato maMtriNama kArya prasAdavizadAnanaH / kutrApyamAtyakAyaihamadhamarNo bhavAmi vaH // 605 // ityAkarNya sa ca prAha prANAH svAmivazA mama paricchado dhanaM bhUmirAsthA kAnyeSu vastuSu // 606 // rAjAha prAMjaliryAce prasAdo me pradIyatAm / sanAthaM karavai mitra yathA pratibhayAnayA // 607 // mahAprasAdo me nAtha bhavatvevaM dhRtirmama | zrIkumAravihArotaH paraM svAmyAkhyayAstu tat // 608 // kiMcicca svAmine vijJapaye tadavadhAryatAm / zrIkIrtipAlataH pitrA saMdiSTaM mama yadvacaH // 609 // zrIzatruMjayatIrthasya prAsAdaH zreyase mama / jIrNazIrNastvayodvArya iti me kRtyamastyadaH // 610 // prabhupAdaistathAdiSTaM yAtrAyAH prakrame tadA / devatAsmRtivelAyAM kIrtipAlapratizrutAn // 611 // asmatkozadhanaM lAtvA kAryA caityoddhRtistvayA / sa Adezo mamAstu svaiH piturAnRNyahetave // 612 // zrutvetyAha nRpo'smAkaM kArye'sminsodAdarAt / evamapyastvanullaMghyavacanastvaM hi naH sakhe // 613 // 1 P dehApadAnA H dehAMpadA. 2 HD tatra yA 0. 3 P mAhUya. Page #341 -------------------------------------------------------------------------- ________________ 3 3 shriihemcNdrsuuriprbndhH| . svAminmahAprasAdoyamityuktvA tatra dhiiskhH|| vimalAdrau yayau zreSThivyApAraparivAritaH // 614 // tatra tIrthe prabhuM natvA nAbheyaM bhktinirbhrH| gurudArAnpradApyAsthAt ? pratisIrAzca srvtH||615|| vimAnakAni maMcAzca praadaatkrbhikaastthaa| vATikAni catuSpATIH pttttshaattkmNdditaaH|| 616 // caMcaJcaturakAMzcApi svarvimAnopamadyutIn / anekabhedasaMghAtasaMkIrNIkRtaparvatAn // 617 // vizeSakam / tatra caiko vaNika prtyaasnngraamaatsmaagtH| *nidhiausthyasya ghRSTAni paTaJcarayugaM dadhat // 618 // SaTdrammanIvikastaizcai krItAjyakutapaM vahan / kaTake grAhakavyUhabAhulyAdrUpakAdhikam // 619 // drammaM sa cArjayitvAtituSTaH zrIvRSabhaprabhum / kusumai rUpakakrItaiH pUjayAmAsa bhktitH|| 620 // saptadrammAn saptalakSAniva graMthau vahan mudaa| vIkSakaH sacivAdhIzaM takaMTIdvAramAgamat // 621 // dadRze tena maMtrIdurISajavanikAMtarAt / kUrmeneva hrade baddhajAlAsa? vAlaraMdhrataH // 622 // svymRksstpraacypunnypaapyoretdNtrm| puruSatve same'muSya mama caaniigaakRtiH|| 623 // varNamauktikamANikyAbharaNAMzudurIkSaruk / vyaapaarivyhaarystrjiivivraatpricchdH|| 624 // cakrIva mukuttaabddhmNddlaabhyrcitkrmH| zrInAbheyamahAtIrthajIrNoddhAramanorathaH // 625 // ahaM tu svagRhiNyAthAbhibhUto nirdhntvtH| saMdhyAvadhyapi saMdigdhahAraprAptirmudhAzramaH // 626 // kutapodvahanakliSTazirA aashaishvaadpi| ekarUpakalAbhena dhanyamanyo dina prati // 627 // evaM vicitayan dvArapAlena parataH kRtH|| zrImadvAgbhaTadevena matriNAdarzi daivavat // 628 // vaNigAhUyatAmeSatyukte sa dvaarpaalkaa| dUraprayAtamapi tamAhvAstAdezataH prabhoH // 629 // 1P D gurUdarA. 2 nidhisthosthyasya ? 3 P kaste. ma krITA...... keTake0 4 D. kaTI0 5P jAlazevAdhara0deg Page #342 -------------------------------------------------------------------------- ________________ 334 prabhAvakacarite tatpuraH parSadaMtaH sa UauMsthAt sthANuvasthiraH / anabhijJaH praNAmAdau grAmaNItvAdRjusthitiH // 630 // kastvamityuktibhAji zrImaMtriNi prakaTAkSaram / prAguktanijavRttaM sa AkhyadakSAmaduHkhabhRt // 631 // maMtrIzvaraM prati prAha dhanyastvaMklezitorjitam / yadpakaM vyayitvAcI zrIjinasya samAcareH // 632 // ityuktvA sa kare dhRtvA svAAsani niveshitH| dharmabaMdharbhavAnme tatkArya kiMcihavIhi bho||633|| sosya prabhoH priyairvAkyaiH prINitocitayanmudA / saMprApitaH parAM koTimanenAkiMcano'pyaham // 634 // tadA sAdharmikAstatra vyvhaariniyoginH| iSTe tIrthasamuddhAre naMta puNyabharArthinaH // 635 // vahikAM mNddyaamaasurdrvymiilnikaakRteH| prAgmaMtriNastato jyeSThAnukramAdabhidhA vyadhuH // 636 // dRSTA nAmAnyasau dadhyau cedrammA sapta mAmakAH / kArye'sminnupakurvati tatra dhanyo mayA samaH // 637 // vaktukAmo'si kiMcitkimityukto maMtriNA sa c| prAha sapta gRhItvAmUn drammAn prINaya mAM prabho // 638 // tadAcArAtparAnaMdadmaduraH sacivo'vadat / tvaM me dharmasuhRdbhAtastattAnarpaya satvaram // 639 // zrItIrthajIrNoddhArasya niSpatpAzAdya me'bhavat / nIvIM jIvitavatsvIyAM ydkleshtvmvyyH|| 640 // vahikAdau ca tannAma likhitvAthanijAbhidhAm / adhastasya tato nAmAnyanyeSAM dhanazAlinAm // 641 // vayaM tu koTisaMkhyasya dravyasya khrkrmbhiH| upAntasya vyaye taM praabhRtonydhnmicchtH|| 642 // svakIyakoSAdAhArSIttataH paTTAMzukatrayam / drammapaMcazatIM caivaM prAhaitaddhigRhANa bho|| 643 // maMtrIzena sa cetyuktaH smitvAvAdIdasau vaNik / na vikrINe dhruvaM puNyamasthiradravyalezataH // 644 // bhavaMtaH svaaminHpraacypunnysNpnnvaibhvaaH| kurvataH kiM na lajaMte mAdRzAM vipralaMbhanam // 645 // ityAkoddhaSadromA maMtrIduH prAha vaannijm| matto dhanyastvamevAsi yasyeniHspRhaM manaH // 646 // ...1 P caraH. 2 P vitavajJakhIghAM. D mAvI jivitavatsvI'. 3 J pratijAbhidhA. Page #343 -------------------------------------------------------------------------- ________________ zrIhemacaMdrasUri prabandhaH / tataH kelimapUgaiH sa patrairnAgarakhaMDakaiH / bITakaM pradadAvasya karpUraparipUritam // 647 // tadgRhItvA sa sanmAnapUritaH svagRhaM yayau / gehinyA vizyadabhyastadurvAkyAlI kulakSiteH // 648 // akasmAtsA ca taM svAduvacanaiH paryaMtoSayat / AjanmAdRSTapUrvaM taddRSTvA vismayamApa saH // 649 // tenokte ca yathAvRtte sAvAdItpAritoSikam / yanna tvayA gRhItaM tannirvRtaM me vyadhAddhanam // 650 // yadi tvaM maMtriNaH pArzve lohaTaMkArdhamapyaho / agrahISyattato nAhamasthAsyaM tvadgRhe dhruvam // 651 // dhenuyogyaM tataH sthANuM zlAghyaM gADhaM kuruSva tat / tayetyuktaH kuzIM prArthya dramatrAkhanattataH // 652 // khAte cAlpe khanitraM ca khaTatkRtamataH sa tu / bhAryAmAkArya kathayAmAsa sA ca tato'vadat // 653 // rAtrau nirvyajane kiMcidvidheyaM natu sAMpratam / velAM vilambya tattasmAttadAkRSyata yatnataH // 654 // catvAri haimaTakAnAM sahasrANi sa cAsadat / alpAyA api pUjAyAH phalametajjinezituH // 655 // arpayiSyAmyahaM maMtrivAgbhaTasya dhanaM hyadaH / IdRzi vyayitaM tIrthe taddhi koTiguNaM bhavet // 656 // patyApyanumataH prAtargirimAruhya maMtriNam / vIkSya taddarzayAmAsa gRhNItetyavadacca tam // 657 // zrutveti dhIsakhakhAmI prAha madvacanaM zRNu / satvAtte saptabhirddhammaiH pUrNo mama manorathaH // 658 // ataH paraM bhavaddravyaM grahItuM nAhamIzitA / anena bhavitA yasmAtsauvarNaH sakalo giriH // 659 // abhisaMdhirna me so'sti tat svaM dravyaM yathAruci / vyaya vardhaya bhuMkSvAtha dharme vA dhehi zIghrataH // 660 // sa prAha kutapodvAha bhAgyasya kanakaM kimu / sthAtAmekanaketatkaH klezoMgIkriyatesya nu // 661 // bhavAn yathAtathA kartumimaM zaktaH prabhutvataH / tatprasadya gRhANedaM tuSTostu kutapo mama // 662 // prAha maMtrI tato dravyaM na gRhNAmi nirarthakam / enaM bhAraM na voDhAsmi vAhIka iva durvaham // 663 // 1 P bhRthaM . 335 Page #344 -------------------------------------------------------------------------- ________________ prabhAvakacarite evaMvivadatormantrIvaNijordinamatyagAt / rAtrau ca zrIkapardIzaH sAkSAd vANijamabhyadhAt // 664 // zrIyugAdiprabho rUpakA_tuSTo dhanaM hydH| ahaM prAdarzayaM te tattvaM vyayasva nijecchayA // 665 // kSayaM yAsyati naivaitadAnabhogairghanairapi / anyasyedaM hi nAdhInamatrAnyanmAvicAryatAm // 666 // atra caitadabhijJAnaM tvatpatnI durmukhaapylm| akasmAtpriyavAkyAbhUdbhaktiprahvA ca viddhi tat // 667 // idaM samIkSya ca prAtaH zrInAbheyaprabhuM sa ca / suvarNaratnapuSpAdyaistaddhayAnaH samapUjayat // 668 // abhyarcya zrIkapardIzaM tataH svagRhamAgamat / svakRtaiH sukRtairjanma pavitraM vyatanottaram // 669 // zrImadvAgbhaTadevo'pi jIrNoddhAramakArayat / sadevakulikasyAsya prAsAdasyAtibhaktitaH // 670 // ghanadravyavyayAciMtAvazAdakSepatastadA / paryapUryaMta kakubhAzcAruroha mudA saha // 671 // zikhIMduravivarSeca 1213 dhvajArope vyadhApayat / pratimAM sapratiSThAM sa zrIhemacandrasUribhiH // 672 // itazca svarvimAnazrIstataH prabhRti vishrutH| zrIkumAravihAroyaM bhavyAdRkpuNyalakSaNam // 673 // paTuvaikaTikazreNighaTanAkoTiTaMkitam / vivaM zrIpArzvanAthasya niSpannaM rmytaavdhiH|| 674 // prAtiSThipat zubhe lagne maMtrIzrIhemasargabhiH / aticiMtAmaNiM vAMcchitAtItavastudam // 675 // prAsAdazukanAsevaM bhUpatirmokSakAbhidham / chidraM vimocayAmAsa vishvopkRtittprH|| 676 // pUrNamAsInizIthe ca rogiprArthanayA ttH| prakaTIkRtatacchidre'mRtamasrAvi biMbataH // 677 // taccakSurAdirogANAmapahAraM jane'tanot / upacakre ka evaM hi nRpatiH sarvatomukham // 678 // prAsAdaiH saptahastaizca ythaavnnairmhiiptiH| dvAviMzataM vihArANAM sArANAM niramApayat // 679 // dvau zubhrau zyAmalau dvau ca dvau rktotplvrnnko| dvau nIlau SoDazAthasyuH prAsAdAH kanakaprabhAH // 680 // 1 P itideg 2 H nAzeva. Page #345 -------------------------------------------------------------------------- ________________ zrIhemacaMdrasUriprabandhaH / 337 caturviMzaticaityeSu zrImaMto RssbhaadyH| . sImaMdharAdyAzcatvArazcatuSu nilayeSu ca // 681 // zrIrohiNizca samavasaraNaM prbhupaadukaaH| azokaviTapI caivaM dvAtriMzat sthApitAstadA // 682 // dvAtriMzataH pUruSANAmanRNosmIti garbhitam / vyajizapat prabhobhUpaM pUrvavAkyAnusArataH // 683 // sapaMcaviMzatizatAMgulamAno jineshvrH| zrImattihuNapAlAkhye paMcaviMzatihastakai // 684 // vihAre sthApyata zrImAnneminAtho'parairapi / samastadezasthAneSu jainacaityAnacIkarat // 685 // yugmam kSaNe dharmopadezasya saptavyasanavarNanam / ghanadaurgatyaduryonibhavabhramaNakAraNam // 686 // upAdikSat prabhU rAje svadezesau nyaSedhayat / acIkaradamAriMca paTahodghoSapUrvakam // 687 // . purAdezabhramisthena rAzA mRtvnnipriyaa| . sapAdalakSa aikSiSTa kheditA raajpuurussaiH|| 688 // tadA niSedhaM jagrAha tasyA evaanukNpyaa| nirvIrAstena no kArya rAjyaM cenme bhaviSyati // 689 // adhunAtra mRte kvApi vyavahAriNi vizrute / aputre tadvanaM kaaNtaaniiytaasyaadhikaaribhiH|| 690 // svAmI papraccha tAnkasya viputrazrIrbhavediyam / te'vadan rUDhireSAsti tatputrasya nRpasya vA // 691 // smitvAha bhUpa pUrveSAM rAjJAmeSA vivekdhiiH| yatkauTilyaM vinA vAcyA doSA nijagurorapi // 692 // azAzvatazriyaH sarvAdhInAyA hetave nRpaaH| uttamAdhamamadhyAnAM putratAmanuyAMti yat // 693 // tasmAnnAhaM bhaviSyAmi vizvalokasya nNdnH| vizvasyAnaMdano bhAvI nirvIrAdhana ujhijhate // 694 // mRtabhartRsutAdravyamityaujjhadbhUpatiH sudhiiH| abhuktaM nalarAmAdyairapi praakaalraajbhiH|| 695 // prabhurnijopadezAnAM satyatvAtparitoSavAn / bhUpavRttalasadvRttisthene vRttamudAharan // 696 // tadyathA-nayanmuktaM pUvairaghunayu(?)SanAbhAgabharata- . prabhRtyurvInAthaiH kRtayugakRtotpattibhirapi / 1P rAsvena, tizarAkhena kArya svanme0 2 H bhavya0.3 P ghuSa.. 29 Page #346 -------------------------------------------------------------------------- ________________ 338 prabhAvakacarite vimuMcana saMtoSAttadapi rudatI vittamadhunA kumArakSmApAla tvamasi mahatAM mastakamaNiH // 697 // evaM sAMtaHpuro rAjA pratyAkhyAnanirantaram / rAjyaM babhAra devendra iva sphItaM vikaMTakam // 698 // anyedhujainadharmasthaM bhUpAlaM prnnidhivjaiH| balahInaM dvidhA jJAtvA kalyANakaTakAdhipaH // 699 // bhUpobhyamitrayannAyAtprayANaM blkottibhiH| kumArapAlastajjJAtvA cAraizcitAmavApa ca // 700 // vijJaptaM ca prabhUNAM tat prabhoja'nasya me kimu / asmAtparAbhavo bhAvI prAptazAsanalAghavaH // 701 // prabhurAha mahArAja tvAM shriishaasndevtaaH| pAMti jAnAti lagnastat saptame vAsare bhavAn // 702 // zrutveti sacamatkAraM yayau bhUpaH svamandiram / adhyAyadajanau sUrirvidhinA paramAkSaram // 703 // tadadhiSThAyakastasyAdezaM sAkSAddadau tadA / bhAgyAtkumArapAlasya zatrurastaMgatodyamaH // 704 // saptame vAsare cArairarimRtyoH sa vrddhitH| nRpo'vadadaho jJAnaM mahuro paratra tat // 705 // anyadAlikhyamAne ca svgurugrNthsNcye| prAgrItyA zAstravistAravidhaye nidhaye dhiyAm // 706 // tADapatratruTirjaze zAlabhebhyo davenaca (?) / dezAMtarAdanAyAtaistaizcitA bhUpaterabhUt // 707 // maharoH karaNe zaktilekhane'pi na me punaH / zAstrANa vIDitA adya tataste puurvjaamyH|| 708 // gatvArAme nije tAlajAle sthitvAsya pUjanam / gaMdhadravyairvyadhAdbhUpaH sugaMdhakusumaistathA // 709 // uvAca pravaNarAja tvaM pUjyo jJAnopakArataH / sarvadarzanizAstrANAmAdhArastvaM dailaiH klaiH|| 710 // pustakAvasthitau cenme bhAgyaM jAgarti nirbharam / tadA bhavaMtu zrItAlAH sarvemI tAlabhUruhaH // 711 // ityuktA graMthitaM bhuktvA mANikyaiH svarNanirmitam / graiveyakaM taroHskaMdhe nyveshydshNkdhiiH|| 712 // vyAvRtya saudhamUrdhAnamadhitasthau narAdhipaH / prAtaH prAvarddhayaMste cArAmapAlAH prabhuM mudA // 713 // . 1P dvijA. 