SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९६ प्रभावकचरिते इत्थं श्रीमन्मानदेवप्रभूणां __ वृत्तं चित्तस्थैर्यकृन्मादृशानाम् । विद्याभ्यासैकाग्रहध्यानमन्यद् व्यासंगानां यच्छतादुच्छिदं च ॥ ८२॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितः शृंगोऽसावगमत्रयोदश इह श्रीमानदेवाश्रयः ॥ ८३ ॥ सर्वज्ञचिंतनवशादिव तन्मयत्व मासादयन् जयति जैनमुनिः स एषः। प्रद्युम्नसूरिरपि भूरिमतिः कवीनामर्थेषु काव्यविषयेषु विचक्षणो यः ॥ ८४॥ ग्रं० ८८ अ १६३ उभ ३२०२॥ इति श्रीमानदेवसूरिप्रबन्धः श्रीसिद्धर्षिसूरिप्रबन्धः श्रीसिद्धर्षिः श्रियो देयाद्धियामध्यानथामभूः । मिर्ग्रथग्रंथतामापुर्यथाः सांप्रतं भुवि ॥१॥ श्रीसिद्धर्षिप्रभोः पातु वाचः परिपचेलिमाः। अनाद्यविद्यासंस्कारा यदुपास्ते भिदेलिमाः॥२॥ सुप्रभुः पूर्वजो यस्य सुप्रभः प्रतिभावनाम् । बधुर्बधुराग्यश्रीर्यस्य माघः कवीश्वरः॥३॥ चरितं कीर्तयिष्यामि तस्य त्रस्यजडाशयम् । भूभृञ्चक्रचमत्कारि वारिताखिलकल्मषम् ॥४॥ अजर्जरश्रियां धाम वेषालक्ष्यजरजरः। अस्ति गुर्जरदेशोऽन्यसजराजन्यदुर्जरः॥५॥ तत्र श्रीमालमित्यस्ति पुरं मुखमिव क्षितेः। चैत्योपरिस्थंकुभालियंत्र चूडामणीयते ॥६॥ प्रासादा यत्र दृश्यंते मैत्तवारणराजिताः। राजमार्गाश्च शोभंते मत्तवारणराजिताः॥७॥ जैनालयाश्च संत्यत्र नबंधूपगम श्रिताः। महर्षयश्च निःसंगानबंधूपगमं श्रिताः॥८॥ १H. भाग्यस्य. २ D मन्दवारण.
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy