Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
AJA.
THE MANA SAYA
सत्यं शिवं सुन्दरम
UNIVERSITY
No.
54
GAEKWAD'S ORIENTAL SERIES
OF BARODA
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
JAYĀKHYASANHITĀ
OF PANCARĀTRA AGAMA
Critically edited with an Introduction in Sanskrit, Indices etc.
by
Embar Krishnamacharya Late Adhyaksa, Sanskrit Pathasalā,
VADATĀL
ARNO
UVRE
सत्यं शिवं सुन्दर
Oriental Institute
Baroda 1967
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
First Edition : 1931 Second Edition (Reprint ): 1967 Copies : 500
Published with the financial assistance of the Ministry of
Education, Government of India.
Reprinted by photo offset process of the Perfect Colour Printers, Modikhana, Baroda for Ramaplal J. Patel, Manager, The Maharaja Sayajirao University of Baroda Press (Sadhana Press), Near Palace Gate, Palace Road, Baroda and published on behalf of the Maharaja Sayajirao University of Baroda by Dr. Bhogilal J. Sandesara, Director,
Oriental Institute, Baroda, February, 1967.
Price Rs. 50/
Copies can be had from -
Manager, THE UNIVERSITY PUBLICATIONS SALES UNIT, M. S. University of Baroda Press (Sadhana Press ), Near Palace Gate, Palace Road,
BARODA
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FOREWORD (Second edition)
TL
The first volume of the Gaekwad's Oriental Series, viz., the Kavyamimāmsă of Rājasekhara, was published in 1916, and after that, more than 150 volumes are published in the Series, and a number of others are in the press or under preparation. Meanwhile many works published earlier have gone out of print, and it was necessary to reprint as many of them as possible. It has, now, become possible to reprint at least a few such texts with the help rendered by the Ministry of Education, Governinent of India, under their scheme to republish out of print Sanskrit works.
The Jayakhyaşamhita is one of the works selected for reprint under the scheme. It was edited by Pandit Embar Krishnamacharya and was published as number 54 of the Gaekwad's Oriental Series in 1931. It is one of the most ancient and authoritative works of the Pāñcarâtra Agama, the other two being the Sättyata-Samhita and the Pauskarasamnhita. I trust that the reprint of such an important text will be welcomed by scholars of Sanskrit in general and those of the Pāficarätra Agama in particular.
I take this opportunity to thank the Ministry of Education, Government of India, for giving generous financial aid towards the publication of this volume.
Oriental Institute, Baroda. January 2, 1967.
B. J. SANDESARA
Director
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Foreword
प्रस्तावना
www.kobatirth.org
Bibliography of Books and Manuscripts in
Pañcarātra Literature...
शुद्धिपत्रम्
श्लोकानुक्रमणिका
CONTENTS
विषयानुक्रमणी
मन्त्राणां मण्डलावयवानां च सूची
जयाख्यसंहिता ( Text )
वर्णसंज्ञानुक्रमणिका .....
संज्ञाशब्दादीनामनुक्रमणिका ( General Index )
www.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Pages
...5-35
३७-६८
69-78
१-३०
३१-४७
१-३६५
३६७-३६९
३७०-३८८
३८९-३९१
३९३-४५४
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
उपकर्ण
१८
द्वार कोण
कर्ण
द्वार
उपकर्ण
कर्ण
द्वारकोण
११
کی
१५
क
क
1012 왕
ਧੰਨ ਜ
पीठ कोण
कर्ण
उपकर्ण
www.kobatirth.org
नवपद्ममण्डलम्.
१०
Klc
पीठ मात्र
वीधी
१४
द्वार
१८
पश्चिम
पीठ कोणा
For Private and Personal Use Only
cina
क
पीठ गात्र
पीठ कोण
कर्ण
उपकर्ण
Acharya Shri Kailassagarsuri Gyanmandir
११
१२
१३
ԱԼՈԻ
अधः शेषमस्यायुधं ऊर्ध्वं ब्रह्माणमस्यायुधं व भावयेत् । विष्वक्सेनं ईशानोत्तरदिङ्मध्ये खस्थितं भावयेत्।
GIR
कर्णे
क
उपकॉ
28
उपकर्ण
द्वारकोण
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FOREWORD.
The Jayakhyasahitā which is considered by the Vaişņavas as one of the three most ancient and the most authoritative works of the Pāñcarātra Âgama, and one among the three jewels of Sättvata, Pauşkara and Jayā, is being presented to the Sanskrit-knowing public for the first time in print as No. LIV of the Gaekwad's Oriental Series. The learned editor of the work Pandit Embar Krishnamacaryya who is already well-known amongst Sanskrit scholars as the editor of such excellent works as the Tattvasangraha of Sāntarakṣita, Udayasundarikathā of Soddhala, Rāștraudhavaṁśakāvya of Rudra and Nañjarājayasobbūşaņa of Nrsimhakavi in the Gaekwad's Oriental Series, has done full justice to the subject both in preparing the edition as also in his introduction, which is exceedingly valuable inasınuch as he himself being a devout Vaişnava can speak much which should be considered as authoritative. Moreover, while editing the work he had frequently to go down to Srirangam and Kanchi to consult the priests belonging to this ancient sect on the details of rituals, and to keep with him in Guzerat for several inonths a Southern priest to consult him on difficult points such as the restoration of the Mantras, and so forth, at his own expense while the work was being put through in type, and for all this we have to express our genuine satisfaction and profound admiration. In fact, there is very little to say regarding the Jayākhyasam. hitā as almost all the points regarding the origin of the Páncarātra school, its leading tenets, the character of the present work, etc, have been fully dealt with by the editor in his Sanskrit introduction. Here, therefore, an attempt will be made to give a summary of its contents and to supplement the arguments as given by the learned editor with regard to the date of the composition of the present work.
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FOREWORD
ORIGIN OF THE PANCARĀTRA.
It cannot be asserted very definitely from the materials available as to when this school of thought originated, but to a certain extent it may be said to have a very ancient history. The Pāñcarātra is traditionally believed to have been first taught by Nārāyaṇa--the supreme deity--to the sage Narada, who, in his turn, handed it over to the Rsis. While the Mahābhārata 1 calls the Šāstra as the Pañcarātra, the Îśvarasamhitā 2 designates it as the Sāttvata Sāstra though the information the two works give relates to the same topic of Nārāyaṇa being the originator of the Sāstra. The traditional works 3 of the Pāñcarātra School further assert that the literature originated with the Vedas and that its source is the Ekāyanaśākhā 4 affiliated to one of the Vedas. The word Ekāyana, however, appears for the first time in the Chāndogya Upani.
1. इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
साजथयोगकृतं तेन पञ्चरात्रानुशब्दितम् ।। नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः ।
महाभारते-शान्तिपर्वणि मोक्षधर्मे. अ. ३४८. 51. 62-63. 2. एतेषां सात्त्वतं शास्त्रमुपदेष्टुं त्वमर्हसि । इत्युक्त्वाऽन्तर्दधे श्रीमानारायणमुनिस्तदा ॥
ईश्वरसंहिता I, I0. 3. वेदमेकायनं नाम वेदानां शिरसि स्थितम् ।
तदर्थकं पाञ्चरात्रं मोक्षदं तक्रियावताम् ॥ also
श्रीप्रश्नसंहिता. एष एकायनो वेदः प्रख्यातः सर्वतो भुवि ।
ईश्वरसंहिता I, 43. 4. It is noteworthy that Ekāyanaśāk kā has been indentified with the Kāņva Śābbā of the Suklayajurveda by Nāgesa--a recent author-in his work entitled Kanvasākhāinabimāsangraha, a Ms, copy of which is described in the Madras Government Oriental Library Triennial Catalogue III. 1. B on p. 3299.
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ORIGIN OF THE PANCARĀTRA. şad, 1 where Narada tells Sanatkumāra that he learnt the Ekāyana science, along with the Vedas,etc., and it can be inferred that there existed some ancient literature which the Pāñcarātras held in high esteem as the Vedas, and, which formed, as it were, the source of their inspiration. And, it is quite probable that the Pañcarătra Śruti and Pāñcarātra Upanişad mentioned by Utpala in his Spandapradīpikā 2 refer to the literature of the Ekāyana Sākha. Further passages 3 quoted by the same author under the general name Pāñcarātra may very likely refer to such ancient works as of the Ekāvana Sakhả because of their Vedic style and the nature of their contents. Utpala also quotes from a number of Samhitas of the Pañcarätra school, but in these instances he simply mentions them by name without showing any signs of veneration, as in the other case.
If Utpala's quotations are analysed they are found to be divided in three distinct groups, namely the Pāñcarătra Sruti, Pañcarātra Upanişad and the Pāñcarātra Samhitā. It is thus quite conceivable that even as late as the 10th century when Utpala flourished, the Sruti literature of the Pāñcarătras existed, and probably, it is this branch of literature that the Pañcarătra Saṁhitās refer to as the Ekāyana Veda or the Ekāyana Sakhā.
1. ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमथर्वणं चतुर्थमितिहासपुराणं पंचमं वेदानां वेदं farzi mət a FAPT alatti Ri etc. 374 VII, 1-2; also in VII, 1-4;2-1; 5-2; 7-1.
2. 'पाञ्चरात्रश्रुतावपि-यद्वत्सोपानेन प्रासादमारुहेत् प्लवेन वा नदी तरेत् तद्वच्छास्त्रेण हि a RIFATSTTT-fout:' Vijayanagaram Sanskrit Series, p. 2.
afatale a-sala att a 977 a Hitat a HI E' p. 40. 3. 'यदाऽऽत्मनि सर्वभूतानि पश्यति आत्मानं च तेषु पृथक् च तेभ्यः तदा मृत्योर्मुच्यते Fa' p. 29.
*aaarit Ha'p. 35.
ftrauit gia: 57717HFILHÊT facit 5€:' p. 8. ' यावत्तेनैव देहेन वशीभवति भगवद्भूतस्तदा सर्वज्ञो भवति सर्वदर्शी सर्वेश्वरः सर्वशक्तिः'
' तद्यथाऽमि म कस्मिंश्चिद्दाह्ये नान्यत्किञ्चिदुपादत्ते तेन धक्ष्यामीति स्वयं दहति, एवमयAICHISTYTETU TASTYCPArt Faraaa 267:' p. 22.
p. 8.
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
8
www.kobatirth.org
FOREWORD
Acharya Shri Kailassagarsuri Gyanmandir
SIGNIFICANCE OF THE NAME PANCARATRA.
Though several definitions have been given by the editor it is yet not very easy to say why the term Pañcarătra was used to denote the school of Vaisnavas who acknowledged the Caturvyüha theory where the God Vasudeva 1 assumes the different forms of Sankarsana, Pradyumna and Aniruddha. The very fact that there are several varieties of conflicting definitions shows that the followers of the school were not sure of the meaning of the term Pañcaratra, which became obscure in the course of time. This proves at the same time that the term had a very early origin even before the time of the Mahabharata, and that the attempt to establish the Pañcaratra school by means of later works such as the Sattvata, Jayākhya and Pauskara and scores of other Samhitas, represented an attempt at a revival of Pañcaratra theories, dogmas and prac tices. According to the various definitions of the term Păñcarātra so far known, it can be seen that the word is sometimes identified with certain other terms. In some works 2 the Pancarātra school is identified with the Bhāgavata school and in others 3 with the Sattvata school. The followers likewise were given several epithets among which the Sattvatas, Bhāgavatas, Pāñcaratrikas and Ekäntins 5 are more frequently used. The Viṣṇupurāņa 6 characterises the Sattvatas as the worshippers of Vasudeva and thus the Pâñcaratra came to be recogniz1 सर्वाणि तत्र भूतानि वसन्ति परमात्मनि । भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ॥
fary. VI, 5, 80 (Cal. 1882)
2. ' यदपि भागवता मन्यन्ते ' शांकरे शारीरकभाष्ये ।
' तदिह भागवतं गतमत्सरा मतमिदं विमृशन्तु विपश्चितः ' आगमप्रामाण्ये P. I (Lazarus ed.)
3. ' सात्त्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः' महाभारते भीष्मपर्वणि अ. 66,40. तथा च श्रीसात्त्वता ' स्पंदप्रदीपिका p. 20.
"
4- 5. ' सूरिः सुहृद्भागवतः सात्त्वतः पञ्चकालवित् ।
' एकान्तिकस्तन्मयश्च पाञ्चरात्रिक इत्यपि ॥ ' पाद्मसंहिता IV, 2, 88. 6. ' वासुदेवश्व सात्त्वतैः ' विष्णुपुराण V, 17, 16 ( Cal. ed.)
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SIGNIFICANCE OF THE NAME PANCARĀTRA
ed as the Vasudevamata. For between Bhagavan and Vasudeva there can be perceived very little difference. Bhagavān represents the one Monistic God possessing the six Guņas or qualities: Jiana, Sakti, Bala, Aisvarya, Virya and Tejas, and similarly Vasudeva is endowed with all these six divine qualities in the Puranas. 1
Various definitions for the term Pāñcarătra are to be met with in the writings of the followers of the school, and the following among them may be considered to be fairly representative :
पञ्चायुधांशास्ते पञ्च शाण्डिल्यश्चौपगायनः । मौड्यायनः कौशिकश्च भारद्वाजश्च योगिनः ॥ पश्चापि पृथगेकैकं दिवारानं जगत्प्रभुः । अध्यापयामास यतस्ततस्तन्मुनिपुङ्गवाः । शास्त्रं सर्वजनोंके पञ्चरात्रमितीर्यते ॥ ईश्वरसंहिता अ. 21,579-532. पञ्चेतराणि शास्त्राणि रात्रीयन्ते महान्त्यपि । तत्सन्निधौ समाख्याऽसौ तेन लोके प्रवर्तते ॥ पाद्मसंहिता. ज्ञानपाद. I. रात्रयो गोचराः पञ्च शब्दादिविषयात्मिकाः । महाभूतात्मका वाऽत्र पञ्चरात्रमिदं ततः॥ अवाप्य तु परं तेजो यत्रैताः पञ्च रात्रयः । नश्यन्ति पञ्चरात्रं तत्सर्वाज्ञानविनाशनम् ॥ विष्णुसंहिता। तत्परव्यूहविभवस्वभावादिनिरूपणम् ।
पाश्चरात्राह्वयं तन्त्रं मोक्षैकफललक्षणम् ॥ अहिर्बुध्यसंहिता, XI, 64-66 Among the above, the last one seems to be most appropriate, not only because it appears in one of the early Sambitās, namely, the Ahirbudhnya Samhitā but also because it is in full accord with the Pāñcarătra Sattra as described in the Satapatha Brahmana. 2 Dr. Schrader believes 3 that the doctrine of the five-fold manifestation of god Vasudeva has for its basis the Pancarătra Sattra as described in the Satapatha Brāhmaṇa. 1. 'एवमेष महाशब्दो भगवानिति सत्तम ।। परमब्रह्मभूतस्य वासुदेवस्य नान्यतः ॥' विष्णुपुराण VI, 5, 76
___(Jivanand Cal. 1882) also षाड्गुण्यविग्रहं देवं etc. अहिर्बुध्य. VI, 25 2. XIII. 6. 1. 3. Introdaotion to the Panoarātra p. 25.
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
10
www.kobatirth.org
FOREWORD
When we are discussing the different definitions for explaining the term Pañcaratra it is but meet that we should call the attention of the readers to a definition of the Pañcarātras
as contained in a later Tantric work of the Sakta cult (probably composed during Akbar's time), namely, the Śaktisangama
Tantra' where the Pañcaratras are characterised as the followers of a faith which enjoins that the face of a Saiva should not be seen for five successive nights (which accounts for the name). They are described there as immensely hostile to the followers of Saivism. This explanation which seems to be the most peculiar of its kind shows that the real nature of the Pancaratra doctrines and practices was carefully kept away from the public who were left at liberty to form any fantastic judgment of them.
Acharya Shri Kailassagarsuri Gyanmandir
The next important term is Sattvata which has been defined in a characteristic way in the Sahasranamabhāṣya1 by Parāśara where the Sattvatas are identified with the Mahabhăgavatas:
सत् ब्रह्म सत्त्वं वा तद्वन्तः सात्त्वन्तः ब्रह्मविधाः सात्त्विका वा, तेषामिदं कर्म शास्त्रं वा सात्त्वतम्, तत्कुर्वाणास्तदाचक्षाणाश्च वा
or सातयति सुखयत्याश्रितान् इति सात् परमात्मा, स एतेषामस्तीति वा सात्त्वताः सात्त्वन्तो वा, महाभागवताः । 3
EXTENT OF THE PANCARATRA LITERATURE.
The Pañcarātra literature like many other branches of Sanskrit literature is very vast and extensive, and this is evident from Dr. O. Schrader's masterly survey of the Pañcarătra as contained in his Introduction to the Pañcarătra published from the Adyar Library some fourteen years ago. There he gives in a tabular form as many as 210
1. पञ्चरात्रिवतं प्राप्ताः पञ्चरात्राः प्रकीर्तिताः । दिनपञ्चकपर्यन्तं शैवानां न विलोकनम् ॥
2. वर्तन्ते वैष्णवा ये च शिवनिन्दापरायणाः ।
Saktisangama Ms. No. 5603, fol. 46a. 3. विष्णुसहस्रनामभाष्य by पराशर. ( Venkatesvar Press ed.)
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
EXTENT OF THE PĀÑCARĀTRA LITERATURE
11
names of the Pancarătra Sambitás as mentioned in the five lists found in the Kapiñjala, Padma, Vişnu, Hayasīrşa Samhitas and the Agnipurāņa, besides five more not included in the above list. The extensive nature of the Pañcarătra literature may be gauged from what the learned Doctor has himself said The Samhita literature of the Pañcarătras must have once amounted to not less but probably more than one and a half million slokas; and states further that according to Sripraśna (II, 41), Vişnutilaka (I, 140 and 145) and similar texts the original Păñcarătra was believed to have had an extent of one and a half crores of verses.
The SamhitĀS AND THEIR CLASSIFICATION. The definition of a Saṁhitā as given in the Pauşkarasanhitās shows that any work belonging to the Pāñcarātra school extending to a maximum figure of 12000 granthas can be called a Samhita.
In several Samhitãs the Pañcarătra literature is classified in four groups, though in this also difference in opinion is noticeable. For instance, in the Isvarasaṁhită 4 the first is mentioned as Agama, the second as Mantra, the third as Tantra and the fourth as Tantrāntara. But in the Fädmasamhita 5
1. Op. cit. p. 14, 2. Ibid. foot-note. 3. Pegue a quimi difenei MAI
et ar arata ...... gariafera: ava:11 सर्वेषां संहितासंहा बोदव्या कमलोद्भव ।
पौष्करसंहिता Ms. in the Institute
4oth Adhyāya fol. 156 a. 4. gui Isi PRITET OTTH: 1
पूर्वमागमसिद्धान्तं द्वितीयं मंत्रसंज्ञितम् ॥ तृतीयं तन्त्रमित्युक्तमन्यत्तन्त्रान्तरं भवेत् ।
Pritem. 39. 21, 560-561, 5. प्रथमं मन्त्रसिद्धान्तं द्वितीयं चागमाभिधम् । तृतीयं तन्त्रसिद्धान्तं तुर्य तन्त्रान्तरं भवेत् ॥
parts Tufa . 19.
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FOREWORD
though the third and fourth classes are identical there is nevertheless difference in the order in the first two classes which are named as Mantra and Agama, respectively.
In the fśvarasamhită 1 again the Pañcarátra literature is divided into two broad classes as Divya and Munibhäşita or as Revealed and Traditional. The prominent among the Divya class are considered 2 to be three, namely, the Sättvata, Pauşkara and the Jayakhya called as the three jewels of the Pāñcarătra literature. Utpala, in the 19th century, quotes profusely from all these three and reverentially mentions them with a Šri prefixed to their names, as Sri-Pauşkarāyām, ŚriSättvatāyām and Sri-Jayāyām. But their claim to consider these Samhitās as Divya or Revealed by God is hardly tenable, nor the reverential mention of Utpala is in any way helpful in establishing their high antiquity, because as will be shown in the sequel these works of the highest antiquity cannot under any circumstances go back beyond the middle of the fifth century A. D.
Amongst the more recent authorities Dr. Schrader 3 has made an attempt to classify the whole of the Páñcarătra literature under three heads as under :
1. The Original Samhitas (North Indian).
1. वासुदेवेन यत्प्रोकं शास्त्रं भगवता स्वयम् ।
अनुष्टुप्छन्दोबद्धेन समासव्यासभेदतः ।। तथैव ब्रह्मरुदेन्द्रप्रमुखैश्च प्रवर्तितम् । लोकेष्वपि च दिव्येषु तदिव्यं मुनिसत्तमाः ॥ ब्रह्मरुद्रमुखैर्देवै ऋषिभिश्च तपोधनैः । स्वयं प्रणीतं यच्छास्त्रं तज्ज्ञेयं मुनिभाषितम् ॥
HEM. 39. I, 54-56. 2. erradi asas da felej a ada al
gangia fama...... सात्वतायं त्रिकं चैतद्वयापकं मुनिसत्तमाः ॥
fuifTM. 87. 1, 64-66. 3. Op. Cit. p. 19.
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ANTIQUITY OF THE PANCARATRA
13
2. Smaller in extent, and South Indian but genuine
descendants of No, I above. 3. Later in origin, both North and South Indian, dealing
with any special cult and conspicuous by the absence
of the Vyühas. It is noteworthy that the learned Doctor found the names of the oldest Samhitās from internal evidences, and classed the present work, the Jayakhyasambită, under the head of the oldest Saṁhitās, No. 1 above.
ANTIQUITY OF THE PĀÑCARĀTRA. In determining the antiquity of the Pañcarătras, there is a great dearth of material, and really speaking, though we can have a vague realisation that the Pāñcarātras were of a very great antiquity, it is, however, extremely difficult to prove it by means of the materials at present available. The most reliable amongst the different kinds of evidence is however furnished by the Bhilsa inscription 1 which shows that the Vasudeva worship existed in the earlier part of the second century B. C. when a Garudadhvaja was erected by the Greek convert Helliodoros. The evidence furnished by Pāṇinio and Patañjali' regarding the existence of Vasudeva worship is no less reliable. Paņini as we know flourished after the capital of Magadha was removed to Pāțaliputra from Rājagặha by Udayi the grandson of king Ajātasatru who was a contemporary of Buddha. And that Patañjali flourished in the time of Sunga Pușyamitra in the second century B. C. is wellknown. These evidences prove conclusively that Vāsudeva worship or rather the Pāñcarātra School existed at least in the time of Påņini probably close after 400 B. C. The evidence regarding people being divided into two great sub-divisions of Vaişnava and Saiva as furnished by Megasthenes who came 1. Bhandarkar: Vaişņavism, Saivism etc. p. 3; and J.R. A.S. 1909,
pp. 1053, 1089. 2 & 3. ibid. pp. 3, 4, 13. 4. H. P. Shastri : Magadhan Literature, Lecture II, pp. 23 ff.
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
14
www.kobatirth.org
FOREWORD
1. op. cit. p. 9.
and remained for several years as an ambassador in the court of Candragupta-the Maurya-is no less important, particularly because of his information1 that the Vaiṣṇava worship existed in the country round about the present city of Mathura on the banks of the Jumna.
But the evidence as regards the antiquity of the Pancaratras as furnished by the Bhişmaparvan2 of the Mahabharata where we find a reference to the Sattvatavidhi, is of very little practical value. What could Sattvatavidhi mean unless it is the literature of the Sattvatas who are identified with the Pañcaratras, and the rituals connected with the Vasudeva worship, which is so bighly praised in the Nārāyaṇīya section of the Santiparvan ? This at least proves that the Pancarātras were earlier than the part of the Bhişmaparvan mentioning the Sattvatavidhi, and the Nārāyaṇīya portion. But this does not lead the investigator any far, because it is extremely difficult to fix the date of the composition of the different portions of the Mahabharata, and because learned Doctors differ enormously in their views regarding the date of the Mahabharata. Dr. Winternitz,3 for instance, will place the composition of the Mahabharata in the present form any time between the 4th century B. C. and the 4th century A.D. Dr. S. K. Aiyangar, on the other hand, follows Bhandarkar and places the Nārāyaṇīya section even before Buddha in the 6th century B. C. Sir R. G. Bhandarkar5 again thinks that the Nārāyaṇīya is only an amplification of Bhagavata Dharma already found in the Bhagavad Gită. C. V. Vaidya considers that the present Gītā is older than the Mahabharata in its present form. He also believes that the Gītā formed part of the Bharata of
( महाभारत - भीष्मपर्व. अ. 66, 40. )
Acharya Shri Kailassagarsuri Gyanmandir
2.
3. History of Indian Literature, Vol. I (Cal. Uni.) pp. 465 and 475. 4. Vide p. 353 of the proceedings and transactions of the Second Oriental Conference, Cal. 1923.
5. Bhandarkar, op. cit. pp. 8, 12, 26.
6. History of Sanskrit Literature pp. 38, 41.
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ANTIQUITY OF THE PAÑCARĀTRA
15
Vaišampāyana and attained high prominence by the time the Nārāyaniya was composed, which refers to the Gīta respectfully and must therefore have followed the latter after a long time. Bhandarkar,' however, places the time of Gītā not later than the beginning of the 4th century B. C.
There are other minor evidences to determine the antiquity of the Pañcaratras, for instance, the one furnished by the Brahmasūtras. But it is well-known that the Brahmasútra refers to the leading schools of the Mahāyāna thought such as the Sarvästivādas and Vijñānavāda,' and, therefore, cannot have an antiquity earlier than the 3rd or the 4th century A. D. unless it is assumed that the portions mentioning the Buddhist doctrines are spurious or interpolations. This also, therefore, does not carry the investigator any further.
Another interesting evidence is furnished by two ancient Tamil works, namely, the Silappadikāram and Paripadalo which refer to the Garudadhvaja and the Sankarşaņa, Väsudeva and Aniruddha images. The second work which is a product of the 2nd century A. D. also states that there were images of Krşña and Baladeva together in Tirumalirunjolai, a sacred place near Madura. There are references also to the Trivikrama Avatāra and to the lotus-eyed Vişņu in Kural, 7 which belongs most probably to the second century after Christ.
Dr. S. K. Aiyangar8 has, however, traced the mention of the word Sattvata in the Aitareya and Satapatha Brāhmaṇas, and in determining the antiquity of the Pāñcarātra these references seem to be of the highest value. The Aitareya Brāhmana is one of the oldest Brāhmaṇas at present available
1, op. cit. p. 13. 2. II, 2, 42-45. 3 & 4 II, 2, 28-32. 5 & 6. Alwargal Kala nilai (Tamil) by M. Raghava Iyengar; also,
Vaikhâpasa Dharma Sutra (Intro. p. xiii) by K. Rangacari. 7. Vaikhānasa Dharma Sūtra, Introductory Vol. p. xiii. 8. Dr. S. K. Iyengar's paper titled Sattyatas, referred to above :
Ait Br. Il. 25-6; viii. 14-3. S. B, XIII, 5, 4, 21.
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
16
FOREWORD
and the mention of the Sattvatas in such an ancient work will prove beyond doubt that the Pāñcarātra school existed even in the 10th century B. C. if not earlier. It seems, therefore, very probable that within a few centuries after the Mahābhārata. war the human character of Krşņa was forgotten and he was deified along with his relatives, Sankarşana, Pradyumna and Aniruddha, and their worship was made a special feature of a particular tribe or a section of people who came to be recognized as belonging to the Pāñcarātra or the Bhāgavata or the Sāttvata or the Vasudeva school.
COSMOLOGY AND PhilosoPHY OF THE JAYAKHYASAMHITĀ.
In this section the theoretical philosophy and an account of the cosmological transformation of the highest Brahman as presented in the Jayakhyasaṁhita only will be treated, as a detailed account of the philosophy and the cosmological evolution according to the Pāñcarătra school has already been dealt with in detail by 0. Schrader in his valuable introduction to the Pāñcarătra. It must be remembered that in all Pāñcarătras as also in many Tantras the philosophy and cosmology are inseparably intertwined so that it becomes almost impossible to describe the philosophy without referring to the story of creation.
Brahman. Parabrahma or the highest god Brahman who is selfexistent and is of the nature of the highest knowledge and eternal bliss is identified' with the all-pervading Väsudeva from whom the universe takes its origin. The highest Brahman is further described (pp. 33-37, sl. 60–117) as Joy or
1. d41144 TH TH 1
चित्सामान्यं जगत्यस्मिन् परमानन्दलक्षणम् ॥ वासुदेवादि ( द ? ) भिन्नं तु वह्नयर्केन्दुशतप्रभम् । a argeat oraingHI RAT: 11 (p. 27.) आनन्दलक्षणं ब्रह्म सर्वहेयविवर्जितम् । स्वसंवेद्यमनौपम्यं परा काष्ठा परा गतिः॥ affufafanji amar41: : 1 p. 33
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COSMOLOGY AND PHILOSOPHY OF THE JAYAKHYASAMHITA.
17
Bliss, free from impurities, realized by self alone, incompar. able, the highest goal, and the highest path, free from all activities, a shelter for everything, and the Lord of the Universe. Brahman is also described as inherently residing in everything in the creation and as manifesting himself in different ways and with different powers; for instance, he is inherent in all men in the form of wind (Väyu), in all trees in the form of six Rasas, and manifests himself as Time and Sound, the sun and the moon, and so forth. Just as fire resides in a lump of iron as separate yet inseparable, in the same way the highest Brahman resides in everything with a separate entity and yet in an inseparable condition. Just as in a clear mirror whatever things are seen do not belong to the mirror, similarly the material world which is reflected in Brahman does not belong to him. In this world of deception Brahman pervades everything and yet not attached to anything just as a drop of water on the leaf of a lotus. The highest Brahman again is both moving and fixed. His movement or fixity are compared to the empty space of a pot, which when carried, appears to carry the space along with it. But really speaking, space 1. एवमेकः परो देवो नानाशक्त्यात्मरूपधृत् ।
वाय्वात्मना स भूतानां ... ... ... स्थितः षड्रसरूपेण सौंषधिषु सर्वतः । अग्नीषोमात्मकत्वेन शब्दत्वेनापि वै पुनः ॥
... ... ... ... कालत्वेन च नारद । p. 36,37. 2. अयःपिण्डे यथा वह्निभिन्नस्तिष्ठत्यभिन्नवत् ।
तद्वत्सर्वमिदं देवो व्यापृत्य परितिष्ठति ॥ निर्मले दर्पणे यद्वत्किञ्चिद्वस्त्वभितिष्ठति ॥ न च तदर्पणस्यास्ति अस्ति तस्य च तद्दिज ॥ सेन्द्रियैस्तु गुणैरेवं संयुक्तश्चापि वर्जितः। अस्मिन् मायामये विश्व व्यापी सर्वेश्वरः प्रभुः ॥ सवेदा विद्धयसक्तश्च यथाऽम्भः पुष्करच्छदे। pp. 34. घटसंस्थं यथाऽऽकाशं नीयमानं विभाव्यते । नाकाशं कुत्रचिद्याति नयनात्तु घटस्य च । चलाचलत्वमेवं हि विभोश्चैवानुमीयते । आकाशः स च यो वायुस्तद्वयोरप्यभेदता ॥ तथा तस्याविभक्त्यैक्यं भूतानां हि परस्य च । p. 35.
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
18
FOREWORD
does not move with every motion of the pot. In the same way Brahman is both moving and fixed. The highest Brahman is also described as inherent in the elements and yet different from them. Wherever there is space there is also air and in this respect the two are identical. Similarly, Brahman resides in all elements, or rather, is inherent in all elements, and yet differs from them.
The highest Brahman is described as the cause of the creation, its protection and destruction. All created beings emanate from him and everything merges in him after destruc. tion. The creation of Brahman is described in the Jayakhyasamhitã as also in other Pañcarătra works as consisting of three stages which are named as Suddha Sarga or Pure Creation, Pradhānika Sarga or the Creation from Matter, also called as the intermediate Creation, and the Brāhma Sarga or the Creation of Brahmā or the Lower Primary Creation.
1. S'uddha Sarga. The first stage of creation is named as Suddha or Pure, and it implies that the two other stages are not considered similarly Pure as the three Guņas, Sattva, Rajas and Tamas inherent in them give rise to impurities. The highest Brahman of the nature of Knowledge and Joy bimself transforins in the form of Acyuta. Acyuta in his turn transforins himself in the form of Satya, and the latter in his turn by his own power transforms himself in the form of Puruşa. Therefore,
1. ha reta a che fai
NESHTË THERLİ FT47: 57ifa 7 ll Ibid. 2. Farsin EHPACIT fargentata AHTI
प्रकाशरूपी भगवानच्युतं चासृजद्विज ॥ सोऽच्युतोऽच्युततेजाश्च स्वरूपं वितनोति च । आश्रित्य वासुदेवं च घमों मेघदलं यथा ॥ क्षोभयित्वा स्वमात्मानं सत्यं भास्वरविग्रहम् । उत्पादयामास तदा समुद्रो बुद्धदं यथा ॥ स चिन्मयप्रकाशाख्य उत्पाद्यात्मानमात्मना । पुरुषाख्यमनन्तं च प्रकाशप्रसरं महत् ॥ पुमान् सत्योऽच्युतश्चैव चिद्रूपं त्रितयं तु यत् । RUSTACEaso a aega safared il p. 28.
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
COSMOLOGY AND PHILOSOPHY OF THE JAYAKHYASAṀHITĀ
:
the three Acyuta, Satya and Puruşa are known as the threefold manifestation of the highest god Brahman or Vasudeva, and they represent his very essence.
1.
This Purusa is known as the Supreme Spirit residing in all beings. The Avatāras Rāma, Kṛṣṇa and others are the parts of the same Puruşa.'
2. Prädhänika Sarga.
The second or the intermediate stage in creation is more or less described in the Jayakhyasamhita on the lines of the Samkhya but with certain modifications. Pradhana or the Primordial Matter is independent in Samkhya, but here it is subordinate to Brahman. Pradhana is here described as eternal, without a beginning, undetermined and pervaded with the three Gunas, Sattva, Rajas and Tamas. The Pradhana being undetermined and the Gunas being undivided, three Gunas spring up one after another: first comes Sattva, from Sattva comes Rajas, and Tamas emanates from the Rajas. This also is somewhat different from the Samkhya doctrine. Further the Pañcarātras maintain that the Ahamkära when endowed with the Sattva Guna is designated as light (Prakaśātmā), with Rajas as transformation (Vikṛtyātmā) and with Tamas as the elements (Bhūtātmā); they further believe that the Karmendriyas originate from the Rājasa Ahaṁkāra, unlike the Samkhyas, who assert that the Manas along with the ten Indriyas originate from the Sattvika Ahaṁkāra; and all this is different from the accepted doctrines of the Samkhya Philosophy.
स च वै सर्वदेवानामाश्रयः परमेश्वरः ।
अन्तर्यामी स तेषां वै तारकाणां यथाऽम्बरम् ॥
...
à faqıcıqaue deziuntenitu: 1
सर्वान् विद्धि तदंशांस्तान् सर्वेशाः सत्त्यजास्तथा ॥ Ibid.
2. अनादिमजमव्यक्तं गुणत्रयमयं द्विज ।
Acharya Shri Kailassagarsuri Gyanmandir
विद्धि प्रदीपस्थानीयं भिन्नमेकात्मलक्षणम् ॥
3. विभक्तं च तदुत्पन्नं क्रमात्सत्त्वं रजस्तमः । गुणत्रयसमूहाद्धि धर्मज्ञानादिलक्षणा ॥ बुद्धिर्बुद्धिमतां श्रेष्ठ अहङ्कारस्त्रयात्मकः । प्रकाशात्मा विकृत्यात्मा भूतात्माऽथ तृतीयकः ॥ Ibid.
p. 25.
19
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
20
www.kobatirth.org
FOREWORD
A question is also raised': Pradhana is matter, Mahat and other creative Tattvas are all matter, how then matter can act without the spirit or energy. In reply the Jayakhya says that Brahman is the Divine and Supreme Spirit and Pradhana being an outcome of this energy can act quite conceivably. It is said that the consciousness in the form of Atman resides in the highest Brahman; by its influence the inert Matter seems animated, and in this respect also the doctrine of the Jayakhya differs considerably from the Sămkhya Philosophy. Because the Samkhyas maintain that like the transformation of milk in the form of curd, Pradhana is transformed automatically (svabha vatah) without the help of energy or spirit (cetană).
Prakāśatmă
The intermediate creation is represented by the following stages:
3.
Pradhana
Buddhi
Ahamkara (three kinds)
Vikṛttyātmā
Vak Pani Pada Payu Upastha
I. जडात्मकं प्रधानं च तदुद्भूतिस्तदात्मिका । परस्परजडानां च कीदृशं वद मे प्रभो ॥ उत्पाद्येोत्पादकत्वं हि अत्र मे संशयो महान् । 2. चिद्रूपमात्मतत्त्वं यदभिन्नं ब्रह्मणि स्थितम् । नैतच्छुरितं भाति अचिचिन्मयवाज ॥ यथाऽयस्कान्तमणिना लोहस्याधिष्ठितं तु वै । दृश्यते वलमानं तु तद्वदेव मयोदितम् ॥ Cf. p. 25, verses 2 to 8.
Acharya Shri Kailassagarsuri Gyanmandir
Srotra Tvak Cakṣu Jihva Ghrāņa Akāśa Vayuḥ Tejaḥ Apaḥ Prthivi along with Sabda, Sparsa, Rūpa, Rasa and Gandha Tanmātras.
p. 27.
For Private and Personal Use Only
Bhutatma
pp. 26, 27.
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
I.
COSMOLOGY AND PHILOSOPHY OF THE JAYAKHYASAṀHITĀ 21
3. The Lower Primary Creation.
The third stage in creation is what is represented by the Brahma creation. Brahma is created by Vasudeva from the lotus' arising from out of his navel. This Brahma is specially endowed with knowledge and with different powers like Anima and others. With the help of the Rajoguņa3 Brahmā set out to create the diverse beings such as gods, men and animals, and so forth, and other inanimate objects. Due to the excess of Rajas, Brahma was unable to maintain the creation, and therefore Vasudeva had to lie down in the ocean in meditative sleep. From his perspiration two demons were born, and being extremely powerful, they conquered the whole earth. They stole away the Vedas from Brahma, which led to ignorance and people became miserable. Then follows an account of the restoration of the Vedas and ultimate destruc
2.
प्रेरितं नाभिरन्त्रेण मया हार्द कुशेशयम् ।
विज्ञप्तिमात्ररूपं यन्ममान्तःकरणस्थितम् ॥ p. 21. जगतां प्रभवस्तस्माद्विद्यादेहः सनातनः ।
अणिमाद्यष्टकोपेतः सिसृक्षाशक्तिभिर्युतः ॥ P. 22.
...
3. अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः ।
तदा चकार विविधां सृष्टिं स्वात्मानुपूर्विकाम् ॥ Ibid. 4. स्वलोकं रागबाहुल्यात्सम्यग्धर्तुं न वेत्त्यसौ ।
...
800
www.kobatirth.org
...
...
सम्पाद्यैवं महारूपमात्मीयं पङ्कजान्वितम् । जलान्तर्वर्तितं भूमेः कृत्वा सन्धारणार्थतः ॥ योगनिद्रां समाश्रित्य स्थितोऽहं द्विजसत्तम । ब्रह्मणो जायमानस्य भूतां स्वेदबिन्दुको ।
...
...
तदोत्थितौ दुराधर्षो नाम्ना द्वौ मधुकैटभो ।
...
...
निर्जिताश्च ततः सर्वे लोका लोकान्तराण्यपि ॥
...
...
हृतवेदः कृतो ब्रह्मा अस्थितिं जगतः कृत्वा अधर्मस्थापनं महत् ।
w3.
Acharya Shri Kailassagarsuri Gyanmandir
PP. 22-23.
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
22
www.kobatirth.org
FOREWORD
tion of the two demons Madhu and Kaitabha in much the same form as obtained in the Purāņas. From the grease that came out from the bodies of these two demons the earth came into existence.1
800
Soul and its Destiny.
Next is described the conception of Mokşa or emancipation as acknowledged by the Jayakhya. It lays down that emancipation is the true knowledge of the highest Brahman who is the author of the three stages of creation described above. Emancipation means no re-birth, or rather coalescence or merging in Brahman. In order to have no re-birth knowledge of Brahman is more than anything else necessary. The knowledge of Brahman is described as the realisation' of the knowledge of the sameness or the identity of self with Brahman, which is obtained by a continuous practice of meditation and austerities, and which is not in any way qualified by divine or any other kind of help. Two factors" are considered necessary for this realization of self with the highest Brahman, namely, Kriyă and Satta. The first consists in the rules of discipline and austerities, while the second consists in intense meditation through the practice of Yoga. Through these two agencies the knowledge of the identity of the self with Brahman is realised.
1. तदुद्भूतेन मेदेन परिपूर्णा वसुन्धरा ।
ततः प्रभृति कालाच्च मेदिनीति निरुच्यते ॥ 2. ज्ञानेन तदभिन्नेन परिज्ञातेन नारद ।
जायते ब्रह्मसंसक्तस्तस्माज्ज्ञानं समभ्यसेत् ॥ 3. तस्य ब्रह्मसमापत्तिर्याऽपुनर्भवता च सा । 4. ब्रह्माभिन्नात्ततो ज्ञानात् ब्रह्म संयुज्यते परम् | 5. ज्ञानं तु द्विविधं विद्धि सत्ताख्यं च क्रियात्मकम् । Ibid.
6. द्विविधं च क्रियाज्ञानं पूर्वं नियमलक्षणम् ।
यमाख्यं परमं चैव
...
...
...
P. 24.
p. 30.
p. 32.
Ibid.
Acharya Shri Kailassagarsuri Gyanmandir
एवं क्रियाख्यात् सत्ताख्यं ज्ञानं प्राप्नोति मानवः । ब्रह्मण्यभिनं सत्ताख्याज्ज्ञानाज्ज्ञानं ततो भवेत् ॥ Ibid.
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COSMOLOGY AND PHILOSOPHY OF THE JAYXKHYASANAITA.
23
But if emancipation is to be gained, who should be the recipients of it? In reply the Jayakhya states that they represent the Jivas (beings) who are born with desires, which have no beginning. When Jiva returns and merges in Brahman it is called emancipation or freedom from re-birth (Apunarbhavatā). Jiva is defined as Atman which is endowed with consciousness or mass of knowledge, but is liable to receive impurities like desires, antipathies, etc., due to ignorance arising out of the creation having the three Guņas : Sattva, Rajas and Tamas. Jiva is one which clings to the earth which gradually evolves in the order of Mahat, Ahankāra and other creative Tattvas, and without realising the difference, is transformed according to the evolution of the elements and behaves like them.
Therefore, in order that the Jīva may obtain emancipa. tion, "vorship becomes necessary. No one can realise the Supreme Spirit without any concrete idea of the same, and it is hence necessary that the highest God should be worshipped in the form of Mantras and images. The Mantras are parts and parcels' of the highest Brahman, his images are parts of his person. The letters of the alphabet originate from him, and their combination inakes the Mantras. And because they
1. Balfarhary mat sta sfat pendi
ART DEPAHTÍA: ... ... ... p. 32. 2. After a fare Facideira Arifi
रजितं गुणरागेण स आत्मा कथितो द्विज ॥
TRATAETET" a arat agraag Ibid. 3. W arcredi amatdi Faacan il
अस्तीति परमं वस्तु निरालम्बमतीन्द्रियम् ॥ आत्मन्यानन्दसंस्थस्य व्यज्यते करणैर्विना । करणाः प्राकृताः सर्वे चित्तजाश्च विशेषतः ॥
F#7 #219: ... ... ... p. 40. एते भगवदंशाश्व शब्दा भास्वरविग्रहाः ।। कारणं सर्वमन्त्राणां भगवच्छक्तिबंहिताः ॥ 9FYRIRHAT APZICH TE TI p. 45.
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FOREWORD.
come out of him, it is reasonable that his worship should be performed through the agency of the Mantras. The philosophical portion of the Jayākhya has been brought into the book in order to show the necessity of worship which seems manifestly the purpose of the composition of the book, and for showing the utility of the worship of gods with the help of the Mantras,
A question is raised : How the letters of the alphabet originate from Brahman who is immune from change ? In reply it is said that Brahman is endowed with extraordinary powers, he is all-powerful, and it is due to his special powers that the letters come out of him though he may remain changeless. The order in which the letters of the alphabet are originated is fully described in the Abirbudhnya Samhita. Nay more, even the creative principles like the Mahat, Ahankara etc. originate from the letters. This seems to be the accepted principle of the Pañcarātra Saṁhitās and the same doctrine also appears in the Abirbudhnya Samhitā. Brahman, who is endowed with power, being restless with superfluous energy transforms himself in the form of Agni, and Soma, representing the short and long vowels. This Soma is called Joy (Ahlāda or Ananda) while the Sarya is called Light ( Prakāśa or Jnāna). The combination of the short and long vowels is given the name of Agnişoma, and they are considered to be the forms of the highest Brahinan. Agnīşoma are then regarded as the creator, maintainer and destroyer of the universe. They are therefore named as Pumān.
योऽविकारः परः शुद्धः स्थितः संवेदनात्परे । स कथं व्यापकं ब्रह्म मन्त्रमुर्तित्वमागतः ॥ तस्यैको परमां शक्तिं विद्धि तद्धर्मचारिणीम् । ययोपचर्यते विप्र सृष्टिकृत्परमेश्वरः।
adet PARTEI TEARICA vad I p. 58. शक्त्यात्मकः स भगवान् सर्वशक्त्युपबृंहितः। अग्नीषोमात्मकत्वेन तुल्यकालं हि मूर्च्छति ॥
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COSMOLOGY AND PHILOSOPHY OF THE JAYĀKAYASAMAITA 25
From Pumān are originated the Vyañjanas' of the alphabet and the creative Tattvas beginning with Mabat and ending in earth. This Pumān while presiding over the Pradhana or primordial matter becomes conscious of his possession, wants many more things to create, and thus obtains the name of Puruşeśvara. When he permeates the earth, he considers all the creative principles as his own creation and thus obtains the name of Trailokyeśvara.'
Similarly, at the end of the creation or at the time of Pralaya or the destruction of the Universe everything returns to its old condition and disappears or merges in the same order as they had emerged, and nothing except the original Brahman in his self-existent, conscious and joyous form remains.
प्रकाशस्तु भवेत्सूर्य आह्वादः सोम उच्यते।
पुमान् स एव चिन्मूर्तिरमीषोममयो द्विज ॥ p. 58. also
षोडशाक्षर आद्यस्तु अकाराद्यो द्विजोत्तम । विसर्गान्तः स्थितस्तस्मिन्नग्नीषोमात्मकः प्रभुः ॥
आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे । पाकः प्राप्तिारति ह्यष्टौ सूर्यभागे व्यवस्थिताः । अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात् ॥ द्रवता शैत्यभावाश्च तृप्तिः कान्तिः प्रसन्नता । रसताऽऽहाद आनन्दो ह्यष्टौ चान्द्रास्त्विमा मताः ॥ आकारादिषु दीर्धेषु संस्थिता मातृकात्मना। अविनाभावरूपेण अन्योन्येन सदैव हि ।
अष्टानामपि चाष्टौ तु संस्थिता बहिरन्तरे ॥ p. 42. 1. पश्चार्णानां तु पञ्चानां वर्गाणां परमेश्वरः।
सुस्थितः कादिमान्तानां तत्त्वात्मत्वेन सर्वदा ॥ p. 42 2. ततः प्राधानिकी भूमि तत्रस्थो गमयेत् प्रभुः। ...
पुरुषेश्वरतां याति मातत्त्वेऽधिष्ठिते सति ॥ p. 48. 3. ममेति वासनाविद्धस्तेजसा परिपूरयेत् ।...
. तत्त्ववृन्दं च सकलं त्रैलोक्यैश्वर्यतां ब्रजेत् ॥ Ibid.
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FOREWORD
From the above it is quite clear that the philosophy of the Jayakhyasambită may be conveniently called the Pariņă. mavāda or the Doctrine of Gradual transformation, and not Vivartavāda or Adhyāsavāda (Evolution).
Date of Jayākhya. (1) From DOCTRINAL Viewpoint. In determining the time of the composition of the Jayakhyasambită several facts will have to be taken into consi. deration. For instance, the conversation in the beginning between the Ķşis, Aurva, Samvartaka and Saạạilya is found to be almost in the same form as that of the Purăņas; but later on, the conversation is held between Vişņu Bhagavaa and Närada in the inajor portion of the work. This conversation is worth being compared to the form of conversation met with in the Buddhist Sangītis, where Buddha is introduced in the Assembly of the Faithful and is represented as delivering ser. mons and satisfying the curiosities of his audience on ininor points, or taking recourse to miracles when the audience become hostile and question the authenticity of his doctrines. The conversation, as given in the Jayākhya, particularly between Bhagavan and Nārada cannot however be compared either with that of the Sangiti or of the Purānas; but it resembles the conversation as found in the Hindu Tantras, wbere Mabādeva is represented as conversing with his consort Devi who is either Părvati or Unmattabhairavī or any other of her multifarious forms. The Devi asks questions and these are answered, amplified, and enlarged by Śiva or by his various manifestations. In the Jayākhya also, excepting the earlier part, the whole conversation is similarly carried on, and here Nārada occupies the place of Pārvatī, and Vişnu Bhagavān the place of Mahādeva in the Hindu Tantras. This shows that the present Samhitā is to be regarded more as a Tantra than as a Purāna, or as occupying an intermediate stage between the Purānas and the Tantras. The renaissance of the Tântric school, as has been shown elsewhere, began with the seventh
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
DATE OF JAYAKHYA.
century of the Christian Era, and from what has been said above it may be said that the Pañcaratra in question preceded the Tantric period by a few centuries.
Acharya Shri Kailassagarsuri Gyanmandir
1. Jayâkhya, p. 295.
2.
op. cit, PP. 37-40,
The second point, worth noticing in this connection, is the highly developed state of Tantric practices as found in the Jayakhyasamhita. Here all topics, as are dealt with in a fullfledged Tantra, are to be met with. The usual Tantras, Mantras, Sadhanas, and Puraścaraņas, are there. The Tantric Abhiseka, the characteristics of the preceptors and disciples as are found in Tantric works are mentioned in the present Samhita. The Mudras, Mandalas, and the Tantric rites and practices-quite a large number of them-are to be found in it. The six cruel rites, which may be considered as the special monopoly of the later Tantrics, are all to be found there. There are Santika rites, Pauṣṭika rites, Vidveṣapa, Māraṇa, Uccatana, Stambhana, and accurate directions for performing them and obtaining success from them are carefully stated. The Siddhis or perfections like Aņimă, Laghimā, etc., as are advocated in the Yoga works, are there, and one may expect them also; but there are, moreover, the purely Tantric Siddhis such as the Khadgasiddhi, Añjana Siddhi, Gulikā Siddhi, Rasayana Siddhi, Yakṣiņi Siddhi and several others. There is besides one peculiar feature in this work which consists in giving directions for miraculously destroying the army of enemy kings. In short a perfectly Tantric atmosphere permeates through the whole work.
27
Now, the Mantras and Tantras are as old as probably the Indian civilisation itself, but the Mandala or magic circle such as is described in the Jayakhya is not of a very great antiquity. Even though our knowledge of the subject is quite meagre at present, it is yet possible to say that such a description probably for the first time obtains in the Aryamanjuśrïmulakalpa2 which belongs very probably to the 2nd century A.D. Later
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FOREWORD
on, another description of a Mandala is obtained in the Guhyasamăjal which is considered as the earliest Tantric work amongst the Buddhist Tantrics, particularly of Nepal. Asanga, who is no other than the great Yogācāra philosopher, is also credited with having written a Sădhana in which a complete Mapgala has been described.2 After his time numerous works must have been written, and numerous Sadhanas must have been in vogue, and everywhere Mandalas must have been existent. Then is to be considered the antiquity of the six cruel rites, the Siddhis beginning with Khadga, and the destruction of the armies of enemies. The destruction of armies of enemy-kings is, curiously enough, mentioned also in the Gubyasamāja3 and this may be considered the first mention of such miraculous deeds. Different, however, is the case with the şațkarmas, which are found both in the Aryamanjusriinulakalpa as also in the Guhyasamāja though not exactly in a crystalised form as satkarmas or six cruel rites the conception of which represents a later stage of thought than what is found in the two works above mentioned: The Siddhis beginning with Khadga are first met with in some of the Sadhanas in the Sādhanamāla4 but no mention of these is found either in the Mañjuśrī-mülakalpa or in thc Guhyasamāja which are considered to be the earliest works on Tántrisın. This shows, therefore, that the Jayākhya is much more advanced than the Guhyasamāja in its presentation of ideas, and therefore, considerably later than the time assigned to it, namely, the third century A. D.
1. op. cit. p. 3, 139, For the dates of the two works see Sadha
namdla, vol. II, introduction, ff. xxxiv a. The Guhyasamdja has been taken up for publication in the Gaekwad's Oriental series
and is expected to be out very shortly. 2. op. cit. Sadhana No. 159, p. 321 f. 8. op. cit. सर्वसैन्यस्तम्भनविधि and रिपुमहापहारविधि on p. 67. 4. op. cit. p. 350- 1994@ucecur territorene ayet: Post:
anata I See also introduction in Vol. II, 1xxxv
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(1) FROM DOCTRINAL VIEWPOINT.
29
Next, in the Jayākhyasaṁhită, as has been said already we meet with the directions for attaining the Yakşiņīsiddhi. This is very important as it affords further materials for comparison in order to be helpful in determining the age of the work, This very topic of Yakşinīsādhana also appears in the Bhutadāmaratantraż where Sadhanas for Yakşipīs are given along with those of the Bhutinīs, Năginis, Vidyadharis, Kätyāyanīs. Kinnarīs and so forth. In the Bhútaļāmaratantra the number of Yakşiņis is recorgnized as eight and they are named as Surasundari, Manohārini, Kanakamati, Kāmeśvarī, Ratipriyā, Padmini, Nați and Anuragini. When compared with the Bhūtaļāmaratantra the Jayākhyasamhită seems to present an earlier stage of thought inasmuch as though the Yakşipis do appear in the latter, the others, namely, the Bhutinis, Apsarasas, etc. who are closely associated with the Yakşiņīs are completely absent. There is one more reason why the Jayākhyasambita should be earlier. While describing the advantages to be gained through the enchantinent of the Yaksinīs, the Dināras are mentioned as miraculously coming from them in large quantities in the Bhútadãınaratantra, but in the Jayākhya though the advantages are similarly enumerated the Dināras are not mentioned at all. This shows that the Jayākhya is earlier than the Bhůta lämaratantra which has been placed in the beginning of the seventh century. Therefore Jayākhya must be still earlier, sometime at least before the Dīnāras
1. op. cit. p. 294. 2. Bhútadámaratantra ( Hindu ), 11th Patala (Buddhist ), 8th
Kalpa. Both these are unpublished and original Mes are preserved in the Library of the Oriental Institute, Baroda. A paper on the Cult of Bhútadâmara has been contributed before the Patna Session of the Oriental Conference where the two
versions have been compared, and their dates discussed. 3. See remarks in the previous footnote. 4. B. Bhattacharyya : The calt of Bhūtāda mara read before the
Patna Oriental Conference, 1930. For the historicity of docaments mentioning the Dināras, see Bühler: The Laws of Manu, Introduction, pp. xvii; cv, cvii.
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FOREWORD
were introduced in the sixth century of which probably the first mention is made in the Amarakośa.1
(II) FORM PALÆOGRAPHICAL VIEWPOINT. There is, however, another clue, though not very reliable, nevertheless interesting, in determining the age of the Jayākhyasamhită. This is Palæographical. It may be noticed that the Jayākhyasambită gives a chapter2 in which the letters of the alphabet have been given each a name. When being closely examined this list of names does not appear to be entirely out of interest, nor does it seem to be altogether fictitious or fantastic as some would be inclined to think. Sometimes a clear description of the characters is given against each and these being descriptive of the letters actually in vogue in the time of the composition of the work, furnish us with materials for ascertaining the date in which such letters of the shape and description were actually in use. And Palæography helps us in ascertaining the time when such letters were actually in use.3
For instance, 'E' (!) is given the names of Jagadyon and Tryasrah. Now it is well-known that the Yoni is represented by a triangle and the word Tryasra also means a triangle. Now those who are familiar with the ancient characters can very easily remember the shape of E which from the time of Asoka onwards up to the time of ATMsuvarman ( 635 A. D.) was in the form of a triangle. In Buddhist Tântric works also we find a description of the Yoni in the following words:
'Eʻkārākṣti yad divyam madhye 'vam kārabhūşitam.' Here Yoni is given the form of Ekāra or triangle and the 1. op. cit. p. 676. sl. 14. ( Niroayasagar edition with Sudbā
commentary).
op. cit. Ch. 6, pp. 43-45. 3. The discussion that follows is based on the Palæographical
Charts of Dr. Bübler. The table of letters here reproduced at the end of this discussion is a selection of letters from the same charts.
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(II) FROM PALÆOGRAPHICAL VIEWPOINT
31
uterus with the os is described as V and it is well-known that from Ašoka's time downwards V used to be represented by a circle with a short vertical line above.
The letter 'R' (c) has been given the synonym of Anala or fire. Now from the time of Asoka onwards right up to the beginning of the 7th century the letter has always been represented by a waving vertical line, and as this may be compared to a flame of fire it can very easily be understood why R should be designated as fire.
The letter 'K' (*) of the alphabet is again designated in the Jayakhyasamhita as Kamala or a lotus. In the time of Asoka the letter was represented by a cross, but later on, in the Sunga period right up to the 6th century the horizontal line was carved as a semi-circle; and if the letter is beld upside down it resembles a lotus.
The letter 'G' () is likewise designated as Gadādhara or the holder of the mace. It is well-known that G used to be represented in Asoka's time by an acute angle the corner being at the top. But later on, the left side of the angle shortened and ended with a short horizontal bar. This happened in the Kuşhān period and continued practically in the same form up to the end of the seventh century. The angle at the top was also modified and somewhat rounded, and gave the appearance of a man holding a mace towards the left.
The letter "TH' (3) is represented as Nemi or wheel. Every one is familiar with the shape of the letter since Aśoka's time when it used to be represented by a clear circle which has come down with very little modification right up to the present day.
The letter 'V' (a) is here designated as Varuna—the lord of the waters. The Tāntric symbol for both Varuna and water is, therefore, the pot which holds water. Now, in Aśoka's time 'V' used to be represented with a horizontal line with a circle below, and in the same form it continued up to the 6th
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
32
www.kobatirth.org
FOREWORD
Acharya Shri Kailassagarsuri Gyanmandir
century A.D. In all these variations the letter 'V' maintained its form of a pot.
The letter' DH' () is designated in this work as Sarngadhṛt or the holder of a bow. It is a patent fact that the letter 'DH' used to be represented in the time of Aśoka and centuries afterwards by a vertical line with a semi-circle joined to it either on the right or the left side but more often on the left, and this gives it the clear appearance of a bow. But, of course, in this case the holder is absent.
The letter 'T' (a) is called Sragdhara or the holder of a garland. The letter used to be represented in the time of Asoka by a short vertical line with a cone attached to its lower end. But this lower end which was in the form of an acute angle gradually assumed the shape of a small semi-circle from the Sunga times and continued practically in the same form with very slight modifications right up to the present day. This gives the letter the appearance of a hand holding a garland.
The letter 'GH' () is here designated as Diptimän or brilliant, blazing or flaming. This letter in ancient Brahmi script used to be represented by three parallel vertical lines joined together by a horizontal or a curved line underneath. The three vertical lines thus resemble the three flames of fire and it can easily be conceived why the letter should be called 'brilliant.' With slight modifications the letter continued in the same form up to the middle of the 10th century.
The letter 'P' () is called here Pascimanana or Westfaced. The letter used to be represented in early times by a vertical line with a small semi-circle attached to its lower end towards the right. Gradually, in the course of time it took the shape of two parallel lines joined below by a horizontal bar. This happened in the Sunga script and it became definitely left-faced in the Samudragupta's Allahabad inscription (375 A.D.) and continued in the same form for several cen
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(II) FROM PALÆOGRAPHICAL VIEWPOINT
33
turies afterwards. This left-faced aspect of the letter (p) is what may be said to represent Paścimănana.
The letter ·TH' (a) which has been called in the present work as Dhanvi or bowman gives more definite clues regard. ing the time of the alphabet than the letters mentioned before. It is well-known that in the Asokan script 'TH' used to be represented by a circle with one dot exactly in the middle, and it continued unaltered up to the beginning of the fourth century as in the grant of Pallava Sivaskandavarman, and even in the Samudragupta's inscription. It was exactly in the inscription of Samudragupta that'TH'took another shape in which the dot in the middle took the form of a straight line cutting the circle in the middle. In this form it resembles a bow drawn to its fullest length and charged with an arrow. It can thus be easily imagined why this letter should be designated as Dhanvi.
Another letter which renders some help in determining the time of the Jayākhyasamhita is the letter 'Y' (a) which has been designated as Caturgati of four directions'. In the Asokan script the letter had only three directions one coming from above, one going towards the right, while the other going towards the left. It was only in the beginning of the 2nd century, for instance, in the Kuşhān Script that the letter developed a tendency to grow, in the left side, over the original form, a circular knob, which may be called the fourth direction of the letter.
But much more definite and perhaps the best clue for the determination of the age of the Jayakhyasaṁhstā is furnished by another important letter, namely 'N' (a) which has been called in the book as Nara or man. The evolution of the letter is well-known and quite simple. In the Asokan script it was represented by a vertical line with a horizontal line underneath touching the previous line in the centre. In Kuşhān script it was modified and the horizontal line below developed a circular knob towards the left, the end part of the knob
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FOREWORD
being projected towards the right. After the Kushān period the letter again reverted to the original form but again in the inscription of Samudragupta it got back its modified forin with the circular knob. But later, in Bilsad ( 414 A.D., ) in Indore ( 465 A.D.) and then in Torināna ( 500 A.D.) inscriptions the letter developed further peculiar characteristics. The horizontal line of the original form of 'N' took the form of an angle with the corner placed above, the vertical line was shortened, and the top line developed in the form of a bar. Now therefore, it is quite evident how this letter can be com. pared to a man. The top line represents the head, the short vertical line represents the trunk, and the two arms of the angle represent the two legs.
In order that the above discussion may be followed more closely a chart (fig. 1) is given with representations of the different letters mentioned above witb their various modi. fications which took place in later times from the time of Asoka.
From the chart it becomes quite clear that the letters re. ferred to in the body of the work and described therein belonged to a time not anterior to the time of the Bilsad inscription (414 A.D.) and not later than the Tormāna inscription (cir. 500 A. D.) and we shall not be far from the truth if we place the date of the composition of the above work only on palæographical grounds in about 450 A.D. This also shows how the doctrinal viewpoint in determining the age of this work agrees marvellously with the viewpoint of Palaeo. graphy, though circumscribed to a certain extent. 1
1.
In order to check this date the portions dealing with Architecture, Sculpture, Silpa as given in chapter 20 pp 199–209 and the philosophical ideas and terms such Sabdabrahma (p. 7,217) Avidyā (p. 32), Māyā (p. 99 ) may also be properly examined. Through these sources the work also cannot have an antiquity earlier than the time arrived at by the methods here worked out.
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Letters
Names
C. 250 B. C. C. 100 B. C. C. 100 A. D. C. 4th Cent. A. D. Asoka śunga Kuşan Pallava Gupta 375 A. D. Bilsad 414 A. D. Indore 465A.D.
"D E OPa+
Toramāna C. 500 A. D.
A
व्यस्त्रः
क
कमल:
$
of
21
त
स्रग्धरः
+ + काकाकाक गदाधरः AAAOM व दीप्तिमान्
Gu ठ नेमिः
AARठन थ धन्वी
शार्ङ्गधृत् 0000000 न नरः । पश्चिमाननः 0044 चतुर्गतिः auransar र अनलः 13TTTI व वरुणः 8|2|6|8|
a
11
4
व
वरुणः
Fig. 1.
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CONCLUSION
CONCLUSION.
The above discussion regarding the correct date of the Jayākhyasaṁhită leads us to more far-reaching results. This shows further that the other two Samhitās, the Pauşkara and the Sattvata, the two remaining jewels of the Parcarātra School, were very probably composed during the same period. The date further shows that these Pāñcarătras are definitely later than the Tantric schools of the Buddhists which had their origin before in the Mañjuśrīmulakalpa, the Guhyasamāja and Asanga's Sādhana. That in Hindu literature the Părcarātras represented the transitional stage of development between the Purāpas and the Tantras is therefore apparent. It shows, moreover, that though the origin of the school is considerably earlier, it diminished much in importance and probably the tradition was completely lost later, to be revived again under the benevolent and tolerant rule of the Guptas when all other sects were making an attempt to consolidate their position. And, indeed, they made a great headway as we find several monarchs of the Gupta dynasty proclaiming themselves as Mahābhāgavatasi at once showing that they embraced the Pañcarātra faith and were under the influence of the reformers of the Pancarătra School.
BARODA, The 22nd November.
B. BHATTACHARYYA.
General Editor.
1.
For instance the Bhitari Inscription No. 13 in Corp. Insor. Ind. vol. III-Gupta Insouptions.
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना इदं तदोपनिषदब्रह्मोपास्त्यवबोधकम् । श्रेयस्कामैरुपादेयं पञ्चरात्रं प्रशासनम् ॥ अनादिनिधनं यत्र शुद्धं संविन्मयं परम् । वासुदेवादिभेदेन मत्रमूर्त्यात्मनोच्यते ॥ मन्त्रमूर्त्यात्मनस्तस्य जपोपासनभेदतः । सर्वार्थसिद्धिः सर्वेषां सुगम्या यत्र कीर्त्यते ॥ जयन्तु ते प्रमातारः प्रमाणगतिकोविदाः।
मामाण्यमागमानां यैर्भुवि संरक्षितं पुरा ॥
इदमिदानीमनभिज्ञेनापि मया कौतुकात् किञ्चिदावेद्यते । इदं हि पञ्चरात्रं त्रयीपरिरक्षणपरैः कैश्चित् सर्वथा प्रतिक्षिप्तमामाण्यमपरैश्च कैश्चिअय्यन्तपथमवगाहमानैरंशतः परिगृहीतप्रामाण्यमंशतः समारोपिताप्रामाण्यं भगवता बादरायणेन शारीरकमीमांसायामनूद्यमानमनूद्यमानं च श्रेयःसाधनतया विशेषतो ( भगवता व्यासेन ) महाभारते शान्तिपर्वणि मोक्षधर्मे भारते देशेऽस्मिस्तैस्तैराचार्यैराद्रियमाणं वहोः कालादनुवर्तते । अनेकसंहितात्मना पविततस्यास्य प्रथमः प्रवक्ता नारायण इति सांप्रदायिकः पक्षः। अत्र च मूल
'इदं महोपनिषदं चतुर्वेदसमन्वितम् । साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशन्दितम् ॥
नारायणमुखोद्गीतं नारदोऽश्रावयत्पुरा ।" इत्यादि भारतवचनम् ।
इदं च पाश्चरात्रमनेकममाणसमधिगतमहिमोत ख्यापयन्तः पाश्चः स्मृतीतिहासपुराणवचनानीमान्यनुवदन्ति
" ओङ्काररथमारुह्य मनः कृत्वा तु सारथिम् । ब्रह्मलोकपदान्वेषी याति विष्णोः परं पदम् ।। पाश्चराने तथा ह्येष भगवद्वाचकः स्मृतः । बलं वीर्य तथा तेजस्विमात्रेति च संज्ञितः ॥ ज्ञानेश्वर्ये तथा शक्तिस्त्रिस्वभाव इति स्मृतः । सङ्कर्षणोऽथ प्रद्युम्नो ह्यनिरुद्धस्तथैव च ।।
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___३८
ते व्यूह इति निर्दिष्ट ओङ्कारो विष्णुरव्ययः।" (योगयाज्ञवल्क्ये) "वैदिकेन विधानेन पूजां कुर्याद्धरेस्ततः ।। अलाभे वेदमत्राणां पाश्चरात्रोदितेन वा" । (जमदग्निस्मृती) "पुराणैश्चैव वेदैश्च पाश्चरात्रैस्तथैव च । ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ॥” (उत्तररामायणे) " इदं शतसहस्राद्धि भारताख्यानविस्तरात । आविश्य मतिमन्थानं दनो घृतमिवोद्धतम् ।। नवनीतं यथा दधो द्विपदा ब्राह्मणो यथा । आरण्यकं च वेदेभ्य ओषधीभ्यो यथाऽमृतम् ।। इदं महोपनिषदं चतुर्वेदसमन्वितम् । साङ्खययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥ इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।" (भारते मोक्षधर्मे) " यदिदं पाश्चरात्राख्यं शास्त्रं परमदुर्लभम् । तद्भवान् वेत्स्यते सर्व मत्प्रसादान संशयः॥ वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज । प्राप्योऽहं नान्यथा पाप्यो वर्षलक्षशतैरपि ॥" " योगेश्वरं तु सौवर्ण दापयेत्पयतो नरः । वेदाय्ये तु समं दत्तं द्विगुणं त्ववित्तमे ॥ आचार्ये पाश्चरात्राणां सहस्रगुणितं भवेत ।" ( वाराहे ) " तृतीयमृषिसर्ग वै देवर्षित्वमुपेत्य सः। तनं सात्वतमाचष्ट नैष्कर्म्य कर्मिणां यतः ॥" " य आशु हृदयग्रन्थि निजिहीर्षुरिहात्मनः । विधिनोपचरेद्वेदतत्रोक्तेन च केशवम् ॥" (भागवते) "ऋगाथा भारतं चैव पञ्चरात्रमथाखिलम् । मूलरामायणं चैव पुराणं चैतदात्मकम् ।। ये चानुयायिनस्तेषां सर्वे ते च सदागमाः"। (ब्रह्माण्डे ) "वेदेन पाश्चरात्रेण भक्त्या यज्ञेन च द्विज । पाप्योऽहं नान्यथा प्राप्यो वर्षलक्षशतैरपि । पञ्चरात्रं सहस्राणां यदि कश्चिद्रहीष्यति ।
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मक्षये च मद्भक्तो यदि कश्चित भविष्यति ॥ तस्य वेदाः पञ्चरात्रं नित्यं हृदि वसिष्यति ।" (कौमें) " शास्त्रं च वेदाः स्मृतयः पुराणं च तदात्मकम् ॥ इतिहासः पञ्चरात्रं भारतं च महामते ।
एतैरेव महाविष्णु यो नान्यैः कथञ्चन ॥" (स्कान्दे) इति ।
___ तस्यास्य पाश्चरात्रस्येश्वरमोक्तत्वेनेव श्रुतिमूलकतयापि प्रामाण्यं समर्थयन्तः पूर्वाचार्याः प्राहुरेकायनशाखामस्य मूलभूताम् । तथात्वे च प्रमाणमिदमामनन्ति ।
'पुरा तोतादिशिखरे शाण्डिल्योऽपि महामुनिः। समाहितमना भूत्वा तपस्तत्त्वा सुदारुणम् ॥ द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च । साक्षात् सङ्कर्षणाल्लब्ध्वा वेदमेकायनाभिधम् ॥ सुमन्तुं जैमिनि चैव भृगुं चैवौपगायनम् । मौज्ज्यायनं च तं वेदं सम्यगध्यापयत् पुरा ॥ एष एकायनो वेदः प्रख्यातः सर्वतो भुवि । दुर्विज्ञेयो दुष्करश्च प्रतिबुद्घनिषेव्यते ॥' 'शृणुध्वं मुनयः सर्व वेदमेकायनाभिधम् । मोक्षायनाय वै पन्था एतदन्यो न विद्यते ॥ तस्मादेकायनं नाम प्रवदन्ति मनीषिणः ।। 'जगन्मूलस्य वेदस्य वासुदेवस्य मुख्यतः ॥ पतिपादकता सिद्धा मूलवेदाख्यता द्विजाः।' " अनुग्रहार्थ वर्णानां योग्यतापादनाय च ॥ तथा जनानां सर्वेषामभीष्टफलसिद्धये । मूलवेदानुसारेण छन्दसाऽऽनुष्टुभेन च ॥ सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् । दिव्यं सच्छास्त्रजालं तदुक्त्वा सङ्कर्षणादिभिः ॥
प्रवर्तयामास भुवि सर्वलोकहितैषिभिः ।" (ईश्वरसंहिता अ. १) इति । श्रूयते चेयमेकायनशाखा छान्दोग्योपनिषदि भूमविद्यायाम् ।
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'ऋग्वेदं भगवोऽध्यमि यजुर्वेदं सामवेदं ....... वाकोवाक्यमेकायनम्' इति, अत्र एकायनपदमेकायनशाखाबोधकम्, इति च पाहुः ।
प्राचामाचार्याणां पक्षे नाक्षिप्यते किमपि । परमिदमुदाहरामः स्यायोग्यं भूमिकाया यत् ।।
एतेन संभाव्यते नामैतावत्-याः संहिताः सात्वतपौष्कराधास्तासां मूलभूतः कश्चन शास्त्रविभागस्ताभ्योऽपि प्राक्तनोऽध्ययनक्रमप्राप्तः श्रुतित्वेन तत्र तत्र व्यपदिश्यमान आसीदिति, यदीयान्येव कानिचिद्राक्यान्येकायनशाखावाक्यतया श्रुतप्रकाशिकायां समुदाहियन्ते- सर्वज्ञः सर्वदर्शी सर्वेश्वरः सर्वशक्तिः समृद्धिमानेवाद्धिरन्यून आयो वशी स्वाधीनोऽ नादिरनन्तो व्यपगतनिद्राभयकोधतन्द्रिर्व्यपगतेच्छातमालमव्याधिर्निर्दोषो निरधिष्ठो निरवद्यः। 'सर्वज्ञः सर्वदर्शी सर्वेश्वरः सर्वशक्तिः समृद्धिमानेव निर्दोषो निरधिष्ठो निरवधः ये भगवन्तं वासुदेवमेवं विदुस्त एव तं विदुः।' 'नासिद्धस्य कृतमस्तीह किञ्चित् नासंयतेष्विन्द्रियेष्वेव सिद्धिः। न संयमोऽस्त्यपरित्यज्य कामान् कामत्यागो नान्तरेणाप्रमादम् ॥ अप्रमादो ज्ञानमयो ज्ञानं प्रकृतिसंहितम् । प्रकृतौ कर्म संदध्यात् तदा नित्यं कृतं भवेत् ।' इत्यादीनि-उत्पत्त्यसंभवाधिकरणटीकायाम् । तथा स्पन्दप्रदीपिकायां स्वोक्तार्थे पञ्चरात्रवचनं प्रमाणयता क्रैस्ते दशमशतके स्थितेनोत्पलेनैवं निर्दिश्यते-'पाश्चरात्रश्रुतावपि-यद्वत्सोपानेन प्रासादमारुहेत् प्लवेन नदी तरेत् तद्वच्छास्त्रेण हि भगवान् शास्ताऽवगन्तव्यः' इति (स्पन्दप० प० २);तथा 'पाश्च. रात्रोपनिषदि च-ज्ञाता च ज्ञेयं च वक्ता च वाच्यं च भोक्ता च भोग्यं च इत्यादि' इति, (स्पन्दन० ५० ४०) । एवंजातीयकान्यन्यान्यपि श्रुतिच्छायापन्नानि वचनानि तथा च पाश्चरात्रे' इति सामान्यशब्देन संगृह्य प्रदर्श्यन्ते-'यदाऽऽत्मनि सर्वभूतानि पश्यति आत्मानं च तेषु पृथक् च तेभ्यः तदा मृत्योर्मुच्यते जन्मतश्च' (स्पन्दम० ५० २९) 'त्रिविधो दोपः स्वभावजस्तामसो विकल्पजो राजसः' (स्पन्द प० ८) 'यावत्तेनैव देहेन वशीभवति भगवद्भूतस्तदा सर्वज्ञो भवति सर्वदर्शी सर्वेश्वरः सर्वशक्तिः इत्यादि' (स्पन्दन १०८) 'तद्यथाऽग्निर्नाम कस्मिंश्चिद्दाह्ये नान्यत्किञ्चिदुपादत्ते तेन धक्ष्यामीति स्वयं दहति एवमयमात्माऽनुपादायकारी स्वात्मनैव सर्वकरः' इति, (स्पन्दम०प०२२) इति । अन्यानि वत्तत्संहितावचनानि सात्वतायां जयायामिति तत्तन्नामो
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कीर्तनपूर्वकं निर्दिशति । इत्यं च पाश्चरात्रे श्रुतिरिति संहितेति द्विविधो विभाग उत्पलाचार्याभिमत इति सिद्धम् । एकायनशाखेत्याचार्याणां निर्देशः । पञ्चरात्रश्रुतिः पञ्चरात्रोपनिषदिति चोत्पलाचार्यस्य निर्देशः । तस्मादेवजातीयकेषु वचनेषु सात्त्वतसमयनिष्ठानां श्रुतित्वव्यपदेशश्चिरादनुवर्तते । कल्पयित्वा वचनान्ययं निर्देश इति तु नोलेक्षितुं क्षमम् । शैवतन्त्रे ह्ययं निर्देशः । ना. प्यनेकभाचीनबुधजनोदाहृतवचनेषु सा संभावना युक्ता, माक्तनान्येव वचनानि तैर्यथादर्शनमुदाहृतानि, परमियं तु संभावना स्यात्, स्वसमयश्रदातिशयात् केषुचित् श्रुतित्वव्यपदेश इति, आस्तां नाम तदिदमुत्सेक्षणम्, न वयं तेषां वचनानां ऋगादिसाधारणं श्रुतित्वं समर्थयितुमिदानी प्रवर्तामहे, इदमेव तु वयमधुना ब्रूमः, संहिताविभागतः पाक्तनेन केनचिद्विभागेन सात्वतसमयसमुपसेव्येन भाव्यमिति ।
येयं त्रयी श्रुतिः ख्याता ऋग्यजुःसामलक्षणा । तां भारतादेः प्राचीनां मानुषी कालभेदतः॥ क्रमाजातां प्रपश्यन्ति बहवोऽद्य विमर्शकाः । नापौरुषेयी निर्दुष्टां न च निलेश्वरोदिताम् ।। प्रवादलक्षणादन्यः को विशेषः श्रुतित्वतः । तत् संहिताभ्य एतेषां प्राचीनत्वेन हेतुना ॥ पाश्चरात्रश्रुतिरिति प्रवादो ननु युज्यते ।
या चेयं विप्रतिपत्तिः पाञ्चरात्रं किं प्रमाणमुत न, यदि प्रमाणं किमशतः किं सर्वत इति । तत्रापि न वयमपतरामोऽधुना, अप्रकृतो हि स विचारः।
अपि श्रुतीनां मामाण्यमिष्टं गुणपरीक्षया । अथ कः साधितेनार्थः प्रामाण्येन श्रुतेरिव ।।
इदं चैकायनमूलं पाश्चरात्रमतं भागवतमतमिति नाम्ना ख्यायते, तनिष्ठाश्च भागवता इति नाम्ना, तथा चागमपामाण्ये श्रीमद्यामुनाचार्यैः 'तदिह भागवतं गतमत्सरा मतमिदं विमृशन्तु विपश्चितः' इति भागवतमतशब्देनास्य निर्देशः कृतः । श्रीमच्छङ्कराचार्यैः शारीरकमीमांसाभाष्ये पञ्चरात्रमतविचारप्रकरणे 'यदपि भागवता मन्यन्ते' इति पाश्चरात्रमतनिष्ठानां निर्देशः कृतः, ईदृशे च निर्देशे निमित्तमेतत्, भगवान् वासुदेवः प्राधान्येन समाराध्यतयाऽभिमत इति। ननु वासुदेवमतमिति भाव्यम्, कयं भागवतं मतमिति ।
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासुदेवस्वरूपनिरूपकधर्मावबोधकं हि भगवत्पदम्, स च धर्मः पाङ्गण्यवैशि
यम्, तदेव च भगवत्पदप्रवृत्तिनिमित्तम्, 'ज्ञानशक्तिवलैश्वर्यवीर्यतेजांस्यशेषतः। भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः' इति हि निर्वचनम् । सकलजगदुपादानं ज्ञानानन्दमयं परं ब्रह्मैव पाडण्यविशिष्टतया वासुदेवात्मना पसु गुणेषु क्रमादैकैकगुणयुग्मवैशिष्टययोगेन संकर्षणाद्यात्मनोपासकानामुपासनापदमधिरोहति, तद्युक्तं भगवच्छब्दस्य वासुदेवासाधारणविशेषणसमर्पकत्वम् । अत एव द्वादशाक्षरमहामन्त्रे भगवते वासुदेवायेति विशेष्यविशेषणभावेन निर्देशः । वासुदेवोपासनपकारः पञ्चरात्रप्रसिद्ध इति तन्मतस्य भागवतं मतमिति तनिष्ठानां भागवता इति च निर्देशः सुसङ्गतः । अवगमयति वेदं वचनं पञ्चरात्रिकाणां वासुदेवः समाराध्य इति–' यचभिर्यज्ञपुरुषो वासुदेवश्च सात्वतैः । वेदान्तवेदिभिर्विष्णुः मोच्यते तं नतोऽस्म्यहम् ।।' इति (विष्णुपु० अं५ अ० १७), सात्वताश्च पाश्चरात्रिकाः ।
[ पाञ्चरात्रसमयविचारः] इदं च पञ्चरात्रं कदा प्रवृत्तमित्यतद्विचार्यते । यद्यपि-महाभारते भीष्मपर्वणि मोक्षधर्म च पाश्चरात्रप्रशंसा प्रदृश्यते, तव सामान्यतो भारततः पागेव पञ्चरात्रं प्रवृत्तमिति व्यक्तं विज्ञायते । अथापि भारतरचनाया नैकः समयः, वनमिव कालेन क्रमादुपचयं प्राप्तं हि भारतमित्याधुनिकैर्विमर्शदृष्टया विनिश्चितम् । तत् समयोऽनेनास्य विनिश्चेतुं न शक्येत । स्यादेवम् -अथाप्येतदानुपूर्वीकस्य भारतस्य यः समयः समुत्प्रेक्ष्येत ततः प्राक्तनता त्वनेनास्य सिध्यति । अत्र केचन महाशया गीतारचनासमयतो नारायणीयाध्यायरचनासमयस्यानेककालव्यवधाननियतां पश्चात्तनतां निरूपयन्तस्तत्र लिङ्गमिदमाहुः-गीतायां व्यूहोपासना न निरूप्यते नारायणीये तु सा निरूप्यते इति । स्यानाम सिषाधयिषितं पश्चात्तनत्वम्, यत् भारतं क्रमशःकालेनोपचयं गतमित्यस्यां संभावनायां न किञ्चिविरुद्धं लिङ्गमुपलभ्यते, परं त्वत्र यल्लिङ्गं तैरुत्प्रेक्ष्यते, तत्र किञ्चिद्विचार्यते । गीतायां व्यूहोपासनाऽनिरूपणमात्रेण नारायणीये तन्निरूपणेन च तथाविधं कालव्यवधानं कथं नाम त]त । नन्वनिरूपणात् तदानी व्यहोपासना नासीत्, नारायणीये निरूपणात्तत्समये साऽऽसीत् । नैतत् । कथं तदनुक्तिमात्रं तदसम्भव ज्ञापयेत्, सतोऽप्यर्थस्यानुक्तिरनेकेषु दृष्टा, उक्तौ हि विवक्षा कारणम् । सति
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुतो न विवक्षा । न हि सतः सर्वस्य सर्वत्र विवक्षा दृष्टा । नन्वप्रकृतस्य न स्याद्विवक्षा । किं व्यूहविचारः प्रकृतो गीतार्थे, कर्मयोगो ज्ञानयोगो भक्तियोगश्चेति त्रयमेव तु प्रतिपिपादयिषितं गीतायाम् । त्रिष्वेतेषु कुत्र व्यूहभेदनिरूणस्यावश्यकता । व्यूहभेदोपासने सत्यस्मिन् प्रकरणे तन्यरूपायज्यत्, अनिरूपणान्न तत्तदेति हनुमेयम् । भक्तियोगप्रकरणे भजनीयस्य स्वरूपं भजनस्य परमप्रेमग त्वमनन्यता चेति निरूपणीयं निरूपितं नाम । न ह्युपासनापकारभेदनिरूपणं तत्र प्रक्रान्तम्, येन तत्र तदनिरूपणेन तदभावः, प्रक्रान्ते द्रव्यनिरूपणे दशमस्यानिरूपणात् दशमद्रव्याभाव इव सिद्धयेत् । कर्मयोगज्ञानयोगप्रकरणयोस्तु सुतरां न तत्मकृतम् ।
नैककालव्यवहितं पौर्वापर्य तयोस्तु यत् । प्रतय॑ते परैलिङ्गैर्न शङ्का तत्र नोऽधुना ॥
गीतारचनातो नारायणीयाध्यायस्याक्तिनत्वेऽपि ब्रैस्तचतुर्थशतकतो ( A. D. 400) नार्वाचीनता, यदस्य क्रमादुपचयं प्राप्ततया संभाव्यमानस्य भारतस्याधुनापरिदृश्यमानानुपूर्वीकस्य समयः क्रैस्ततः पूर्व तृतीयशतके सद्भावं सि. वि. वैद्यमहाशया मन्यन्ते । सर. जारज् ग्रियर्सन्महाशयस्तु क्रैस्तद्वितीयचतुर्थशतकयोरन्तराले ( A. D. 200 to 400) संपत्तिं प्रतर्कयति । विटर्निटस्महाशयस्तु क्रिस्ततः पूर्व चतुर्थशतकस्य पश्चात्तनचतुर्थशतकस्य चान्तराले ( B. C. 400-A. D. 400 ) निष्पत्ति मन्यते । तथा चानेन पञ्चरात्रस्य ततः प्राक्तनता तु सिद्धा।
ननु नारायणीयमिदं मोक्षपर्वान्तर्गतं भीष्मयुधिष्ठिरसंवादानुवादरूपं संवादगोचरीभूतस्य पञ्चरात्रस्य संवदतोः समये सद्भावं कुतो नावगमयेत् । सत्यम् । परोक्षे संवादे येषां न विस्रम्भः न तान् प्रतीदं वचनं समयनिर्णयाय प्रभवेत् । श्रूयमाणं तु वचनमपरोक्षगोचरं स्वस्मात् पूर्वकालिका गमयेत् । नाधिकम् । तदनया दृष्टया विचार्यते ।
किश्चेदं विज्ञायते-यच्छारीरकमीमांसायाः मागेवास्य प्रवृत्तिरिति, यत् पाञ्चरात्रविचारमधिकृत्यैकमधिकरणं शारीरकमीमांसायां प्रवृत्तं प्रदृश्यते । तत्र क्षणिकवादविज्ञानवादशून्यवादानां निरासात्तस्य योगाचारमतप्रवृत्त्यनन्तरकालिकतां मन्वानैः कैश्चित्सेयं शारीरकमीमांसा क्रिस्ततः पश्चात् प्रथमशतकचतुर्थशतकयोरन्तराले समुद्भूता स्यादिति समुत्प्रेक्ष्यते । तदृष्टयनुरोधेन पाश्च
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रात्रस्य प्रवृत्तिः क्रिस्तपथमशतके स्यादेवति विज्ञायते । परितः प्रचारं गतस्यैव विचारपदाहता, प्रचारश्च नाल्पैवर्षेः । तत् शतकद्वयव्यवधानं योग्यम् । इदमत्रोच्यते-योगाचारमतसमनन्तरता ब्रह्मसूत्रे कस्मात्तक्यते,विज्ञानवादपतिषेधादिति । सत्यं विज्ञानमात्रवादो निरस्तो नाम, तत्र च मूलं सुगतवचनमेव, शाक्यमुनेरेव हीयं देशना, सर्व क्षणिकमिति स्वप्नवदाभासमात्रमिति सर्व शून्यमिति च, तदेतत्रयं सूत्रकारेण निरस्तम् । वैभाषिकाचाहतवादभेदेऽपि मूलं शाक्यमुनेत्रिविधोऽयमुपदेश एव । व्याख्यातारस्तु योगाचारादर्वाची. नतया स्वदृष्टया वैभाषिकं मतं निरस्यति योगाचारमतं निरस्यति माध्यमिकमतं निरस्यतीत्यवतारयन्ति । नैतावता मूत्रेण योगाचारसमयतोऽर्वाचीनेनैव भाव्यमित्यस्ति नियमः । तत्सूत्रे क्रियमाणं विज्ञानमात्रवादनिरसनं न योगाचारसमनन्तरभावित्वे लिङ्गं भवितुमर्हति । तत् ब्रह्मसूत्रसमयः क्रिस्ततः पूर्वमेवेत्यपि संभावना घटेत ।
किञ्च-पूर्वमीमांसाकारेण जैमिनिना उत्तरमीमांसाकारेण बादरायणेन व निजनिजकृतौ (पूर्वोत्तरमीमांसयोः) बादरायणः जैमिनिरिति नामनिर्देशपूर्वकमन्योन्यमतानुवादादुभयोरनयोः समकालिकतां संभावयतां दृष्टया ब्रह्मसूत्रस्यापि क्रिस्ततः प्राक्कालिकता संभाव्यते-पूर्वमीमांसापवर्तको जैमिनिर्हि क्रिस्ततः प्रागेवाभूत् । तथा पाणिनेः समयेऽपि वासुदेवाराधका आसनिति विज्ञायते यत् वासुदेवो भक्तिः उपास्योऽस्येत्यर्थे वासुदेवकशब्दं निष्पादयन् 'वासुदेवार्जुनाभ्यां वुन्निति सूत्रेण वासुदेवशब्दात् वुन्प्रत्ययं विदधाति । अत्रास्य वासुदेवशब्दस्य न वसुदेवसूनुत्वं प्रतिनिमित्तम्, तथा सति 'गोत्रक्षत्रियाख्येभ्य ' इति वुविधानादेवोक्तार्थे वासुदेवकशब्दनिष्पत्तेर्वासुदेवशब्दाद्वन्विधानस्यास्य वैयर्थ्यप्रसंगः। तदत्र वासुदेवशब्दः परमात्मान परिभाषया प्रवर्तते । सा च परिभाषा विष्णुपुराणे स्पष्टा, पतञ्जलिमहाभाष्ये वुन्विधानवैयर्थ्य परिहरन्भगवतः संज्ञेयमित्याह । तथा च पाणिनेः समये भगवतो वासुदेवस्याराधका अभूवन्निति सिद्धम्, तेन वासुदेवाराधनप्रधानं भगवच्छास्त्रं तदनुयायिनो भागवताश्च पाणिनिसमयेऽ प्यासन्निति विज्ञायते । पाणिनेः समयः क्रिस्ततः प्राक्तने चतुर्थशतके इति तु विमर्शकजनविनिचितम् । ततः प्रागेवेत्यपरे । केचनानेन सूत्रेण केवलवासुदेवपूजायाः पाणिनिसमसमयतां पश्चादेव चातुरात्म्योपासनप्रवृत्तिं च प्रत
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यन्ति । अत्र ब्रूमः-यथा शक्तिविशिष्टशिवोपासना शिवोपासनैव न शक्त्युपासना तदुपासकाश्च शैवा एव न शाक्ताः, तथा संकर्षणादिविशिष्टवासुदेवोपासनाऽपि वासुदेवोपासनैव न सङ्कर्षणाद्युपासना तदुपासकाश्च वासुदेवोपासका एव न सङ्कर्षणोपासकाः, शक्तेरिव शिवोपासने सङ्कर्षणादिव्यूहस्य गुणतया ह्यनुप्रवेशो वासुदेवोपासने, तथा च वासुदेचकशब्दनिष्पत्तिविधानं वासुदेवपूजाप्रत्यभिज्ञापकं चेत्, तत् गुणतयाऽपि सङ्कर्षणादिकमनवलम्बमान केवलवासुदेवपूजाया एव ज्ञापकमिति कथमवधारणं घटेत, सात्वतशास्त्रचोदिता वासुदेवोपासना च गुणतया सङ्कर्षणादिव्यूहमवलम्बमानव, तदिदं विधानं सात्वतशास्त्रप्रवृत्तेः पाणिनिसमसमयतासम्भावनायां लिङ्गं भवितुमर्हत्येव । वासुदेवमात्रोपासनासद्भावज्ञापकतापक्षेपि 'यज्वभिर्यज्ञपुरुषो वासुदेवश्व सात्वतैः' इति वचनानुसारेण वासुदेवोपासकत्वेन प्रसिद्धाः सात्वता एव वासुदेवका इति व्यवहारगोचराः पाणिनेः समयेऽप्यासनित्यविगीतम् ।
अथ शिलालेखविमर्शतश्चैवं निश्चीयते-श्रीमद्भिः R. G. भाण्डारकरमहाशयैर्वैष्णवादिमतप्रचारसमयं परिशीलयद्भिर्वासुदेवपूजायाः प्राचीनतानिरूपणाय केचनांशा निरूपितास्ततः समुद्धृत्येह केचन प्रदर्श्यन्ते । 'राजपुतानाख्ये देशे घोसुण्डिनामके नगरे समुपलब्धे शिलालेखे सङ्कर्षणवासुदेवयोमन्दिरस्य परितः पाकारो निर्मित इति लेखः परिदृश्यते, अयं च लेखः क्रिस्ततः शतद्वयवर्षतः प्राक्तनः ।' 'नानाघाट इत्यत्र ग्रामे गुहायां दृश्यमाने शिलालेखे सङ्कर्षणवासुदेवशब्दघटितो मङ्गलश्लोकः समुपलभ्यते । अयं च लेखः क्रिस्ततः अव्यवहितपूर्वशतके संजातः।' 'वेसनगर इत्यस्मिन् ग्रामे समुपलब्धे शिलालेखे वासुदेवस्य तृप्तये गरुडध्वजस्तम्भः हेलियोदोरा इत्यनेन भागवतेन प्रतिष्ठित इति लिखितमस्ति, अयं च क्रिस्ततः पूर्व शतकद्वयान्तराळेऽत्र (द्वितीयशतकस्य प्रथमभागे) समागत इति विज्ञायते, वासुदेवपूजा तत्पूजकानां भागवता इति च संज्ञा तदानीमासीत '( R. G. Bhandarkar's Vaishnavism, Saivism & other minor religions of India) इति । एतेन लेखत्रयेण क्रिस्ततः प्राक्तनातृतीयशतकत उत्तरोत्तरं भागवतमतमूलपाश्चरात्रप्रचारः संलक्ष्यते । वासुदेवसङ्कर्षणव्यूहभेदो वासुदेवतृप्त्यर्थ गरुडध्वजप्रतिष्ठापनं तत्प्रतिष्ठापकस्य भागवतसंज्ञा च पाश्चरात्रप्रक्रियां ज्ञापयति । अथच-तैर्महाशयैर्वासुदेवपूजाप्रचारस्य क्रिस्ततः प्राक्तनचतुर्थशतकेऽपि स्थितिं निरूपयद्भिस्तत्रैव
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
निबन्धे इदमप्युदाहृतम्--प्रायः क्रिस्ततः पाक् चतुर्थे शतके मौर्यचन्द्रगुप्तसमये भारतदेशं समागतो मेगास्तनीमनामको यवनः शौरसेनीयाः केचन क्षत्रिया वासुदेवसमाराधका आसन्निति कथयतीति । तदिदं तत्कालप्रवृचं वासुदेवाराधनं साचतविधिमूलकं नाम । सर्वमेव देवताराधनं न भोजनशयनादिव्यापारवत्केवलकामनाकृतम्, किन्तु चोदनापाप्तमेव, सा च चोदना सावतविधिरिति व्यवहारपदमभूत, अथ पाश्चरात्रविधिरिति व्यवहारपदमभूत, अथान्यथैव येन केनापि, नात्र किमप्यवधारकं लिङ्गमुपलभ्यते । एवं तु संभाव्यते सात्वतविधिर्वासुदेवाराधनलक्षणः कोऽपि पागासीदिति । सावतो भागवत इति च पयायो । सत्त्वान्-भगवान् तस्यायं विधिः सात्वतो विधिर्भागवतो विधिः। सात्वतो विधिरित्ययं सामान्यनिर्देशो भारते भीष्मपर्वण्यपि समुपलभ्यते-'ब्राह्मणैः क्षत्रियैर्वैश्यैः शूदैश्च कृतलक्षणैः । अर्चनीयच सेव्यश्च पूजनीयश्च माधवः । सात्वतं विधिमास्थाय गीतः सङ्कपणेन यः इति । इदमनेन सिद्धयति-येन विधिना भगवान्वासुदेवः पूज्यः, स भागवतो विधिः, तेन विधिना ये भगवन्तं वासुदेवं पूजयन्ति ते भागवताः, यच्च तेषां मतं तद् भागवतं मतं, तदेतत्रयं क्रिस्ततः पूर्वचतुर्थशतके आसीदिति । तथा चान्ततः सात्वतमिति पारिभाषिकेण नाम्ना पाश्चरात्रमिति संज्ञया वा प्रविततस्य चातुव्यूहपूजाप्रकारावबोधकस्य निबन्धजातस्य मूलभूतं किमपि भागवतविध्यवबोधकं भगवच्छास्त्रं तदनुवर्तिनो वासुदेवाराधकाश्च तदानीमासगिति निष्पन्नम् । एतेन-वासुदेवपूजा प्रथमतः प्रवृत्ता पश्चात् कालेन व्यूहद्वयपूजा पश्चात् कालेन चातुरात्म्यपूजेत्येवं वासुदेवपूजा क्रमाद्विस्तृताऽभूत् । स च चातुरात्म्यावबोधको विधिः पाश्चरात्रमिति शास्त्रनाम च मोक्षधर्मान्तर्गतनारायणीय एवेति नारायणीयसमय एव चातु!हप्रवृत्तिरिति यत्तमहाशयः प्रतक्यते तत्राप्यनिरोधः सिद्धः। तथाहि-क्रमादेवं वितताऽपि वासुदेवोपासनैव सा, उपासनाविधायको विधिरपि भागवतो विधिरेव, तदनुमतं मतमपि भागवतं मतमेव, तनिष्ठाश्च भागवता एव हि, अयं च प्रवादः क्रिस्ततः प्राक्तनचतुर्थशतकतः प्रवृत्तः श्रीशङ्कराचार्ययामुनाचार्यसमयेऽप्यनुवर्तते । पाश्चरात्रमिति संज्ञया व्यवहारे समनन्तरं दृश्यमानेऽपि नार्थस्वरूपे भेदः, प्रथमं प्ररूढ एकः काण्डः शाखाभेदेन वितति प्राप्तोऽपि न ह्यन्यतामेति, एकमेव भवनं प्रथमतोऽल्पपरिमाणेन विनिर्मितं ततः प्रवदितं सौपशिखरादिभिर्न चान्यतामोत । तत् भगवच्छात्र
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिति सावतमिति पाञ्चरात्रमिति च क्रमात् व्यवहारमुपगतं भागवतमत. मूलभूतं शास्त्रं क्रिस्ततः पाक् चतुर्थशतकेऽप्यासीदेवेति निश्चीयते । यस्यैवायं पाञ्चरात्रसंहिताविस्तारः सर्वोऽपि । मायः स च भागः पाश्चरात्रश्रुतिरिति निर्दिश्यमानः कोऽप्ययं विभाग इति च वयं तर्कयामः । तदेवं भागवतमतोपलक्ष्यपाश्चरात्रपचारः क्रिस्ततः माक्तने चतुर्थशतकेऽप्यासीदिति संभाव्यते। इदं तावनिःसंशयं पाश्चरात्रप्रवृत्तिः क्रिस्ततः पूर्वमप्यासीदिति ।
प्रवृत्तिः पाश्चरात्राणां प्रागपि क्रिस्तजन्मतः। आसीदिनि सुनिष्पन्नमुक्तहेतुविपर्शतः॥ विचारमीदृशं पाञ्चः पण्डिता नानुमन्यते । ते ह्यागमवचोमात्रश्रद्धासंस्कृतचेतसः ।। आगमानामागमस्तु श्रूयते ह्येवमागमः । 'यत्तत् सौदर्शनं विष्णोः सात्वतं नाम जृम्भितम् । भेदो दश विधस्तस्य संक्षेपेण प्रकीर्तितः ॥ भगवत्संहिता त्वाद्या................... । .....................दशमी मोक्षसंहिता ॥ एतावत् सात्वतं शास्त्रमाविरासीत्सनातनात् ॥' (अहि० अ०१२) 'पुरा तोतादिशिखरे शाण्डिल्योऽपि महामुनिः। समाहितमना भूत्वा तपस्तत्वा महत्तरम् ॥ द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च । साक्षात् सङ्कर्षणाल्लब्ध्वा वेदमेकायनाभिधम् ॥ सुमन्तुं जैमिनि चैव...........सम्यगध्यापयत्पुरा । एष एकायनो वेदः प्रख्यातः सर्वतो भुवि ।। पुरैवं भगवानेव समालोच्य हरिः स्वयम् । मूलवदानुसारेण छन्दसाऽनुष्टभेन च ॥ सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् । दिव्यं सच्छास्त्रजालं तदुक्त्वा सङ्कर्षणादिमिः। प्रवर्तयामास भुवि सर्वलोकहितषिभिः। ( ईश्वरसं० अ० १ ) इति । संहितावचनश्रद्धा सेयं प्राचां हि भूषणम् । दृष्टोपपत्तिभिस्तत्वं पश्यद्भयः सा न रोचते । न पाचां न च नव्यानां पथि नः सुस्थिरा स्थितिः । कथमध्येतदुनीतं विमृशन्तु विपश्चितः ।
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[पञ्चरात्रसंज्ञानिमित्तम् ।] अथेदानीमस्य सात्वतशास्त्रस्य पश्चरात्रमिति संज्ञायोगे किं निमित्तमिति विचार्यते । ईश्वरसंहितायामिदमुच्यते
'पञ्चायुधांशास्ते पञ्च शाण्डिल्यश्चौपगायनः । मौड्यायनः कौशिकश्च भारद्वाजश्च योगिनः॥ ते मिलित्वा समालोच्य विष्णोराराधनेच्छया । अभिसंगम्य तोताद्रौ तपश्चक्रुः सुदुस्तरम् ॥ तेषां तु तपसा तुष्टो वासुदेवो जगत्पतिः ।
आद्यमेकायनं वेदं रहस्याम्नायसंज्ञितम् । दिव्यमन्त्रक्रियोपेतं मोक्षकफललक्षणम् । पञ्चापि पृथगेकैकदिवारा जगत्प्रभुः । अध्यापयामास यतस्तदेतन्मुनिपुङ्गवाः। शास्त्रं सर्वजनैलोंके पश्चरात्रमितीयते ।' इति ( ईश्व० अ० २१)।
तथा च पञ्चभ्यो महर्षिभ्य एकैकरात्रेणोपदिष्टतया पञ्चभी रात्रिभिनिव्यूढोऽस्योपदेश इति पञ्चरात्रपदप्रवृत्तिनिमित्तमनेन गम्यते । पाझे तु प्रवृत्तिनिमित्तमन्यदुपदर्यते
'पञ्चेतराणि शास्त्राणि रात्रीयन्ते महान्त्यपि । तत्सन्निधौ समाख्याऽसौ तेन लोके प्रवर्तते' इति ।
__ (पा० ज्ञानपा० अ०१)। विष्णुसंहितायां तु
'रात्रयो गोचराः पञ्च शब्दादिविषयात्मिकाः । महाभूतात्मका वाऽत्र पञ्चरात्रमिदं ततः । अवाप्य तु परं तेजो यत्रताः पञ्च रात्रयः । नश्यन्ति पञ्चरात्रं तत् सर्वाज्ञानविनाशनम् ।' इति
अन्यदेव निमित्तमुच्यते । तेष्वेतेषु प्रवृत्तिनिमित्तभेदेषु प्रथमः पक्ष: सरलो नः प्रतिभाति। तन्त्रमित्यस्मिन् शास्त्रे केषाश्चिदस्ति व्यवहारःयथा पञ्चरात्रतन्त्रमिति, तन्त्रशब्दमवृत्तौ निमित्तं विष्णुसंहितायां श्रूयते 'सर्वेऽथों येन तन्यन्ते जायन्ते च भयाजनाः। इति तन्त्रस्य तन्त्रत्वं तन्त्रज्ञाः परिचक्षते' इति (वि०प०७)।
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[पञ्चरात्रे प्रभेदाः ] अस्य पञ्चरात्रस्य-आगमसिद्धान्तमन्त्रासिद्धान्ततन्त्रसिद्धान्ततन्त्रान्तरसिद्धान्तभेदेन चातुर्विध्यमपि स्मयते । तथा चेश्वरसंहितायाम्
'चतुर्धाभेदभिनोऽयं पञ्चरात्राख्य आगमः । पूर्वमागमसिद्धान्तं द्वितीयं मन्त्रसंज्ञितम् । तृतीयं तन्त्रमित्युक्तमन्यत्तन्त्रान्तरं भवेत् ।' इति ( ई० अ० २१) ।
इयं चेश्वरसंहिता अर्वाचीना, अन्या च भगवद्यामुनाचार्यैरागमप्रामाण्ये समुदाहृता, सा हि संहिता ईश्वरस्य तत्सुतस्य षण्मुखस्य च संवादरूपा, तथा चागममामाण्येऽनुवादः-'तद्यथेश्वरसंहितायाम्-दुर्लभो भगवद्भक्तो लोकेऽस्मिन् पुरुषः सुत । ........ अतश्च भावहीनानामभक्तानां च षण्मुख ।' इति (आ०प०८१-८२)। अनयोरन्यतरस्या अर्वाचीनत्वविचारोप्रकृत इति प्रासङ्गिकादुपरम्यते । अयमागमसिद्धान्तादिभेदः पाझेऽपि निरूप्यते'प्रथमं मन्त्रसिद्धान्तं द्वितीयं चागमाभिधम् । तृतीयं तन्त्रसिद्धान्तं तुर्य तन्त्रान्तरं भवेत् ।' इति (पा० चर्यापा० अ० १९) ।
पाश्चरात्रश्रुतितरोः सर्वसेव्यस्य संमति । दृश्यन्ते संहिताशाखाश्चतुर्विधफलाः शतम् ॥
पौष्करे-आगमनिर्णयाख्ये चत्वारिंशेऽध्याये - न्यूनमध्यमोत्तमभेदेनागमं त्रेधा विभज्य प्रत्येकं तेषां त्रैविध्यं । अनुष्टुप्छन्दोबन्धेन अर्धे श्लोकशतात्तु यत् । पादसंज्ञं च तच्छास्त्र'मित्यादिना श्लोकसंख्याभेदैः संज्ञाभेदेन निरूप्यते । तत्रोत्तमविभागे द्विषद्सहस्रपर्यन्तं संहिताख्यं तदागमम् । ये चान्ये चा ............ शास्त्रार्थेनाधिकाः शतैः' इति संहितालक्षणमुक्तम् । 'दिव्याघवान्तरे 'त्यादिनाऽन्योऽपि भेदभकारस्तत्र सूचितः, स च भेदः'वासुदेवेन यत्रोक्तं शास्त्रं भगवता स्वयम् । अनुष्टुप्छन्दोबन्धेन समासव्यासभेदतः । तथैव ब्रह्मरुद्रेन्द्रप्रमुखैश्च पवर्तितम् । लोकेष्वपि च दिव्येषु तदिव्यं मुनिसत्तमाः । ब्रह्मरुद्रमुखैर्देवै ऋषिभिश्च तपोधनैः । स्वयं प्रणीतं यच्छास्त्रं तत् ज्ञेयं मुनिभाषितम् ।' इति ईश्वरसंहितायां निरूपितः । तासामासां संहितानां नामनिर्दशपूर्वकं गणना अमिपुराणे कपिजलसंहितायां पावसंहितायां विष्णुसंहितायां हयशीर्षसंहितायां च पर्वते ।
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्येष्वपि प्राधान्येन सात्वतादिसंहितात्रयं निर्दिश्यते- सात्वतं पौष्करं चैव जयाख्यं च तथैव च । एवमादीनि दिव्यानि शास्त्राणि हरिणा स्वयम् । मूलवेदानुसारेण प्रोक्तानि हितकाम्यया ।' इति ( ईश्व० अ० १) । स्पन्दमदीपिकाकारेणापि श्रीपौष्करायां,' 'श्रीसावतायां,' 'श्रीजयायाम् ' इति श्रीशब्दपूर्वकं निर्दिशता तिसृणामासां प्राशस्त्यं व्यज्यते । प्रचारश्च दिव्येषु भगवन्मन्दिरेष्वासामेव समधिकः । तथा च वचनमपि-' सात्वताचं त्रिकं चैतत् व्यापक मुनिसत्तमाः। ........... एतत्तन्त्रत्रयोक्तेन विधिना यादवाचले। श्रीरङ्गे हस्तिशैले च क्रमात संपूज्यते हरिः ।' इति (ईश्व० अ० १ ) । अथ कालेन तत्र तत्र सात्वतनिष्ठरीश्वरसंहिता पौष्करनिष्ठैः पारमेश्वरसंहिता जयानिष्ठैः पारसंहिता क्रमात्तत्तद्विवरणरूपतयाऽभिमता समादृता नाम । विवरणस्वरूपतयाऽभिमतानामासां स्वरूपविमर्शे वक्तव्यं बह्वस्तीति न तद्विचार इदानीमाद्रियते । ग्रन्थशैलीपालोचनायामप्यासां प्राचीनत्वमवगम्यते । प्रसङ्गादिह किञ्चिदुच्यते
तस्यास्य पाञ्चरात्रस्य प्रामाण्येन परिग्रहे । मतभेदो वैदिकेषु चिरादेवानुवर्तते ॥ श्रुतिस्मृतिपरैः कैश्चित्कर्ममार्गावलम्बिभिः । श्रुत्यन्तनिरतैरन्यैर्ज्ञानमार्गावलम्बिभिः ।। पाश्चरात्रमिदं तन्त्रं प्रतिक्षिप्तं बलादहिः । समाहतं भागवतैर्वासुदेवपरायणैः ।। प्रवर्तमानं परितः प्रतिरुद्धं पदे पदे । वैदिकाग्रेसरैः कैश्चित् समुन्नीतं कथञ्चन ॥ भारते द्राविडे देशे कथमप्यद्य जीवति । केचित् त्रयीपथात् बाह्यान् मत्वा भागवतान् बुधान् । नास्य प्रकर्ष कमपि मन्यन्ते तत्परिग्रहात् । यत्रय्यन्तमतं ख्यातं यच्च भागवतं मतम् ।। ऐकरस्यं तयोर्व्यक्तं गीतायां किं न दृश्यते । नन्विष्टमौपनिषदमव्यक्तात्मानुचिन्तनम् ॥ हिरण्यश्मश्रुरित्यादिव्यक्तोपास्तिरपि श्रुता । तयोव्यक्तोपासनस्य श्रेष्ठयं भगवतो मतम् ।। तथा च गीतावचनान्येतान्यत्र निबोधत ।
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ॥ श्रद्धया परयोपेतास्ते मे युक्ततमा मताः । ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ॥ सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् । संनियम्येन्द्रियग्रामं सर्वत्र समदर्शिनः । क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।' इत्येतैर्वचनैर्हार्द व्यक्तं भगवतो ननु । तदेतदनुवर्तन्ते मतं भागवताः खलु । तस्मादस्योपासनांशे न विरोधः श्रुतेः पथात् ॥ तदिदं शङ्कराचार्यः सूत्रभाष्ये हि भाषितम् । जीवोत्पत्यादिवादेन विरोधो यः प्रकीर्तितः ॥ जीवनित्यत्वसंवादिसंहितैकार्थ्यचिन्तया । श्रीमद्भिर्यामुनाचार्यैः स विरोधो निराकृतः ॥ दीक्षाश्राद्धादिविधयः स्मृत्यदृष्टक्रमाश्च ये । तेषामपि विधीनां तैरविरोधः समर्थ्यते ॥ अधिकारिविभेदेन शाखाभेदसमाश्रयात् । प्रसाधितैवमाचार्यैः पूर्वैर्भागवतप्रियैः ॥ पञ्चरात्रीयधर्माणां श्रुतिस्मृत्यविरोधिता । अथापि विरलास्ते हि तन्त्रमार्गानुगामिनः ॥ अद्यापि बहुभिर्विरैः श्रौतस्मााभिमानिभिः । न पुरस्क्रियते कर्म यचदीक्षादि तान्त्रिकम् ॥ परं तु पञ्चरात्रोक्तवामुदेवार्चनादिकम् । न तिरस्क्रियते किन्तु प्रीत्या तैरपि सेव्यते ॥ यदत्र बहु वक्तव्यं तदन्यत्र प्रकाश्यते ।
अनया चचेयाऽद्यालं प्रसक्तानुप्रसक्तया ॥ इदं तावदद्यात्यन्तमनुशोचनीयम् । पञ्चरात्रविहितदीक्षादिनिष्ठा तदङ्गभूतधर्मानुष्ठानं वा पञ्चरात्रसमयनिष्ठेष्वपि नेदानीमुपलभ्यते । तत्र तत्र भगवदालये विधिदृष्ट्रमन्त्रमूर्त्याराधनप्रकारश्च न तत्त्वतः प्रवर्तते । छायामात्रं तु संलक्ष्यते । यस्मिन्नेव दिव्यमङ्गलविग्रहे सकलजननयनगोचरतां गते भगवद स्वरूपे मन्त्रमूर्त्यात्मनः सानिध्यं पञ्चरात्रधर्मनिष्ठभग
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वन्मयाचार्यसंपादितमभूत, तस्मिनिदानी तत्सान्निध्याधायकमन्त्राराधननिरपेक्षं भक्तजनसमवायमात्रेण परमालादापादको नित्योत्सवपक्षोत्सवादिविधिर्विशेषतः संपाद्यते ।
बहुभिः पात्यमानोऽयं कैश्चिदत्तावलंबनः । पुनर्विलीयते सोऽयं पञ्चरात्रविधिक्रमः ॥
अथ प्रतिनिवृत्य प्रासङ्गिकपरिक्रमणात्मकृतसंहितानुबन्धिन्येव विचारे प्रविशामः।
[अस्या जयायाः समयः] एवं प्राधान्यात् पाश्चरात्रसंहितासु रत्नत्रयतया ख्यायमानासु सात्वतपौष्करजयाख्यासु इयं जयाख्या संहिता कदा प्रवृत्तेत्येतद्विचारयाम:- अनेनैवोत्पलाचार्येण स्पन्दपदीपिकायां जयाया वचनमनूद्यते'प्रोक्तं हि श्रीजयायाम्--तत्वनिर्मुक्तदेहस्य केवलस्य चिदात्मनः । य उदेति महानन्दः सा शक्तिर्वैष्णवी परा॥ (स्पन्दम. प. ११) ( जया. १.९०)। 'निष्कम्पबोधसामान्य ........ व्यवहारेऽखिले स्थितः' (स्पन्दन. प.९) (जया. प. २१६-२१७) । ' एकस्य मन्त्रनाथस्य ........ लक्षसङ्ख्याधिक मुने ।' ( स्पन्दन. प. ३४ ) (जया. प. १३०) ।। ' यस्माद्देवो जगन्नाथः ....... कारुण्याच्छास्त्रपाणिना' इति । (स्पन्दप्र. ५४) (जया. प.६)। तदनया संहितया स्पन्दप्रदीपिकायाः मागेव प्रवृत्तया भाव्यामिति विनिश्चीयते । स्पन्दमदीपिकाकारस्याचार्योत्पलस्य स्थितिः क्रिस्ततः पश्चात्तने दशमे शतक इति प्राडर्महाशयः अहिर्बुध्न्यसंहितोपोद्धाते कथयति । अथ च श्रीयामुनाचार्यत एकपुरुषकालव्यवहितपूर्वतां च तस्य मन्यते । तथा च दशमशतकस्य प्रायः उत्तरार्धे स्पन्दपदीपिकया भाव्यमित्यवगम्यते । किञ्च-अस्यामेव स्पन्दमदीपिकायामहिबुध्न्यसंहिताया वचनमनूयते । 'प्रज्ञामासादमारुह्य .......भूमिष्ठानिव शैलस्थः सर्वान् माज्ञोऽनुपश्यति ।' इति (स्पन्द. प. ४१) (अहिर्बु. प. १४०)। अहिर्बुध्न्यसंहितायां सेयं जयाऽनूयते 'सर्व जयाश्रुतं कार्य तत्तद्वैशेषिक विना ।' इति ( अहि. प. १८३ ) तथा-वर्णसंज्ञाकोशश्च जयादृष्ट प्रकारादनन्य एव पदानामानुपूर्वीभेदं प्रापितोऽहिर्बुध्न्य सं हितायां सप्तदशाध्याये समुप
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लभ्यते । तथाच स्पन्दप्रदीपिकातः प्राक्तनत्वमहिर्बुध्न्यसंहितायास्ततोऽपि प्राक्तनत्वं जयाया गम्यते । इदं च पौर्वापर्यमुत्सर्गतः शतकयोः शतकस्य वा हायनानां व्यवधानमपेक्षेतैव । परितः प्रचारमुपगतमनतिनव्यमेव हि स्वोक्तार्थे आप्तप्रमाणतयाऽन्येत, तथात्वं च नाल्पैयिनैः। एवं च अनुवादकात् स्पन्दपदीपात् दशमे शतके अन्तिमे भागे समुद्भूतात् अन्धमानाऽहिर्बुध्न्यसंहिता प्रायः शतकद्वयव्यवहिता नवमे शतके प्रादुर्भूता स्यात् । तेनैव न्यायेन जया अहिर्बुध्न्यसंहितातः प्रायः शतकद्वयव्यवहिता सप्तमे शतके समुद्भता स्यात् । प्राडरमहाशयस्तुततीयशतकतः पश्चात् पञ्चमशतकात्माक् अहिर्बुध्न्यसंहितायाः मादुर्भावं मन्यते, तत्र च निमित्तमिदं पश्यति-अस्यामहिर्बुध्न्यसंहितायां (प.१०८) सायशास्त्रोद्भवनिरूपणमसङ्गे षष्टितन्त्रं निरूप्यते, यदीयं संहिता पञ्चमशतकतो/चीना स्यात् ईश्वरकृष्णकारिका समुदाहृता स्यात्, तस्मिन् समये हि सा साङ्खयकारिका परितो लब्धप्रतिष्ठा समभवत्, षष्टितन्त्रं च विलीनप्रायमभूत्, इति । एवं सति जयायाः समयस्ततः प्राक्, द्वितीये तृतीये शतके वा समुत्सेक्ष्यः स्यात् । अत्र वयं ब्रूमः षष्टितन्त्रोल्लेखमात्रेण न तथाऽवधारयितुं शक्येत, इह हि यन्मतं यतो मूलात्मभूतं तनिरूपयितुं हीदं प्रकरणं प्रवर्तते, तत्पश्चात्तनायाः प्रसिद्धाया लब्धप्रतिष्ठाया अप्युपेक्षणं युज्येत, अतएव च तस्य तस्य तत्तत्पथमप्रवर्तकस्यैव कपिलहिरण्यगर्भादेर्नामोल्लेखः । तस्मात् न तावतः कालव्यवधानस्य नियतं लिङ्गमस्तीति । न च वयं ब्रूमः-पञ्चमशतकतः पश्चादेवाहिर्बुध्न्यसंहितया संभूतया भाव्यमिति, यदिहावधारकं लिङ्गं न पश्यामः । किन्तु जयातः पश्चाद्भावित्वमात्रं निधीयते एतदनुवादात् । अथास्या जयायाः कालतः परत्वे अहिर्बुधन्यसंहितेव कालतोऽपरत्वेऽवधिभूतं न किञ्चित्सुव्यक्तमुपलभ्यते ।
इदमेव तु मुव्यक्तं संहितेयं जयाभिधा । सप्तमात् ऊस्तशतकात् मागेवाजायतेति यत् ।
जयायाः सारांशः निगूढानपि शास्त्रार्थाननन्योनेयबुद्धयः । स्वयमन्तः पविश्यैव दिदृक्षन्ति विपश्चितः ॥ समीक्ष्य लेशतो वाऽपि सारव्यक्तिं सती मुखे । अन्तः प्रवेषुमिच्छन्ति मुधियः सुगमेष्वपि ॥
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्मादस्याः संहितायाः सारांशो लेशतो मया ।
यथोपलंभं संक्षिप्य मुखभागे प्रकाश्यते ॥
अस्यां संहितायां प्रधानतमं प्रतिपिपादयिषितमिदम्-यत् आनन्द. मयस्य परस्य ब्रह्मणो वासुदेवस्य मन्त्रमूर्त्यात्मनोपासनं निःश्रेयसार्थिभिरभ्युदयार्थिभिचोपादेयम् । भवभयभीताय निर्विण्णाय शिष्याय गुरुणा तद्भयपशमनैकहेतुभूतज्ञाननिष्पत्तये मन्त्रमूर्त्यात्मनो भगवतो मानसयागवाह्ययागलक्षणं समाराधनं छुपदिश्यते । तथा च वचनानि-'न विद्यः कि भविष्यामो ह्यद्यापि गहने भवे । न स्थितिः शाश्वती स्वःस्थे न च बन्धपरिक्षयः । न चैवेह स्थिरा भोगाः किं कुयोमोऽत्र वैशसे ।' ' अज्ञाते पर. तत्वे तु शाश्वते चाक्षयेऽच्युते । व्यापके तु जगन्नाथे नित्यतृप्ते निरञ्जने । इच्छारूपधरे नित्ये शुद्ध बुद्धे सुनिर्मले । ...तावदेवापवर्गस्तु दुर्लभो युगकोटिभिः । तस्माद्यतध्वं येनाशु हृदावासः प्रसीदति ।' (प. २) 'तच्छृणुध्वं मुनिश्रेष्ठः धर्म संसारतारकम् ' (प. ५) 'इदमुक्तं मया ब्रह्मन् ब्रह्मतत्त्वं यथार्थतः । यज्ज्ञात्वा न पुनर्भूयो भवमेष्यसि सङ्कलम्।.......सर्वोपाधिवि. निर्मुक्तं ज्ञानमेकान्तनिर्मलम् । उत्पद्यते हि युक्तस्य योगाभ्यासात्क्रमेण तत् । तेन तत्पाप्यते विष अन्यथा दुर्लभं भवेत् ।' (प. ३८) 'मन्त्राराधनसक्तस्तु तत्सिद्धीनामलोलुपः । भक्तस्तद्धथाननिष्ठश्च तत्क्रियापरमो महान् ।.... ...सदैतचिन्तनाच्छश्चत्तथा पत्राद्यनुग्रहात ।........ शरत्काले जलं यद्वञ्चित्तमेति प्रसन्नताम् । प्रसन्नस्थिरतां याति निस्तरङ्ग इवोदधिः । .... संबोधं च तदाऽऽमोति तज्ज्ञानं परमं मतम् । सैव चित् हृदयाकाशे [देत्यादित्यवत् क्रमात् । तेनाधिगम्यते ज्ञेयं यद्वत्सूर्योदयाजगत् । संबोधो ज्ञेयनिष्ठा सा तदाऽऽयाति शनैः शनैः । तदा समरसत्वं हि सह तेनैव तस्य हि । ज्ञेयज्ञप्तिकरं ज्ञानं क्रमोपेतं च नारद । निर्वाणदमसङ्कीर्णमिदं ते संप्रकाशितम् ।' (प. ३९ ) इति । प्रतिपिपादयिषितेऽस्मिन् प्रधानतमेऽर्थे प्राधान्येन निरूपणीयानां परब्रह्म-मन्त्र--तदाराधनस्वरूपतद्भेदानां मोक्षलक्षणनिःश्रेयसस्य तत्साधनज्ञानस्य च स्वरूपं तत्र तत्र प्रतिपाद्यते । तथा भोगसाधनताप्रकारश्च ।
तत्र ब्रह्मणः स्वरूपमिदमुच्यते-नित्यशुद्धस्वसंवेद्यज्ञानानन्दैकलक्षणमिति । तथा च वचनानि-' आनन्दलक्षणं ब्रह्म सर्वहेयविवर्जितम् । (प. ३३) इति । विस्तरेण चोपवर्ण्यते तस्यैव स्वरूपं 'स्वसंवेधमनौपम्यं
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराकाष्ठा परागतिः ............अनादि तदनन्तं च न सन्तन्नासदुच्यते । सर्वत्र करवाक्पादं सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमद्विद्धि सर्वमावृत्य तिष्ठति । सगुणैरिन्द्रियैः सर्वैः भासितं चैव वर्जितम् । तदसक्तं हि सर्वत्र यत्तु सर्वत्र चैवहि |............। प्रकाशं ज्योतिषां तच्च अज्ञानात्परतः स्थितम् । .......... सर्वज्ञः सर्वदर्शी च सर्वः सर्वेश्वरः प्रभुः । सर्वशक्तिमयश्चैव स्वाधीनः परमेश्वरः । अनादिश्वाप्यनन्तश्च सर्वदुःखविवर्जितः । (प. ३३) इत्यादिना । अनादि तदनन्तं चेत्यादीनि वचनानि 'अनादि....न सत्तन्नासदुच्यते । सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ' (गीता. अ. १३) इत्यादिगीतावचनैः सह प्रायः समानानुपूर्विकाणि । परं वचनानामेषामाशयस्तत्रैवानुपदं ' इति तस्य जगद्धातुः सर्वज्ञत्वाच नारद । महिमायमनन्तस्य ईश्वरत्वाच विद्यते' इत्यादिना विस्तरेण वर्णितः। एवमिह क्रियामाणं ब्रह्मस्वरूपनिरूपणमुपनिषदि क्रियमाणात् ब्रह्मस्वरूपनिरूपणानलेशतोऽपि विपरीतम् । परस्य ब्रह्मणो जगदुपादानत्वं च 'कारणाय पराय च ।' सर्गस्य प्रभवाय च' (प. १९) इत्याभ्यां स्पष्टं गम्यते । उच्यते चास्य सर्वात्मत्वम् ' नानाभेदेन भेदानां निवसत्येक एव हि । न तस्य विद्यते मानं न च रूपं महात्मनः । तेजोवाय्विन्दुभावेन पद्मसूत्रायुतायुतात् । कोट्यं शेन तु मानेन सुसूक्ष्मेषु स्थितोऽणुषु ।............. अनेकाभिश्च संज्ञाभिस्तमव्ययमुपास्महे । ईश्वरत्वेन विप्रेन्द्र पुरुषत्वेन चैव हि । शिवसूर्यात्मकत्वेन सोमस्वेन तथैव च । अग्नीषोमात्मकत्वेन शब्दत्वेनापि वै पुनः । ज्योतिर्ज्ञानात्म कत्वेन कालत्वेन च नारद । जीव-क्षेत्रात्मकत्वेन भूतात्मत्वेन वै तथा । एवमेकः परो देवो नानाशक्त्यात्मरूपधृत् । नारायणः परं ब्रह्म निष्ठा सन् ब्रह्मवेदिनाम् ।' (प. ३६) इति । अयमैकात्म्यवादश्चौपनिषदः । सर्व खल्विदं ब्रह्मेति हि भूयते । तथा नारायणोपनिषदि च ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः ।....। नारायण एवेदं सर्व यद्भतं यच्च भव्यम् ।' इति । किञ्च यथोपनिषदि-त्वं वै अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते योऽसावसौ पुरुषः सोऽहमस्मि' इत्यादिना ब्रह्मात्मकस्वात्मभावनं विहितं तथैव बाहयागाभ्यन्तरयागयोब्रह्मात्मकस्वात्मभावनमेव विहितमित्युपासनांशेऽप्युपनिषन्मतमेवात्राद्रियते । तथा च वचनानि-' अहं स भगवान्विष्णुरहं नारायणो हरिः। वासुदेवो ह्यहं व्यापी भूतावासो निरअनः । एवं रूपमहङ्कारमासाद्य सुदृढं मुने ॥ तन्मयश्वाचिरे
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५६
जैव जायते साधकोत्तमः । ' ' एवं विष्णुमयो भूत्वा स्वात्मना साधकः पुरा । मानसेन तु यागेन ततो विष्णुं समर्चयेत् ॥' इत्यादीनि ।
स्तमः '
Acharya Shri Kailassagarsuri Gyanmandir
**** ***
तस्यास्य परब्रह्मणः सर्गहेतुत्वलक्षणमैश्वर्यं सर्गभेदनिरूपणमुखे नावबोध्यते । तत्र ब्राह्मः सर्गः प्राधानिकः सर्गः शुद्धसर्गचेति त्रिविधः सर्गः । ब्राह्मः सर्गः ब्रह्मणश्चतुर्मुखस्योद्भवत आरभ्य प्रवृत्तो व्यष्टिष्टात्मकः । सच- ' यदिदं पश्यसि ब्रह्मन् मायया निर्मितं जगत् । .... ..........। मामके प्रभवो ह्यहि प्रलयश्च निशागमे । दिव्यं युगसहस्रं च मदीयं विद्धि वासरम् । .....। ज्ञानयोगप्रभावेन अम्मयं महिमाहृतम् । प्रेरितं नाभिरन्ध्रेण मया हार्द कुशेशयम् । ...........। तन्मध्ये... मया सृष्टचतुर्मुखः । ' ( प. ११ ) इत्यादिना विस्तरशो निरूपितः । प्रधानस्य गुणत्रयमयस्य महदाद्यात्मना परिणतिलक्षणः प्राधानिकः सर्गः, स च 'अनादिमजमव्यक्तं गुणत्रयमयं द्विज । ' ( प. २५) इत्यादिना निरूपितः । तत्र प्रधानलक्षणं गुणसाम्यम्, तदिदमुच्यते 'एकात्मलक्षणं गुणत्रयमयम् ' इति ( पटल. ३. श्लो. २) एकात्मलक्षणम् - अविषमस्वभावमित्यर्थः । तेन गुणानामवैषम्यमुक्तं भवति । तस्मात्प्रधानान्महदादिक्रमेण पृथिव्यन्तानां तत्वानामुत्पत्तिः 'गुणत्रयसमृहाद्धि.. • खवाय्वग्न्युदकानि च पृथिव्यन्तानि ' ( प. २५) इत्यन्तेन निरूपिता । अत्रेदं विचार्यम् -' विभक्तं च तदुत्पन्नं क्रमात्सत्वं रज( प. ३. लो. ३ ) इत्यनेन गुणत्रयपयादेकात्मलक्षणादव्यक्तात् सत्त्वं रजस्तमः इति क्रमाद्विभक्तमुत्पन्नमिति गम्यते, ततः पश्चात् महत उत्पचिरिति तदुत्तरवचनेन 'बुद्धिर्बुद्धिमतां श्रेष्ठ' इसने नावगम्यते । केयं प्रक्रिया महतः पूर्व गुणानां सच्वादीनां त्रयाणां क्रमादुत्पत्तिरिति । इयमेव गुणानां क्रमादुत्पत्तिरहिर्बुध्न्यसंहितायां श्रूयते -' यत्तगुणमयं रूपं शक्तेस्तस्याः प्रकीर्तितम् । सत्त्वं रजस्तम इति, त्रिधोदेति क्रमेण तत्, सच्चाद्रजस्तमस्तस्मात् ' इति (अ. ६) 'तमसो बुद्धिरुद्धते 'ति च तस्यां संहितायां तद्वचनशेषेण महत्तच्वे तमसो हेतुत्वं वर्ण्यते । तथा महतस्तमसि तमसो रजसि रजसः सच्वे लयः श्रूयते । (अ. ४) इह तु - 'गुणत्रय समूहाद्धि धर्मज्ञानादिलक्षणा । बुद्धि' रिति ( प. ३ श्लो. ३) समनन्तरवचनेन गुणत्रय समूहस्य महत्तत्त्वे हेतुत्वं वर्ण्यते । तदस्याः संहिताया अस्मिन्नर्थे न तया सहात्यन्तमानुकूल्यम् । पाद्मसंहितायां तु प्रकृतिस्त्रिगुणा ब्रह्मन् अनादिरविनाशिनी । पुरुषाधिष्ठिता सूते स्थावराणि चराणि च । गुणसाम्यात्मनस्तस्मात् पुरुषाधिष्ठितात्पुनः ।
***
I
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अजायत महत्तत्त्वम् । (अ. ५) इति प्रकृतितो महदुत्पत्तिः प्रकृतेश्च गुणसाम्यावस्था चोपपादिता । पुरुषाधिष्ठितेति कापिलादानुमानिकप्रधानात्मकतेर्भेदचोपपादितः । न च तद्वचनैश्वास्यैकरस्यम् । इदमत्र नः प्रतिभातियदेकात्मलक्षणं गुणसाम्यापनं गुणत्रयमयमजमनाद्यव्यक्तं प्रधानमुच्यते तदेव सर्वविकारमूलभूतम्, विभक्तं च तदुपनं क्रमात्सत्त्वं रजस्तमः-तदेतत् प्रधानं क्रमात् सत्त्वप्रधानतया रजामधानतया तमःप्रधानतया च विभक्तं सत् विकारात्मना भवति । तदिदं सामान्यवचनम् । तदेवोपपाद्यते गुणत्रयसमृहाद्धीत्यादिना । जायमानेषु महतः सत्त्वमाधान्यादहङ्कारस्य रज:माधान्याद्भूतानां मूक्ष्माणां स्थूलानां च तमःमाधान्यात् क्रमात्तेषां सत्त्वादीनामुत्पत्तिप्रतिपादकसामान्यवचनस्य सङ्गतिः । महदहङ्कारयोः सत्त्वादिवैषम्यनिबन्धनं यत् त्रैविध्यं तत्परतया वा तत्सङ्गतिः । एवमस्य वाक्यस्य नयनं पाद्यसंहितानुगुणम् । पारसंहितायाश्च जयाविवरणत्वेन प्रथा प्रवर्तते । तदहिर्बुध्न्यवचनानुगुण्येनास्य नयने नापेक्ष्यते प्रयासः । यद्यपि पाद्मसंहितानुगुणमस्य वचनस्य नयनं युज्यते नाम, परमहिर्बुध्न्यसंहितावचनविरोधस्तु परिहार्यः । अन्यथा संहितासु मिथो विरोधेनामामाण्यं प्रसज्येत, प्रयोगे तु विकल्पो न वस्तुनि, अयं गौर्वा स्यात् अश्वो वा स्यादिति न विकल्पो भवति । सत्यम् । अत्रैवं प्रतिसमाधिः-अहिर्बुध्न्यसंहितायां सप्तमेऽध्याये'अन्यूनानतिरिक्तं यद्गुणसाम्यं तमोमयम् ।' इति प्रस्तुत्य सायाभिमतं तस्यैव जगन्मूलपकृतित्वं प्रतिक्षिप्य 'पुरुषाधिष्ठितात्तस्माद्विष्णुसङ्कल्पचोदितात् । कालेन कलिताञ्चैव गुणसाम्यान्महामुने । महानाम महत्तस्वमव्यक्तादुदितं मुने ।' इति गुणसाम्यावस्थालक्षणादव्यक्तान्महत उत्पत्तिमभिधाय महतोऽहङ्कारस्ततस्त्रिविधादेकादशेन्द्रियतन्मात्राणामुत्पत्तिरुपवर्ण्यते । तदहिवुध्न्यसंहितासप्तमाध्यायस्थतत्त्वोत्पत्तिनिरूपणप्रक्रियानुगुणमेवैतत्संहितास्थतत्त्वोत्पत्तिनिरूपणमित्यविरोधः । अथ षष्ठाध्यायस्थैः ' सत्त्वं रजस्तम इति विधोदेति क्रमेण त'दित्यादिभिः प्रदर्शितैर्विरोधस्तदवस्थ एवेति चेत्, एकस्यामेव संहितायां षष्ठसप्तमाध्याययोमिथो विरोधे समनुप्राप्ते यः परिहारः स एवात्रापीत्यास्थेयम् । स च प्रकारो निबन्धव्याख्यानशैलीमनुसरतीति नेह प्रस्तावनायां निरूप्यते। षष्ठाध्यायान्त्यश्लोकानां सप्तमाध्यायादिभागस्थश्लोकानां च सम्यक्पयोलोचनेन स प्रकारः समुन्नेयः ।
अथवा वाक्यनयनप्रयासेनेह किं फलम् आपाततो ज्ञायतेऽत्र प्रक्रियैका विलक्षणा ।
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
विपश्चितां हि तस्कार्यमैकरस्येन योजनम् यथाश्रुतग्राहिणां तु नोपरोधो वचोऽन्तरैः ॥
आनुमानिकमधानकारणवादभ्रमनिराकरणायानुपदं 'परस्परजडानां च कीदृशं वद मे प्रभो । उत्पाद्योत्पादकत्वं हि अत्र मे संशयो महान् ।' (प. २६) इत्याशङ्कामनूद्य 'बीजं ह्यचेतनं यद्व' दित्या. दिना पुरुषाधिष्ठितस्यैव हेतुत्वं ज्ञाप्यते । अयमत्र वचनाशयः-ननु प्रधानमहदादीनां जडानां कथमुत्तरोत्तरकार्यारम्भकता चेतनाधिष्ठिततयैव हि तेषांकार्यारंभकता दृष्टा, अत्रोच्यते, यथाबीजानामरोत्पादकता दृष्टा तथेहापि । ननु किं तेन निदर्शनेन तत्रापि शङ्का तुल्या। नैतत् । बीजं हि चेतनाधिष्ठितं, तदिह चिदचिदुभयमविभक्तं मिथः संश्लिष्टमेकं बीजमाख्यायते, अतो भवत्यङ्कारारम्भकम्, तथेहापि 'गुणसाम्यस्वरूपस्य रागादेरास्पदस्य च । सन्तान एको ोकस्य चेतनाचेतनस्य च ।' गुणसाम्यमचेतनम्, रागादेरास्पदश्चेतनः, तयोरन्योन्यमविभागेन संसृष्टयोरेकः संहतिविशेषः प्रकृतिः, तथाविधोऽपरः सन्तान इति । तत् पुरुषानधिष्ठितप्रधानकारणवादप्रमो निरस्तः । अयमेव चेतनाचेतनयोगः प्रश्नपतिवचनमुखेनानुपदं निरूपितः । 'अचेतनमिदं नाथ कथं स्याचेतनं पुनः।' इत्यादिना ग्रन्थेन । तत्रापि 'चिद्रूपमात्मतत्त्वं यदभिन्नं ब्रह्मणि स्थितम् । तेनैतच्छरित भाति ।' इति ब्रह्माधिष्ठितचेतनाधिष्ठितत्वेन तदुपपादनात् ब्रह्मण एव प्राधान्येनोपादानलं सूचितं भवति । अस्य चिदचितोर्योगस्यानादिवासनैव कारणमित्युच्यते 'अनादिवासनायुक्तो जीवोऽयं वै चिदात्मकः।' (प.१६) इति । अयमेवार्थः पायासंहितायामपि निरूपितः- 'अचेतनं चेतनं च रूपं संसृष्टमीक्ष्यते । किमेकयोनिः सा सृष्टियोंनिभेदः किमेतयोः। श्रीभगवान् । अभिन्नमेकमव्यक्तं रूपं तत्परमात्मनः । अविभक्तं विभक्तं च दधि सर्पिरिव स्थितम् ........... अचेतनाचेतनाञ्च सृष्टिरेवमुदाहृता ।' (अ.७) 'प्रकृतिः पुरुषश्चोभे मम रूपे दुरत्यये । अनुपविश्य द्वितयं क्षोभयाभ्यहमिच्छया । (अ.५) इति ।
ब्रह्माधिष्ठितात्तस्मात्मधानान्महत्तत्त्वं, तस्मान्महतः सात्त्विकराजसतामसभेदभिन्नस्त्रिविधोऽहङ्कारः, प्रकाशात्मनः सात्त्विकाहङ्कारात श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि मनश्च, विकृत्यात्मनो राजसाहङ्कारात् पञ्च वागादिकर्मेन्द्रियाणि, इदं सालचमक्रियातो विषमम् , भूतात्मनस्तामसाहङ्कारात् पञ्च तन्मा. त्राणि, तेभ्यः पञ्च भूतानि जायन्ते इति प्राधानिकसर्गप्रक्रिया।
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ शुद्धसर्गनिरूपणमुखेन परस्य ब्रह्मणः पारमैश्वरस्वभावविशेषो निरूप्यते- प्रागुक्तौ द्वावपि सर्गावशुद्धौ, गुणमयपवाहरूपत्वेन संसारसागरपवेशकहेतुत्वात् । अयं तु परब्रह्मणः प्रादुर्भावविशेषलक्षणे निःश्रेयसैकान्तः पन्थाः । उक्तात द्विविधात् सगोत्परतरोग्यम् । तथा च वचनम्'शुद्धसर्गमहं देव वेत्तुमिच्छामि तत्त्वतः । सर्गद्वयस्य चैवास्य यः परत्वेन वर्तते । (प. २७) इति । अयमत्र शुद्धसर्गप्रकार:-आनन्दमयं परं ब्रह्म वासुदेवाख्यं प्रथममच्युतात्मना ततः सत्यात्मना ततः पुरुषात्मना च क्रमादाविर्भवति । वासुदेवादच्युतः, ततः सत्यः, ततः पुमान् , इति, अयमेवानन्त इत्यप्युच्यते । एवं क्रमादाविर्भूतानामेषां यथाविर्भावं स्वस्थपूर्वस्वरू. पेणाभेदः, परा प्रतिष्ठितिश्च वासुदेवे । तथा चात्र वचनानि-' यत् सर्वव्यापकं देवं परमं ब्रह्म शाश्वतम् । चित्सामान्यं जगत्यस्मिन् परमानन्दलक्षणम् । ........ स वासुदेवो भगवान् ........ अच्युतं चासृजत् द्विज । सोऽच्युतोऽच्युततेजाश्च ........ सत्यं भास्वरविग्रहम् । उत्पादयामास........। स चिन्मयप्रकाशश्व........ पुरुषाख्यमनन्तं च........ । स च सत्यादभिन्नस्तु तस्मात् सत्यं तथैव हि । द्वाभ्यामेकात्मरूपं यत्तदभिन्नमथाच्युतात् । आश्रितः संस्थितस्ताभ्यामभेदेन तथैव हि। पुमान् सत्योऽच्युतश्चैव चिद्रूपं त्रितयं तु यत्। शान्तसंवित्स्वरूपे च वासुदेवेऽवतिष्ठते ।' (प. २७-२८) तत्र पुरुषस्य सर्वान्तर्यामितयाऽवस्थितिः अच्युतस्य सर्वावतारप्रभवत्वं च निरूपितम्-तथा च वचनम्-'स च वै सर्वदेवानामाश्रयः परमेश्वरः । अन्तर्यामी च तेषां वै ........। ये स्विदायावताराश्च लोकत्राणाधिकारिणः । सर्वान् विद्धि मदंशास्तान सर्वेऽशाः सत्यनाः स्मृताः । (प. २८) इति । यच्च परस्य ब्रह्मणः सर्गस्थितिसंहारव्यापारैकान्तं रूपं तत् स्थूलमुच्यते, यच्च सर्वहृदयगुहान्तस्थितिलक्षणं रूपं तत् सूक्ष्ममुच्यते, यत्तु आनन्दमयं स्वरूपं तत्परमुच्यते । एवं परस्य ब्रह्मणः स्थूलादिरूपो बोध्यः। तथाचोच्यते 'पालयिता चाह'मित्यादिना 'व्यापकेनामलेन चे'त्यन्तेन । (२९) या च मन्त्रमूर्तिभंगवतः सा च सकलनिष्कलभेदेन द्विधा । इयमेव मन्त्रमूर्तिरुषासकानां बन्धविमोचनाय प्रभवति । तथाचोच्यते-'योगवीर्येणे' त्यादिना 'बन्धपरिक्षय'मित्यन्तेन । एवं परस्य ब्रह्मण उपास्यस्य स्वरूपनिरूपणप्रसङ्गेनैतावदुदाहृतम् ।
अथ मोक्षस्य स्वरूपमुच्यते-' अनादि वासनायुक्तो यो जीव इति कथ्यते । तस्प ब्रह्मसमापचिर्याऽपुनर्भवता च सा' (प. ३२) इति ।
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपुनर्भवो मोक्षः, सा च ब्रह्मसंपत्तिरित्युक्तं भवति । श्रूयते चायमर्थः 'अथ य एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति । सेयं संपत्तिः सरितां समुद्र इवेति निदर्शनोदाहरणेन विशदीक्रियते च-'सरित्सङ्घनद्यथा तोयं संप्रविष्टं महोदधौ । अलक्ष्यचोदके भेदः परस्मिन् योगिनां तथा ।' (प. ३७) इति । अनेन 'यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ' इति श्रुतिर्व्याख्याता । एतेन ब्रह्मसम्पत्तिाह्मस्वभावापत्तिरित्यपि व्याख्यातं भवति । 'ब्रह्मण्येकात्मता याति कर्मवर्गे क्षयं गते' (प. २७ ) इति येयमेकात्मतापत्तिरुच्यते, साऽप्येकस्वभावापत्तिरेव । ___ तस्यास्यापवर्गस्य साधनभूतं ज्ञानमिदमत्र निरूप्यते-'ज्ञानेन तदभिनेन परिज्ञातेन नारद । जायते ब्रह्मसंपत्तिस्तस्मात् ज्ञानं समभ्यसेत् ।' (प.३०) अनेन ब्रह्माभिन्नज्ञानं साधनमित्युक्तं भवति, किं तत् ब्रह्माभिन्नं ज्ञानं तदेव विशदीक्रियते उत्तरत्र 'यत् सम्यक् ब्रह्मवेत्तृत्वं मनाग्या चैव भिन्नता । ईषद्ब्रह्मसमापत्तिस्तदभिन्नं तु वै स्मृतम् । ' इति । (प. ३२) तथा नारदः'ब्रह्माभिन्नं ततो ज्ञानं श्रोतुमिच्छामि तत्त्वतः ........ । सर्वोपाधिविनिमुक्तं ज्ञानमेकान्तनिर्मलम् । उत्पद्यते हि युक्तस्य योगाभ्यासाक्रमेण तत् । तेन तत्लाप्यते विष अन्यथा दुर्लभं मवेत् । प. ३८) इति च । अयं भाव:इदं तु सम्यक् ब्रह्मवेत्तृत्वम्, येन ब्रह्मवेदनेन अयमहमस्मीति ब्रह्मक्षत्रादिभेदावलम्बिनी व्यवहारपथैकान्ता बुद्धिर्नानुवर्तेत, तच ब्रह्मापरोक्षलक्षणम्, परोक्षण हि शास्त्रजन्येन ब्रह्मज्ञानेन न निरुद्धयते मुखदुःखादिवैचित्र्यव्यवहारः, तज्जातमपि तन सम्यक् जातम् । अतः सम्यग्वेत्तृत्वमपरोक्षमुच्यते, तदानीं मनागेव भेदः, यदयमात्मानं तदा ब्रह्मात्मकमेव पश्यति, योऽयमात्यन्तिको भेदः शरीरलक्षणपिण्डोपाधिकदेवमानुषादिलक्षणः स बस्तंगतः, यदयं न तथाऽऽत्मानं पश्यति, किन्तु ब्रह्माहमस्मीति, अहमनपायान्मनागस्ति तु भेदः, उपास्यं ब्रह्म उपासकं चात्मानमेषोऽहमस्मीति पश्यति, ब्रह्माइमस्मीत्यपरोक्षावभासेन ब्रह्म संपन्नो नाम, मोक्षेऽपि ह्ययमेवानुभवः, अथापि न परिपूर्णा ब्रह्मसंपत्तिः, परं ज्योतिरुपसघ हि स्वेन रूपेण निष्पत्स्यते, इदानीं हि साधनदशा, भारब्धफलभूतं शरीरं तु नापगतम् । अशरीरं वा व सन्तं न पियाप्रिये स्पृशतः, यावच्छरीरपातं तयोः प्रसङ्गसंभावना अनपाया, श्रूयते चैवम् 'तस्य तावदेव चिरं यावन विमोक्ष्येऽथ संपत्स्ये'
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इति । तस्मादीषत् ब्रह्मसमापत्तिस्तदा । इदं चापरोक्षविज्ञानं योगाभ्याससाध्यम्, न तु शास्त्राश्रवणमात्रसाध्यमित्येतत् ज्ञाप्यते 'उत्पद्यते हि युक्तस्ययोगाभ्यासात् क्रमेण वै ।' इत्यनेन । इदं चापवर्गसाधनमोपनिषदादपवर्गसाधनादनतिरिक्तम् । ब्रह्मात्मकस्वात्मापरोक्षरूपतया ब्रह्माभिन्नं ज्ञानमिति निर्देशः । इदं च ब्रह्माभिन्नं ज्ञानं सत्ताख्यात् ज्ञानात्, तच्च सत्ताख्यं ज्ञानं क्रियात्मकात् ज्ञानादुद्भवतीत्युच्यते-'ज्ञानं तु द्विविधं विद्धि सत्ताख्यं च क्रियात्मकम् । सत्ताख्यस्य क्रियाख्येन अभ्यस्तेन भवेद्धृतिः ।........। एवं क्रियाख्यात सत्ताख्यं ज्ञानं प्राप्नोति मानवः। ब्रह्मण्यभिन्नं सत्ताख्यात् ज्ञानात् ज्ञानं ततो भवेत् । ब्रह्माभिन्नात्ततो ज्ञानात् ब्रह्म संपद्यते परम्' (प. ३१) इति । ननु कथमेतत् क्रियात्मकं ज्ञानमिति, कथं वा सत्तात्मकं ज्ञानं तस्मादिति । उच्यते-यथा गीतायां 'अमानित्वमदंभित्वमहिंसा क्षान्तिरार्जवम् ।.......। एतत् ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा । ' इति ज्ञानस्वरूपं निरूपितम्, तथेहापि ज्ञेयस्य ज्ञाने यत् साधनं तदखिलं ज्ञानमित्युच्यते, तच्च कायिकवाचिकमानसिकक्रियारूपमिति इज्यादिरूपं ध्यानरूपमपि भवितुमर्हति । अत एव गीतायामपि विविक्तदेशसेवित्वमिति कायिकक्रिया लक्षणं तत्त्वज्ञानार्थदर्शनमिति मानसिकक्रियालक्षणं ज्ञानं चाविशेषेण गृह्यते । इहापि-'शुचिरिज्या तपथैवैति कायिकस्य 'हृद्गतं न त्यजेद्ध्यान'मिति मानसिकस्य च क्रियाविशेषस्याविशेषेण ग्रहणम् । अनेन च सत्ताख्यं ज्ञानम् , तच्चेन्दियनिरपेक्षमात्मनो ज्ञानज्योतिर्मयस्य यत्पभाभूतं ज्ञानं स्वतःसर्वार्थग्रहणसमर्थ सत् पसरति, तदुच्यते, तच्च पूर्वोत्तै नरभ्यस्तैर्भवति । तथाभूते प्रसरति सत्ताख्ये ज्ञाने देवाधौपाधिकभेदरहितशुद्धपत्यगात्माऽवभासते, अत एव तदा सर्वैः समरसत्वं प्रकाशते, औपाधिकवैषम्यानवभासेन सर्वात्मनां ज्ञानकरसतैवावभासते, सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि पश्यति। एवं साक्षाकृतसमरसत्वस्य ब्रह्मणा सहापि समरसत्वमाविर्भवति । अपहतपाप्मत्वादिभिः स्वभावैः समरसो ह्ययं परब्रह्मणा, तत् सत्ताख्यात् ज्ञानात ब्रह्माभिन्नज्ञानं निष्पद्यते । ततश्च ब्रह्मसंपत्तिः । पायसंहितायामप्यस्मिन्नेव प्रकरणे वचनमीदृशं वर्तते । परं सत्ताख्यामित्यत्र सत्त्वाख्यमिति पाठः सत्ताख्यादित्यत्र सत्वाख्यादिति पाठो वर्तते, स्यादपि स्खालित्यम्, संशोध्य भावस्त्वयमेव ग्रायः । नातिरिच्यते च तावता भावतः। । ननु विना ध्याननिष्ठां न तनिष्पत्तिः, परं ब्रह्म च नोपासनापदमहेति। करणानामभूमित्वात् । अत्रोच्यते । मन्त्रमालंबनविशेषमवलंब्य तदुपा
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सनेन तनिष्पत्तिः स्यादेव, मन्त्राश्च तस्यैवांशाः । तथा च वचनानि सर्वोपमानरहितं वागतीतं स्ववेदनम् । अस्तीति परमं वस्तु निरालंबमतीन्द्रियम् । आत्मन्यानन्दसंस्थस्य व्यज्यते करणैर्विना। करणाः माकृताः सर्वे चित्तजाच विशेषतः। उपायमत्र मन्त्रीघाः' (प.४०)। मन्त्राराधनसक्तस्तु तसिद्धीनामलोलुपः। भक्तस्तथाननिष्ठश्च तक्रियापरमो महान् (प.३९) इति । ( अत्र ध्यानक्रियाशब्दाभ्यां बाह्यमानसयागावुपलक्ष्येते) 'एते भगवदंशाश्च शब्दा भास्वरविग्रहाः । कारणं सर्वमन्त्राणां भगवच्छक्तिबंहिताः । परस्पराङ्गभावेन मन्त्रोत्पत्तिं व्रजन्ति हि ।' (प. ४५) इति च । परस्य ब्रह्मणो मूर्तिः कापि मन्त्रमयी, तथा च वचनानि- तच्छरीरं हि मे मान्त्रं परं परफलमदम् । ........ एष वर्णमयः पिण्डः परो मे मन्त्रविग्रहः । (प.५७) 'ततो मन्त्रमयं रूपं कृत्वा शक्त्यात्मकं महत् ।' (प. २४) इति । तन्मन्त्रमूर्तेः परस्य ब्रह्मण उपासनेन समरसत्वाधायकं ज्ञानं सिद्धयति । तथा चेदं शास्त्रं मन्त्रतदाराधननिरूपणप्रधानमिति सिद्धम्। तत्र मन्त्राणामाविर्भावक्रमः, मन्त्रमेदाश्चात्र षष्ठे सप्तमे पटले निरूपिताः । तेषु मन्त्रेषु प्रायः प्राधान्येन कतिचन मन्त्राः । समुद्धृत्य मन्त्रसूच्यामस्माभिः प्रदर्शितास्ते ततो बोध्या: । मन्त्राणामाविर्भावः 'योऽविकारः परः शुद्धः स्थितः संवेदनात्परे। स कथं व्यापकं ब्रह्म मन्त्रमूर्तित्वमागतः ।........ तस्यैकां परमां शक्तिं विद्धि तद्धर्मचारिणीम् । ययोपर्यते विभ सृष्टिकृत्परमेश्वरः ।........। शक्त्यात्मकः स भगवान् सर्वशत्युपबृंहितः। (प.५८) इत्यादिना उपपादितः । इदमुक्तं भषति-यद्यपि परं ब्रह्माविकारि नित्यशुद्धं नित्योदितानन्दस्वरूपं संविल्लक्षणम् । अथाप्यनन्यसामान्यया स्वाविनाभूतया कयाऽपि शक्या विशिष्टमिति सर्गप्रभवत्वम्, स्वयं सर्वशत्युपबृंहितत्वात् अविकृतं सदेव विविधारंभसमर्थ च भवति । तत्तत्कार्यारंभजननसमर्थास्तास्ताः शक्तयोऽप्यस्यैव । धर्मपर्मिभेदाच स्वरूपस्य नोपमर्दः । चिन्तामणिदृष्टान्तेनैतदुपपादनं त्वत्रानुरूपमिति प्रतिभाति । निदर्शनं चेदमत्रैवान्यत्र प्रकरणे श्रूयते-' चिन्तामणौ यथा सर्वममूर्त संव्यवस्थितम्' (प. ३३) इति । तथाविधान सर्वशत्युपबृंहिताव अकारादिविसर्गान्तः स्वरवर्गः अग्नीपोमात्मका, कादिमान्तो व्यञ्जनवर्गः क्रमात् क्ष्मादिपुरुषान्ततत्त्वात्मना परमेश्वरेणाधिष्ठितः, यादिवान्तो वर्णः क्रमात् जाग्रदायवस्थात्मनाऽधिष्ठितः शादिक्षान्तस्तुर्यातीतेनाधिष्ठितः मादुभवति । विस्तारेणैतदहिर्बुध्न्यसंहितायां निरूपितम्, इह तु दियात्रमुपदर्शितम् ' अशीषोपात्मकत्वेन तुल्यकालं हि मूच्छेति' (प. ५८) इत्या
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिना । 'गमयेत् स्थूलरूपं वा सूक्ष्म वा शक्तिवेष्टितम् । द्वरयेतत् समाश्रित्य लोकानुग्रहकृद्भवेत् । संमयच्छति मोक्षं च भोगं राज्यादिकं तु वा। यस्मात्तस्मादुपास्यो वै स्थूलसूक्ष्मोभयात्मकः । (प. ५८) इस्यनेन वर्णप्रादुर्भावक्रमेण ततः स्थूलसूक्ष्मभेदेन द्विविधस्य मत्रराशेः प्रादुर्भावोत्रबोध्यते । 'गमयेत् स्थूलरूपं वा सूक्ष्मं वेति वचने स्थूलसूक्ष्मशब्दाभ्यां मत्रा एव तु विवक्षिताः, पूर्वापरमकरणपर्यालोचनेनैतत्स्पष्टमवगम्येत । यदुक्तं स्वरादीनामग्नीषोमाधात्मत्वं तत् 'षोडशाक्षर आधस्तु अकाराद्यो द्विजोत्तम । विसर्गान्तः स्थितस्तस्मिन् अग्नीषोमात्मकः प्रभुः ।' (प. ४२) इत्यादिना ‘स्वरूपमेतत् कथितं तुर्यातीतात्मनो विभोः ।' (प. ४२) इत्यन्तेन ग्रन्येन प्रतिषाचते । तथा च सर्ववर्णप्रभवत्वं सर्वमन्त्रमभवत्वं एतद्वारकं च सर्वलोकाश्रयत्वं संविन्मयस्य परस्य ब्रह्मणः सिद्धम्, तथा च वचनम्'ग्राह्यग्राहकनिमुक्तं संविदानन्दलक्षणम् ।.... ......। यतः परः प्रभवति ............मन्त्रराट् ।........। यत्र वै वर्णरूपेण सर्वे लोकाः प्रतिष्ठिताः।' (प. ५७ ) इति ।
अत्रेयं वर्णविभागसूची. अग्नीषोमात्मकं.
क- क्ष्माट -उपस्थम् प-मन: ख-आपः ठ-पायुः फ-अहङ्कारः ग-तेजः ड-पाद: ब-महान् घ--वायुः दु-पाणिः भ-प्रकृतिः ङ-आकाशम् ण-वाक् म-पुरुषः च-गन्धतन्मात्रं त-ध्राणं य-जाग्रत छ-रसतन्मात्रं थ-रसना र स्वाम: ज-रूपतन्मानं द--चक्षुः ल--सुषुप्तः झ-स्पर्शतन्मात्रं घ--त्वक् व-तुर्यः अ--शब्दतन्मात्रं न--श्रोत्रम् श
AR44
Furtbhe
4. Aau
#
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षोडशे पटले-'त्रित्रिकावस्थरूपेण त्रयं कृत्वा विधा स्वयम् । राशीनां भगवान् विष्णुर्लोकानुग्रहकृत् स्थितः ।' (प. १५६ ) इत्यादिना मन्त्राणां स्थूलसूक्ष्मपरभेदेन त्रेधाऽवस्थितानां प्रत्येकं स्थूलमध्यपरभेदेन त्रैविध्यं निरूपितम् । तथा च मन्त्रराशेर्नवविधत्वं सिद्धयति ।
तत्प्रकारश्चायम् (स्थूल राशिः) स्थूलस्थूलः २३-२२-२१ अङ्कशादिगरुडान्तः स्थूलमध्यः २०-१९-१८ गदादिशङ्खान्तः स्थूलपरः १७-१६-१५ पद्मादिकौस्तुभान्तः (सूक्ष्मराशिः) सूक्ष्मस्थूलः १४-१३-१२ वराहादिसिंहान्तः सूक्ष्ममध्यः ११-१०-९-८-७-६ अस्त्रादिहृदन्तः सूक्ष्मपरः ५-४-३-२ मायादिलक्ष्म्यन्तः (परराशिः ) परस्थूलः १ मूर्तिमन्त्रो मूलमन्त्रसहितः परमध्यः २८-२७-२६-२५-२४ अनिरुद्धादिसत्यान्तः परपर। २९ व्यापकमन्त्रः सप्तार्णः
(अत्र निर्दिष्टा अङ्का मन्त्रमत्यभिज्ञापका मन्त्रसूचीतो बोध्याः) मुख्यमन्त्राणामेष विभागः । उपकरणमन्त्राश्चान्ये सप्तमे पटले निरूपिताः ।
तथाच सिद्धमेतत्यत् ब्रह्मणः श्रुतिशिरम्मथितं स्वरूपं निःश्रेयसं तदुपसंपदनं यदेतत् । यद्वेदनं तदुपसंपदने निदानं प्राधान्यतस्तदिदमेव निरूप्यतेऽत्र । इति । विनोपासनया तस्य नापरोक्षं प्रसिद्धयति । परोक्षाद्वेदनात्तस्य नोपसंपदनं भवेत् ।। तदश्यमपेक्ष्यन्ते नियतास्तदुपासनाः । नामरूपगुणादीनां भेदतस्तदुपासनाः ।।
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विकल्पतः समादेया विहिताः श्रुतिमूर्धसु । उपलक्षकमात्रास्ता नाधिकातिरोधिकाः ॥ आनन्त्यानामरूपादेरन्यथा ताश्च वा कथम् । शब्दरूपधरस्यास्य मन्त्रमूर्तित्वभावना ॥ सुतरामुपपनैव सेयमत्र विधीयते । अन्तरादिसविद्यायामुन्नाम्नोपासनं ननु । विहितं सर्वपाप्मम्य उदितत्वेन हेतुना। तत्तनिमित्तपौष्कल्याद्वासुदेवादिनामभिः ॥ इइ तावद्विधीयन्ते विविधास्तदुपासनाः । क्रियाविशेषा विहिता जपहोमादिलक्षणाः ।। वासुदेवोपासनायामन्तरङ्गतयाऽन्विताः । उपास्यैकान्तसंन्वधात्तेषां तत्रान्तरङ्गता ॥ इह तावद्विधीयन्ते तन्मया निखिलाः क्रियाः । याभिस्तन्मयतां यायाद्वासुदेवपरायणः ।
अथ यदिदं प्रधानप्रतिपाद्यं परस्य ब्रह्मणो वासुदेवस्याराधनं तदेतत् मानसयागवाद्ययागभेदेन द्विविधं द्वादशे त्रयोदशे च पटले निरूपितम् । तत्र बाह्ययागस्थानतयाऽभिप्रेतेषु मण्डलकुम्भपुष्पमण्डलस्थण्डिलपतिमाघेषु स्थानेषु मण्डले यागोपपादनाय मण्डलविन्यासक्रमः, तत्र मन्त्रन्यासक्रमश्च निरूपितः । इदमेव मण्डलमस्माभिः सूच्या चित्ररूपेण प्रदर्शितम् । अनेन द्विविधेन यागेनानादिवासनोद्भूतचित्तदोषोपशमनेन भगवन्मयमात्मानं भावयतो विशुद्धमत्यगात्मसाक्षात्कारः परमात्माने परमानन्दमये विलयश्च स्यात् । तस्यास्य यागस्याङ्गतया स्नानभूतशुद्धिमन्त्रन्यासादिविधयो नवमादिषु पटलेषु निरूपिताः। तत्तन्मन्त्राणां मुद्राविशेषा अष्टमे निरूपिताः । वाद्ययागशेषतया जपविधानं होमविधानं तदुपयुक्ताग्निकार्यविधानं च चतुर्दशे पञ्चदशे च निरूपितम् । मन्त्राराधनागभूतदीक्षाविधिः, तत्राधिकारिभेदेन तद्भेदाश्च षोडशे पटले निरूपिताः । अयं च तत्र निरूपितोऽधिभूतगणाधिदैवगणाध्यात्मगणविभाग:
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
m cm
(तन्मात्रागणः) (कर्मेन्द्रियगणः) (ज्ञानेन्द्रियगणः) (ईश्वरादिगणः)
(अधिभूतगणः) (अधिदैवगणः) (अध्यात्मगणः)
१ ईश्वरः १ म १ सप्ताक्षरः | २ प्रधानम्
२ सत्यादिपञ्चकम् २ ३ बुद्धिः
३ मूर्तिमन्त्र: ४ अहङ्कारः ४
४ लक्ष्मीमन्त्रः ५ मनः
५ कीर्तिमन्त्रः ६ श्रोत्रम्
६ जयामन्त्र: ७ त्वक्
७ मायामन्त्र: ८ चक्षुः
८ हृदयमन्त्रः ९ जिह्वा
९ शिरोमन्त्रः [१० घ्राणम्
१० शिखामन्त्रः - [११ वाक्
११ कवचमन्त्रः है | १२ पाणि:
१२ नेत्रमन्त्रः २१३ पादः
१३ अस्त्रमन्त्रः १४ पायुः
१४ सिंहमन्त्रः १५ उपस्थम्
१५ कपिलमन्त्रः __ शब्दः
१६ वराहमन्त्रः १७ स्पर्शः
१७ कौस्तुभमन्त्रः रूपम्
१८ मालामन्त्र: E | १९ रसः १९ छ १९ पद्ममन्त्र:
२० गन्धः २० च २० शङ्खमन्त्र: (२१ आकम्यः २१ ङ २१ चक्रमन्त्रः | २२ वायुः २२ घ २२ गदामन्त्रः र २३ तेजः २३ ग २३ गरुडमन्त्रः
२४ आपः २४ ख २४ पाशमन्त्रः (२५ पृथिवी २५ क २५ अङ्कुशमन्त्रः
अत्र प्रदर्शितस्याधिभूतगणस्य ईश्वरादेः मकारादिरधिदैवगणः सप्ताक्षरादिरध्यात्मगणश्च क्रमाघथासङ्खथं बोध्यौ ।
भA4R on S441
(महाभूतगणः)
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयज्ञपुत्रकसाधकाचार्याणां लक्षणानि तेषामभिषेकमकारः, अभिषिक्तस्य मन्त्राराधनतत्सिद्धिमकारश्चेत्येतत् सप्तदशादिषु पटलेषु निरूपितम् । अथ बाह्ययागस्थानभूतार्चापतिष्ठाविधिः, तच्छेषभूतबिंबपासादकल्पनामकारादिकं च विशे निरूपितम् । एकविंशे पवित्रोत्सवविधिनिरूपितः । द्वाविंशे वैष्णवभेदस्तल्लक्षणं पञ्चकालभेदश्च निरूप्यते । अन्यच्च प्रासङ्गिकं श्राद्धविधानं संस्कारविधानं चोत्तरत्र निरूप्यते । अथ प्रायश्चित्तविधिनिरूप्यते पञ्चविंशे । अभ्युदयमिच्छता मन्त्रसाधनमकारी निरूप्यते षड्विशादिषु । अन्ते योगसाधनविधिनिरूप्यते । अवान्तरास्तत्र तत्र विषया सन्त्यनेकशः । अनुक्रमण्यां सर्वे ते समुद्धृत्य प्रदर्शिताः । तत्र केचिद्विचार्याशाः सन्ति तेषां निरूपणे । स्यादन्थविस्तरो भूयान् न तं प्रस्तावनाऽर्हति । प्रस्तावनामचिहि प्रधानार्थ प्रदर्शने यथामति प्रधानार्थाः संगृह्यात्र निरूपिताः । अन्तः प्रविश्य सारार्थान् विमृशन्तु विपश्चितः ।
इदमद्य निवेद्यते। अस्यां संहितायां षष्ठे सप्तमे च पटले ये निरूपिता मुख्यमन्त्रा उपकरणमन्त्राव, ये चान्ये दशमे निरूपिताः, सर्वे ते मन्त्राराधनपरस्य प्राधान्येनात्यन्तोयुपक्ताः समुद्धृत्य मन्त्रमूच्यां प्रदर्शिताः सन्ति । अन्ये तु पवित्रमन्त्रप्रभृतयः समयविशेषे समपेक्षिता नेह प्रकाशिताः । यद्यपि मन्त्रोद्धरणं लेशतोऽक्षरव्यत्ययेऽप्यत्यन्तविपरीतमनर्थदम् । यन्मन्त्रशरीरं मन्त्रनिष्ठैः सदाचार्यपरम्परया समधिगतं सुरक्षितं श्रेयःपदमिदानीमस्तपचारम् । वचनतोऽक्षरसंज्ञाकोशमवलम्ब्याधिगत्यानुपूर्वीविशेषं यथामतिवलं प्रकाशितं नामात्र । स्यानाम स्खालित्यस्याप्यवसरः। नैकमप्यस्मिन् समये शुद्ध पुस्तकमुपलभ्यते । बहोः कालात् संहितापचारस्यात्यन्तलप्सतया मुतरामशुद्धसंवलितान्येवैतानि पुस्तकानि । अथापि मन्त्रोद्धरणमसने विशेषतः संपाधावधानं समुद्धृता नाम मन्त्राः।
अथ च बाह्ययागोपयुक्तं यन्मण्डलं नवनाममण्डलं नवपद्ममण्डलमिति बा नाम्ना ख्यातं चित्रात्मना कृतविन्यासं प्रदर्शितं नाम । तद्विन्यासोऽपि यथावचनं विरचितो नाम । अत्र कर्णोपकर्णरचनायां संहितान्तरावलोकने इयं रीतिरन्यथैव प्रतिभाति, परंतु-'वस्मिन भागद्वयेनैव कर्ण कुर्याद्विजोचम । चतुर्मिरुपकणे तु' इत्यस्मिन् पचने भागद्वयेन कर्णस्य भागचतुष्टयेनो
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पकर्णस्य च रचना पोच्यते । एतदनुरोधेनास्माभिरीशी रीतिराश्रिता। भागत्रयेणैवेति चेत् पाठस्तदा कोणं कोणमन्तःश्रेण्यामेकं बहि:श्रेण्यामेकं च मतिदिशं सिद्धयेत् । तथा अन्तःश्रेण्यां पदद्वयं बहि:श्रेण्या पदमेकमादायाहत्य भागत्रयेण कर्णरचना, अन्तश्रेण्यां पदमेकं बहि:श्रेण्यां पदत्रयं चादायाहत्य भागचतुष्टयेनोपकर्णरचना सिद्धयेत् । उपलब्धेषु सर्वेषु पुस्तकेषु भागद्वयेनेत्येव पाठो दृश्यते । अतो यथापाठमस्माभिरियं रीतिरत्राश्रिता । किश्च कर्णोपकर्णयोर्निवेश्यो वर्णविशेषश्च न प्रतिपादितः, पीतेन पीठको. णादी' त्यादिशब्देन सब संभाव्य वर्णविशेषः कर्णोपकर्णव्यक्त्यापायको विन्यस्तः । तदत्र विषये यथासंप्रदायं निर्णयः कार्यः।
अस्मिन् संशोधनकर्मणि मन्त्रोद्धरणमण्डलविन्यासांशे मन्त्राराधनपरायणसत्कुलपसूताः काञ्चयां विराजमानस्य भगवतो हस्त्यद्रिनाथस्य समाराधका:श्रीराजगोपालभट्टाचार्याः साहाय्यं बह्रकुर्वन, श्रीमतस्तान सरलहृदयान्महाशयानस्मिन्मसङ्गे वयं साभिनन्दनं सबहुमानं मुहुरनुस्मरामः ।
वडोदरानगरस्थराजकीयसंस्कृतपुस्तकालयस्यं तालपत्रात्मकमेकम् C. L. इत्येतत्संज्ञकम् अपरं च परमहंसपरिव्राजकाचार्यश्रीयदुगिरियतिराजसंपत्कुमारस्वामिनां तालपत्रास्मकं पुस्तकम् Y इत्येतत्संज्ञकं, तृतीय श्रीरङ्गक्षेत्रस्थश्रीभाष्यभट्टार्यस्य तालपत्रात्मकं पुस्तकं 5 इत्येत्संज्ञक, अपरं च अडयारपुस्तकालयस्य पत्रात्मकम् (A) एतत्संज्ञकम् । इत्येतत्पुस्त कचतुष्टयमवलम्ब्यास्याः संहितायाः संशोधनं कृतम् । एतेषु नैकमप्यत्यन्तशुद्धम् । प्रायः अशुद्धावेकरूपम् , कचिदशुद्धिपरिहरणे मिथः समुपकारक चैतत्पुस्तकचतुष्टयमभूत् । प्रामादिकं च मस्खलनं शुद्धिपत्रे परिहतम् । सदवलोक्यैव पाठो बोध्यः।
अथापि स्यादशुद्ध चेत् सोढव्यं विबुधैरिदम् । निगूढा संहिता सेयमुभीता हि कथञ्चन ॥
एंबार कृष्णमाचार्यः (श्रीरङ्गम् ) संस्कृतपाठशालाप्रधानपण्डितः
घडताल
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Articles and Books of reference for Studies
in Pancaratra. 1. Bespagar (pillar) inscription. B. B. R. A.S. XXIII
p. 104 (Lake). J. R. A. S. 1909 p. 1053
(Marshall). 1 p. 1089 (Fleet). „ „ (Barnett). » 1910 p. 817
(Fleet). Ind. Antiquary 1911,
p. 13 (Bhandarkar). 7. Ghosundi inscription
Proceedings of the Asiatic Society of Bengal vol. VI p. 77; Journal A.S. B. 56 (1887-88) (Kaviraj Samaldas and
Dr. Hoernle). 8. Nanaghat inscription of Queen Bühler's discussion in Nayanika
the Arch. Survey of Western India vol. V.
p. 74. 2. Vasudevic cult (Barnett) Transactions of the
third Congress of the History of Religions,
vol. II, p. 48. 10. Monotheistic religion of Anci
reported in ent India (Grierson)
the Asiatic Quarterly
review for July 1909. 11. Gleanings from Bhaktamala J. R. A. S. 1910 pp. 108 (Grierson)
& 270. 12. Note on Vasudeva (Govinda- Ind. Antiquary 1910 carya)
P. 319. 13. Pancartara or Bhagavat Sastra J. R. A. S. 1911 p. 935.
(Govindacarya )
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
14. Orion ( Tilak ) 15. Age of the Veda and Tilak's Ind. Anti. XXIII, p.248, Orion (Jacobi)
1894. 16. Incarnation Indian (Jacobi) E. R. E. vol. 7. 17. Geschichte des Buddhismus Vol. I p 17.
(Kern) 18. Notes on Tulsi Das (Grierson) Ind. Anti, XXII p. 266
(1893). 19. Näräyapiya (translated by Ind. Anti, vol. XXXVII Grierson )
(1908). 20. Närāyaṇīya and the Bhagavatas Ind. Anti. XXXVII, (Grierson)
p. 253. 27. Report in search of Sanskrit MSS. during
1883-84 (Collected works of R. G. Bhandarkar.) 22. Vaişnavism, Saivism and other minor religions of India
(Ditto). 23. Divine Vāsudeva different from Kşatriya Vasudeva (K.
B. Pathak) B. B. R. A. S. XXIII p. 96. 24. Introduction to Pāñcarätra (Schrader) Adyar Library ed. 25. Das Sastitantra (Ditto) Z. D. M. G. 68. 26. Tato Jayam Udirayet (Sylvain Levi) Bhandarkar Com
memoration volume. 27. Mathara Vịtti (Belvalker) Ditto. 28. Sattvatas or an interesting folk-movement and the light
it throws on Indian culture ( Dr. S. K. Ayyengar > Proceedings of the Second Oriental Conference,
Calcutta. 30. The traditional author of the Vedānta Sūtras–Badardyapa
or Krşņa Dvaipāyana (Mirashi V.V.). Ditto. 31. Notes on the Mokşadharma section of the śāntiparvan
of the M.B. (Utgikar N. B.). Proceedings of the Fourth
Oriental Conference. 32. The Krşna Problem ( Tadpatrikar) Annals of the B.O.
R.I. Vol. X. 33. Development of early Hinda Iconography (Macdonell)
J.R.A.S. 1916.
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
71
11
34. Early History of the Spread of Vaisnavism in South India (Dr. S. K. Aiyengar).
35. History of the Tamils (P.T. Srinivasa Aiyengar).
37.
36. Alwargal Kalanilai (Tamil) by M. Raghava Aiyengar. Materials for the Study of the Early History of the Vaisnava Sect (Hemcandra Ray Chaudhari) Calc. Univ. 38. Vaikhanasa Dharma Sutra-Text and introduction (Rangacari) Ramanujacarya Oriental Institute, Madras. 39. Kashmir Saivism (J. C. Chatterjee) Kashmir Series. 40. Indian Philosophy (Das Gupta) Vol. I
41.
(Radhakrishnan) 2 Vols.
42. History of Sanskrit Literature (Winternitz) Vol. I. (Vaidya ) Vol. I.
43.
19
44
Some Problems in Sanskrit Literature (Winternitz). 45. Comparative Studies in Vedantism (Mahendranath Sircar) Oxf. Univ. Press.
Acharya Shri Kailassagarsuri Gyanmandir
46. Upanisads like Mahānārāyana, Brahmabindu, Mukti, Jābāla, Kauşītaki, Vasudeva etc. etc.
47. Mahabharata-Mokshadharma-Nārāyaṇīya. Asvamedhikaparvan.
".
48. 49. Agnipurana.
50. Viṣṇupuraṇa.
51.
Varahapuraṇa. 52. Śri-Bhagavata.
53. Âgamapramanya (Yāmunācārya). 54. Tantrasara (Anandateertha).
55. Nyaya-siddhanjana (Vedantadesika). 56. Nyaya-parisuddhi ( Do. > 57. Pancarătrarakşa >
(
Do.
58. Tantraśuddhakhyam Prakaraṇam (Bhattaraka Vedottama
Triv. Series).
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
1. A List of the Published Samhitas.
मुद्रितसंहिताग्रन्थानां सूची s. *regatiftar (Nagari) Adyar Library, Madras, 1916
(in 3 volumes). 2. Parfem (Telugu) Sadvidyā Press, Mysore, 1890. 3.
(Nāgarī) Sudarśana Press, Conjeevaram, 1923. 4. Africa (Telugu) Kalyāṇakumāravilāsa Press, Tiruk
kovalur, no year (rest as in 2). 5. FareTTEET (Nägarī) Oriental Institute, Baroda, 1931. 6. Francesca (Telugu) Vagīśvari Mudrākşarasala Press,
Bangalore, 1898. 7. Meern ( 1891; rest as in 2. „ ( ) ed. Yadugiri Yatiraja Sampatkumara
Muni, Melkot (2 vols.), 1924. 9. Egertificat a „ ) Sri Venketśvaranilaya Press, Tiru
ppati, 1909. 10. 1 (Nägarī) Anandaśram Press, Poona, 1912. 11. TETASITRATE (Telugu) no year, rest as in 2. 12. Titan () 1888; rest as in 2. 13 Pavyberes (9 ) Bangalore, 1896. 14. Poseilat (Nägarī) Travancore Govt., Trivandruin, 1926. 15. m ataifa (Grantha) Mangalavilāsa Press, Kumbakonam,
1904. 16. A TENET (Nāgari) 1902, rest as in 3.
*A portion of the Ahirbud bnya was first printed in Telugu; bat it is not worth desoription.
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
73
2. A List of the Unpublished Samhitas Preserved
chiefly in S. Indian Libraries. हस्तलिखितग्रंथसंग्रहस्थ-अमुद्रितसंहितासूची 1. Tarifet (erorkrag aftenata:) A. L. II p. 180 (a); M. G. L.
5189, 5190; 0. I. 5137, 6654 (c), 7991. , (amortaliqdara:) M, G. L. 5192.
M. G. L. 5191 (in patalas). 4. Stan see it. 5. afara HEAT A. L. II. p. 180 (a); Trien. II. I. C. 1673 ; 0.
1. 6638, 6645, 7959. 6. JUFA HIEMI (avaiara:) M. G. L. 5209. Probably a later
work than the one mentioned in the Padma S. 7. greifeat A. L. II. p. 180 (a); O. I. 6639 (b), 6654 (a). 8. $159
C HITA M. G. L. 5215 to 5218; not mentioned in
the Agnipurāṇa and the Samhitā lists. 9. frestatirea A. L. II. p. 180 (b); Trien. III. I. B. 2503. 10. Theitat A. L. II. p. 180 (b); M. G, L. 5273.
This list cannot claim to be exhaustive, as the South Indian Libraries are mainly taken into consideration owing to the reason that the Samhitā MSS. of Pancarátra are but few in number in the other Libraries in India and Europe and are represented mostly in one of the chief South Indian Libraries. Abbreviations:
A. L. Catalogue of Sanskrit manuscripts in the Adyar Library, Parts I, II. 1926,'28.
Barnell. Classified Index of Sanskrit Manuscripts in the Palace at Tanjore, 1880.
Mysore. Catalogue of Sanskrit Manuscripts in the Mysore Govt. Oriental Library, Pts. 1, 2 (1900, 1910)
M. G. L. Descriptive Catalogue of Sanskrit Manuscripts in the Madras Govt. Oriental MSS. Library, Vol. XI, 1911.
M. G. L. Triennial Catalogues of Sanskrit MSS. acquired for the Library 1913-'28.
0. I. Oriental Institute Baroda. C. S. Calcutta Sanskrit College Des. Catalogue of MSS. 1. O. India Office Catalogue.
Notices : Notices of MSS. published ander the orders of the Govt. of Bengal by R. L. Mitra,
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
74
11. Caterigar A. L. II. p. 180 (b); Burnell p. 205 (a);
M. G. L. 5297; Mysore II p. 191; M.G.L. 5297; Trien.
11. I. C. 1657; O. I. 6641, 6648, 13209, 13214. 12. Maria A. L. II. p. 181 (a); O. I. 11484; C. S. v. 39;
1. O, iv. p. 846 or No. 2531. 13. Farmeiita A. L. II. p. 181 (a); M. G. L. 5300. Also known
as परमतत्त्वनिर्णयप्रकाशसंहिता. This is not mentioned in the
Agnipurāpa and Sambită lists. 14. Theisen Trien. iv. I. C. 3959 (b). 15. natiscar M. G. L. 5321; Trien. iv. I. A. 3050 (c); Mysore
II p. 191, where the title is *ratrai Ausicar. 16. H asileae Trien. II. I. C. 1733 (a). 17. HETATSHIFIPECAT A. L. II. p. 181 (a); Trien, iv, I. B. 3456:
The title in the latter is a (presar ). 18. Hiducatifea A. L. II. p. 181 (a); Trien. iv. I. a. 2936. 19. Jerarquia O. I. 13301. 20. afastificat A, L. II. p. 181 (a); M. G. L. 5360 to 5362;
0. I. 7965. 21. ang HIT Trien. iv. I. C. 3959 (c). 22. fanfit TETESI A. L. II. p. 181 (a);0. I. 6640; Trien. II.
I. C. 1601, iv. I. a. 2953, iv. I. C. 3960-61; M. G. L. (Supplementary) XXV. 14169, according to which it
forms part of Jayottarasaṁbită. 23. Pagarradina A. L. II. p. 181 (a); O. I. 7958. 24. fajaran (Halayciara) 0. l. 7960. 25. Pwysiicat (utaratarare:) A. L. II. p. 181 (a); contains the
Samhita list. 25. POJACAT (atagaratteriale:) M. G. L. 5366. 26. Fayceri (18877?) Burnell 205 (b). 27. Pamireilea Trien. iv. I. C. 3702. 28. Fatimet M A. L. II. p. 181 (b); Burnell 205 (b); Trien, iv.
I. C. 3957; 0. I. 6406, 6610. 29. Gerana Burnell 205 (b). 30. Prisee (or otraTiLEENT) A. L. II. p. 181 (b); M. G. L. 5377.
Later than the Anantakhya mentioned in the Padma list. This may be the Ananta of the Kapiñjala and Vişnu lists.
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
31
angaráfka A. L. II p. 181 (b); O. I. 6639 (a), 6654 (d), 9813 (a); Trien. II. I. A. 1327 (a), (stacrieucer). 32 geftar A. L. II. p. 181 (b); O. I. :9330, 5732, 8438. Not mentioned in the Agnipuraņa and Samhitā lists. 33. iifer A. L. II p. 181 b; I. O. iv. 2611; Notices VI, p. 61.
34. fericita Trien. III. 1. B. 2614. Probably of Pañca rätra Agama.
3. A List of Important Prayoga Works and Commentaries Based on the Samhitas. पाञ्चरात्रप्रयोगग्रन्थानां व्याख्याग्रन्थानां च सूची ।
1. अड़ कुरार्पणविधि : M. G. L. 5188.
O. I. 9879 (a).
2.
"9
3. अर्चनातिलक ( नरसिंहयज्या) O. I. 9818 (b). 4. अर्थनोत्सवादिविधि: Trien. I. 1. B. 370* 5. अर्चादीज्याप्रभावः M. G. L. 5193. O. I. 6609.
6. araffara: etc.
7. आगमप्रयोगविषयः M. G. L. 5204. 8. आराधनकारिका
" 5205.
5206.
""
13. उत्सवसङ्ग्रहः
14.
15.
16.
www.kobatirth.org
};
75
9. आराधनोत्सव सङ्ग्रहः
"}
10. ईश्वरसंहिताब्याख्या ( अलशिङ्गभट्ट ) Adyar II. p. 180 (a); Mysore II. p. 191; O. I. 13207.
II. उत्सवविधिः OI. 6405.
12.
6647.
"
""
11
""
6607.
Acharya Shri Kailassagarsuri Gyanmandir
6608.
19
Trien. IV. I. C. 3286†, 3962.
With Telugu Commentary Trien. IV.I.C. 3421.
* Contains extracts from Atri, Kasyapa, Paramapuruşa, Nārada, Visputantra, Pratisthatantra and Padmasära.
†This codex contains extracts from the following unpublished Samhitas-Paramesvara, Vasudeva, Vasistha and Brahma S.
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
76
32. जीणोद्धारः
17. उत्सवादिप्रयोगसङ्ग्रहः (कपिजलानुसारी) Mysore I. p. 301. 18. 19. 20. उद्वासनप्रबन्धः क्रियाकैरवचन्द्रिका (नृसिंहयज्वा)
(वरददेशिक) Trien. iv. I. B. 3204 (a). Based ___on Padma s.
(वराहगुरु) 0. I. 6656, 6409. क्रियाप्रदीपः M. G. L. 5233. गृहार्चाप्रतिष्ठाविधिः , 5236.
" (परमसंहितायां) M.G. L. 5237. " (acc. to शौनकपाशराब), 5238-39. , (, पराशरसंहिता) , 5240-41.
5242. - गृहार्चासम्प्रोक्षणविधिः
5243-46. " (acc. to शौनकपाश्चरात्र),
5247.
5249. 33. तन्त्राधिकारः Burnell 207 (b).
तन्त्राधिकारनिर्णयः (भट्टोजिम) I.O. 1V. 2534.
ध्वजलक्षणम् M.G. L.5262. 36. पञ्चकालानुष्ठानक्रमः Trien. IV. I. C. 4093 (d). For a similar
___work see no. 38. 37. परार्थयजनाधिकारनिर्वाहः (सुन्दरवीरराघव) Trien. II. I. C. 1679. 38. पवित्रारोपणाग्रुत्सवप्रयोगः Mysore I. p. 30I. 39. पाञ्चकालिकपद्धतिः M.G. L. 5278. Similar to 35. 40. पाञ्चरात्रकण्टकोद्धारः (वाधूलवरदाचार्य) M.G. L. 5279. In sup
____port of आगमप्रामाण्य. AI. पाञ्चरात्रनिबन्धः Mysore I. p. 302. On Subjects like Prayas
___citta, Pratistha and Puja. 42. पाश्चरात्रवचनसागरः Trien. I. I.C776. 43. पाश्चरात्रसंहिताः Trien. I. I. B. 352.* 44. पाञ्चरात्रसारसङ्ग्रह. Trien. I. I.C 762.
• Contains extracts from the following unpublished Samhitas-Vyasa, Vayu, Agastya, Visnutantra, Padmatantra, Visvaksena, Aniruddha, Vispatattva, Paramapurusa, Prahlada, Visnutantra and Vrddhapadma,
35.
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
45. पाञ्चरात्रागमः
46.
47.
48.
""
55
56.
"}
"}
67.
www.kobatirth.org
49.
""
50. पाञ्चरात्रागम सग्रहः
51. पाद्मप्रयोगः
5295.
52. quifer M. G. L. 5296. Different from Nos. 5290-'94 containing पाद्मतन्त्र.
""
पूजासङ्ग्रहः
77
Trien. IV. 1. B. 3257.*
with प्रदीपिका alias मंत्रदीपिका a Telugu commentary by Peddaṇārya. M. G. L. 5284. Mostly on Padma. (geifafa:)
5286.†
5289.
M. G. L. 5287; O. I. 10002. Trien. III. 1. B. 2678.
18
O. I. 7407.
53. पाद्म-ज्ञानपादव्याख्या
54. पारमेश्वरविवृति: (नृसिंहयज्वा ) Trien. II. 1. C. 1658, IV. 1. C. 3959 (a); Adyar II. p. 180 (b).
पूजापद्धति: ( पान्चर रात्रे ) Mysore I. p. 302.
"
19
"}
"1
57
Trien. III. 1. C. 2856. O. I. 6401.
58.
59. graf: Mysore II. p. 191.
60. प्रतिष्ठापाञ्चरात्रम् 0I. 2 15.
"}
Acharya Shri Kailassagarsuri Gyanmandir
61. gr: (a) M. G. L. 5302 on the lines of Padma.
62. बहुबिम्बपूजाविधिः
"} 5320.
63. ब्रह्मोत्सवादिप्रयोगः Mysore II. p. 19. 64. भगवदाराधनसङ्ग्रह Mysore I. p. 302.
65. भगवद्विप्रहप्रतिष्ठाविधिः ( शौनकोक्ता ) M. GL. 5328.
66.
(afra) Trien. II. 1. B. 1343 (i); titled भगवत्प्रतिष्ठाविधि.
Trien. II. 1. B. 1343 (a). Titled भगवत्प्रतिष्ठाविधि.
* Has extracts from Visvamitra, Aniruddha, Viṣvaksena, Mārkaṇdeya, Khagendra, Visnu, Vasistha, Rṣiratra, Agastya, Visputantra, Naradiya Samhitâs and from Mantradevatā prakāṣikā.
f Colophons read as पाद्मे तन्त्रे विश्वामित्रसंहितायां, also as मन्त्रदेवताContains a collection of extracts from ancient works. Has extracts from Paramapuruşa, Viṣṇurahasya, Viṣvakeena, Nârâyana, Agastya, Brahma, Narada, Jayottara. Pauskara and Kasyapa
Samhitas.
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ܙܕ
78
68. भरद्वाजसंहिताब्याख्या M. G. L. 5332 - 133; Adyar II. 181 a;
O. I. 11611.
69. भार्गवतन्त्रप्रयोग: Trien. II. 1. C. 1733 (b ). Based on भार्गवसंहिता.
70. भूपरीक्षादि M. G. L. 5334.
71. मन्त्रदेवताप्रकाशिका ( विष्णुदेव ) Burnell 208 (a). 2 copies. 72. लक्ष्मीशसमाराधनसङ्ग्रह: ( वात्स्यवरदार्य) M. GL. 5357. 73. विष्णुसंहिताव्याख्या ' तत्त्वप्रदीपिका' (नागस्वामि ?) O. I. 6643. 74. विष्ण्वादिप्रतिष्ठा विधिः 01. 11006; acc. to हयग्रीवसंहिता. 75. सम्प्रोक्षणविधिः Mysore I. p. 302.
76.
M. G. L. 5400.
"
77. सात्वतविवरणम् Adyar p. 181 (b) .
78. सावतसंहिताव्याख्या (अलशिङ्गभट्ट ) Adyar II. p. 181 (b); Mysore II. p. 191; Trien. III. 1. a. 2275.
79. सावतामृत (योगानन्दभट्ट) Trien. I. 1. C. 784 (a) 80 सात्त्वतामृतसार ( '
784 (b).
81. सुदर्शन कल्पसारसमुच्चयः Trien. II. 3. 79.
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी.
विषयाः
पत्रसलथा
पटलः (१).
१-७
2Mr mm or r१
१९-२४
शास्त्रावतरणम् निःश्रेयसालाभान्महर्षीणां निर्वेदः असति परतत्त्वज्ञाने निःश्रेयसस्य दुर्लभता परतत्त्वविवेचनम् परतत्त्वाधिगमोपायजिज्ञासया शाण्डिल्यं प्रत्यभिगमनम् भगवत्तत्त्वतदाराधनप्रकारप्रश्नः जयाख्यस्यास्य शास्त्रस्य प्रवृत्तिक्रमः श्रद्धापूर्वकमुपसन्नस्यैव शास्त्रोपदेशपात्रता शास्त्रार्थोपदेशकस्य गुरोर्महिमा, तद्भक्तेः श्रेयःसाधनत्वं च अस्य शास्त्रस्यारम्भकाल-प्रवर्तकपुरुषविशेष-आख्याविशेषाणां निरूपणम्
पटलः (२). ब्रह्मसर्गाख्यानम् नारदकृता भगवत्स्तुतिः सृष्टिप्रलयकालभेदनिरूपणम् नामिकमलाचतुर्मुखसृष्टिः चतुर्मुखेन रजोगुणयोगेन कृता विविधसृष्टिः .... मधुकैटमासुरयोरुत्पत्तिः, ताभ्या कृतः सर्वलोकविजयः तत्कृतवेदापहरणेनाधर्माभिवृद्धिः मुनिभिः कृतं चतुर्मुखस्योद्बोधनम् मुनिभिरुद्बोधितेन चतुर्मुखेन कृता भगवतः स्तुतिः भगवता कृतमभयदानम् भगवता कृतं वेदानामुद्धरणम् भगवदनुप्रवेशाच्चतुर्मुखस्य वेदावधारणम् मधुकैटभनिरसनम् मेदिनीशब्दनिर्वचनम्
:22MMMMR::::
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२] विषयाः
पत्रसङ्ख्या पटलः (३). माधानिकसर्गनिरूपणम्
२५-२७ गुणत्रयमयात् प्रधानात् महदादितत्त्वानामुत्पत्तिः .... चेतनानधिष्ठितयोर्जडयोमिथो हेतुहेतुमद्भावानुपपत्तिशङ्का .... २५-२६ निदर्शननिरूपणमुखेन तदाशङ्कानिवारणम् अचेतनस्य चेतनकार्ययोगोपपादनम्
.... २६ चिदचितोः संयोगे वियोगे च हेतूपपादनम्
..... २६-२७
पटला (४). शुद्धसर्गाख्यानम्
.... २७-३८ परस्माद्ब्रह्मणो वासुदेवात्परमेश्वरादच्युतादीनां प्रादुर्भावः
... २७-२८ पुरुषात्मनाऽऽविर्भूतस्य वासुदेवस्य सर्वान्तर्यामित्वं सर्वावतारमूलत्वं च २८ पुरुषसत्याच्युतानामुत्तरोत्तरमभिन्नानां वासुदेवे परे ब्रह्मण्यवस्थितिः .... २८ चिन्मयस्य वासुदेवस्य ततः प्रादुर्भूतानां सत्यादीनां चाभिन्नतानिरूपणम् २८-२९ स्थूलसूक्ष्मपरात्मना परब्रह्मणस्त्रेधा स्थितिः .... भोगमोक्षहेतुभूताया मन्त्ररूपाया मूर्तेः सकलनिष्कलात्मना द्वेधाऽवस्थितिः ३० मन्त्रतद्वोर्यादिज्ञानस्य ब्रह्मज्ञानमूलकत्वेन ब्रह्मज्ञानस्यावश्यं संपादनीयता ज्ञानस्य क्रियाख्यसत्ताख्यभेदेन द्वैविध्यम्, तत्र क्रियाख्यस्य सत्ताख्ये हेतुता क्रियाख्यस्य यमनियमभेदेन द्वैविध्यम् सत्ताख्यज्ञानात् ब्रह्मोपसंपत्तिहेतुभूतज्ञानोत्पत्तिः ब्रह्माभिन्नत्वपकारोपपादनम् अविद्यास्वरूपनिरूपणम् आत्मस्वरूपनिरूपणम् ब्रह्मस्वरूपनिरूपणम् सनिदर्शनमुपासकानां ब्रह्मसंपत्तिनिरूपणम्
___ पटलः (५). ब्रह्मज्ञानोत्पत्याख्यानम् ज्ञानस्य योगाभ्यासैकलभ्यता भगवच्छक्तिसामर्थ्यादात्मस्वरूपजिज्ञासोदयः विविदिषयोपसन्नस्य शिष्यस्य यथाधिकारमुपाये नियोज्यता
३८-४१
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३]
विषयाः
पत्रसहया
३९
४५-४६
मन्त्राराधने प्रवृत्तस्य ज्ञानोदयप्रकारः ब्रह्मणो दुरवबोधत्वम् मन्त्रोपासनस्य सुकरोपायत्वम्
पटलः (६). मुख्यमन्त्रोद्धारः मातृकापीठपरिकल्पना अष्टवर्गात्मनाऽवस्थितेषु अकारादिक्षकारान्तेषु वर्णेषु विभाव्यो भगवतः
स्थितिमेदः अक्षराणां भगवन्मातृकादेहत्वेन विभाव्यता वर्णमातृकायाः स्वविग्रहे न्यासविधानम् मातृकाचक्रोद्धारक्रमः मातृकापूजनप्रकारः अकाराद्यक्षराणां संज्ञाभेदः मूलमन्त्रोद्धारः मूलमन्त्रमहिमा मूलमन्त्रप्रतिपाद्यदेवताध्यानम् लक्ष्म्यादीनां भगवत्स्वरूपे नित्यसान्निध्य तासां स्वरूपस्वभावनिरूपणं च लक्ष्म्यादीनां ध्यानप्रकारः लक्ष्मीमन्त्रः कीर्तिमन्त्रः जयामन्त्रः मायामन्त्रः हन्मन्त्रः शिरोमन्त्रः शिखामन्त्रः कवचमन्त्रः नेत्रमन्त्रः अस्त्रमन्त्रः नृसिंहाद्यास्यत्रयेषु नृसिंहमन्त्रः ....
c
Accc c cccc ccccccc cccccccc croren
..
..
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४]
पत्रसहया
५२
له
विषयाः कपिलमन्त्रः वराहमन्त्रः कौस्तुभमन्त्रः मालामन्त्रः पद्ममन्त्रः
م
م
س
शङ्खमन्त्रः
م
चक्रमन्त्रः
ه
गदामन्त्रः
ه
ه
५५
م
م
م
م
ه
५
ه
गरुडमन्त्रः पाशमन्त्रः अङ्कुशमन्त्रः उपाङ्गपञ्चकमन्त्राः मूलमन्त्रपूर्वावयवभूतनिष्कलांशस्य परमन्त्रत्वोपपादनम् संविन्मयात्परतरान्मन्त्राणां प्रादुर्भाव: व्यापकमन्त्रनिरूपणम् अविकारस्य व्यापकस्य परस्य ब्रह्मणो मन्त्रदेहत्वानुपपत्त्याशङ्कापरिहरणम् स्थूलसूक्ष्मोभयात्मकस्य व्यक्षरस्य परमन्त्रस्य प्रभाववर्णनम्
पटलः (७). उपकरणमन्त्रोद्धारः आधारशक्तिमन्त्रः कूर्ममन्त्रः, तद्ध्यानम् अनन्तमन्त्रः, तद्धयानम् धरामन्त्रः, तद्धयानम् क्षीरोदमन्त्रः, तद्ध्यानम् पद्ममन्त्रः, तद्धयानम् धर्माद्यासनमन्त्राः सितपद्ममन्त्रः धामत्रयमन्त्राः
भावासनमन्त्रः
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मत्स्यमुद्रा
वागीश्वरीमन्त्रः
वागीश्वर्या ध्यानम् गुरुपरमगुर्वादिमन्त्राः
विषयाः
क्षेत्रपालमन्त्रः, तद्ध्यानम् यादीनां पद्मनिध्यन्तानां मन्त्राः, तद्धयानम्
गणेशमन्त्रः, तद्ध्यानम्
पितृमन्त्रः
पूर्वसिद्धमन्त्रः
वञ्चादिलोकेशायुधमन्त्राः विष्वक्सेनमन्त्रः
आवाहनाद्यैौपचारिकमन्त्रपञ्चकम्
मुद्राबन्धनिरूपणम् मुद्राबन्धकालः तत्प्रयोजनं च
जयामुद्रा
शक्तिमुद्रा
सुरभिमन्त्रः
मन्त्राणां गोपनीयता
मन्त्राणामपात्रे विनियोगस्यानर्थावहता
हृदयमुद्रा
शिरोमुद्रा
शिखामुद्रा
कवचमुद्रा
नेत्रमुद्रा
अत्रमुद्रा
सिंहमुद्रा
www.kobatirth.org
कपिलमुद्रा
कोडमुद्रा
0140
....
पटलः ( ८ ).
....
[9]
2000
----
...
....
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
....
...
....
पत्रसङ्ख्या
६२
६२–६३
६३
६३
६४
६४
६४
६५
६५
६६
- ६८
६८–६९
६९
६९
६९–७९
७०
७०
७०
७०
७०
७१
१
७१
०१
७१
७२
७२
19
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसाचा
विषयाः कौस्तुभमुद्रा मालामुद्रा
७२
पभमुद्रा
७२
७३
....
७३
...
...
.
...
.
७४
७४
७४
शङ्गमुद्रा चक्रमुद्रा गदामुद्रा पक्षिराजमुद्रा पाशमुद्रा अङ्कुशमुद्रा सत्यादिमुद्रापञ्चकम् महाजयामुद्रा आधारशक्तिमुद्रा कूर्ममुद्रा च अनन्तासनमुद्रा पृथिवीमुद्रा समुद्रमुद्रा धर्मादिचतुष्टयमुद्रा धामत्रयमुद्रा हंसमुद्रा क्षेत्रेशमुद्रा श्रीमुद्रा चण्डमुद्रा प्रचण्डमुद्रा जयमुद्रा विजयमुद्रा गाजमुद्रा यामुनमुद्रा शनिधिमुद्रा पानिधिमुद्रा गणेशमुद्रा वागीश्वरीमुद्रा
७०
....
...
....
७७
७७
....
७७
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७]
विषयाः
पत्रसङ्कथा
७७
७८
७८
७
८०
गुरुमुद्रा पितृगणमुद्रा सिद्धमुद्रा वराभयमुद्रे विष्वक्सेनमुद्रा आवाहनमुद्रा विसर्जनमुद्रा सुरभिमुद्रा
पटलः (९). स्नानविधानम् शौचविधिः स्नानार्थ मृत्सङ्ग्रहणम् लौकिकस्नानम् औदकं विधिस्नानम् मन्त्रस्नानम् ध्यानस्नानम्
पटलः (१०). समाधिख्यापनम् ध्यानार्थ निर्जनस्थानं प्रति गन्तव्यता स्थानप्राप्तिसमये कर्तव्यांशः दर्भाद्यासनविकल्पः आचार्यपरम्परानुस्मरणम् आसनशुद्धिः करशुद्धिः स्थानशुद्धेरवश्यकर्तव्यता पृथिव्यादिभूतानां बीजमन्त्राः पृथिव्यादिभूतानां देवताः पृथिव्यादिभूतानां स्वस्वकारणेषु विलयापादनप्रकारः गन्धादिशक्तिचतुष्टयलयास्पदभूतायाः शब्दशक्तेर्निष्कलेऽनुप्रवेशभावनम्
.
ko
kur
..
.
.
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८] विषयाः
पत्रसहया जीवस्य स्थूलदेहतो बहिनिर्गत्य परे मन्त्रमूर्ती प्रभाचक्रविशेषावस्थिते
परमात्मनि विश्रान्तत्वेन भावना स्थूलदेहस्य मन्त्रजन्याग्निना दहनभावनम् इच्छानिमन्त्रः भस्मीभूतत्वभावनम् शान्ताग्निमन्त्रः भस्मीभूततया भावितस्य ध्यानसमुद्भूतसलिलेनाप्लावनभावना समाप्लावनमन्त्रः अपूर्वतेजोमयाजरामरणशरीरसृष्टिभावनाक्रमः .... सष्टतया भाविते तेजोमये मान्त्रे शरीरे जीवस्य प्रवेशभावना आत्ममन्त्रः स्वदेहस्य मन्त्रमयतापादनम्
पटलः (११) मन्त्रन्यासविधिः आसनपरिकल्पनम् प्राकारपरिकल्पनम् न्यासप्रयोजनम् हस्तन्यासः देहन्यासाद्धस्तन्यासस्य प्राथम्ये कारणम् देहन्यासः तत्तन्मुद्राप्रदर्शनम् साधकेन कर्तव्यध्यानप्रकारः
पटलः (१२). मानसयागविधिः
.... ९७--१०६ मानसयागोपक्रमे अवयवविभागशः स्थानभेदेन आधारशक्त्यादिपद्मान्तानां कल्पनाप्रकारः
९७ पास्योपरि पीठपरिकल्पनम् तस्य पीठस्य धर्मादिषोडशपादपरिकल्पनम् ... धर्मादिपीठस्योपरि सितकमलाद्यासनपञ्चकस्य आनामिहृदयान्तमुपर्युपरि कल्पनाप्रकारः ९८
९७
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसवथा
१००
२-०३
[९] विषयाः आधारशक्तिप्रभृतिपक्षिराजान्तेष्वेकादशपदेषु भूतपञ्चकप्रभृतीश्वरपर्यन्तानां
तत्त्वानां क्रमाद्व्याप्तिः मन्त्रात्परतरात्मना, परसूक्ष्मोभयात्मनाऽवस्थितमन्त्रात्मना, स्थूलात्मना च
क्रमशो विष्णोनिविधानम् मन्त्रमूर्तेस्तस्य विष्णोः प्रभाववर्णनम् लक्ष्म्यादिभिः सहैव तस्य पूज्यता भगवच्छक्तिभूतानां लक्ष्म्यादीनां धर्मज्ञानाद्यष्टकप्रयोजकत्वम् हृत्पुण्डरीकमध्येऽवस्थापितस्य मन्त्रात्मनः परस्य चैतन्यजोतिषो विष्णोः
प्रभाविशेषस्योपासकशरीरात्परितः प्रसरणम् पृथिव्यादिषूपलभ्यमानानां स्थैर्यादिगुणानां मन्त्रमूर्तिभूतपरमात्मैकाश्रयत्वम् मुद्रामन्त्रपूर्वकमावाहनम् .... आवाहितस्य तस्य संमुखीकरणम् । विस्तरेण मानसयागारम्भः लक्ष्म्यादिपूजने लययाग-भोगयाग-अधिकारयागभेदेन त्रैविध्यम् ... भोगयागार्थ हृत्पद्म सर्वमन्त्राणां विन्यासक्रमः ...
१०३ विशेषपूजनम्
१०५ मानसहोमविधानम्
१०१-१०६ पटलः (१३). बाह्ययागविधिः
१०७-१२५ बाह्ययागप्रयोजनम्
१०७ मण्डलविन्यासः
१०८-१०९ मण्डले प्रकारभेदः फलभेदश्च .... कुम्मादीनामपि बाह्ययागप्रदेशत्वविधानम्
११०-१११ अर्घ्यद्रव्याणि
१११ अय॑स्य विनियोगक्रमः
१११ द्वारपूजा
१११ द्वारदेवतापूजा
११२ यागमन्दिरप्रवेशविधिः पूजाङ्गभूतावेक्षणप्रोक्षणे .... आधारशक्त्याद्यासनकल्पनतत्पूजनप्रकारः
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसङ्ख्या
c
११५
m
6
6
११७ ११७
~
~
[१०] विषयाः गणेशादिपूजनम् मानसयागे हृदयकमले स्थापितं मन्त्रमूर्ति भगवन्तं ततोऽवतार्य प्रथम
___तस्य बहिर्लययागोक्तविधिना पूजनविधानम्। भोगयागार्थ मण्डले मन्त्रन्यासविधिः हृन्मन्त्रध्यानम् शिरोमन्त्रध्यानम् शिखामन्त्रध्यानम् कवचमन्त्रध्यानम् नेत्रमन्त्रध्यानम् अस्त्रमन्त्रध्यानम् नृसिंहमन्त्रध्यानम् कपिलमन्त्रध्यानम् वराहमन्त्रध्यानम् कौस्तुभादिमन्त्रध्यानम् गरुडध्यानम् पाशाङ्कुशयोर्ध्यानम् सत्यादिपञ्चकध्यानम् सप्ताक्षरमन्त्रध्यानम् न्यासक्रमेण मन्त्रगणस्य बाह्ययजनम् पुष्पाञ्जलिप्रकारः धूपपात्रविधिः धूपपात्रमन्त्रविधानम् घण्टाचालनविधानम् घण्टानादप्रभाववर्णनम् मन्त्रशब्दनिरुक्तिः आवाहना|पचारेषु घण्टाचालनस्य कर्तव्यता पूजाकालादन्यत्र घण्टाचालनप्रतिषेधः घण्टामन्त्रनिरूपणम् घण्टाध्यानप्रकार: लक्ष्म्यादिमन्त्राणामभ्यर्चनम् ....
११९
~ ra' - Aor co-or - - - - - - - - - - - - - -
-arror mo- vv vodo० ० - rrr
M - - - - ~ rrrrrrrrrrr
~
~MS
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५
१२६
१२७
[११] विषयाः
पत्रसङ्ख्या स्तुतिविधानम्
१२४ मधुपर्कादिसमर्पणप्रकारः बाह्ययागपरिसमापनप्रकारः
१२४ पटलः (१४) जपविधिः
१२१-१३२ जपस्य त्रैविध्यम् अक्षसूत्रे संयोज्यानां मणीनां परिमाणसङ्ख्याद्रव्यभेदविधानम्
१२५ मणीनां क्षालनप्रकारः मणिग्रथनार्थ सूत्रविशेषविधानम् ....
१२६ सूत्रे मणीनां योजनप्रकारः ....
१२६ अक्षसूत्रस्य वलयाकारताविधानम् ....
१२७ अक्षसूत्रे मेरुकल्पनविधिः
१२७ अक्षसूत्रसंशोधनविधानम् अक्षसूत्रमन्त्रः वैष्णव्याः परशक्तरक्षसूत्रे भावनाक्रमविधानम्
१२८ अक्षसूत्रमुद्रा जपात् प्राक् कर्तव्योऽनुसन्धानविशेषः जाग्रदादिभेदनिरूपणम् ....
१३० अक्षसूत्रे मन्त्रमूर्तेः सान्निध्यक्रमभावनम् जपसङ्ख्यासिद्धयर्थमक्षाणामेकैकं समाहरणविधानम् ... मेरोर्लङ्घनप्रतिषेधः .... शान्तिकपौष्टिकादिनिमित्तभेदेन भिन्नभिन्नरूपतया मन्त्रस्य ध्यानविधानम् १३१ परापरभेदेन जपस्य द्वैविध्यम् अधिकारिणां सत्त्वादिगुणभेदेन जपकालभेदः .... अक्षसूत्रस्य पुनर्नवीकरण-प्राचीनसूत्रत्यागयोर्विधानम्
१३२ पटलः (१५) अग्निकार्यविधिः
१३२ -१५४ कुण्डपरिकल्पनविधानारंभः दिग्भेदेन कुण्डानां फलभेदावहता
१२९
१३०
१३१
१३१
१३२
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विषयाः
आहुतिसङ्ख्याभेदेन कुण्डानां मानभेदः
खातमानम्
कुण्डमानभेदेन मेखलानां मानभेदः
नाभिलक्षणम्
कुण्डानां विकल्पः
कुण्डे हवनस्य प्राशस्त्यम्
कुण्डस्यासंभवे हवनप्रकारः
www.kobatirth.org
परिधिविधानम्
ब्रह्मादिलोकपालार्चनम् स्रुक्स्रुवयोः संस्कारः स्रुवयोर्लक्षणम्
[१२]
0000
....
8930
...
....
कुण्डसंस्कारप्रकारः
नाभिपूजनम्
मेखलापूजनम्
मेखलात्रये तत्त्वत्रयपूजनम्
कुण्डमध्ये आधारशक्त्याद्यासनकल्पनापूर्वकं नारायणाख्यायाः शक्तेः
स्थापनाप्रकारः ।
...
Acharya Shri Kailassagarsuri Gyanmandir
****
वह्नेरुत्पादनक्रमः
ताडनप्रोक्षणादयोऽग्नेर्बाह्याः संस्कारा:
अग्नेः स्वात्मन्युपशमापादनपूर्वकं सृष्टिक्रमेण पदात्पदमवतारितस्य नाभिग
तत्वचिन्तनम् नाभिकुण्डस्थतया भाविते तेजोविशेषे होमक्रमः तस्याग्नर्नाभिकुण्डादुत्थापनम्
अग्नेर्मन्त्रः
नाभिकुण्डादुत्थापितस्याग्नेर्बाह्येन प्रक्षेपः
पर्यग्निकरण परिस्तरणे
प्रणीतापात्रेध्मस्रुक्त्रवाद्युपकरणद्रव्यासादनम्
For Private and Personal Use Only
....
कुण्डमध्यगतस्याग्नेर्गर्भाधानादिसंस्कार दशकस्य कुण्डाद्बहिःस्थस्यान्नेः प्रोक्षणादिसंस्कारपञ्चकस्य च कर्तव्यता
००००
....
....
i
पत्रसङ्ख्या
१३३
१३४
१३४
१३४
१३५
१३५
१३५
१३५ - १३६
१३६
१३६
१३६
१३६
१३७
१३७
१३७
१३७
१३८
१३८
१३८
१३८
१३९
१३९
१३९
१३९
१३९ - १४०
१४१
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६ १४६
१४७
[१३] विषयाः
पत्रसङ्ख्या आज्यस्याधिश्रयणादि दशविधसंस्कारविधानम्
... १४१-१४२ अग्नेर्गर्भाधानादिदशविधसंस्काराणां प्रत्येकं निरूपणम्
१४३-१४४ संस्कृतस्याग्नेर्नारायणात्मकत्वेन भावनीयता
१४४ संस्कृतस्याग्नेः पूजनप्रकारः वहानप्रकारः व्योमवद्व्यापकतया भावितस्याग्नेमध्ये भगवतो यजनम्
१४५ अस्त्रादियजनम्
१४५ लक्ष्म्यादीनां होमसङ्ख्याविधानम् जपानुगुण्येन होमस्य कर्तव्यता होमद्रव्यनिरूपणम् होमद्रव्यभेदेन फलभेदः आहुतिप्रमाणभेदः स्वाहाकारादिप्रयोगभेदे निमित्तभेदनिरूपणम्
१४७ पूर्णाहुतिप्रकारः अग्नेर्वर्णादिभेदैः कर्मसिद्धेातव्यता होमे प्रशस्तोऽग्निः होमे वर्णोऽग्निः
१४९ तिथिभेदेन फलभेदः प्रभाधर्चिःसप्तके क्रमादेकै कस्मिंस्तर्पितस्य मन्त्रस्य फलभेदः
१५० अग्निमुद्रा मण्डले विन्यस्तस्य मन्त्रमूर्तेर्मगवतो मूर्धनि पुष्पाञ्जलिसमर्पणपूर्वकं प्रार्थनाप्रकारः १५१ मण्डले स्थापिताना मन्त्राणामुपसंहरणप्रकारनिरूपणम्
....... १५१-१५२ उपसंहरणानन्तरं दीक्षितेभ्यो नैवेद्यप्रदानस्य कर्तव्यता
१५२ मूलमन्त्राभ्यर्चने विनियुक्तैः पुष्पाद्युपकरणैर्विष्वक्सेनस्य मण्डलेऽभ्यर्चनम् कुण्डे विष्वक्सेनस्य सन्तर्पणप्रकारः विष्वक्सेनविसर्जनम् लोकपालानां पूजनविसर्जने
१५३ क्षेत्रपालादीनां यजनम् वह्वेस्तर्पणप्रकारः
१५३ अग्नेः परिषेचनम्
१५३
१४८
6
G Acccc c occcc
०
० ०
१५०
१५२
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसलथा
..."
१६९
[१५] विषयाः शिष्ये गुरुणा कर्तव्यस्य सकलनिष्कलमन्त्राणां ध्यानस्य विधानम् .... १६४ स्वस्य शिष्यस्य चैकात्मतया भावनासमर्थस्यैव गुरोः संसारविमोचकता.... मन्त्रमूर्तेर्भगवतः पुरतो विज्ञापनम् शिष्यस्य नामकरणविधानम् मायासूत्रविधानम् भोगमोक्षार्थिनः शिष्यस्य तदन्तरायोन्मूलनार्थ शिष्यशरीरतया भाविते
सूत्रे तत्त्वसृष्टिक्रमेण शिखाप्रभृतिचरणान्तावयवभावनापूर्वकं होमस्य कर्तव्यताविधानम्
१६५ सूत्रं कुण्डसमीपं नीत्वा तस्मिन् सूत्रात्मके देहे तत्वानां संक्षेपविस्ताराभ्यां
पूर्वोक्तैकद्विव्यादिप्रथनप्रकारविकल्पानुगुणं स्मरणप्रकारः .... १६६-१६७ तत्त्वहोमः संपातहोमः
१६९ रजोघंटिकाकर्तर्याद्युपकरणद्रव्याणां संस्कारः बलिहरणम् परिखालेखनम् पञ्चगव्यप्रदानम् चरुशेषमक्षणविधिः
१७० दन्तकाष्ठचर्वणप्रक्षेपणादि अधिकारिभेदेन दन्तकाष्ठपरिमाणभेदः शुभाशुभपरिज्ञानम् अशुभशान्त्यर्थो होमः शयनविधिः स्वप्नाधिपतिमन्त्रः अर्धरात्रे शयनादुत्थाय गुरुणा कर्तव्यो विशेषः शुभाशुभस्वप्नभेदनिरूपणम्
१७१ अशुभस्वप्नदोषपरिहाराय होमविधानम्
१७२ न्यूनातिरिक्तप्रायश्चित्तार्थ होमविधानम्
१७२ मण्डलपूजनादिकर्तव्यताविधानम्
१७२ आबद्धनेत्राणां शिष्याणां हस्ततः पुष्पाञ्जलिप्रक्षेपणम्
१७२ उद्घाटितनेत्रैः शिष्यैर्गुरुनमस्कारादेः कर्तव्यता ....
१७२
१६९
می 2
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसङ्ख्या
१७२ १७२
0
१७४
१७४ १७४
१७५
5
[१६] विषयाः मन्त्रतृप्तिहोमः मन्त्राधिकारहोमः मलशोधनहोमः नवतत्त्वशोधनेन सर्वतत्त्वानां शुद्धता वह्नौ माविते मन्त्रमयमूर्तिस्वरूपे तत्त्वानामुपसंहरणप्रकार: निरीक्षणप्रोक्षणादिलक्षणः शिष्यशरीरसंस्कारः .... तत्त्वानां सृष्टिभावनम् अनुज्ञाग्रहणपूर्वकं पाशसूत्रस्य कुण्डसमीपे नयनम् । मूलमन्त्रेण होमः ताडनलक्षणं शिष्यशरीरशुद्धीकरणम् तत्त्वानां शोधनप्रकारः भोगार्थपूर्णाहुतिप्रकारनिरूपणम् मोक्षार्थपूर्णाहुतिप्रकारनिरूपणम् ब्रह्मसमापत्तिहोमप्रकारः सृष्टिक्रमेण संपादितानां तत्त्वानां शिष्यदेहे योजनम् वह्निमध्यस्थस्य भगवतो मन्त्रमूर्तेरर्चनम् समयोपदेशः विष्णुहस्तप्रदानपूर्वकं शिष्यस्य मन्त्रहृयागाद्युपदेशः कुम्भस्थदेवार्चनम् गुरोः पूजनम् दीक्षान्ते वैष्णवानां भोजनादिना सन्तर्पणस्य कर्तव्यता रात्र्यतिवाहने विशेषनियमः त्रिस्थानस्थितस्य भगवतो विसर्जनं विष्वक्सेनपूजनं च अवभृथ-सोमपानप्रकारनिरूपणम् गुरुयागः गुरुशिष्ययोदीक्षाविधानफलम्
पटलः (१७) शिष्यभेदनिरूपणम् समयज्ञलक्षणम् पुत्रकलक्षणम्
१७७ १७७ १७८
१७८ १७९-१८०
१८१
....
१८१ १८२ १८२
.... १८२-१८३
१८४
....
१८४-१८८
१८४
१८५
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विषयाः
साधकलक्षणम् आचार्य
www.kobatirth.org
[ १७ ]
समयज्ञाभिषेकविधानप्रकारः
पुत्रकस्याभिषेकविधानप्रकारः
पटलः (१८ )
अभिषेकविधिः अभिषेकेऽधिकारः
अभिषेक्तुराचार्यस्य ब्राह्मणजातीयस्य सर्वेषामभिषेकविधानेऽधिकारः ब्राह्मणाद्यभावे स्वस्वावरवर्णानामभिषेकविधाने क्षत्रियादीनामधिकारः उत्तमवर्णस्याविदुष उपायेन संबोधप्रापणम् प्राप्तसंबोधस्य तस्य विनाऽनुग्रहबुद्धया सकलक्रियाधानपूर्वकं कालेन
...
साधकाभिषेकप्रकारः
आचार्याभिषेचनम्
समयज्ञादीनां चतुर्णामभिषेके भावनीयः पर्वभेदः
आचार्याभिषेकप्रयोगः
आचार्यपदासाधारणा विशेषसभया:
आचार्य पादोदकप्राशनस्य कर्तव्यता
कृतकृत्यतापादनम्
सजातीयस्यापि गुरोरलाभे स्वस्य स्वेनैवाभिषेकस्य कर्तव्यता सति गुरौ स्वेनैव कर्तव्यतायाः प्रतिषेधः उत्तमवर्णस्य दीक्षाविधानेऽवरवर्णस्यानधिकारः
पुत्रकस्याभिषेके देयविशेषः समयज्ञस्याभिषेके देयविशेषः
अभिषेकस्य श्रेयः प्रभृत्यनेकफलसाधनता
....
****
....
...
1000
पटल: ( १९ )
अभिषिक्तस्य मन्त्राराधनविधानम् मन्त्रसिद्ध वत्सरत्रयं यावद्विघ्नप्राप्तिः
विघ्नैरनुपहतस्य चतुर्थादिवत्सरे बहुशिष्योपसेव्यता दिलक्षणशुभप्राप्तिः सप्तमादारभ्य राजोपसेव्यता
....
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
...
5000
....
9000
पत्रसाथा
१८५-१८७
१८७-१८८
१८८-१९६
१८८
१८९
१८९
१८९
१८९
१८९
१९०
१९०
१९०
१९०
१९०
१९१
१९१
१९१-१९३
१९४
१९९
१९९
१९५
१९५
•
१९६
१९६
१९७
१९७
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसङ्ख्या
....
१९७
९८-२२९
०
१९९ १९२
०
१९९
९-२०३
[१८] विषयाः दशमादारभ्य नानाश्चर्यदर्शनम् मन्त्रसिद्धरप्रकाश्यता
पटलः (२०) प्रतिष्ठाविधिः पटे बिंबविधानम् पटमानादि पटस्य चित्रकारस्य च संस्कारः गृहाचर्चामानम् गृहादन्यत्र मानाधिक्यम् गृहार्चासु लेख्यबिंबस्य हस्ताधिकमानत्वेऽप्यदोषता बिंबस्यावयवमानविधानम् बिम्बद्रव्यविधानम सिद्धयभिकाक्षिणां गृहे शैलजादिप्रतिषेधः पीठमानम् पीठे द्वैविध्यम् चतुरस्रपाठलक्षणम् चतुरस्त्रायतपीठलक्षणम् चला याः पीठमानम् उपपीठलक्षणम् बिम्बपीठयोः सजातीयविजातीयद्रव्यविकल्पः प्रासादपीठमानम् प्रासादपीठलक्षणम् प्रासादे मेदाः प्रासादपीठरचनाविधानम् प्रासादजङ्घा जबोर्ध्वरचना भूमिकापञ्चकविधानम् अमलसारकविधानम् चक्रविधानम् प्रासादद्वारविधानम्
२०४ २०४
२४
२०४ २०४ २०४
२०५
२०५
२०६
uv cur turururur
२०७
२०८
२०८
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसङ्ख्या
२०८
१०
२०९
२०९
२०९ २०९
२१०
२-११ २११ २११
२१२
२१२
س
[ १९ ] विषयाः द्वाराग्रे मण्डपविधानम् प्रतिष्ठाकाल:
आधिवासमण्डपविधानम् मण्डपमध्ये वेदिपञ्चककल्पना पञ्चानां वेदीनां विनियोगभेदः प्रतिष्ठाविधानोपक्रमः शिल्पिदोषविनाशार्थस्नपनविधानम् आधिवासस्नपनार्थकलशस्थापनविधानम् नेत्रोन्मीलनविधानम् नेत्रोन्मीलनाङ्गभूतलघुस्नपनम् अधिवासस्नपनविधानम् स्नपनकलशेष, पूरणीयद्रव्याणि बिम्बे मन्त्रन्यासविधानम् सकलीकरणादिविधानम् कर्णिकास्थितैः कलशैः स्नपनम् अर्ध्यसमर्पणप्रभृतिविज्ञापनान्तमभ्यर्चनम् बिम्बसहिते पीठे समस्ताध्वमयत्वभावनम् पीठे आधारशक्त्यादिध्यानम् पीठस्याच्छादनम् नीराजनम् रथयात्राविधानम् शयनाधिवासनम् स्नपननेत्रोन्मीलनादिक्रियाङ्गभूतहोमविधानम् शान्त्युदकेन बिम्बशिरसि प्रोक्षणम् कर्ममन्त्राणां जपो बलिदानं च चतुर्दिक्षु होमः ध्यानाधिवासनम् ईश्वरसन्धानम् शब्दानुसन्धानम् मन्त्रसन्धानम्
س
२१३ २१३
२१३
س
س
on
२१४
२१४
२१४
२१४
ي
२१६ २१७
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
....
२१९
२१९
०
२२०
०
२२०
०
०
०
०
०
[२०] विषयाः
पत्रसङ्ख्या मन्त्रन्यासपूर्वकमभ्यर्चनम्
२१८ पूर्वादिषु चतुर्षु दिक्षु पश्चिमाद्यभिमुखमवस्थितैः ब्राह्मणैः क्रमाढगादिपठनम् २१८-२१९ आप्ताद्यनुयायिभिः सह ईशादिविदिक्षु स्थितैर्यत्यादिभिरेकायनीयशाखा
___ मन्त्राणां पठनीयता प्रागादिषु चतुर्षु दिक्षु गुर्वादीनां स्थितिः स्तोत्रपाठकानां बहिः स्थितिः तत्त्वसंशोधनादि शान्त्युदकप्रोक्षणम्
२२० सान्निध्यप्रार्थनम् उत्थापनसंमुखीकरणादि ....
२२० लयभोगविधानेन यजनस्य कर्तव्यता वह्निस्थस्य पूजनम्
२२० शान्तिहोमविधानम् लग्नकालप्रतीक्षायां कालापनोदनक्रमः ब्रह्मशिलास्थापनविधानम्
२२१-२२२ रत्नादिन्यासः
२२२ ब्रह्मशिलोपरि पीठन्यासविधिः .... भगवतः प्रबोधनम् देवस्य प्रासादे प्रवेशनम्
२२४ पीठे देवस्य स्थापनम्
२२४ विज्ञापनम्
२२४ तत्त्वसंस्थापनम्
२२४ बिम्बस्य मन्त्रमयवृक्षत्वेन भावनम्
२२५ प्रतिष्ठानन्तरं स्नपनस्य चतुःस्थानार्चनस्य च कर्तव्यता
२२५ सुप्रतिष्ठितताभिशंसनम् स्तुतिजयोद्घोषः
२२५ बलिदानम्
२२६ न्यूनाधिकशान्त्यर्थपूर्णाहुतिः ..... फलश्रुतिः प्रतिष्ठाकर्मणि प्रवृत्तानां पूजनम्
२२३
२२३
oc
२२९
२२६
....
"
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसङ्ख्या
:
२२७ २२७ २२७ २२७
:
:
[२१ ] विषयाः रात्रौ जागरणस्य कर्तव्यता .... प्रतिष्ठादिनादारभ्य दिनचतुष्टयं यावद्धोमस्य कर्तव्यता प्रतिष्ठादिनाचतुर्थे दिने स्नपनविधानम् विष्वक्सेनपूजनम् शिष्टद्रव्यविनियोगप्रकारः अवमथः चित्रप्रतिष्ठायां विशेषः तत्र रत्नन्यासप्रतिषेधः .... धातुजादिषु तद्विधानम् जीर्णबिम्बस्याभ्यर्चनप्रतिषेधः धातुद्रव्योद्भवादन्यस्य भग्नबिम्बस्य जलाशये प्रक्षेपविधानम् पीठबिम्बयोर्भङ्गे क्षते वा कर्तव्यस्य निरूपणम् अविज्ञाते बीजन्यासे प्रणवेन विधानम् देशभङ्गाद्युपद्रवेऽवधानेन संरक्ष्यता महोत्सवस्य कर्तव्यताविधानम्
पटलः (२१). पवित्रविधिः पवित्रारोपणकालविधानम् सूत्रादीनामधिवासकालः सूत्राणां कौशेयत्वादिविकल्पः .... पवित्रनिर्माणप्रकार: मण्डले प्रतिमन्त्रं समर्पणीयपवित्रसङ्ख्या पवित्राणां व्यासमानदैर्ध्यादि .... पवित्रग्रन्थीनां रञ्जनादिविधानम् .... बिम्बस्य शिरःप्रभृत्यवयवमानभेदेन पवित्राणामाकृतिभेदमानभेदविधिः । पीठपवित्रप्रमाणविधिः प्रतिसराणां व्यासनियमः कुम्भादिपवित्रनिर्माणप्रकारः ... गुर्वादीनां पवित्रविधानप्रकारमेदः....
२२९
२३० २३०
२३१ २३१
२३१ २३१ २३१
२३२
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
س
س
[ २२ ] विषयाः
पत्रसङ्कथा पवित्राधिवासः
.... २३२-२३४ नित्यार्चनपूर्वकचतुःस्थानार्चनम् .... कलशस्थस्य पवित्रसमारोपणप्रकारः ।
२३४ मण्डलस्थस्य पवित्रारोपणप्रकारः ....
२३५ अग्निस्थबिम्बस्थयोः क्रमात्पवित्रारोपणम्
२३५ अग्निस्थस्य समर्पणे विशेषः ....
२३५ महामन्त्रजपस्य कर्तव्यता
२३५ विज्ञापनम् .... गुरुपूजनम् ....
२३६ पवित्रोत्सवान्ते यत्यादिभ्यः कृतस्य दानस्य फलाधिक्यम् वैष्णवमात्रस्य पूज्यता वैष्णवलिङ्गधारिमात्रस्य पूज्यता .... आरोपितानां पवित्राणां यावदपनयनकालं तथैव मण्डलादौ स्थाप्यता .... २३८ पवित्रविसर्जनप्रकार: पवित्रशब्दनिर्वचनम्
२३८ पवित्रकर्मविधानानन्तरं पालनीयाः विशेषनियमा: .... पवित्रमहामन्त्रः
1-२४७ पवित्रमहामन्त्रप्रशंसा
س
س
س
س
२३९
ه
ocoC
पटलः ( २२) वैष्णवाचारलक्षणम्
.. २४७-२५४ भागवतधर्मैकनिष्ठानां साम्येऽपि वैषम्ये कारणम् ....
२४७ यतीनां लक्षणम्
२४८ एकान्तिनां लक्षणम्
२४८ वैखानसानां लक्षणम्
२४८ कर्मसात्वतस्य लक्षणम्
२४८ शिखिनो लक्षणम् वैखानसादिभ्यो वैष्णवेभ्यो भगवत्पूजनशेषभूतवृत्तिप्रदानां फलविशेषः गृहस्थेभ्यो वैष्णवेभ्यो ग्रामादिदाने फलम् ब्राह्मणादन्यतो वृत्तिग्रहणप्रतिषेधः
.... .... २४९
C C
C
C
C
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसलपा २४९-२५०
२५० २५०
२५० २५० २५१ २५१
२५२ २५२ २५३ २६३
[ २३ ] विषयाः आप्तलक्षणम् अनाप्तलक्षणम् आरम्भिलक्षणम् अञ्जलिकारिलक्षणम् संप्रवर्तिलक्षणम् योगिलक्षणम् जपनिष्टानां लक्षणम् तापसलक्षणम् शास्त्रज्ञलक्षणम् शास्त्रधारकलक्षणम् उक्तलक्षणलक्षितानां यागपूजार्हत्वम् पञ्चकालभेदः पञ्चकालकर्तव्यकर्मभेदः
पटलः (२३) श्राद्धविधिः दीक्षितैरपि श्राद्धस्यावश्यं कर्तव्यता धर्मेषु श्राद्धस्य श्रेष्ठयम् श्राद्धनिमित्तभूतकालादिविशेषः श्राद्धविधानप्रकार: आमन्त्रितानां वैष्णवानामासनपरिकल्पनप्रकार: गुरुवर्गे पितृवर्गे मातृवर्गे च स्थापनप्रकारः पित्रादौ जीवति पितामहादीनां नियोज्यता वैष्णवानामलामे सङ्कोचविधिः पित्रादिस्थाने वृतानां देहन्यासविधिः तेषां ध्यानप्रकारः पितॄणां पाद्यार्घ्यदानप्रकारः अर्ध्यसंस्रावस्य पितृपात्रेण ग्रहणम् पितृणां विष्णुरूपाणां ध्यानप्रकारः मन्त्रेशसन्निधावभ्यर्थनम् चरसाधनप्रकारः
२५४-२६६
२५४
२५५ २५५ २५५ २५५
२००७ rearrer 1009
२५७ २५७
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसङ्घया
२५७ २५८
२५८
[ २४ ] विषया साधितेन भक्ष्यमोज्यादिना देवस्य यजनम् पितृसन्तर्पणमन्त्रः पितृभ्यः पिण्डदानविधानम् पितॄणामन्नसंविभजनप्रकारः भुञ्जानेषु पितृषु जपध्यानविधिः भोजनान्ते दक्षिणादानम् शेषान्नसंविभजनम् प्रेतश्राद्धविधाने प्रथमेऽहनि कर्तव्यविधिः द्वितीयदिनादारभ्य यावद्दशमदिनं कर्तव्यविधिः एकादशेऽहनि कर्तव्यश्राद्धविधिः प्रेतत्वनिवर्तकमाब्दिकश्राद्धम् पैतामहानशेषस्य जायायै प्रदानम् शेषान्नसंविभजनम् पितृणां विसर्जनप्रकारः नेत्रावमाजेनम् गुर्वादिश्राद्धस्य समयज्ञादिभिः कर्तव्यता श्राद्धानुष्ठानप्रशंसा
२५९ २५९
२५९ २५९-२६१
२६१ .... २६१-२६२
-२६५
२६६-२७५
पटलः (२४) प्रेतसंस्कारः . शवस्य स्नपनादि शवस्य संस्कारस्थाननयनम् संस्कारस्थानसमीकरणम् तदीयभैक्षपात्राद्युपकरणानां तच्छवेन सह नयनम् । तत्र वय॑द्रव्याणि प्रेतसंस्कारोपकरणद्रव्याणामग्रतो नयनम् गुरुणाऽऽप्ययक्रमेण स्वाङ्गे मन्त्रन्यासस्य कर्तव्यता .... मृतेनानुष्ठितेन मन्त्रेण पूजनस्य कर्तव्यता ... तदपरिज्ञाने नारसिंहेण मन्त्रेण पूजनस्य कर्तव्यता कुम्भस्थापनतत्पूजनविधिः
...
w w w w w ११११११vvvv
w w w w w
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विषया: स्थण्डिले पूजनविधानम् विधान
शवस्य प्रोक्षणादिसंस्कारः
आह्वानपूर्वकं जीवस्य शवशरीरे योजनम्
जीवाह्वानमन्त्रः
तस्य जीवस्य परे तवे संयोजन प्रकार :
चिताकल्पनप्रकारः
स्नानविधिः
गुर्वादिभिः कर्तव्यजपविधिः
नक्तं भगवतो यजनस्य कर्तव्यता
अस्थिसञ्चयनम्
शवसंस्कारस्यावश्यकर्तव्यता यतिधर्माश्रयाणां प्रेतसंस्कारे विशेषः
परोक्षमृतानां संस्कार प्रकार:
www.kobatirth.org
सर्वस्य पूजाद्रव्यस्य कुण्डे होम: शवस्य चितायामारोपणम्
योगपट्टादीनां शवस्य कण्ठादिस्थानविशेषे स्थापनम् चिताप्रज्वालनं पूर्णाहुतिश्च चिताभ्रमणपूर्वकमस्त्रकलशस्य वियति प्रक्षेपणविधिः
प्रायश्चित्तविधिः सन्ध्यालोपे प्रायश्चित्तम्
[ २५ ]
प्रायश्चित्ताङ्गभूतपञ्चगव्यविधानम्
कामतो ब्राह्मणवधे प्रायश्वित्तम्
सुरापानप्रायश्चित्तम् स्वर्णस्यादौ प्रायश्चित्तम्
गुरुपत्नीगमने प्रायश्चित्तम्
:
पटलः (२५ )
....
प्रमादादशुचिसंसृष्टान्नभक्षणे अन्यस्त्रीगमने च प्रायश्चित्तम्
तत्र क्षत्रियादीनां विशेष:
....
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
0001
Nepa
****
पत्रसङ्ख्या
२६९
२६९
२७०
२७०
२७०
२७०
२७०
२७१
२७१
२७१
२७१
२७१
२७२
२७२
२७२
२७२
२७२
२७३
२७३ - २७५
२७५-२८८
२७५
२७६
२७६
२७६
२७७
२७७
२७७
२७७
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसङ्ख्या
२७८ २७८ २७८
२७
२७९
२७९
२८०
[२६] विषयाः रजस्वलास्पृष्टान्नभक्षणे प्रायश्चित्तम् लिङ्गमूर्तये विनिवेदितान्नस्य भक्षणे प्रायश्चित्तम् .... आशौचान्नभक्षणे प्रायश्चित्तम् पतिताद्यन्नभक्षणे प्रायश्चित्तम् सीमन्तादिसंस्कारानभक्षणे प्रायश्चित्तम् सद्यःश्राद्धान्नभक्षणे प्रायश्चित्तम् सच्छद्रान्नभक्षणे प्रायश्चित्तम् आरामादा भोजने प्रायश्चित्तम् नैष्ठिकाद्यन्नभक्षणे प्रायश्चित्तम् मधुमांसयोर्दर्शने प्रायश्चित्तम् नियमात्प्रच्यवे प्रायश्चित्तम् ज्ञानप्राप्तेरन्यत्र नृत्यगीतादिकरणे प्रायश्चित्तम् सूतकादौ पूजास्वीकारे प्रायश्चित्तम् उच्चाटनादिकरणे प्रायश्चित्तम् चैत्यादिषु देवप्रतिष्ठाकरणे प्रायश्चित्तम् पट्टादिप्रतिग्रहे प्रायश्चित्तम् क्षीरादिप्रतिग्रहे प्रायश्चित्तम् रत्नादिप्रतिग्रहे प्रायश्चित्तम् गवादिप्रतिग्रहे प्रायश्चित्तम् शाल्यादिप्रतिग्रहे प्रायश्चित्तम् भूदानप्रतिग्रहे प्रायश्चित्तम् पापसङ्करे प्रायश्चित्तम् काष्ठादिहरणे प्रायश्चित्तम् शास्त्रादिहरणे प्रायश्चित्तम् गुरुदासदेनिन्दने प्रायश्चित्तम् प्राणिघाते प्रायश्चित्तम् श्वशृगालादिदशे प्रायश्चित्तम् असत्प्रतिग्रहे प्रायश्चित्तम् श्वपाकादिस्पर्शे प्रायश्चित्तम् वैष्णवादिनिन्दादौ प्रायश्चित्तम्
२८.
२८०
२८०
२८१
२८१
२८१ २८१
२८१
२८२
२८२
२८२
२८२
२८२
२२
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसलथा
२८३
२८३ २८३
२८३
२८३
२८३
२८३
२८३
२८४
२८४
[२७] विषयाः अपशकुने प्रायश्चित्तम् अरिष्टचिन्तनादौ प्रायश्चित्तम् रेतःस्पन्दने प्रायश्चित्तम् गर्भपाते प्रायश्चित्तम् धेनुवधे प्रायश्चित्तम् वृक्षच्छेदे प्रायश्चित्तम् गुरोः खेदावहवादाद्याचरणे प्रायश्चित्तम् देवालयादौ मूत्रोत्सर्गादिकरणे प्रायश्चित्तम् वैष्णवारामतः क्रीडाथै फलपुष्पादिहरणे प्रायश्चित्तम् नग्नीभूय स्नाने प्रायश्चित्तम्
.... वृद्धगुर्वपचारे प्रायश्चित्तम् दुष्टेन मनसा गुरुभार्यासुतयोर्दर्शने प्रायश्चित्तम् .... स्त्रीशूद्रादिवधे प्रायश्चित्तम् आलये चण्डालप्रवेशे प्रायश्चित्तम् रजकादीनां गहे प्रवेशे प्रायश्चित्तम् नियतानुष्ठानस्य विष्णुमयस्य सिद्धस्य सद्यःशुद्धयादिविशेषकथनम् ब्राह्मणादीनां सूतकमृतकयोर्जपाद्यनुष्ठानानर्हता उच्छिष्टसङ्करे प्रायश्चित्तम् अदीक्षितावलोकने प्रायश्चित्तम् गुरुदेवनाम्ना शपथाचरणे प्रायश्चित्ता सङ्करे प्रायश्चित्तम् स्तेयादौ प्रायश्चित्तम् मन्त्राधारभूता!पघातदोषशान्त्यर्थप्रायश्चित्तम् ....
पटलः (२६). मूलमन्त्रसाधनम् मन्त्रसाधने देशवैलक्षण्यादिनियमः मूलमन्त्रस्य भूतोपशमनादौ विनियोगप्रकारः विषप्रशामनप्रकारः वशीकरणप्रकारः
२८४ २८४ २८४ २८४ २८४
ř o rrrrrrr
२८५
२८५
२८७-२८८
२८८-२९८ ___२८९
२८९
२९०
२९०
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विषया:
उच्चाटनप्रकारः
विद्वेषणविधानम्
आकर्षणम्
मारणम्
स्तम्भनम्
पुष्टिविधानम्
शान्तिकविधान
तुष्टिविधानम् वैखरीसिद्धिः
खङ्गसाधनम्
अञ्जनादिसाधनम्
गुलिका साधनम् रसायनादिसाधनम्
यक्षिणीसाधनम्
परसैनिकप्रणाशनम्
दिव्यानां स्तम्भनम्
उत्पातप्रशमनम्
विषशस्त्रादिभयप्रशमन
www.kobatirth.org
[ २८ ]
चक्रयन्त्रसाधनम्
शङ्खयन्त्रसाधनम्
तिथिनक्षत्रविशेषात्फलभेदः आहुतिद्रव्यभेदादाहुतिसङ्ख्याभेदाश्च फलभेद:
मन्त्रराजस्य महिमा
1804
....
7020
पटल: (२७).
शक्तिमन्त्रसाधनम् लक्ष्म्यादिषु अनन्ताद्यासनस्य द्वारयागादेश्च साधारण्यम् लक्ष्म्यादियागादन्यत्र विष्वक्सेनपूजन प्रतिषेधः
सिद्धिपरायणैः क्रियमाणे तत्तन्मन्त्रपूजने औपचारिकमन्त्रान्विनैवो
पचारस्य कर्तव्यता सूत्रे विशेष:
****
300
....
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसङ्ख्या
२९१
२९१
२९१
२९१
२९२
२९२
२९.२
२९२
२९३
२९३
२९३
२९३
२९४
२९४
२९५
२९९
२९६
२९६
२९६
२९६
२९७
२९७
२९८
२९९-३११
२९९
२९९
२९९
२९९
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२९]
पत्रसहया
२९९
०
०
०
०
३०० ३०१
विषयाः धूपघण्टादीनां साधारण्यम् लक्ष्म्या अङ्गमन्त्रः लक्ष्म्याः सखीमन्त्रः लक्ष्म्या अनुचरमन्त्रः मण्डलम् न्यासः लक्ष्म्या मानसयागः बाह्ययागार्थो मण्डले विन्यासः जपहोमादिविधिः लक्ष्मीमन्त्रसिद्धि सामर्थ्यम् कीर्तिमन्त्रसाधनप्रकार: कीर्तिमन्त्रसिद्धिजं सामर्थ्यम् जयामन्त्रसाधनप्रकारः जयामन्त्रसिद्धिजं सामर्थ्यम् मायामन्त्रसाधनप्रकारः महायोनिमुद्रा अनुचरमुद्रा मायामन्त्रसिद्धिजं सामर्थ्यम्
-
३०२ ३०३-३०५
.... ३०६-३०८
३०८ .... ३०९-३१३
३१२ ३१३
पटलः (२८).
३१६-३२७
३१६
अङ्गमन्त्रसाधनम् हृन्मन्त्रसाधनप्रकारः शिरोमन्त्रसाधनप्रकारः शिखामन्त्रसाधनम् कवचमन्त्रसाधनम् नेत्रमन्त्रसाधनम् अस्त्रमन्त्रसाधनम्
३१९ ३२० ३२३
.
पटलः (२९).
वक्रमन्त्रसाधनप्रकार: नृसिंहवक्रमन्त्रसाधनम् कपिलमन्त्रसाधनम् वराहमन्त्रसाधनम्
.... ३२७-३४०
३२७-३३१
३३१-३३५ .... ३३५-३४०
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३०]
विषयाः
पत्रसङ्ख्या
पटलः (३०).
३
परिकरमन्त्रसाधनम् कौस्तुभमन्त्रसाधनम् मालामन्त्रसाधनम्
४१-३४९
३४१
३४२
कमलमन्त्रसाधनम्
३४३
०
०
३४५ ३४६
३४८
३४९-३५३
३४९
३५०
शङ्खमन्त्रसाधनम् चक्रमन्त्रसाधनम् गदामन्त्रसाधनम् गरुडमन्त्रसाधनम् पाशमन्त्रसाधनम् अङ्कशमन्त्रसाधनम्
पटलः (३१). उपाङ्गसाधनम् सत्यमन्त्रसाधनम् मृगीमुद्रा वासुदेवमन्त्रसाधनम् सङ्कर्षणमन्त्रसाधनम् प्रद्युम्नमन्त्रसाधनम् अनिरुद्धमन्त्रसाधनम् सप्ताक्षरमन्त्रसाधनम्
पटलः (३२). विघ्नेशमन्त्रसाधनम् वागीश्वरीमन्त्रसाधनम् वागीश्वरीयन्त्रसाधनम्
पटलः (३३). योगविधानम् देहपातकालाभिज्ञानलिङ्गानुकीर्तनम् संहिताया महिमानुवर्णनम्
३५० ३५०
३५१
३५२
३५३-३५६ ... ३५६-३५९
३५८
.... ३५९-३६४
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठादिषु पटलेषु *समुद्धृतानां मन्त्राणां सूची
मुख्यमब्रवर्गः १ ओं क्षीं क्षिः नमः, नारायणाय विश्वात्मने ह्रीं स्वाहा ( मूलमन्त्रो मूर्तिमन्त्रसहितः ) प. ४५
(शक्तिचतुष्कमन्त्राः प. ४८-४९ ). २ ओं लां लक्ष्म्यै नमः, परमलक्ष्मावस्थितायै लां श्रीं ह्रीं स्वाहा (लक्ष्मीमन्त्रः) ३ ओं कां कत्त्यैि नमः, सदोदितानन्दविग्रहायै ह्रीं क्रीं स्वाहा (कीर्तिमन्त्रः) ४ ओं जां जयायै नमः, अजितधामावस्थितायै जां जी स्वाहा ( जयामन्त्रः) ५ ओं मां मायायै नमः, मोहातीतपदाश्रितायै मां नी स्वाहा ( मायामन्त्रः)
(अङ्गपदकम् प. ४९-५१). ६ ओं हं नमः, ओं हंसः शुचिषदे हृदयाय नमः ( हृन्मन्त्रः ) ७ ओं हां नमः, परब्रह्मशिरसे स्वाहा ( शिरोमन्त्रः) ८ ओं ही नमः, प्रद्योतनिशिखायै वषट् ( शिखामन्त्रः) ९ ओं हुं नमः, शाश्वतशरण्यकवचाय हुम् ( कवचमन्त्रः) १० ओं हौं नमः, प्रकाशप्रज्वलनेत्राय वौषट् ( नेत्रमन्त्रः) ११ ओं हः नमः, 'दीप्तोदृप्तप्रभ अस्त्राय फट् (१) ( अस्त्रमन्त्रः)
( आस्यत्रयम् प. ५१-५२). १२ ओं ट्ज़ों ट्रेज् झ्ौं नमः, ज्वलनायुतदीप्तये नृसिंहाय स्वाहा (नसिंहमन्त्रः) १३ ओं हूं घौ नमः, अनन्तभासाय कपिलाय स्वाहा ( कपिलमन्त्रः) १४ ओं ग्लों स्वौं नमः, कृष्णपिङ्गलाय वराहाय स्वाहा (वराहमन्त्रः) __* इदमत्र ज्ञाप्यते-इह निरूप्यमाणाया मन्त्रानुपूर्व्या विमर्शसमये मन्त्रोद्धरणप्रकारप्रतिपादकश्लोकेशु शुद्धिपत्रं पाठान्तरं चानुसृत्य दृष्टिदया ।
१ दीप्तिमत्प्रभायात्रायेति संप्रदायतः श्रूयते ।
२ टकारजकारझकाग्रेफसमुदायात्मकं ऊकारौकारानुस्वारात्मकस्वरत्रयोपेतं पिण्डाक्षरविशेषात्मक वीजाक्षरम् ।
३ टकाररेफघकाररेफसमुदायः ऊकारौकारानुस्वारसंयुतो बोध्यः । ४ टकारसकारवकारसमुदायः ऊकारौकारानुस्वारसंयुतो बोध्यः ।
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३२] (भूषणायुधपरिवारोपायुधमंत्रा अथवा लाञ्छनमंत्राः प. ५३-६४ ). १५ ओं ठं हूं ठं नमः प्रभात्मने कौस्तुभाय स्वाहा (कौस्तुभमन्त्रः) १६ ओं लम्बी नमः, स्थलजलोद्भूतभूषिते वनमाले स्वाहा ( वनमालामन्त्रः) १७ ओं सुं नमः श्रीनिवासपद्माय स्वाहा ( पद्ममन्त्रः)
ओं हूं हूं हूं नमः महाशङ्खाय स्वाहा ( शङ्खमन्त्रः) १९ ओं ब्रः कः फट हूं नमः फट्फट्फनिष्णुचक्राय स्वाहा ( चक्रमन्त्रः) २० ओं ग्म्लें जूं नमः सहस्राश्रिगदे स्वाहा (गदामन्त्रः) २१ ओं नौ नौंः नमः अनन्तगतये गरुडाय स्वाहा ( गरुडमन्त्रः) २२ ओं ी कढ कह ठठ वरपाशाय स्वाहा ( पाशमन्त्रः) २३ ओं लं → निशितघोणाय अङ्कुशाय स्वाहा ( अङ्कशमन्त्रः )
(सत्याधुपाङ्गपञ्चकम् प. ५५-५६) २४ ओं क्षौं ओं (सबबीजमन्त्रः) २५ ओं हूं ओं ( वासुदेवबीजम् ) २६ ओं सूं ओं ( सङ्कर्षणबीजम् ) २७ ओं षीं ओं (प्रधुम्नबीजम् ) २८ ओं शां ओं ( अनिरुद्धबीजम् ) २९ ह्स्ष्म रं ( परव्यापक [मन्त्रः] ) प. ५७
उपकरणमन्त्रवर्गः (पीठदेवतामंत्राः-आधारषट्कम् प. ६०-६१) ३० ओं ही [ आधारशक्त्यै ] नमः ( आधारशक्तिमन्त्रः) ३१ ओं हूँ [ कूर्मकालानये ] नमः ( कूर्ममन्त्रः) ३२ ओं हां [अनन्ताय ] नमः ( अनन्तमन्त्रः) ३३ ओं लां [ धरायै ] नमः (धरामन्त्रः )
ओं स्वां [ क्षीरोदाय ] नमः ( क्षीरोदमन्त्रः) ३५ ओं पुं आधारपाय नमः ( आधारपद्ममन्त्रः)
१ हैं इति सम्प्रदायतः श्रूयते। २ हकारसकारषकारमकारलकाररेफसमुदायात्मकोऽनुस्वारोपेतो वोध्यः।
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३३] (पीठदेवतामंत्राः । आसनषट्कम् प. ६१-६२). ३६ (१) ओं ब्लू धर्माय नमः ( आधाराचासनमन्त्रः)
(२) ओं घ्लं ज्ञानाय नमः (३) ओं धुं वैराग्याय नमः (४) ओं धुं ऐश्वर्याय नमः (५) ओं जं अधर्माय नमः (६) ओं जूं अज्ञानाय नमः (७) ओं ज्लं अवैराग्याय नमः (८) ओं न्लं अनैश्वर्याय नमः (९) ओं ब्लू ऋग्वेदाय नमः (१०) ओं ब्लं यजुर्वेदाय नमः (११) ओं वं सामवेदाय नमः (१२) ओं , अथर्ववेदाय नमः (१३) ओं लं कृतयुगाय नमः (१४) ओं लं त्रेतायुगाय नमः (१५) ओं ललं द्वापराय नमः
(१६) ओं ललं कलियुगाय नमः ३७ ओं ब्लुं सितपद्माय नमः ( अव्यक्तपनमन्त्रः)
(धामत्रयमन्त्राः ) ३८ (१) ओं है [ सूर्यमण्डलाय ] नमः
(२) ओं सं [ सोममण्डलाय ] नमः
(३) ओं रं [ अग्निमण्डलाय ] नमः ३९ ओं अहं सः, यद्वा-ओं ओं ओं ( भावासनमन्त्रः)
(द्वारदेवतामंत्राः प. १२). १० ओं ना क्षेत्रपालाय नमः ( क्षेत्रपालमन्त्रः) ४१ (१) ओं श्रां श्रियै नमः (श्रियः)
(२) ओं त्रों चण्डाय नमः ( चण्डस्य ) (३) ओं प्रों प्रचण्डाय नमः ( प्रचण्डस्य)
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३४]
(१) ओं ब्रों जयाय नमः (जयस्य) (५) ओं व्रों विजयाय नमः (विजयस्य) (६) ओं मी गङ्गायै नमः (गङ्गायाः) (७) ओं यी यमुनायै नमः ( यमुनायाः) (८) ओं यूं शङ्खनिधये नमः (शङ्खनिधेः) (९) ओं पूं पद्मनिधये नमः ( पद्मनिधेः)
( गुरुपडिमन्त्राः प. ६३-६५) १२ ओं गूं गणाधिपतये नमः (गणेशमन्त्रः)
(गणेशस्याङ्गषदकम् ) [ओं ] गां हृदयाय नमः [ओं ] गी शिरसे स्वाहा [ओं ] गूं शिखायै वौषट् [ओं ] - कवचाय हुम् [ओं ] गौं नेत्राय वषट्
[ओं ] गः अस्त्राय फट् ४३ ओंनी ह्रीं त्यां या अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ अं अः
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह क्ष वागीश्वर्यै नमः ( वागीश्वरीमन्त्रः)
( वागीश्वर्या अङ्गपदकम् ) ओं स्रा हृदयाय नमः ओं स्त्री शिरसे नमः ओं ञ शिखायै नमः ओं सैं कवचाय नमः ओं नौं नेत्राय नमः ओं स्त्रः अस्त्राय नमः ओं ओं गुरवे नमः (गुरुमन्त्रः) ओं ओं ओं पं परमगुरवे नमः (गुरोर्गुरुमन्त्रा) ओं ओं ओं ओं पां परमेष्ठिने नमः ( तद्द्वरोमन्त्रः) ओं ओं ओं ओं ओं ट्यूं स्वधा पितृभ्यो नमः (पितृमन्त्रः ) ओ ओ ओ ओ ओ ओं आदिसिद्धेभ्यो नमः ( आदिसिद्धमन्त्रः)
लक
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३९] लोकपालमन्याः , तत्वदायुधमंत्राश्च ( प. १५-६१.) ४९ ओं हां इन्द्राय नमः (इन्द्रमन्त्रा) ५. ओं हां अग्नये नमः ( शिखिमन्त्रः) ५१ ओं झां यमाय नमः ( अन्तकमन्त्रः)
ओं न्लं नैर्ऋतये नमः ( निर्ऋतिमन्त्रः) ५३ ओं हां वरुणाय नमः (वरुणमन्त्रः) ५४ ओं ह्या वायवे नमः (वायुमन्त्रः) ५५ ओं घां सोमाय नमः ( सोममन्त्रः) ५६ ओं ड्टुं ईशानाय नमः ( ईशानमन्त्रः)
ओं हां नागेश्वराय नमः ( नागेशमन्त्रः ) ५८ ओं हां ब्रह्मणे नमः ( ब्रह्ममन्त्रः ) ५९ ओं ज्यूं: वज्राय नमः ( इन्द्रस्यायुधमन्त्र:)
ओं मीः शक्त्यै नमः ( शिखिन आयुधमन्त्रः) १६ ओं ड्मूः दण्डाय नमः ( यमस्यायुधमन्त्रा)
ओं ट्मू : खड्गाय नमः (नितेरायुधमन्त्रः)
ओं ट्शा: पाशाय नमः ( वरुणस्यायुधमन्त्रा) ६४ ओं ज्वाः ध्वजाय नमः (वायोरायुधमन्त्रः)
ओं हुः मुद्राय नमः ( सोमस्यायुधमन्त्रः) ६६ ओं ब्रुः शूलाय नमः (ईशानस्यायुधमन्त्रः)
ओं कॊः सीराय नमः (नागेशस्यायुधमन्त्रः) ६८ ओं न्वाः पद्माय नमः ( ब्रह्मण आयुषमन्त्रः) १९ ओं हूं वौं विष्वक्सेनाय नमः ( विष्वक्सेनमन्त्रः)प.६६
(विष्वक्सेनस्य अङ्गषट्कम् ) ओं हां हृदयाय नमः ओं ह्रीं शिरसे स्वाहा ओं हूं शिखायै वौषट् ओं हैं कवचाय हुं ओं ह्रौं नेत्राय वषट् ओं हः अस्त्राय फट्
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३६] (औपचारिकपञ्चकमंत्राः प. ६७-६८ ). ७० ओं ओं परमधामावस्थितमदनुग्रहकाम्ययोद्यतावतरेहाभिमतसिद्धिदमन्त्रशरीरों ___ नमो नमः
( आवाहनमन्त्रः) ओं हं हं हं इदमिदमिदं [ अर्घ्य ] गृहाण स्वाहा ( अादिमन्त्रः) ७२ ओं विश्वरूपाय विद्महे विश्वातीताय धीमहि तन्नो विष्णुः प्रचोदयात् (विष्णुगायत्री) ७३ ओं ई ही ई हंसपर परमेश प्रसीद ओं नमः (प्रसादनमन्त्रः) । ७४ ओं भगवन्मन्त्रमूर्ते स्वपदमासादय क्षमस्व क्षमस्व ओं नमो नमः ( विसर्जन
मन्त्रः ) ७५ ओं स्वीं सुरभ्यै नमः ( सुरभिमंत्रः अथवा आप्यायनमंत्रः प. ६९ ).
(भूतशुद्धिमन्त्रः प. ८६.) ७६ ओं श्लां पृथिव्यै हुं फट् ( पृथिव्याः )
ओं ष्वां अद्भयः हुं फट् ( जलस्य ) ओं स्रा तेजसे हुं फट् ( तेजसः) ओं ह्यां वायचे हुं फट् ( वायोः) ओं मां आकाशाय हुं फट् ( आकाशस्य ) ओं यूं नमः ( इच्छानिमन्त्रः प. ९१ ). ओं व्यं नमः ( शान्ताग्निमन्त्रः प. ९१ ). ओं सं नमः ( आप्लावनमन्त्रः प. ९१ ). ओं टुसं आत्मने नमः (?) (जीवात्ममन्त्रः प. ९२). ओं हां अनन्ताय कालाग्निरूपाय जगद्धूमसुगन्धिने सर्वगन्धवहाय नमः स्वाहा
(धूपपात्रमन्त्रः प. १२१). ८२ ओं क्षत्री जगद्ध्वनिमन्त्रमात्रे स्वाहा टूह्रौं (१) ( घण्टामन्त्रः प. १२३ ). ८३ ओं ठां अक्षसूत्राय नमः ( अक्षसूत्रमन्त्रः प. १२७ ) ८४ ओं नौं ी ी ी ी ती ही नी तेजसे सप्तार्चिषे स्वाहा (अग्निमन्त्रः प.१३८).
१ आत्ममन्त्रे रेफटकारसकाराणां पौर्वापर्य संप्रदायतो ज्ञेयम् ।
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१-प्रधानपद्मम्
२– पूर्वदिक्पद्मम् ३–दक्षिणदिक्पद्मम्
[३७]
मण्डलचित्रे प्रदर्शितैः सङ्ख्याकैर्ज्ञातव्यानां मण्डळावयवानां सूची
१० - ( वीथ्यः ) पूर्वा दिक्
११ - आग्नेयी दिक्
१२- दक्षिणा दिक् १३–नैर्ऋती दिक्
१४ - पश्चिमा दिक्
१५ - वायव्या दिक्
१६ - उत्तरा दिक्
१७- ईशान्या दिक् १८- द्वाराणि
- पश्चिमदिक्पद्मम्
४
१ - उत्तरदिक्पद्मम्
६- आग्नेयपद्मम्
७- - ईशान्यपद्मम्
८- नैर्ऋत्यपद्मम्
- वायव्यपद्मम्
प्रधानपद्मादिषु १ - ९ प्रथमाङ्कतः नवमाङ्कपर्यन्तैः संख्याकैश्विहितेषु नवसु पद्मेषु चित्रितेषु कर्णिकादितत्तत्स्थाने निदर्शितैः सङ्ख्याकैर्मन्त्रसङ्ख्याप्रत्यभिज्ञापकैर्यथासङ्ख्यं तत्तत्स्थाने ते ते मन्त्रा मन्त्रसूचीतः समालोच्य विनियोज्याः ।
(१०) पूर्वस्यां दिशि
( ११ ) आग्नेय्यां
(१२) दक्षिणस्यां (१३) नैर्ऋत्यां
(१४) प्रतीच्यां
(१५) वायव्यां
मण्डलावयवभूतपूर्वदिगादिषु १० - १८ दशमाङ्कत अष्टादशाङ्कपर्यन्तैः सङ्घयाश्चिहितेषु विनियोज्यानां मन्त्राणां योजनप्रकारः अनेन पथा बोध्यः ।
(१६) उदीच्यां ( १७ ) ऐशान्यां ( १८ ) द्वारेषु
P
600
www.kobatirth.org
133
...
...
800
800
Acharya Shri Kailassagarsuri Gyanmandir
...
For Private and Personal Use Only
80r
४९, ५९ ( मन्त्रौ ) ५०,६० ( मन्त्रौ ) ५१,६१ ( मन्त्रौ )
५२,६२ ( मन्त्रौ ) ५३,६३ ( मन्त्रौ ) ५४,६४ ( मन्त्रौ ) ५५,६५ ( मन्त्रौ ) ५६,६६ ( मन्त्रौ ) २१ ( मन्त्रः )
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३९]
उत्तरा दिक्
१२
पद्मान्तनिर्दिष्टाः संख्याका मन्त्राणां बोध्याः ।
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४० ]
( २)
-
१५
।
पद्मान्तनिर्दिष्टाः संख्याका मन्त्राणां बोध्याः ।
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४१]
१७
पद्मान्तनिर्दिष्टाः संख्याका मन्त्राणां बोध्याः ।
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४२ ]
(४)
पद्मान्तनिर्दिष्टाः संख्याङ्का मन्त्राणां बोध्याः ।
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२
२२
www.kobatirth.org
[ ४३ ]
( ५ )
२२
२८
टेट
२२
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पद्मान्तर्निर्दिष्टाः संख्याङ्का मन्त्राणां बोध्याः ।
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४४ ]
(६)
पद्मान्तनिर्दिष्टाः संख्याका मन्त्राणां बोध्याः ।
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४५]
(७)
V
२३
-
A
पद्मान्तनिर्दिष्टाः संख्याका मन्त्राणां बोध्याः ।
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४६ ]
(८)
१८ ।
१८
'पद्मान्तनिर्दिष्टाः संख्याका मन्त्राणां बोध्याः ।
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४७]
(९)
२०
।
२०
।
०४
)
पद्मान्तनिर्दिष्टाः संख्याका मन्त्राणां बोध्याः ।
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपाञ्चरात्रे जयाख्यसंहिता.
शास्त्रारम्भप्रयोजनं नाम प्रथमः पटलः । नमः सकलकल्याणदायिने चक्रपाणये । विषयार्णवमनानां 'समुद्धरणहेतवे ॥१॥
[शास्त्रावतरणम्.] सुसिद्धपूजिते स्थाने देवब्रह्मर्षिसेविते । तपस्विजनसङ्कीर्णे पुण्यकृद्भिनिषेविते ॥ २ ॥ तीर्थोत्तमे प्रभासे वै यत्र सशिहितः सदा । विश्वात्मा भगवान् विष्णुलॊकानुग्रहकृत्पभुः ॥ ३॥ तत्र शुश्रूषणपरः पित्रादिगुरुसन्ततेः । नित्यमेवापवर्गार्थी विरागी वीतमत्सरः ॥ ४ ॥ संवर्तकः कान्तिनिधिदृष्ट्वा मनं स्वकं वपुः । प्राञ्जलिः प्रणतो भूत्वा और्व पितरमब्रवीत् ॥ ५ ॥
संवर्तकःसंसारार्णवमग्नस्य ममोपायो हि कथ्यताम् । यं ज्ञात्वा न पुनर्जन्म स्यान्ममान्यस्य कस्यचित् ॥ ६ ॥
और्व:पुरा कृतयुगे वत्स मत्पूर्वैः संयमस्थितैः। वेदवेदाङ्गपारझै ऋषिभिश्च तपोधनैः ॥ ७ ॥ केनापि चात्मभावेन एतदालोचितं तु वै। बहून्यब्दसहस्राणि तपस्तप्त्वा सुदारुणम् ॥ ८॥
-
1 सद्यस्तरण. A 2 सुसिद्ध. A
3 प्रभासे च. A 4 योऽभि. A
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १ (सन्तोषनियमाढ्यं च व्रतचर्यासमन्वितम् )
[ निःश्रेयसालाभान्महर्षीणां निर्वेदः ] कालेन तपसोऽन्ते वै' वयं सद्धर्ममास्थिताः । सिद्धिगोचरममाप्ताः पोच्छ्रसन्तः पुनः पुनः ॥ ९ ॥ न विद्मः किं भविष्यामो ह्यद्यापि गहने भवे न स्थितिः शाश्वती स्वस्थे न च बन्धपरिक्षयः ॥ १० ॥ न चैवेह स्थिरा भोगाः किं कुर्यामोऽत्र "वैशसे इत्येवं गहने प्राप्ते तपसश्चानवस्थितेः ॥ ११ ॥ संप्राप्ताः स्म ततो मोहं तदा वाणी महत्यभूत् । भगवद्धर्मजिज्ञासानासक्तैः प्रचोदिता ॥ १२ ॥
[ परतत्त्वज्ञानस्य निःश्रेयसहेतुत्वम् ] न यज्ञवेदाधिगमैनच दानस्तु केवलैः क्रियाभिन त्वनेकाभित्रनैश्चान्द्रायणादिकैः॥ १३॥ स्वर्गे 'वै न भवेत् स्थैर्य बन्धमोक्षश्च वै कुतः। अज्ञाते परतत्वे तु शाश्वते चाक्षयेऽच्युते ॥१४॥ व्यापके तु जगन्नाथे नित्यतृप्ते निरञ्जने । इच्छारूपधरे नित्ये शुद्ध बुद्धे सुनिर्मले ॥ १५ ॥ एवमाधः परो देवो ज्ञातो यावन्न वै द्विजाः। तावदेवापवर्गस्तु दुर्लभो युगकोटिभिः ॥१६॥ तस्माद्यतध्वं येनाशु हृदावासो जगद्गुरुः । केवलं चित्स्वरूपश्च गुणगुण्यश्च निर्गुणः ॥१७॥ प्रसादमेति वै क्षिप्रमनाथानामसंशयः । अभूतपूर्वं श्रुत्वैवं स्थितास्ते हृष्टमानसाः ॥ १८ ॥ तस्मिन्नेव क्षणे पुण्ये श्रुतमात्रेण पुत्रक । किमेतत्केन कथितं किं तद्ब्रह्म ह्यनामकम् ॥ १९॥
ज्ञास्यामस्तत्कथं सम्यगेवमूचुः परस्परम् । I तु A. 2 प्रोंच्छ्सानाः S. 3 वेधसे S. 4 वा C L. 5 त्प्रभु: CL. 6 गुह्य. CL
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. १ ]
शास्त्रारम्भप्रयोजनम्
संशयेऽभिनिविष्टास्तु दीर्घकालं यदा तदा ॥ २० ॥ पुनरेवोत्थिता वाणी गगनादमृतोपमा । [ परतत्त्वविवेचनम् ]
यत्तदक्षरमक्षोभ्यं परं ब्रह्म सनातनम् ॥ २१ ॥ परा गतिर्या सर्वेषामच्युतं वित्त तद्विजाः । मुनयो ब्रह्मनिष्णाता यमाश्रित्य भवोदधिम् ॥ २२ ॥ तरन्ति पुण्डरीकाक्षो' देवो नारायणस्तु सः । शङ्खचक्रधरं विष्णुमानन्दस्यन्दनिर्भरम् ॥ २३ ॥ ये संश्रयन्ति तं भक्त्या सूक्ष्ममध्यात्मचिन्तकाः । ते यान्ति वै पदं विष्णोर्जरामरणवर्जिताः ॥ २४ ॥ इत्युक्त्वा च ततो भूयः सा वागस्तमिता यदा । तदा वयं हृष्टतुष्टाः प्रायशो विगतज्वराः ।। २५ ॥ श्रीवत्साङ्कवपुर्देवखाता 'शास्ति जगत्रये । चेतसोऽवस्थितिं कृत्वा ऋषिभिश्च तपोधनैः ।। २६ ॥ चिन्तितं च तदा भूयो ज्ञास्यामस्तं कथं विभुम् ।
[ परतत्त्वाधिगमोपायजिज्ञासया शाण्डिल्यं प्रत्यभिगमनम् ] को वेत्ता देवदेवस्य त्रैलोक्येऽस्मिन् 'यथार्थतः ॥ २७ ॥ प्रसन्नः कस्य भगवान परमात्माऽप्यधोक्षजः । प्रभावात्तपसः सर्व चिन्तितं मनसा तदा ।। २८ ॥ यथावद्विदितं पश्चात्सर्वेषां भावितात्मनाम् । कृतकृत्यो जगत्यस्मिन् शाण्डिल्यः श्रूयते भुवि ॥ २९ ॥ ते चैवं स्वाश्रमात्सर्वे फलपुष्पकरोद्यताः ।
प्रयाताः स मुनिर्यत्र कृतकृत्योऽवतिष्ठते ॥ ३० ॥ सुखासीनो द्विजैः सार्धं योगैश्वर्यसमन्वितः । तपसा तेजसा युक्तः पर्वते गन्धमादने ॥ ३१ ॥ नानाश्चर्यसमायुक्ते नानापुष्पोपशोभिते । फलद्रुमसमाकीर्णे नानाधातुविचित्रिते ॥ ३२ ॥ सिद्धैरध्यासिते रम्ये देवजुष्टे मनोरमे । तपशीलैस्मृदान्तैश्च योगत्रतपरायणैः ॥ ३३ ॥ काक्षं A 2 तथा S 3 चास्मिन् A 4 तथा A
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
5 यथास्थितिम् A
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.१ सच्छिष्यैर्ज्ञानसंपूर्णतश्चन्द्र इव ग्रहैः । दृष्ट्वा(ष्टो?) ज्ञानक्रियान्योऽसावृषिभिः प्रालिस्थितैः॥३४॥ स चाभिवादितस्सर्वैः क्रमातेन च ते तथा । पूजिताः फलमूलाधैरम्बुना कुसुमैस्सह ॥ ३५ ॥ निवृत्तेऽभ्यागते धर्मे सोत्सुकैर्भगवान्मुनिः । पृष्टस्तपोधनस्सर्वैः शाण्डिल्यस्सुरपूजितः ॥ ३६ ॥
[भगवत्तत्त्वतदाराधनप्रकारप्रश्नः ] भगवन्श्रोतुमिच्छामो विष्णोरद्भुतकर्मणः । उपासालक्षणं कर्म कथयस्व प्रसादतः ॥ ३७॥ श्रुतमत्यद्भुतं यस्मादस्माभिर्गगनान्तरात् । अज्ञाते भगवत्तत्वे दुर्लभा परमा गतिः ॥ ३८ ॥ तथाऽनाराधिते चैव सात्विकेन तु कर्मणा । सन्तारणार्थमस्माकमन्येषां 'भविनां तथा ॥ ३९ ॥ यथार्थ भगवद्धर्म वक्तुमर्हसि सर्वथा ।
[अस्य शास्त्रस्य प्रवृत्तिक्रमः
शाण्डिल्यःश्रुणुध्वं संयतास्सर्वे विष्णोरद्भुततेजसः ॥ ४०॥ सारभूतमिदं शास्त्रं ज्ञानोपनिषदं महत् । रहस्यमप्रकाश्यं च ब्रह्मगर्भ च शाश्वतम् ॥ ४१ ।। अनुग्रहार्थं च पुरा कथितं नारदस्य तत् । तथाचातिरहस्यत्वाल्लोकेऽस्मिन्न प्रकाशितम् ॥ ४२ ॥. न चापि चोदितं चैव केनचिद्धर्मगौरवात् । तथोक्तस्य (तथाऽनेक ?) दिनस्यान्ते अन्तर्धानगतं तु तम्(?)॥४३॥ भूयश्चैवावतीर्णेन विष्णुना प्रभ ष्णुना। मुने स्वांशभूतस्य यदुक्तं पुनरेव हि ॥४४॥ बदाश्रमसंस्थेन प्रभुना लोककारिणा । धर्ममार्गावतारार्थं व्रतेनानेन सत्तमाः॥४५॥ सिद्धानां शृण्वतां चैव तथा गगनचारिणाम् ।
-
I भाविनां A
2 सुस्थेन A
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १]
शास्त्रारम्भप्रयोजनम् देवानां च ऋषीणां च नरादीनां तथैव च ॥ ४६ ॥ मृकण्डुताक्ष्यपूर्वाणामादित्यानां महात्मनाम् । किन्नराणां च दैत्यानां वसूनां भावितात्मनाम् ॥४७॥
साङ्ख्यानां योगसिद्धानां ज्ञानविज्ञानवेदिनाम् । [ गुरोनारदादधिगतस्यास्य शास्त्रस्य मुनीन् प्रति यथाधिगतमुपदेशप्रतिज्ञा ] तच्छृणुध्वं मुनिश्रेष्ठाः धर्म संसारतारकम् ॥४८॥ यादृमाप्तं मया पूर्व परितुष्टाच नारदात् । सर्वज्ञानक्रियायुक्तं सर्वसिद्धिप्रसाधनम् ॥ ४९ ॥ संक्षिप्तं च महाथै यत्तथा सम्यग्विवेकदम् । ज्ञात्वैवं सारभूतं च अधीतं हि पुरा मया ॥ ५० ॥ यस्माद्वै धर्मकामार्थमोक्षाणामाशुसिद्धिकृत् । अधीस च श्रुतं पश्चात् ज्ञानानां ज्ञानमुत्तमम् ॥ ५१ ॥ यत्प्रसादात्तु वै भूयो भवेऽस्मिन्न भवाम्यहम् । ताष्मभ्यं प्रवक्ष्यामि आम्नायेन यथास्थितम् ॥५२॥
[श्रद्धाभक्तिपूर्वकमुपसन्नस्यैव शास्त्रस्यास्योपदेशे पात्रता । ] रहितं संशयैस्सर्वैगुरुशिष्यक्रमेण तु । परिज्ञातं क्रमेणैव यस्माच्छास्त्रं फलपदम् ॥ ५३ ॥ तस्मानयं द्विजाः पूर्वमाश्रयध्वं प्रयत्नतः । भक्तिश्रद्धासमेतं तु अस्तित्वे(आस्तिक्ये?)नाप्यलङ्कृतम् ॥ ५४ ।। सर्वस्वमपि यो दद्यात् भक्तिश्रद्धाविवर्जितः। नयाचारविनिर्मुक्तो मानी शास्त्रार्थदूषकः ॥ ५५ ॥ न तस्य शास्त्रं वक्तव्यं ब्रूते वा यस्स यात्यधः । समाचारेण यो ब्रूयाच्छृणुयाद्यश्च तावुभौ ॥५६॥ गच्छेतां तु जगद्योनेः पदं घोरविपर्ययात् ।
[गुरोर्महिमानुवर्णनगर्भ गुरौ भक्तेः श्रेयःसाधनत्ववर्णनम् ] शास्त्रायत्ता यतः सर्वे भोगमोक्षादयो द्विजाः ॥ ५७ ॥ वैष्णवं ज्ञानवक्तारं यो विद्याद्विष्णुवद्गुरुम् ।
1 रादि A 2 द्वाऽपि A 3 घोरे A 4 वैष्णवज्ञान A
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
पूजयेद्वामनःकायैस्स शास्त्रज्ञस्स वैष्णवः ॥ ५८ ॥ श्लोकपादस्य वक्ताऽपि यतः पूज्यस्सदैव हि । किं पुनर्भगवद्विष्णोस्स्वरूपं विवृणोति यः ।। ५९ ।। शास्त्रस्य चैव वक्ताऽपि तद्भावगतमानसः । विभोः शास्त्रस्य च गुरोत्रितयस्यास्य पूजनात् ॥ ६० ॥ फलं भवत्यनूनं वै इह लोके परत्र च । नारायणः परं ब्रह्म तज्ज्ञानेनाभिगम्यते ॥ ६१ ॥ ज्ञानस्य साधनं शास्त्रं तच्छास्त्रं गुरुवक्त्रगम् | ब्रह्मप्राप्तिरतो हेतोर्गुर्वधीना सदैव हि ॥ ६२ ॥ हेतुनाऽनेन वै विप्रा गुरुर्गुरुतमःस्मृतः । यस्मादेवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् ॥ ६३ ॥ मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना । तस्माद्भक्तिर्गुरौ कार्या संसारभयभीरुणा ॥ ६४ ॥ शाखाअनेन योऽज्ञानतिमिरं विनिपातयेत् । शास्त्रं पापहरं पुण्यं पवित्रं भोगमोक्षदम् ॥ ६५ ॥ शान्तिदं च महार्थ च वक्ति यस्स जगद्गुरुः ।
[ अथ तत्त्वशुश्रूषया मुनिभिः स्वीकृतः शिष्यभावः ] इत्युक्तास्तेन मुनयो मुनिना ब्रह्मवेदिना ॥ ६६ ॥ त्यक्तासनास्ततस्सर्वे बभ्रुवुश्शान्तमानसाः । तत्पादमूले पतितास्तच्चित्तास्तत्परायणाः ॥ ६७ ॥ [ अथोपदेशारम्भः ]
दत्तो मूर्ध्नि ततस्तेषां मुनीनां भावितात्मनाम् । विष्णुहस्तश्च ( ? ) तुष्टेन मुनिना ब्रह्मवेदिना ॥ ६८ ॥ अथोवाच स विप्रेन्द्रः प्रणिपत्याच्युतं हरिम् ।
क्रमागतं महच्छास्त्रं ज्ञानामृतफलप्रदम् ॥ ६९ ॥
For Private and Personal Use Only
[ प. १
[ अस्य शास्त्रस्यारम्भकाल - प्रवर्तक पुरुषविशेष - आख्याविशेषाणां निरूपणम् ] कृते युगे प्रवृत्ते तु कस्मिंश्चिन्मुनिसत्तमाः ।
I शास्त्रज्ञानेन, A 2 ऋषीणां A
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १ ]
शास्त्रारम्भप्रयोजनम् पौष्करे' ब्रह्मकल्पे तु प्रत्यक्षस्थेऽप्यघोक्षजे ॥ ७० ॥ कामक्रोधविनिर्मुक्त मद्धे तु पितामहे । स्थिते निष्कण्टके सम्यक्त्रैलोक्ये सचराचरे ॥ ७१॥ संभवृद्ध तथा धर्मे अधर्मे नाशमागते । नारदेन यथा पृष्टो देवः कमललोचनः ॥ ७२ ॥ जयार्थमपि भक्तानां हितार्थमपि चात्मनः । अनुष्टुप्छन्दोबद्धेन' सारासारतरा शुभा ॥ ७३ ॥ प्रोक्ता त्रैलोक्यगुरुणा पृच्छते नारदाय तु । सारभूतं समुद्धत्य संहिताऽमृतगर्भिणी ॥ ७४ ॥ सर्वज्ञत्वगुणेनैव कृत्स्नं ज्ञात्वा च तत्त्वतः । सार्धकोटिप्रमाणं तु ज्ञातृज्ञानोपबृंहितम् ॥ ७५ ॥ जयाव्यं 'निषदं तन्त्रं ब्रह्ममूलाद्विनिस्मृतम् । अमूर्चाद्गगनाथद्वत् निर्घातो जायते स्वयम् ॥७६ ॥ शान्तात्संविन्मयात्तद्वच्छास्त्रं शब्दात्म 'चोत्थितम् । अविकारमसङ्कल्पं यद्रूपं तत्परं विभोः ।। ७७ ॥ यद्विकारं जगद्धातुश्शब्दब्रह्मेति तत्स्मृतम् । ततःप्रभृति कालाच लोकेऽस्मिन्मुनिसत्तमाः ॥ ७८ ॥ जयेति विमलं नाम प्रणीतं विश्वकर्मणा । I. पुष्करे. S. 2 यं. A 3 नै. A 4 त्मनो. A.
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.१ [ अधिकः पाठः] + पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । इति सर्वत्र विख्यातं भगवच्छास्त्रगौरवम् ॥१॥ सात्वतं पौष्करं चैव जयाख्यं तन्त्रमुत्तमम् । रत्नत्रयामिति ख्यातं तद्विशेष इहोच्यते ॥२॥ सारं सात्वतशास्त्रस्य रहस्यं माज्ञसंमतम् । रत्नत्रयमिदं साक्षाद्भगवद्वक्रनिःसृतम् ॥३॥ प्रवर्तितं तथैवेदमन्यूनानधिकत्वतः। . अन्यान्यानि तु तन्त्राणि भगवन्मुखनिर्गतम् ॥४॥ सारं समुपजीव्यैव समासव्यासधारणैः । व्याख्योपबृंहणन्यायाद्यापितानि तथा तथा ॥५॥ व्याख्यामूलनयेनैषां गौरवं सम्प्रतिष्ठितम् । तन्त्रेऽप्यष्टोत्तरशते पारमेश्वरसंहिता ॥६॥ पौष्करार्थविवृत्यर्था व्याख्यारूपाऽवतारिता । सात्वतस्य विवृत्यर्थमीश्वरं तन्त्रमुत्तमम् ॥७॥ जयाख्यस्यास्य तन्त्रस्य व्याख्यानं पायमुच्यते । भगवद्व्यक्तिदेशेषु स्वयंव्यक्तेषु भूतले ॥८॥ अष्टोत्तरशते मुख्यं रत्नभूतं चतुष्टयम् । श्रीरङ्गं वेंकटाद्रिश्च हस्तिशैलस्ततः परम् ॥९॥ ततो नारायणाद्रिश्च दिव्यस्थानचतुष्टयम् । वेंकटादि विनाऽन्येषु देवदेवस्य धामम् ॥१०॥ रत्नेषु त्रिषु रत्नानि त्रीणि तन्त्राण्युपासते । मूलव्याख्यानरूपत्वादुपजीव्यं परस्परम् ॥११॥ तन्त्रत्रयमिदं विद्यादेकशास्त्रं तथा बुधः । सात्वतं यदुशैलेन्द्र श्रीरङ्गे पौष्करं तथा ॥ १२ ॥ हस्तिशैले जयाख्यं च साम्राज्यमधितिष्ठति ।
पायतन्त्रं हस्तिशैले श्रीरङ्गे पारमेश्वरम् ॥१३॥ + अयं तु कुण्डलितः पाठः प्राचीनेषु बहुषु कोशेषु नोपलभ्यते, पटलस्यास्यान्ते कैश्चित्प्रक्षिप्तः स्यात्, अथाऽपि ( Adyar Library Ms. ) यथोपलम्भं प्राकव्यं नीतः
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १]
शास्त्रारम्भप्रयोजनम् ईश्वर यादवाद्रौ च कार्यकारि प्रचार्यते । श्रीरङ्गाधादवाद्रेश्च हस्तिशैलो विशिष्यते ॥ १४ ॥ पद्मरागाच वैडूर्याद्यथा वजं महागुणम् । पुरा कृतयुगे ब्रह्मा साक्षात्कृत्य रमापतिम् ॥ १५ ॥ स्वयं समर्चयित्वाऽथ तदर्चाक्रममुत्तमम् । शिष्येभ्यो महनीयेभ्य उपदिश्य कृपावशात् ॥१६ ।। तैरेवाराधनं काले कारयत्यब्जसंभवः । इत्येवं नारदाच्छ्रुत्वा पुनरेवाहमब्रुवम् ॥ १७ ॥ भगवन् कमलाकान्तः कथं साक्षात्कृतः कदा । तदेतदेहि मे स्वामिन् हस्त्यद्रेश्चापि वैभवम् ॥ १८ ॥ इति पृष्टो मया पाह नारदो भगवान् ऋषिः । साधु पृष्टोऽस्म्यहं वत्स श्लाघनीयोऽसि मे मतः ॥१९॥ यदद्य करिशैलस्य वक्ष्यामि तव वैभवम् । पुरा मयोपसन्नेन भगवान् भूतभावनः ॥२०॥ जगत्स्रष्टा मुराधीशोऽनुयुक्तश्चतुराननः । हस्तिशैलस्य माहात्म्यं वरदस्य कृपारसम् ॥ २१॥ सत्यव्रतस्य क्षेत्रस्य वैभवं चान्ववर्णयत् । तत्तेऽहं संप्रवक्ष्यामि संग्रहेणैव सारवत् ॥ २२ ॥ सावधानः शृणु पीत्या गुह्यं सारमिदं यतः। भगवन्नाभिपाथोजाज्जातो धाताऽब्जसंभवः ॥२३॥ सृष्ट्वा चराचरं विश्वं गर्व परमुपाययौ । आभिजात्यं सदाचारो विद्या चेति मदत्रयम् ॥ २४ ॥ सोनेवाभिभवति किमु सर्वाधिके पदे । ततोऽसौ मत्तचित्तः सन् देवदेवं रमापतिम् ॥२५॥ साक्षाचिकीर्षुर्योगेन परं यत्नमुपागमत् । देवदेवस्वरूपादिसाक्षात्कारविरोधिना ॥ २६ ॥ अप्रमेयेन महता दुष्कृतेनैष वारितः। पुनः पुनः प्रयत्नपि सुमहत्यप्यनुष्ठिते ।। २७ ।। न स सिद्धिमनुपापत् समाधेः प्रत्यहन्यत । अथ चिन्तापरो दीनश्चिन्तयित्वा मुहुर्मुहुः ॥२८॥
२
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
वृथैवाचरितं कष्टमियता मन्दबुद्धिना । देवावाससमारोहावरोहाभिख्यकेलितः ॥ २९ ॥ निर्मोचनार्थमेकोsपि क्षणो हन्त न यापितः । अथालम्ब्य धृतिं धीमान् भूलोकं प्रत्यपद्यत ॥ ३० ॥ गङ्गामध्ये महद्वोरं तपस्तप्तुमुपाक्रमत् I अङ्गष्टाग्रपदात्तिष्टनिरुद्धश्वासचेष्टितः ।। ३१ ।। ऊर्द्धबाहुर्निराहारस्तपस्तेपे सुदारुणम् ।
कापेयचपलं चित्तं न स्वास्थ्यं प्राप तस्य यत् ॥ ३२ ॥ क्षणमात्रमपि श्रीशं न ध्यातुं प्राभवत्ततः । अथ दीने कुशे घातर्याकाशादशरीरिणी ॥ ३३ ॥ वाणी प्रादुरभूत्पुण्या बोधयामास पद्मजम् । अधिकारमहानन्दरसमनस्य ते मनः ।। ३४ ।। सहस्रेणाश्वमेधानां विनाशुद्धिं न गच्छति । अशुद्धस्येह मनसः स्वास्थ्यं संपाद्यतां कथम् ॥ ३५ ॥ अस्वस्थे मनसि ध्यानं साधु निष्पद्यतां कथम् । कर्तव्य गौरवात्कालविलम्बाच्च विभेषि चेत् ।। ३६ ।। उपायं सुकरं वक्ष्ये यथावदवधारय । गङ्गाया दक्षिणे भागे योजनानां शतद्वये ।। ३७ ।। पञ्चयोजनविस्तारं पञ्चयोजनमायतम् । तीरान्तं पूर्ववाराशेः सर्वैः सुमहितं गुणैः ।। ३८ ।। सिद्धिक्षेत्रं महापुण्यं श्रीशस्याभिमतं परम् । सत्यव्रतमिति ख्यातं यथार्थाख्यावभासकम् ।। ३९ ॥ एकस्तत्र कृतो धर्मो वर्षते हि सहस्रधा । तत्र त्वमश्वमेधेन यजेरेकेन चेद्धरिम् ॥ ४० ॥ सहस्रस्याश्वमेधानां फलं प्राप्स्यसि निश्चितम् । तत्र शर्वतरे कल्पे दिग्गजा विष्णुमव्ययम् ॥ ४१ ॥ कस्यचिद्विरिवर्यस्य शिखरे पर्यपूजयन् । तेषामाविरभूद्देवः करुणावरुणालयः ॥ ४२ ॥ कमलाकामुकः कान्तविग्रहः कञ्जलोचनः । ततः प्रभृति शैलेन्द्रो ययौ करिगिरिप्रथाम् ॥ ४३ ॥
For Private and Personal Use Only
[ १० १
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१]
शास्त्रारम्भप्रयोजनम् तमेव वेदिकां कृत्वा वाजिमेधेन तं यज । लक्ष्मीवल्लभकारुण्यवीक्षावैभवतो महान् ॥४४॥ धन्यः कृतार्थो विमलो भविष्यसि न संशयः। इति वाणी समाकर्ण्य विरिञ्चो हृष्टमानसः ॥ ४५ ॥ क्षेत्रं सत्यव्रतं पुण्यं त्वरितं समुपागमत् । त्वष्टा हस्तिगिरेः शृङ्गं टकैः सन्तक्ष्य शोभनाम् ॥ ४६॥ यागाहों यजमानोऽयं यागवेदीमकल्पयत् । यथाशास्त्रं च लक्ष्मीशं सर्वकारणकारणम् ॥४७॥ ईजेऽजो वाजिमेधेन यागानामुत्तमेन सः। तत्र सर्वेषु मवेषु तत्तदैवतनामभिः ॥ ४८ ॥ पठ्यमानेषु धाताऽयं देवदेवं रमापतिम् । हृदये समनुध्यायंस्तस्मै सर्व हविर्हतम् ॥ ४९ ॥ भक्त्या समर्पयन्नेतदलमेकोऽपि वेदितुम् । सर्वमेव हविर्देवः पुण्डरीकेक्षणो हरिः॥ ५० ॥ स्वयमेव समादाय समास्वादयदादरात । स्वान् स्वान् भागापरीक्लुसान्कालेष्वनधिगच्छताम् ॥५१॥ उन्मुखानां वञ्चितानां देवानां क्षुभितं मनः । ब्रह्माणमथ ते सर्व समागत्यान्वयुञ्जत ॥ ५२ ।। किमिदं वर्तते मोहः क्षोशिता वञ्चिता वयम् । ब्रह्मा तु स्मयमानस्तान् सांत्वपूर्वमबोधयत् ॥ ५३॥ देवा मया पुरा सृष्टाः स्रष्टाऽहं भवतां पिता । किमेतत्पिता पुत्रानुपास्तां विनयादिति ॥ ५४ ॥ . संसारमार्गनिष्णातैस्तत्तत्फलमभीप्सुभिः। यूयमाराधनीया हि तदर्थमधिकारिताः ॥ ५५ ॥ सर्वान्तरात्मा सर्वेशो मम चापि पिता हरिः। कमलावल्लभो देवस्तमेवोद्दिश्य हूयते ॥ ५६ ॥ इह सर्व हविर्यज्ञे नाममात्र तु मन्त्रगम् । भवतां तत्तदर्थस्तु भगवान् कमलापतिः ॥ ५७ ॥ इयं मयज्ञसारस्य धोरणी सारमाधुरी । परमैकान्तिनां नृणामप्येषैव निबोषत ॥ ५८॥
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसहिता
प. १
इति संबोधिता देवा गतक्षोभाः प्रजापतिम् । सारार्थावगमात्तुष्टाः साधु साध्वित्यपूजयन् ॥ ५९ ॥ श्रेयसां किल कार्याणां प्रत्यूहानां शतं शतम् । तथा तत्र महायज्ञे विधानां शतमुत्थितम् ॥ ६० ॥ देवदेवो रमानाथः कृपया परया मुदा । सर्वान्मशमयामास प्रत्यूहान् समुपस्थितान् ॥ ६१ ॥ अथ काले बहुगुणे वपाहोमोचिते तदा । आविरासनिमित्तानि मनोहारीणि सर्वशः ॥ ६२ ॥ मेषमासे सिते पक्षे चतुर्दशतमे तिथौ । शोभने हस्तनक्षत्रे रविवारेण संयुते ।। ६३ । प्रातः सवनकालीने वपाहोमे समापिते । तां वपामधरे गृह्णन्ननेराविरभूद्धरिः।।६४ ॥ सूर्यकोटिमतीकाशे तप्तकारीस्वरोज्वले । विमाने पुण्यकोव्याख्ये श्रीभूमिसहितः प्रभुः ॥६५॥ पश्चिमाभिमुखो दीप्तकिरीटमकुटोज्ज्वलः । ऊर्ध्वपुण्ड्रोल्लसत्फालपट्टो राजीवलोचनः ॥६६॥ तिलप्रसूनसौभाग्यनासाकल्पलतान्वितः । प्रवालखण्डसुषमामोषदक्षाधरोष्ठवान् ॥ ६७॥ कम्बुगम्भीरकण्ठान्तलेम्बिकौस्तुभविभ्रमः । श्रीवत्सवक्षा हारश्रीशोभमानभुजान्तरः॥ ६८ ॥ पञ्चायुधोल्लसदाहुचतुष्टयमनोहरः । सप न करेणोचैर्वहनभयमुद्रिकाम् ॥ ६९ ॥ गदा चापं च वामेन पाणिना परिभूषयन् । कटिबन्धे धरन्दिव्यं नंदकं खङ्गमुत्तमम् ॥ ७० ॥ पीताम्बरलसन्नाभिगह्वरोज्वलविह्वलः (ग्रहः ?)। कामारामीयकदलीकेळीचोरोरुभास्वरः ॥ ७१ ॥ मुकुराकारजान्त्यलावण्यप्रसराद्भुतः। कळाचिकारुचिस्पर्धिजड्डाद्वितयसुन्दरः॥७२॥ पद्मसौभाग्यसर्वस्वहारिपादमनोहरः । करुणारसपूर्णाम्यामीक्षणाभ्यां चतुर्मुखम् ।। ७३ ॥
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रारम्भप्रयोजनम् आदरादनुगृह्णानः स्मिताश्चदधरान्तिकः । एवं स्वयमुदात्तेन रूपयौवनशोभिना ॥ ७४ ॥ विग्रहेणोदितं देवं रमाकान्तं जगत्पतिम् । आसेव्य सर्वे संहृष्टाः कृताथेनयनोदयाः॥७५ ॥ अहो भाग्यमहो भाग्यमित्युच्चैरुदघोषयन् । चतुर्मुखोऽपि नयनरष्टाभिर्देवमच्युतम् ।। ७६ ॥ प्रणतार्तिहरं नाथं वरदं समसेवत । सहसंभ्रमो नानाचेष्टास्तास्ताः स्वयं चरन् ॥ ७७॥ क्रमेण शान्तसंरभ्भो देवो नाभिप्रचोदितः । वत्स सत्यव्रतक्षेत्रमाहात्म्यं पश्य पद्मज ॥ ७८ ॥ एकेन हयमेधेन सहस्रस्य फलं त्वया । कांक्षितं तेन चित्तस्य शुद्धिस्तेन च चेतसः ॥ ७९ ॥ स्थैर्य तेन च निष्पत्तिानस्येतीप्सितं त्वया । अन्ते प्रतीक्षितं यत्ते फलं पर्वक्रमास्किल ॥ ८० ।। प्रथमे पर्वणि प्राप्तं सुखेनैव प्रजापते । प्रसन्नोऽस्मि तवानेन हयमेधेन सुव्रत ॥८१॥ वपारसोऽयं मधुरो मम हृयो मनोऽहरत् । पारमैकान्तिसौरभ्यसारामृतमनोहरा ।। ८२ ॥ वपेयं सर्वभक्ष्येभ्यो मम प्रीतिकरी सदा। वरं वरय तस्मात्त्वं यथाऽभिमतमात्मनः॥ ८३॥ सर्व संपत्स्यते पुंसां मयि दृष्टिपथं गते । इति देवेन संदिष्टः प्रहृष्टः परमार्थवित् ॥ ८४ ॥ ब्रह्मा प्रणम्य बहुशः स्तुत्वा च प्रार्थयद्विभुम् । वैकुण्ठे तु यथा लोके यथैव क्षीरसागरे ।। ८५ ॥ तथा सत्यव्रतक्षेत्रे निवासस्ते भवेदिह । हस्तिशैलस्य शिखरे सर्वलोकनमस्कृते ॥ ८६ ।। पुण्यकोटिविमानेऽस्मिन् पश्यन्तु त्वां नरास्सदा । इति संमार्थितो देवो भगवान् भक्तवत्सलः ॥ ८७ ॥ हिताय सर्वलोकानां तथाऽस्त्वित्यन्वमोदत । तस्मिन् कृतयुगे ब्रह्मा देवदेवमधोक्षजम् ॥ ८८ ॥
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
जयाख्यसंहिता
[प.१
स्वयं तेनैव रूपेण समाराधयदच्युतम् । महाशान्तगजेन्द्रोऽथ त्रेतायां हरिमार्चयत् ॥ ८९ ॥ स्वकराग्रोद्धतैः परिथ ग्राहेण पीडितः। शरणागतिमाधाय वरदेन विमोचितः ॥ ९० ॥ हरिणा धाम निन्ये स्वं वाहनेन गरुत्मता ।। अथ द्वापरसंज्ञे तु युगे देवगुरु स्वयम् ॥ ९१ ॥ आराध्य वरदं देवं स्वाभीष्ट सिद्धिमानुत । ततः कलियुगस्यादो ब्रह्माणं वरदोऽब्रवीत् ॥ ९२ ॥ परामृशन् जगत्सवे प्रहृष्टेनान्तरात्मना । कालोऽयं कलिरायातः सर्वे स्वाथेपरा जनाः॥ ९३ ॥ न कोऽपि तत्त्वतो भक्तो द्रक्ष्यते कालविप्लवात् । अयुते वा परार्धे वा यदि कोऽपि च तादृशः ॥ ९४ ॥ संभाव्यते गुणोत्कृष्टं न ते लोकोऽनुमंस्यते । दोषानारोपयेत्कश्चिन्मत्सरात्तस्य मूनि ॥ ९५ ॥ तं तथैवेति सर्वेऽन्ये घोषयिष्यन्ति सर्वशः। अन्ते तस्यापि नैराश्याच्युतिरेव मनोगतेः ॥ ९६ ॥ भविष्यति तथा नाम कालोऽयं कलिरूर्जितः।। अतो न रोचते वत्स हस्तिशैलस्य मूर्धनि ॥ ९७ ॥ दिव्येनानेन रूपेण वस्तुं काले कलाविह । प्रतिज्ञातं च कल्पान्तमवस्थानमिहैव मे ॥ ९८ ॥ अतोऽत्र क्रियतामेवमहं त्वामनुमानये । वरदोऽहं विधे भक्तजनानां करुणाकरः॥९९ ॥ अतः स्थलमिदं पुण्यं त्यागमण्टपमुच्यताम् । योगमण्टपसंज्ञातु श्रीरङ्गस्य मया कृता ॥ १० ॥ पुष्पमण्टपमित्याख्या वेङ्कटादेविराजताम् । अन्यद्यदुगिरिस्थानं विधामण्टपमुच्यताम् ॥१०१ ॥ सर्वोत्तममिदं पुण्यं क्षेत्रं स्थानं च शोभनम् । मम प्रीतिकरं दिव्यं मुक्तिक्षेत्रेषु चोत्तमम् ॥ १०२॥ नैतस्य सदृशं किञ्चित् क्षेत्र वा तीर्थमेव वा। अतो मदाज्ञया ब्रह्मन् आलयोऽत्र विधीयताम् ॥ १०३ ॥
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.