2 P kalaiH kalaiH. Page #347 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| 339 sarve zrItAr3atAM jagmuH svAminnatra nldrumaaH| ' yatheccha lekhakaiH zAstrasamUho likhyatAM ttH||714|| vastrAbharaNabhojyAdi teSAM satpAritoSikam / dadAvadainyadaM dAnamanAdInavacetanaH // 715 // tataHpravavRte pustakAnAM lekhyvidhistdaa| bhUpAlayazasA bhAgyasaMghAta iva sNgtH|| 716 // rAjA sAMtaHpuroge hi vrataM bibhradaniMditam / samyagbabhAra sAmrAjyaM sa cakrI ca trayodaza // 717 // anyadA bhUpatiM zrImadajitasvAmisaMstavam / kurvantaM prAga ripucchedasaMkalpaparipUritaH // 718 // tatprAsAdavidhAnecchaM prabhurAdikSata sphuTam / girau tArAMganAgAkhye'nekasiddhonnatasthitau // 719 // vihAra ucitaH zrImannakSayyasthAnavaibhavAt / zatrujayAparAmUrtirgirireSopi mRzyatAm // 720 // caturvizatihastocapramANaM maMdiraM ttH| biMbaM caikottarazatAMgulaM tasya nyadhApayat // 721 // adyApi tridshvaatnrendrstutishobhitH| Aste saMghajanaidRzyaH prAsAdo girishekhrH|| 722 // AsIdudayanasyApi dvitIyo nNdnaagrnniiH| aMbaDAbhidayA shriimaanmaanvpraakrmH|| 723 // zrImatkumArapAlasyAdezato nRptersau| kuMkaNAdhipatermallikArjunasyAcchinacchiraH // 724 // lATamaMDalabhaMbherI sahasranavakaM tthaa| kuMkaNAnaMda padraM ca rASTra pallIvanAni ca // 725 // bhuMkte dezAnimAn svAmiprasAdAnnijavikramAt / rAjasaMhAra ityugraM sAnvayaM birudaM vahan // 726 // yugmam / / atha zrIbhRgukacchesau zrIsuvratajinAlayam / ciraMtanaM kASThamayaM jarjaraM paridRSTavAn // 727 // ghunnotkiirnnjrtkaasstthptccuurnnaastRtaavniH| zlaghAyAkIlakaH bhrazyatpaTTakacchAdyakAvRtam (?) // 728 // ativRSTigalattoyaM patadbhittivajaM tadA / garbhAgArepi nizyotadAzAMtitajinezvaram ||729||tribhirvishesskm // pUrvaprAsAdamutkIlya svasthAnasthaM prabhuM ttH| . prakAMtajIrNoddhArazca gartApUramacIkhanat // 730 // 1P raMga.. Page #348 -------------------------------------------------------------------------- ________________ 340 prabhAvakacarite atrAMtare sthale kasmiMzcidasmin yoginIgaNaH / dvAtriMzallakSaNatvenAcchalayan zrImadambaDam // 731 // sarvAMgINavyathAkrAMtastataH prabhRtiruglaruk / akSuttRSNo vilInAMgaH kavalaM kSIyatetarAm // 732 // padmAvatItitanmAtrArAddhA padmAvatI surI / upAdizadidaM svapne zRNu satyaM vacaH suta // 733 // mahApIThamidaM vizvayoginIraMgasaMgateH / tagastaM mocayennAnyo hemacaMdraguruM vinA // 734 // tataHprAtaHprebhoreSAkAraNAyAdizannarAn / vegAttepi prabhuM dRSTrA yathAdezaM vyajijJapan / / 735 // kSute naSTe bhAnureva zaraNaM naaprsttH| jIvitavyaM saputrAyA mama dehi prabho ttH|| 736 // zrutveti gururAha khevyshcNdrsmnvitH| Ayayau pAdacAreNa samIpeMbaDamaMtriNaH // 737 // gaNI gaNitaniSNAtazceSTAmaikSiSTa tasya c| citte vicitya tanmAturdadau zikSAmalakSadhIH // 738 // naraM nizIthe vizvAsapAtraM praissydNtike| capalAnnabalivyagrakaraM saugaMdhasaMgatam // 739 // pratolikAnAmadeze dApite nizi suuryH| durgAdvahiH praceluste gaNinA saha tena ca // 740 // udghATya gopuradvAraM tatra nirgatya te ttH| gacchaMto dadRzurmArge kalabiMkakadaMbakam // 741 // cagaccagiti zabdADhye tanmukhe balimakSipat / / yazazcaMdrAttato dRSTanaSTaM tattatkSaNAdabhUt // 742 // gacchaMti kiyadhvAnaM tAvatte kapipeTakam / / adrAkSurmakSu tatrApi saparyakSipadakSatAn // 743 // asattulaM ? tadAbhUttat tatopyagre ca te yayuH / zrIsaiMdhavIsurAvezmapArzva kAtarabhISaNam // 744 // agre vyalokayan yAvattAvanmArjAramaMDalam / avicchannamahAraudrazabdabhISitavAlakam // 745 // puSpANi tatra raktAni cikSepAtha nanAza tat / toraNAya mahAdevyAH prabhururvadamaHsthitaH // 746 // 1P prabhorekhA. 2 D zveyaza0. 3 H palAnacalidhyagra. 4 P asatra0 5H UrddhaH. Page #349 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| anAkulaM gaNI proce hemasUristavAMgaNe / AyAsIdatidUreNa pAdacAreNa kaSTabhUH // 747 // abhyutthAnAdikA pUjA kartuM samucitA tava / eSorcito yataH sarvaiH pITharjAlaMdharAdibhiH // 748 // evaM vadata evAsya clcNclkuNddlaa| puraM zrIseMdhavA devysthaadyojitkrdvye|| 749 // AtithyamatithInAM no vidhehi vibudhezvari / aMbaDaM mocaya khIyaparivArAdvalAdapi // 750 // zrutveti sahurorvAkyaM prAha sA paramarthyatAm / sahasradhAvibhaktazca sa paraM yoginiignnaiH|| 751 // gaNyathAha mahAkSepAditthamapyastu cettava / vyAvRtya nijake sthAne upaveSTuM samarthatA // 752 // prabhoH zrIhemacaMdrasya dIyatAM mAnamadbhutam / tato yathobhayorUpamavatiSTheta maMDale // 753 // ityAkarNya bhayogAntA devI zabdaM dadhau gurum / yadAhUtaH surIvargo'muMcadahnAya maMtriNam // 754 // pradApayAmi vAco vaH kiM devyetyudite sati / brahmAdivAgbhirAsthA kA parabrahmanidheH prabhoH // 755 // bhavatyAH prAbhRtaM kiMcidvidhAsyAma punaH prge| visRjyeti surIsthAne svaM yayau prbhurpytH||756|| zrImadaMbaDamaMtrIMdau nidrA rAtrau tdaayyau| prAtaH sAhastrikaM bhoga sa zrIdevyA vyadhApayat // 757 // itthaM zrIsaiMdhavIdevyAH prbhubhirmocitoNbddH| zrImatsuvratacaityasya jIrNoddhAramakArayat // 758 // hastASTAdazakaM caityamapraticchaMdadghATabhRt / . anekadevavezmADhyaM babhau hemAdrikUTavat // 759 // dhvajAropotsavaM ttraakaarytscivaagrnniiH| taM samIkSyAziSaM prAdAhurustuSTibharairguruH // 760 // tathAhi-kiM kRtena na yatra tvaM yatra tvaM tatra kaH kaliH / kalaucedbhavato janma kalirastu kRtena kim // 761 // tajjayAMcaMdrasUrya tvaM nijavaMzyamanorathAn / pUrayan cUrayannaMtarbahiHzAtravamaMDalam // 762 // tamApRcchaya samAgatya svasthAne bhUpati prbhuH| pradhAnAyuHpradAnena vidadhe meduraM mudA // 763 // 1 ma tadyathAcaM.. Page #350 -------------------------------------------------------------------------- ________________ 342 prabhAvakacarite dussAdhasAdhikA yasya guroriigmaanussii| zaktistatkRtapuNyatvaM mayyeveti nRpo'vadat // 764 / / anyedhurupadiSTe ca samyak kiM saMghasAkSikam / rAjA gRhIte gurubhirgAthAmenAM sa jalpitaH // 765 // tathAhi-tuhmANakiMkarohaM tujhe nAhA bhavo yadi gyss| sayaladhaNAiMsameumaituhma samappiuappA // 766 // vyAkhyAtAyAmathaitasyAmartha styaapynnRpH| rAjyaM samarpayAmAsa jgdurgurvsttH||767|| nissaMgAnAM nirIhANAM nArthoM rAjyena no nRpa / ApivAma kathaM bhogAnvAMtAna nucitaM hyadaH // 768 // evaM vivAdasaMbAMdhe dAnAgrahaNakAraNe / gurubhUpAlayomaitrI vaiziSTayamakarodidam // 769 // . sarvANi rAjakAryANi kAryANyazrAvitAni nH| ataH paraM prabho rAjye bhUyAdanumataM hyadaH // 770 // pratipanne tataH shraaddhvrtsddhyaanhetve| bhUpasyAdhyAtmatatvArthAvagamAya ca sa prabhuH // 771 // yogazAstraM suzAstrANAM ziroratnasamaM vyadhAt / / adhyApya taM svayaMcakra tatpurazca vyacArayat // 772 // yugmam / / jagrAha niyamaM rAjA darzanI jinadarzane / yAdRzastAdRzo vAme vedyo mudreva bhUpateH // 773 // caturaMgacamUmadhye rAjA rAjAdhvanA vrajan / gajArUDho'nyadAdrAkSIjainarSi vezyayA samam // 774 // kSuralUnaziraHkezaM sitvaikksskaavRtm| kastIrAstIrNasadhvAnapanadvArUDhapAdakam // 775 // atulyaphaNabhRddhallIdalabITakahastakam / aalNbitbhujaadNddmNsesyaanmNdiraadvhiH||776||tribhirvishesskm|| kuMbhayoya'sya mUrddhAnaM taM nanAma mahIpatiH / pRSTAsanasthitazcake naTTalanRpatiH smitam // 777 // dadarza vAgbhaTAmAtyastatprabhozca nyavedayat / tato rAjJaHpuraH pUjyA itthaM dharmakAM vydhuH|| 778 // tathahi-pAsatthAi vaMdamANassanevakittInanijarohoi / kAyakilese emevakuNai tahakammabaMdhavA / / 779 // 1 HvAmaH kathaM bhogAnavAMtAnanucitaM0. 2 saMbodhedAtAgrahaNakaraNe. 3 P vyaktaM. 4 H nija. 5 P vAMdyo. 6P maMze. 7P vaMdaNassane. Page #351 -------------------------------------------------------------------------- ________________ zrI hemacaMdrasUriprabandhaH / vyamRzadbhUpatiH kenApyadya vRttaM niveditam / vyajijJapazca pUjyAnAM ziSyAbhirnivRto'smyaham // 780 // itazca pRthivIzakranamaskAramudIkSya saH / dadhyAvadhyAmacaitanyaM kA mayyasti namasyatA // 781 // vidhvastavItarAgAMtye' tyaktabhogapunargrahe / adRzyAsye pratijJAyA bhraSTe durgrAhyanAmani // 782 // yugmam // amucadbhujamasyAzca cApatulyaM manobhuvaH / kudhiyAM peTakaM vAthavITakaM vratakaMTakam // 783 // narakAdhvani yAnAbhe mumocAyamupAnahau / virAgI khAzraye gacchadatucchaM svalpabhartRkaH // 784 // punarvrataM samuccArya gurUpAMte mahAmanAH / saMgatyAgAdanazanapratyAkhyAnI babhUva saH // 785 // nijairanekadhApyukto dRr3ho nAsau nijAgrahAt / pazcAdvyAjughaTe droNImabdhau labdhAM hi kastyajet // 786 // anazanyAzrayAstatra prAvarttata prabhAvanAH / varivasyAMtapasyAyAH zreyorthI kaH karoti naH // 787 // vijJapte'dhikRtaistatra bhUpo naMtuM taponidhim / abhyAyayau pramodena sAMtaHpuraparicchidaH // 788 // yAvatpazyati tadvakraM tAvaddRSTaH sa eva yaH / paNyAMganA gRhadvAre kuveSopi natastadA // 789 // tagurUn munivarge ca natvA bhUpAlapuMgavaH / tatpAdau praNamaMstena niSidvo bhujadhAraNAt // 790 // mahArAja gurustvaM me bhavAbdhestAritastvayA / tava vizvepi vaMdyasya praNAmo hyatidurjaraH // 791 // mAdRzA bhraSTacAritrA virAdhitajinoktayaH / ArAdhakAH kathaM nu syusphurannarakadauhRdAH // 792 // bhavAdRzaH pRthivyAM cennAthopUrvapitRprabhuH / na syAllokadvayApAyasaMhartA prANibhRdgaNe // 793 // yugmam // avaMdyaM vadyamAnena mAM nistArayituM tvayA / pupUre samasaMvegavAsanAsaMgamocinI // 794 // nijairgRhasthairyatibhirebhiryuktopi jIvitum / 343 klIbo vratasya kaSTAni sa soDhA prAyamAladam ? // 795 // uvAca bhUpatirdhImAn munIzaH kastvayA samaH / nimittAdekatastyaktasaMga H pratyekabuddhavat // 796 // 3 P jAke ? 2 H pratijJayAvaSTe. Page #352 -------------------------------------------------------------------------- ________________ 344 prabhAvakacarite tIrthakaddarzanAdhAraM praNAmaM me svabhAvajam / mAnayatnupakArAya kRtajJamukuTAyase // 797 // mAtha caMdanAmAtrArjitamapyapratIcchayA / adicchan sukataMsaM vibhAgArha namavyase? // 798 / / udarabharitA yuktA satAM naitaditi bruvan / tadvacovasarAdAnAtpraNanAma balAdapi // 799 // athAhAnazanI dhanyo dezaH puNyazriyaH prjaaH| kSAlyate yatra paMkastvadarzanAmRtavRSTibhiH // 800 // zrutvetyAnaMdasaMbhedagaddAkhyaH sbhaaptiH| prabhoH zrIhemacaMdrasya gatvA vRttamathAvadat // 801 // yuSmAbhirupadiSTAnAM niyamAnAM prpaalnaa| prabho kAmadudhaiveyaM samastahRdabhISTadA // 802 // avocana guravaH puNyadazeyaM tava jaagrtii| prakAzayati vastUni gurubhatyAcirarcitA // 803 // evaM kRtArthayan janma saptakSecyAM dhanaM vapan / cakre saMprativanabhavanaimaiDitAM mahIm // 804 // zrIzalAkAnRNAM vRttakhopajhaM prbhvonydaa| vyAcakhyupatedharmasthirIkaraNahetave // 805 / / zrImahAvIravRttaM ca vyaakhyaaNtHsuuryo'nydaa| devAdhidevasaMbaMdhaM vyAcakhyurbhUpateH purH|| 806 // yathA prabhAvatI devI bhuupaalodynpriyaa| zrIceTakAvanIpAlaputrI tasyA yathApurA // 807 // vAridhau vyaMtaraH kazcidyAnapAtraM mahAlayam / staMbhayitvArpayat zrAddhatasyArddhasaMpuTaM dRDham // 808 // enaM devAdhidevaM ya upalakSayitA prabhum / sa prakAzayitA nvA ityuktvAsau tirodadhe / / 809 // pure vItabhaye yAnapAtre saMghaTite yathA / anyaiaudghATitaM devyA vIrAkhyAyAH prakAzitam // 810 // yathA pradyotarAjasya hastaM sA pratimA gtaa| dAsyA tat pratibiMbaM ca muktaM pazcAtpure yathA // 811 // graMthagauravabhItyA ca na tathA varNitA kathA / zrIvIracaritA jJeyA tsyaaNshrutiskautukaiH||812||ssddiHkulkm tAM zrutvA bhUpatiH klphstaanipunndhiirdhiiH| preSya vItabhaye zUnye'cIkhanattadbhuvaM kSaNAt // 813 // 1P omits this verse. 2 P nyatya ? Page #353 -------------------------------------------------------------------------- ________________ shriihemcNdrsuuriprbndhH| 345 rAjamaMdiramAlokya bhuvontasteti hrsstH| devatAvasarasthAnaM prApubiMbaM tathArhatam // 814 // AnItaM ca vibho raajdhaaniimtishyotsvaiH| sa pravezaM dadhe tasya saudhadaivatavezmani // 815 // prAsAdaH sphATikastatra tadyogyaH pRthivIbhRtA / prArebhe pratiSiddhazca prbhubhirbhaavivedibhiH|| 816 // rAjaprAsAdamadhye ca nahi devagRhaM bhavet / itthamAjJAmanulaMghya nyavarttata tato nRpaH // 817 // ekAtapatratAM jainazAsanasya prakAzayan / mithyAtvazailavajraM zrIhemacaMdraprabhurbabhau // 818 // tathAlolAkacaityasyAgrataH kssetraadhipaalye| apazyadAmiSApUrNa zarAvaM tddN(dNdd)kaadhipH|| 819 // tena trilocanasyeva sNhtturnyspRshm| tatrilocananAmnazca talArakSasya darzitam // 820 // asNkhyjnsNcaaraanuplbdhpdsttH| anveSayannupAyaM sa lebhe mtimtaaNvrH|| 821 // kulAlavRMdamAkArya pratyekaM tadudaikSayat / zarAvaM ghaTitaM kena papraccheti kushaagrdhiiH|| 822 // ekasteSAmabhizAya vyAharad ghaTitaM myaa| acIkaracchataM lakSonaTTalezasthagIdharaH // 823 // visRjya tAnmahIzAya talArakSo vyajijJapat / vyAjahe tatkSaNAnnAtha kelhaNaM maMDalezvaram // 824 // AjJAbhaMgAparAdhena dezaH zrIkaraNe tvyaa| udgaNyatAM sa cAvAdInajAne kimidaM prbhoH|| 825 // dvArAvalagakAkhyAte sthagIzacarite ttH| lakSaM vilakSaM hatvA ca toSaM cakre prabhorasau // 826 // caitramAghAzvayugmAsamaheSvapi suriignnH| ahiMsayA mudaM prApa guNe ko matsaraM vahet // 827 // krpuurprmukhaibhogailibhirmodkaadibhiH / tuSTosau madyamAMseSu picchileSu shlthaadrH|| 828 // zaivAcAryA api tadA mithyaadhrmessvnaadRtaaH| jayaMtasthApanAcAryamavahan kRtikarmaNaH // 829 // zrIvItarAgamabhyarcya prmesstthinmskRtiiH| parAvarttata dharmopi rAjAya'H kriyate janaiH // 830 // 1 D daMDakAdvidhaH. 2 P rAjAwH. Page #354 -------------------------------------------------------------------------- ________________ 346 prabhAvakacarite carAcaravapurbhUtAmabhayadAnadAnezvaro jaDAkhilaDhagApagA zaraNaratnarAzipradaH / lasannijaparAgamAprakaTatatvapAragamaH zazAMkakulazekharo jayati hemacaMdraprabhuH // 831 // vyAkaraNaM paMcAMgaM pramANazAstraM pramANamImAMsA / chaMdolaMkRticUDAmaNI ca zAstre vibhuldhitH|| 832 // ekArthAnekArthA dezyA nirghaTa iti ca ctvaarH| vihitAzca nAmakozAH bhuvikavitAnadhupAdhyAyAH // 833 // vyuttaraSaSTizalAkA narezavRttaM gRhavratavicAre / adhyAtmayogazAstraM vidadhe jgdupkRtividhitsuH|| 834 // lakSaNasAhityaguNaM vidadhe ca yAzrayaM mahAkAvyam / cakre viMzatimuccaiH savItarAgastavAnAM ca // 835 // iti tadvihitagraMthasaMkhyaiva nahi vidyate / nAmApi na vidaMtyeSAM mAdRzA maMdamedhasaH // 836 // vyAkhyAyAmanyadA zrImacchatrujayagirestavam / zrImadaivatakasyApi prabhurAha nRpAgrataH // 837 / / upadezapradIpena vidhvastAMtastamA nRpH| tIrthayAtrAM tatazcakre zakrAbhojvalakIrtibhRt // 838 // prayANaiH paMcagavyUtaiH pAdacAreNa so'nydaa| anupAnatkaguruNA prApopacalabhidrutam // 839 // tatrAsti sthApa IrSyAluriti bhUmidharadvayam / tadadho guravaH prItAH prAtarAvazyakaM dadhuH // 840 // bhUpatistatra cAgatya vAsanAmodamedurIH / prabhUtvAnnirjitAtmIyaguruniSTaviziSTadhIH // 841 // praNanAma prabhoH pAdau prakrAMtataH prayANake / prAsAdau kArayAmAsa bhUpo'tra gurubhaktitaH // 842 // zrInAbheyatrayoviMzajinabiMbe vidhApya ca / pratiSThApya prabhoH pArthAdasthApayata cAtra saH // 843 // vimalAdau jinAdhIzaM nmshckretibhktitH|| nijAnumAnato'bhyarcya yayau raivatakAcalam // 844 // durArohaM guruM padyAbhAvAdRSTrA savAgbhaTam / maMtriNaM tad vidhAnAya samAdikSatsa tAM dadhau // 845 // 1H caraNa. 2 H lasati0. 3P vyabhura. 4 P suMdaraH. 5 ma puruni0. Page #355 -------------------------------------------------------------------------- ________________ zrIhemacaMdrasUriprabandhaH / tatra chatrazilAzaMkAvazAcchailAdhirohaNam / rAjJeovighnAya tadadho bhUsthaH zrInemimArcayat // 846 // tato vyAvRtya saMprApa nagaraM khaM narAdhipaH / jainayAtrotsavaM kRtvA mene svaM puNyapUritam // 847 // zaravedezvare 1145 varSe kArttike pUrNimAnizi / janmAbhavatprabhorvyAma bANazaMbhau 1150 vrataM tathA // 848 // rasaSaTGkezvare sUripratiSThA samajAyata / naMdadvayaravau varSe 1229 'vasAnamabhavatprabhoH // 849 // itthaM zrIjina zAsanAbhrataraNeH zrIhemacaMdraprabho 347 rajJAnAMdhatamaHpravAhaharaNaM mAtrAdRzAM mAdRzAm / vidyApaMka jina vikAzaviditaM rAzotivRddhyai sphurahRtaM vizvavibodhanAya bhavatAdduH karmabhedAya ca // 850 // zrIcaMdraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA caMdraH sUriranena cetasi kRte zrIrAmalakSmIbhuvA / zrI pUrvarSicaritrarohaNagirau zrIhemacaMdraprathAzrIprayunamunIMnA vizaditaH zRMgo dvikadvipramaH // 851 // iti zrI hemacaMdra prabaMdhaH // graM0 871 // cha // svasti // bhAsvatpAtraM kavimunibudhabhrAjito rAjasevyaH sarveSTArthapradgurulasatkalpavRkSA (kSa) tvadAt (tA) | zrIjainAdrizriyabhuvizirA siddhimadbhadrazAlo gacchazcadrA (draH) suragiritulAmabhuvAna (no) sama ( mo ) stiH // 1 // pradyumna sUririti tatra purA babhUva maMdArapAdapatulAkalitoruzAkhaH / yatsaMgamAmRtarasairbahavaH sudharmA dhIzA bhavaMti sudhiyaH sumanobhirAmAH // 2 // allAsabhAyAM vijite digaMbare tadIyapakSaH kalikozarakSakaH / dAtuM prabhorekapa samAnayattamekapaTTe jagRhe sudhISu yaH // 3 // ziSyo'syAbhayadevasUrirabhavajjADyAMdhakAraM haran gobhirbhAskaravatparAM viracayan bhavyAptavargecchadam / graMtho vAda mahArNavo'sya viditaH prauDhaprameyormi (bhRt dattertha (?) jinazAsanapravahaNaM sAMyAtrikANAM dhruvam // 4 // Page #356 -------------------------------------------------------------------------- ________________ 348 prabhAvakacarite tribhuvanagirikhAmI zrImAnsa kardamabhUpati stadupasamabhUt ziSyaH zrImadvanezvarasaMjJayA / ajani sugurustatpadye'smAt prabhRtyavanistutaH tadanu vidito vizve gacchaH sarAjapadottaraH // 5 // mugururajitasiMhastatpadAMbhojabhAnuM samajani janitazrIbhavyapaMkeruhANAm / vacanakaracitAnAM yasya dedIpyamAnaM jaDagatamapasoDhuM durdRzo na kSamaMte // 6 // zrIvarddhamAnasuguruH karkonnatadhAmasaMgatastadanu / matasaMghacArizaraNaH samajanalagnadoSaharaH // 7 // tadAha(dri)bhUmiruhayoSatapAtyapazrIH zrIzAlibhadra iti padaM prapede / dharmopadezajalavAhalalairyadIyaH prApnottati(to) jagati kIrtilatAvitAnA // 8 // tadahisarasIhaMsaH sUriH zrIcaMdra ityabhUt / vivecakaH zuciH sadgIstadvAcAnupajIvinAm // 9 // arthaprakAzakaM shaastrckssussaammRtaaNjnN| pyetasA saMsAra sAdvyAyanmatiH puttogaraMgabhRt // 10 // sUrizrIbharatezvarastadanu ca prAmANikagrAmaNI yannAmasmRtito'pyaghaM harati zrI zrIdharmaghoSaprabhuH / kalyANAvalikaMdalAlijaladaH zrIsarvadevo guru zcatvAraH kila zIlabhadrasuguroH zipyA nreNdraarcitaaH|| 11 // zrIpAtraM sajinezvaraprabhurabhUtsaMghAMbudhau caMdramAH sUrizrIjinadatta ityuditdhiirunnidrvidyaadyutiH| cAritrAmalazailanaMdanavanaM zrIpadmadevaprabhuH zrIzrIcaMdramunIzvarasya jayitaH ziSyA abhUvannamI // 12 // zrIsaMgharohaNadharAdharurattaM(raratnaM) zrIpUrNabhadragururabhyuditaH padesya / yatsaMnidhisthitibhRto bhuvi bhavyasArthA __ vastUni "viSayAni vilokaya(yaM)ti // 13 // tatpadyodayaparvatAmRtaruciH prANizcakoravrajam zrIcaMdraprabhasUriradbhutamatijyotsnAnidhAnaM babhau / Page #357 -------------------------------------------------------------------------- ________________ hemacaMdrasUriprabandhaH / 349 Azcarya na kalaMkadhAmatamasAnulaMdhya mUrtirbhavam / pAthodhi apule vilanakamalollAsI? na doSAkaraH // 14 // AcAryaH zrIprabhAcaMdrastatpAdAMbhojaSaTpadaH / citraM yaH sumanasthopi sadAnavagu(ru)kramaH // 15 // zrI hemcNdrsuuriinnaamnudhyaanprvRttitH| parvaNaH pariziSTasyASTe ? sapuTavAsanaH // 16 // zrIvajrAnuprabhaprakaTamunipatipRSTavRttAni ? tattat graMthebhyaH kAniciJca zrutadharamukhataH kAnicit saMkalayya / duSprApatvAdamISAM vizakalitatayaikatra citrAvadAtaM jijJAsaikAgrahANAmadhigatavidhayebhyuzcayaM sa pratene // 17 // tribhirvizeSakam / atra zUNaM hi ytkinycitsNprdaayvibhedtH| mayi prasAdamAdhAya tacchodhayata kovidaaH||18|| gataH-ArArthitamayA zUnyaM yathA tuSTaM sva(ma)tame(bhe)dAt ? / nijoktaiH sthApitaM tatprAk kthaakNthiikRtaasttH||19|| roTAraMdhragasiddhakiMnaragaNAnullaMghya zRMgasthiti stuMgattoditavRttazevadhirati prauDhArthasaMpattikRt / pUranaprabhayA tiraskRtaparajyotiHprakAzodayA zrIpUrvarSicaritrarohaNagirau syAdIravIMdubruvaH ? // 20 // zrIpradyumnagurohimAMzuvizado bodhaH zuceH saMgato mizro(cAru)rucAmamapratipadasphUrjadyazaHpUruSaH / jJAnazrIpurutaH padAghaTanabiMbadvayoTeMkanAt ? jAto graMthamiSeNasAkSarazucirdramyazciraM naMdatu ? // 21 // vedAnalazikhizazidharavarSe caitrasya dhavalasaptamyAm / zukre punarvasudine saMpUrNa pUrvarSicaritam // 22 // zikSAprasAdavazataH svagurormayaina mAyAsamatraddhatA yadavApi puNyam / vyAkhyAnasaktamanasaH zravaNAdarAzca zreyassu saMgamamanuttaramAmavApnuva(mApnuvaM)tu // 23 // . 30 Page #358 -------------------------------------------------------------------------- ________________ 350 prabhAvakacarite graMthasya mAnamasya pratyakSaragaNanayA sunirNItam / paMcasahasrA sapta ca zatAni caturadhikasaptatiyutAni // 24 // prazasti zloka 180 / ubhayaM Sa 080 / zrIH zrI0 (iti prabhAvakacaritaM samAptam ) - 9 In both D and P the verse terre etc comes after the colophonian stanza ending in Palega: and th@ whole text from bhAvatpAtraM to avApnuvatu (ApnuvaMtu) is omitted It is owing to this circumstance that too many errors are to be seen here. ___ 2 P graMthasya mAnakathitaM pratyakSaragaNavayAsugirNIma paMcasahasrA sapta ca zamAni ca turasI (zI) ti adhikamiha // 10 // graMthAgraM 855 ubhayaM graMthasaMkhyA 5794 akSara 23 saMmat 1950 nA varSe AsojamAse zuklapakSe 11 guruvAsare liSImhAtmArISalAla tataputra punamacaMdajI nArenAragAMma nAgoramAM desa mAravADa // pATaNamadhye // khaTAravoTaTInopADI //