]
शास्रारम्भप्रयोजनम् सर्वमन्त्रस्वरूपत्वात् सर्वेभ्योऽभ्यधिको भुवि । संस्थानस्यालयस्यास्य स्वरूपं परमार्थतः ॥ १०४ ॥ न वेत्तुं प्रभवदन्यो मदीक्षावीक्षितानरात् । कलिकालोचितां रीतिमाश्रित्य मनसा मया ॥ १०५ ।। पाश्चरात्राहयं तत्रं यथावदवतारितम् । तदुक्तेन प्रकारेण मूलकर्मोत्सवाश्रयाः ॥ १०६ ।। तिस्रो मूर्तीः प्रतिष्ठाप्य पूजनं प्रतिपादय । बल्यर्चा च विधानेन सादरं परिकल्प्यताम् ॥ १०७ ॥ रत्नेषु त्रिष्वपि श्रेष्ठं जयाख्यं तन्त्रमुच्यते । तदुक्तेन विधानेन प्रतिष्ठादि भवत्येताम् ।। १०८।। काण्वी शाखामधीयानावौपगायनकौशिकौ । प्रपत्तिशास्त्रनिष्णातौ स्वनिष्ठानिष्ठितावुभौ ॥ १०९ ॥ जयाख्यतत्रमार्गेण दीक्षयित्वाऽब्जमण्डले । आचार्यके चाभिषिच्य ताभ्यां पूजां प्रकल्पय ॥ ११० ॥ तगोत्रसंभवा एव कल्पान्तं पूजयन्तु माम् । जयाख्येनाथ पाझेन तश्रेण सहितेन वै ॥ १११ ॥ मूलव्याख्यानरूपाभ्यां समर्चयतु मां सदा । न तत्रसङ्करो दोषस्तत्रयोरनयोरिह ॥ ११२ ॥ आचार्यके तथाऽऽत्विज्ये पूजने वा ममाब्जज । तावेतौ गोत्रिणौ मुख्यौ मम प्रीतिकरौ मतौ ॥ ११३ ॥ परिचर्यासु तत्तासु योग्यानिर्णीय चेतसा । दीक्षयित्वा च ते तत्र नियुज्यन्तां यथाविधि ॥ ११४ ॥ अत्राधिकार उभयोस्तयोरेव कुलीनयोः । शाण्डिल्यश्च भरद्वाजो मुनिर्भीआयनस्तथा ॥ ११५ ॥ इमौ च पञ्चगोत्रस्था मुख्याः काण्वीमुपाश्रिताः । श्रीपाश्चरात्रतत्रीये सर्वेऽस्मिन् मम कर्मणि ॥ ११६ ॥ इह ताभ्यां चिरं वत्स तोपितोऽस्मि तपोबलात् । तयोरयं वरः प्रीत्या प्रादायि प्रार्थितो मया ॥ ११७ ॥ मन्त्रैः कातीयसूत्रेण निर्दिष्टैदिकैः सह । भगवच्छात्रसंसिद्धैर्दिव्यैर्मवैर्विमिश्रितैः ॥ ११८ ॥
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[प. १
जयाख्यसंहिता गर्भाधानादिकाः सर्वे संस्कारा नित्यकर्म च । नैमित्तिकं च श्राद्धादि कर्तव्यं तैरतन्द्रितैः ॥ ११९ ॥ आचारेणैवामुनैवाहं भवामि प्रीतिमानसः । शर्करासहितेनेव क्षीरेण कमलासन ॥ १२० ॥ प्रसन्दं चैत्रमासे तु स्वेन रूपेण मां विभुम् । । पूर्णिमायामिहागत्य त्वं मामाराधयानघ ॥ १२१ ।। प्रत्यहं रात्रिकाले तु शेष: फणभृतां वरः।। अमाकृतेन रूपेण मां समाराधयिष्यति ॥ १२२ ।। इति देवेन संदिष्टः परतत्रमना विधिः । तथैव तत्स्वयं प्रीत्या निरवर्तयदादरात् ॥ १२३ ।। देवावतारसमये विमानमतुलप्रभम् । सर्वदेवमयं दिव्यमग्निमध्यात् समुत्थितम् ॥ १२४ ।। तथैव देवदेवस्य वरदस्य निदेशतः । भूतले वास्तुविधिना प्रतिष्ठामध्यगम्यत ॥ १२५ ॥ दिव्यालयस्य निर्माणपकारो विश्वकर्मणे । देवादेशाद्विरिश्चेन स्फुटमेवात्यदिश्यत ॥ १२६ ॥ स तस्याज्ञां वहन्मूची तदादिष्टेन वर्मना । आलयं निर्ममे दिव्यं तेनैव प्रत्यवेक्षितः ॥ १२७॥ मूलमत्रत्रयात्मत्वाद्देवदेवस्य सन्निधौ । प्रणवेन समं पूर्व सोपानत्रयमास तत् ॥ १०८ ॥ षडक्षरस्य मत्रस्य स्मारणाय रमापतेः। अर्धमण्डमभागे षद् सोपानानि चकार सः ॥ १२९॥ चतुर्विशतितत्वात्मा चतुर्विंशतिसंख्यका । गायत्रीसंमिता पश्चात् सोपानावलिराबभौ ॥१३०॥ अथ द्वयाख्यं परमं मत्रराजमनुस्मरन् । सोपानयोद्वयं दीमं निर्ममे निर्ममान्तरः ॥१३१ ।। मणतातिहृतो मत्रे दिव्ये देवस्य तोषणे। दशवर्णा इति व्यक्तीकुर्वन् दश तताऽकरोत् ॥ १३२ ।। बहुनाऽत्र किमुक्तेन देवदेवालयो महान् । उक्तानां भगवच्छास्ने लक्ष्मणां लक्ष्यतां ययौ ॥ १३३॥
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. १]
शास्त्रारम्भप्रयोजनम्
करीशः कमलाकान्तः काले कमलसम्भवम् । स्वच्छन्दः संदिशंस्तेन स्वमालयमकारयत् ।। १३४ ॥ अथ देवेन निर्दिष्टे काले कमलसंभवः । जयाख्यतस्त्रमार्गेण प्रतिष्ठाविधिमादिशत् ।। १३५ ॥ दारुणा मूलबेरं तु कर्माच रजतेन वै । ared चैव ताम्रेणाकारयद्विश्वकर्मणा ।। १३६ ॥ तथैव चाथ बल्यच विधिनाऽकारयद्विधिः । औपगायनमाचार्य कौशिकं च तपस्विनम् ॥ १३७ ॥ तत्पुत्रांश्च महाभागान् द्वौ द्वौ देवसुतोपमौ । दीक्षयित्वा यथान्यायं चक्रवारिजमण्डले ॥ १३८ ॥ तैः प्रतिष्ठान्तिकं सर्व कर्षणाद्यमकारयत् । वैशाखे श्रवण तु संकल्प्यावभृथं पुरा ।। १३९ ॥ rasta ध्वजारोहं विधिनाऽकारयद्विधिः । प्रथमेऽहनि देवेशं मण्डपेन विभासिना ॥ १४० ॥ atri: सञ्चारयामास प्रातर्भक्तानुकम्पया । रात्रौ मृगेन्द्रवान देवस्योत्सवमाचरत् ।। १४१ ॥ द्वितीये दिवसे प्रातसवाहनमाचरत् । रात्रौ मार्तण्डबिम्बेन महोत्सवमकारयत् ।। १४२ ॥ तृतीये दिवसे प्रातर्गरुडोत्सवमाचरत् । अवतारात्परं देवस्योत्सवे प्रथमे पुरा ॥ १४३ ॥ देवो रमापतिर्दिव्यं वैनतेयमधिश्रितः । प्रथमं दर्शयामास निजमप्राकृतं वपुः ॥ १४४ ॥ मध्ये गोपुरमुख्यस्य ततो गरुडवाहने । गोपुराग्रिममध्ये तु देवसेवा विशिष्यते ।। १४५ ।। सर्वपापहरी पुण्या मुक्तिमार्ग उदीरितः । रात्रौ हनुमता चैव देवदेवमचारयत् ॥ १४६ ॥ चतुर्थे दिवसे प्रातः शेषासनतले हरिः । परव्योम्नीव भक्तानां स्वं रूपं समदर्शयत् ॥ १४७ ॥ रात्रौ चन्द्रमसं बिम्बमास्थितस्योत्सवोंऽभवत् । मोहिनीरूपमास्थाय प्रातरान्दोलिकां गतः ॥ १४८ ॥ पंचमेऽहनि देवेशो भक्तान्सर्वाननन्दयत् ।
३
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१७
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता रात्रौ तु यालवाहेन देवस्योत्सवमाचरत् ।। १४९ ॥ षष्ठे मातः कल्पतरों वेणुगानोत्सवोऽभवत् । रात्री गजेन्द्रमास्थाय दिव्यं रूपमदर्शयत् ॥ १५० ॥ सप्तमे स्यन्दनं दिव्यमास्थाप्योत्सवमाचरत् ।। अष्टमे तु जलद्रोणीमवगाह्य दिवा हरिः ॥ १५१ ॥ रात्रौ तुरङ्गमास्थाय सर्वाल्लोकानपावयत । नवमे शिबिकायात्रामारचय्य रमापतिः ।। १५२ ।। लीलां प्रणयकोपस्य पदय कमलाभुवोः । अनन्तसरसीवाऽवभृथं महमास्थितः ।। १५३ ॥ रात्रौ तु पुण्यकोव्याख्ये विमाने निष्ठितः प्रभुः। सर्व पुरं परिभ्रम्य सर्वाल्लोकानपावयत् ॥ १५४ ॥ दशमेऽहनि मध्याह्ने पुष्पयागमहोऽभवत् । रात्रौ महाविमानेन पुरयात्रा प्रकल्पिता ॥ १५५ ॥ सर्वावरणनिष्कामात्परं विहगराध्वजम् । अवरोपय्य विधिवत्पूजको बहुमानितः ॥ १५६ ॥ एवं संरम्भयोगेन महोत्सवमकारयत् । प्रतिवत्सरमेवैवं महोत्सवविषिः कृतः ॥ १५७ ॥ पक्षमासायनान्दाधा उत्सवाश्चाभवन्क्रमात् । महर्षी दीक्षितौ तौ द्वाचौपगायनकौशिकौ ॥ १५८ ॥ पर्यायेणैव देवेशमानय॑तुरिहादरात् । तदेतन्महितं धाम हस्तिशैलपयां गतम् ॥ १५९ ॥ प्रणतार्तिहरो देवो वरदो यत्र पूज्यते । पूजकास्तस्य तद्वश्या महात्मानो गुणोज्वलाः ॥१६०॥ पाश्चरात्रिकमुख्येभ्यः सर्वेभ्योऽप्यधिका भुवि । एवमेतत्समाख्यातं हस्तिशैलस्य वैभवम् ।। १६१ ॥ देवस्य तत्रसारस्य पूजकस्य तु संग्रहात् । यथा वै नारदमुनेः मुखात्पूर्व श्रुतं मया ॥ १६२ ॥ तथैव सर्वमाख्यातं प्रसङ्गात्मीतिपूर्वकम् ।। अथ प्रकृतमेवाघ तन्त्रमारंभ्यते मया ॥ १६३ ॥ श्रूयतामवधानेन श्रद्धाभक्तिमहीयसा) इति श्रीपाञ्चरात्रे जथाल्यसहितायां शास्त्ररम्भप्रयोजनं नाम प्रथमः पटलः ।
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २]
ब्रह्मसर्गाख्यानम् अथ ब्रह्मसर्गाख्यानं नाम द्वितीयः पटलः ।
ऋषय ऊचु:अज्ञानपङ्कमनानां त्वं गति! महामुने । पुरा यथोक्तं विभुना मुनेब्रह्मात्मजस्य च ॥१॥ तत्सर्व विस्तरेणाद्य यथावद्वक्तुमर्हसि । [ नारदो ब्रह्मणः पुत्रो भवबन्धविमुक्तये ] ॥२॥
शाण्डिल्य:स्वमात्मानं पुरस्कृत्य सद्भक्ताय(ना?)हिताय च । पादपद्मे हरेः स्मृत्वा स्तु(न?)त्त्वा च शिरसा सह ॥३॥ पाञ्जलिः प्रयतो भूत्वा पोत्फुल्लवदनेक्षणः । प्रणयात्मणतो भूत्वा द्वन्द्वोपद्रवशान्तये ॥ ४ ॥ उपसङ्गम्य चरणाविदं स्तोत्रमदीरये(दैरय?)त् ।
[ नारदकृता भगवत्स्तुतिः ]
नारदःनमोऽस्तु परमेशाय कारणाय पराय च ॥ ५ ॥ सहस्रशिरसे तुभ्यं सहस्रचरणाय च । सहस्रनयनश्रोत्र सहस्राद्भुतविक्रम ॥ ६ ॥ सहस्रसूयंवपुषे सहस्रन्दुगभस्तये । नमः परमहंसाय परात्परतराय च ॥७॥ सत्त्वरूपाय शान्ताय नमो विश्वायनाय च । भवाय भवहर्ने' च सर्गस्य प्रभवाय च ॥८॥ नमः कनकगभोय सर्वदेहभृते नमः । त्रयीत्रयमयाधाय नमस्ते परमात्मने ॥ ९ ॥ हृदम्बुजगुहावासपरव्योमान्तशायिने । भक्तियोगविदभ्यासग्राह्याय खलु ते नमः ॥१०॥ मीनो निमीलिताक्षस्त्वं कूर्मस्त्वं च नगोद्वहः । त्वया रूपं च कृत्वाऽऽयं विधृतं भूमिमण्डलम् ॥ ११ ॥ भयाभये त्वयैकस्यां नरसिंह्मतनौ धृते । 1 भरें. A 2 गन्धाय. s
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसहिता
[प. २ वामनो गोपितवपुर्विततस्त्वं त्रिविक्रमः ॥ १२ ॥ रामरूपेण रम्येण तथा रामत्रयेण च । त्वया देव जिता दैत्याश्छन्नरूपाश्च राक्षसाः ॥ १३ ॥ कृष्णस्त्वं बालरूपी च विभुर्दामोदरो हरिः। त्वं विश्वरूपो देवानां सावधानां कपिलः प्रभुः ॥ १४ ॥ योगिनां यो गतिस्त्वं वै शेषात्मा धरणीधरः । सङ्कर्षणो ज्ञानिनां त्वं कामिनों कुसुमायुधः ॥ १५ ॥ अनिरुद्धश्च सर्वेषां जीवत्वेन त्वमच्युतः । त्वया सृष्टं जगत्सर्व ब्रह्मत्वेन जनार्दन ॥ १६ ॥ स्थितं पासि स्वयं भूत्वा विष्णुरूपेण केशव । रुद्ररूपेण गोविन्द जगत्संहरसे क्षणात् ॥ १७ ॥ यज्ञरूपेण देवानां हव्यं वहिमुखेन च । वहसि त्वं पितृणां च कव्यं कृत्स्नं जगत्पते ॥ १८॥ आराधयामि त्वां भक्त्या भवनिर्वाणदं प्रभुम । मुरसौख्यकरं देवं मुराणाममृतमदम् ॥ १९ ॥ स्थितास्त्वदुदरे लोका द्वीपाश्चोदधिभिस्सह । देवैश्च दानवैःसार्द्धमृषिभिश्च तपोधनैः ॥२०॥ मनुजैर्दनुजैश्चैव सरिद्भिस्सह पर्वतैः । तवान्तस्संस्थितं सर्व सर्वस्यान्तर्भवान् स्थितः ॥ २१ ॥ त्वमायो भुवनस्यास्य त्वां स्मृत्वा सुखिता वयम् । भवामो नित्यसंबुद्धाः संस्थिता यत्र कुत्रचित् ॥ २२ ॥ प्रणवस्त्वं त्रिमात्रश्च भूर्भुवस्वस्त्वमेव च। अहङ्कारकरस्त्वं वै त्रितयं लोकतारकम् ।। २३ ॥ [ भगवद्रूपदिदृक्षया लोकसृष्टिप्रकारजिज्ञासया च नारदकृता प्रार्थना ] तदेनमादिशस्वाशु भवायेनोत्तराम्यहम् । अधिष्ठाय परां बुद्धिं भूयःश्रेयोऽहमानुयाम् ॥ २४ ॥ मम भक्तस्य देवेश परं ज्ञानात्मकांक्षिणः । संसारभयभीतस्य रूपं वै स्वं प्रदर्शय ॥ २५ ॥ सृष्टं त्वया यथा सर्वमाब्रह्मभवनान्तिमम् । 1 योगतत्त्वेशः A. 2 मुस्थितं A.
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. २ ]
ब्रह्मसर्गाख्यानम्
गगनञ्चातिमायेन दुस्तरं तद्वदस्व मे ॥ २६ ॥
[ भगवता कृतं सकलनिष्कलात्मकस्वीयरूपद्वयप्रदर्शनम् ] शाण्डिल्य:
इति सञ्चोदितो भक्त्या परया परमेश्वरः । विशुद्धबुद्धिना सम्यक् नारदेन सुरर्षिणा ॥ २७ ॥ तदुक्तस्य क्षण तस्मिन्नात्मीयो गहनश्च यः । प्रदर्शितस्स हरिणा सकलो निष्कलात्मकः || २८ ॥ परितोषं परं यातो मुनिर्ब्रह्मसुतस्तदा ।
उवाच परया प्रीत्या भूयस्स विनयान्वितः ॥ २९ ॥ त्वत्प्रसादान्मया ज्ञातं दुर्लभं यत्सुरैरपि । इदानीं श्रोतुमिच्छामि सम्भूतिं विभवं तव ॥ ३० ॥ [ लोकस्य सृष्टिप्रलयकालौ ] श्रीभगवानुवाच
यदिदं पश्यसि ब्रह्मन्मायया निर्मितं जगत् । कालादिबहुभिर्भेदैर्भिन्नं नानास्वरूपकैः ॥ ३१ ॥ मामके प्रभवो ह्नि मलयश्च निशागमे ।
दिव्यं युगसहस्रं च मदीयं विद्धि वासरम् ॥ ३२ ॥ रात्रिश्च तावती ज्ञेया एवंरूपे क्षये सति । प्रवर्तमाने त्वहनि काले सर्गाख्यलक्षणे ॥ ३३ ॥
w
[ भगवतो नाभीकमलात् चतुर्मुखसृष्टिः ]
स्वकारणमनिर्जित्य कार्यार्थ मुनिपुङ्गव । ज्ञानयोगप्रभावेन अम्मयं महिमावृतम् ॥ ३४ ॥ प्रेरितं नाभिरन्ध्रेण मया हार्द कुशेशयम् । विज्ञप्तिमात्ररूपं यन्ममान्तःकरणस्थितम् ॥ ३५ ॥ सहस्रार्कप्रतीकाशं सहस्रशशिकेसरम् । सहस्रवह्निगर्भ च हेमनालं महाप्रभम् || ३६ || तन्मध्ये मानवो ( सो ? ) ब्रह्मा मया सृष्टचतुर्मुखः । [ तस्य चतुर्मुखस्य विद्याशक्तिविशेषयोगः ]
जगतां प्रभवस्तस्माद्विद्यादेहस्सनातनः ॥ ३७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२१
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२
www.kobatirth.org
जयाख्यसंहिता
सर्वसंस्कारसंपूर्णो वेदवेदाङ्गपारगः । अणिमाद्यष्टकोपेतस्सिसृक्षाशक्तिभिर्युतः ॥ ३८ ॥
[ रजोगुणोद्रेकात् तत्कृता विविधसृष्टिः ] न तस्य विदितश्चाहं यदा यातस्सगर्वताम् । अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः ।। ३९ ॥ तदा चकार विविधां सृष्टिं स्वामा (त्मा ? ) नुपूर्विकाम् | न्यग्भूतभूतपूर्वाणि स्थूलसूक्ष्माणि यानि च ॥ ४० ॥ चेतनाचेतनाख्यानि व्यञ्जितानि क्रमेण तु । देवाश्वानेकभेदेन मनुष्याः पशवस्तथा ॥ ४१ ॥ स्थावरान्तानि सर्वाणि सन्त्यस्मिन्यानि कानिचित् । स्वनिकेतानि सर्वाणि दृष्ट्वा स्वस्मिन्पितामहः ॥ ४२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ रजःप्रकर्षादभिभूतसत्त्वतया चतुर्मुखस्य लोकधारणेऽसामर्थ्यम् ] स्वा(स्व ? ) लोकं रागबाहुल्यात्सम्यग्धर्तु' न वेत्यसौ । कृताकृतं जगत्यस्मिन्विना सच्वोदयेन तु ॥ ४३ ॥ [ भूमेर्धारणाय भगवतो योगनिद्राश्रयणम् ] सम्पाद्यैवं महारूपमात्मीयं पङ्कजान्वितम् । जलान्तर्वर्तितं भूमेः कृत्वा सन्ता ( न्धा ? ) रणार्थतः ॥ ४४ ॥ योगनिद्रां समाश्रित्य स्थितोऽहं द्विजसत्तम ।
[ मधुकैटभासुरयोरुत्पत्तिः, ताभ्यां कृतः सर्वलोकविजयः ] ब्रह्मणो जायमानस्य ह्यभूतां स्वेदबिन्दुकौ ॥ ४५ पद्मनालं समाश्रित्य संस्थितावुदरान्तरे । तदोत्थितौ दुराधर्षो नाम्ना द्वौ मधुकैटभौ ॥ ४६ ॥ कामक्रोधात्मकौ चैन तमसाऽतीव निर्भरौ । तामसेनाभिमानेन "वृद्धियुक्तौ कृतौ स्थितौ ॥ ४७ ॥ किमिदं तस्य पद्मस्य कल्पयन्तौ परस्परम् कौतुकाभिनिविष्टौ तु पातालतलमाश्रितौ ॥ ४८ ॥ भूयस्तस्माच्च पाताळात्कालवैश्वानरावधि । कृत्वाथ तैजसीं मायां यातावग्नेरधस्तु तौ ।। ४९ ।।
1 A. 8 कृतकृत्ये A 3 बुद्धि C. L.
For Private and Personal Use Only
[ प. २
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.२]
ब्रह्मसर्गाख्यानम् नान्तोऽस्ति पद्मनालस्य तेजोज्वालादृतस्य च । गर्वान्मोहं गतौ किञ्चिधदा भूयस्तदा द्विज ॥ ५० ॥ मतिं कृत्वोवंगमने प्राप्तावूर्वं मया ततः । स पद्योऽन्तर्हितश्चैव ततश्चोत्पनीविस्मयौ ॥५१॥ स्थितौ तु तौ महाघोरौ क्व गतस्स च पङ्कजः । मोत्थिती तोयमध्याच पश्येतां पृथिवीमिमाम् ॥ ५२ ।। चक्रतुर्मतिमूर्द्धषु लोकेषु गमनं प्रति।। दृष्ट्वा च विभवं सर्व बुद्धिरासीत्तयोस्तदा ॥ ५३ ॥ क्ष्मादौ सर्वेषु लोकेषु सम्यक्स्वीकरणं प्रति । निर्जिताश्च ततस्सर्वे लोका लोकान्तराण्यपि ॥ ५४ ॥
तमसाऽतीव कष्टेन व्याप्तं सर्व चराचरम् । [ ताभ्यां कृतेन वेदापहारेण चतुर्मुखस्य ज्ञानभ्रंशादधर्मवृद्ध्या लोकस्य दुरवस्थाप्राप्तिः ]
हृतवेदः कृतो ब्रह्मा अभूदन्यस्तु तत्क्षणात् ॥ ५५ ॥ वेदैविना यतो विष 'वेदं चक्षुः पुरा श्रितः । अस्थिति जगतः कृत्वा अधर्मस्थापनं महत् ॥ ५६ ॥ ततस्तौ तामसौ दुष्टौ जलमध्यं पुनर्गतौ ।
[ मुनिभिः कृतं चतुर्मुखस्योद्बोधनम् ] तदा सम्बोधितो ब्रह्मा देवतैर्मुनिभिस्सह ॥ ५७ ॥ संस्मरस्वादिदेवं त्वं समुद्भूतोऽब्जसम्भव । स नः श्रेयःमदो नान्यो यदि स्यात्सत्यता श्रुतेः ॥ ५८॥ न त्वया साभिमानेन ज्ञातं परमकारणम् । येनानर्थमिदं कष्टं जगत्यस्मिन्मतिष्ठितम् ॥ ५९॥ कारण ते स भगवांस्त्वमस्माकं च कारणम् । परमं कारणं विष्णुमजेयं स्मर पद्मज ॥ ६०॥
[ मुनिमिरुद्वोधितेन चतुर्मुखेन कृता भगवत्स्तुतिः ] ततश्शान्तरजा ब्रह्मा सत्वैकगतमानसः। अभूतस्तुतिपरस्सर्वैर्देवतैर्मुनिभिस्सह ॥ ६१ ।। मणष्टवेदधर्मोऽहं न मेऽस्ति गतिरच्युत ।
पाहि पाहीत्यभीक्ष्णं स अत्यार्तश्च यदाऽब्रवीत् ॥ ६२ ॥ 1 वेदचक्षुः पुराकृतः C. L.
-
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाक्ष्यसंहिता
[प. २
[ भगवता कृतमभयप्रदानम् ] तदा विभावतीर्णोऽहं ममत्वे ग्लानिमागते ॥ पणष्टेषु च वेदेषु ब्रह्मण्यब्रह्मतां गते ।। ६३ ।। दत्तं मयाऽभयं तेषां समाश्वस्तमिदं जगत । विद्या मायात्मकं रूपं द्विविधं च मया कृतम् ॥ ६४ ॥ [ विद्यामयरूपं परिगृह्य भगवता विरचितं पातालाद्वेदानामुद्धरणम् ] विद्यामयेन रूपेण शब्दब्रह्ममयेन च ।। पातालान्तर्गता वेदास्स्वीकृताः प्रणवेन तु ।। ६५ ॥ [विद्यामयरूपस्य भगवतोऽनुप्रवेशाच्चतुर्मुखस्य वेदावधारणम् ] संपविष्टस्ततश्चाइमिमां प(पा ?)योद्भवीं तनुम् । लब्धसंज्ञेन तेनाथ वेदा द्यावर्तिताः पुनः ।। ६६ ॥ तदा भुवननाथाश्च सर्वे हृष्टतमाः स्थिताः। तमोमोहभयान्मुक्ताः स्वकं स्थानं समाश्रिताः ।। ६७॥ [ मायामयं रूपं परिगृह्य ताभ्यां सह भगवतो युद्धाचरणम् ] द्वितीयेन तु रूपेण तयोरग्रे स्थितोऽभवम् । तौ तु दुष्टौ मदोन्मत्तौ मम युद्धाभिलाषिणौ ॥ ६८ ॥ ततो मायात्मकेनैव वपुषाऽनेकबाहुना। बहून्यब्दसहस्राणि योधितौ तौ तदा मया ॥ ६९ ॥
[ तयोरजेयत्वमालक्ष्य मन्त्रमयरूपं परिगृह्य तयोर्हननम् ] ज्ञात्वा तयोरजेयत्वमहमन्तर्हितो द्विज । ततो मन्त्रमयं रूपं कृत्वा शक्त्यात्मकं महत् ॥ ७० ॥ तत्ताभ्यां चैव दुर्धर्ष दुनिरीक्ष्यं तथाऽर्कवत् । लीलया फरयुग्मेम गृहीत्वा कण्ठतो मया ॥ ७१ ॥ ऊरूभ्यां मर्दितौ चैव ययुनिष्कण्टकास्मुराः ।
[ मेदिनीशब्दनिर्वचनम् ] तदुद्भूतेन मेदेन परिपूर्णा वसुन्धरा ॥ ७२ ॥ ततः प्रभृति कालाच मेदिनीति निरुच्यते । इत्येष कथितस्सर्गो मुने ब्राह्मो मया तव ॥ ७३ ॥ अन्ये अनेकरूपाश्च सर्गा बहुतरा गताः। ईदृक्पकाशाः स्थूलाश्च येषा सङ्कथा न विद्यते ॥ ७४ ॥
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २-३]
ब्रह्मसर्गाख्यानम् माधानिको द्विजाऽस्याद्यस्तस्याद्यो वैष्णवः परः । किमन्यत्कथयिष्यामि ब्रूहि यवास्ति संशयः ॥ ७५ ॥
अद्यापि मुनिशार्दूल तदहं प्रव्रवीमि ते । इति श्रीपाश्चरात्रे जयाख्यसंहितायां ब्रह्मसर्गाख्यानं नाम द्वितीयः पटलः
अथ प्रधानसर्गाख्यानं नाम तृतीयः पटलः
__नारदःभगवन्देवदेवेश लोकनाथ जगत्पते । ब्रूहि प्राधानिकं सर्ग स्थूलस्थास्य हि यः परः ॥ १॥
श्रीभगवान्
(प्रधानलक्षणम् ) अनादिमजमव्यक्तं गुणत्रयमयं द्विज । विद्धि प्रदीपस्थानीयं भिन्नमेकात्मलक्षणम् ॥ २॥
( प्रधानात् क्रमान्महदादितत्त्वोत्पत्तिः ) विभक्तं च तदुत्पन्न क्रमात्सत्वं रजस्तमः । गुणत्रयसमूहाद्धि धर्मज्ञानादिलक्षणा' ॥ ३ ॥ बुद्धिर्बुद्धिमतां श्रेष्ठ अहङ्कारस्त्रयात्मकः । प्रकाशात्मा विकृत्यात्मा भूतात्माऽथ तृतीयकः ॥४॥ तेजसात् समनश्चैव जातं बुध्यक्षपञ्चकम् । श्रोत्रे त्वक्चक्षुषी जिह्वा घ्राणं चैव क्रमेण तु ॥५॥ असूजच्च विकृत्यात्मा करणानां च पञ्चकम् । तच वाक्पाणिपादाख्यं पायूपस्थेति च स्मृतम् ॥६॥ भूतात्मा भूतयोनीनां स्रष्टा विद्धि सदैव हि । शब्दस्पर्शी तथा रूपरसगन्धाभिधायिनः ।।७।। तेजो(भ्यो?)भूतानि जातानि खवायवम्युदकानि च । पृथिव्यन्तानि पञ्चैव एकद्धिगुणानि च ॥८॥ एष माधानिकस्सर्गः प्रकृत्या तु जडात्मकः ।
नारदःजडात्मकं प्रधानं च तदुद्भूतिस्तदात्मिका ॥९॥ 1 णात् A. 2 ज्ञानात्मा S. 3 त्मना A.
-
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ३ परस्परजडानां च कीदृशं वद मे प्रभो । उत्पाद्योत्पादकत्वं हि अत्र मे संशयो महान् ॥ १० ॥ (जडाना मिथो हेतुहेतुमद्भावे उपपत्तिः)
श्रीभगवान्बीमं ह्यचेतनं यदत्तथा ब्रीहिकणो द्विज । अन्येषूत्पादकं दृष्टं तत्त्वं तत्त्वे तथैव च ॥११॥ गुणसाम्यस्वरूपस्य रागादेरास्पदस्य च । सन्तान एको होकस्य चेतनाचेतनस्य च ॥१२॥
नारदःअचेतनमिदं नाथ कथं स्याचेतनं पुनः । एतद्गुणास्पदं तत्त्वं यच्चैकं नैकथा स्थितम् ॥ १३ ॥ ( अचेतने चेतनायोगोपपादनम् )
श्रीभगवान्चिद्रूपमात्मतत्वं यदभिन्नं ब्रह्मणि स्थितम् । तेनैतरित भाति अचिचिन्मयवद्विज ।। १४ ॥ यथाऽयस्कान्तमाणना लोहस्याधिष्ठितं तु वै । दृश्यते 'वलमानं तु तद्वदेव मयोदितम् ॥ १५॥
नारदःचिन्मयस्य जडस्यास्य सम्बन्धे हेतुरुच्यते । विरुद्धमेतदेवेश वेद्मि छायातपं यथा ॥१६॥ (चिदचितोः संयोगे बन्धे वियोगे च मोक्षे हेतुः)
श्रीभगवान्अनादिवासनायुक्तो जीवोऽयं वै चिदात्मकः । तद्वासनाएनोदार्थ परस्माब्रह्मणो द्विज ॥१७॥ तदर्मधार्मिणी सूक्ष्मा उदेत्येकान्तरूपिणी । शुद्धाशुद्धात्मिका शुद्धा परमानन्दरूपिणी ॥१८॥ शुदसगेक्रमेणैत्य आध्यात्म्यात्मनि तिष्ठति । करुणोदधिरूपेण भविना मोक्षदक्षमे ॥ १९ ॥ स हि सङ्कल्पयामास मोक्षो ह्यस्यास्तु कार्मिणः। ततो विश्वात्मशक्तिस्सा तदिच्छानुविधायिनी ॥ २०॥ 1.पल A. 2 अध्यात्मात्मनि A.
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३]
प्रधानसर्गाख्यानम्
प्रत्यक्चेतनमाश्रित्य तत्क्षणादवतिष्ठते । मन्त्रशक्तिरिवादृश्या तया सम्बोधितो द्विज ॥२१॥ विपाऽऽक्रान्तस्वरूपश्च प्रत्यगात्मा चिदात्मकः । ब्रह्मण्येकात्मतां याति कर्मवगें क्षयं गते ॥ २२ ॥ तस्माद्ध कर्मणां नाशो ह्यभुक्तानां न तस्य वै । न त्वाधारं विना तेषामभिव्यक्तिर्भवेदतः ॥ २३ ॥ तत्स्था ब्रह्मकला सा वै तत्रात्मानं नियोजयेत् । मायामये द्विजाधारे गुणाधारे 'तते जडे ॥ २४ ॥ शक्त्या संयोजितो ह्यात्मा वेत्त्यास्मीयाश्च वासनाः। शुभाशुभस्वरूपाश्च मायाधारे स्थितास्सदा ॥ २५ ॥ पदाऽलुप्तविवेको वै असक्तो वासनाफलम् । भुते चाशु स बन्धेभ्यो मुक्तो याति कमात्परम् ॥ २६ ॥ निर्विवेकोऽथ रज्येत मायाभोगे गुणात्मके । सवासनो वासनाभिरविकारश्च बध्यते ।। २७॥ लयोदयौ तथाऽऽनोति स विश्रान्तः पुनः पुनः चेतनाचेतनाभ्यां तु सम्वन्धस्य प्रयोजनम् ।। २८॥
कथितं नारद मया किमिदानीं वदामि ते । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रधानसर्गाख्यानं नाम तृतीयः पटलः
अथ शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चतुर्थः पटलः
नारदःशुद्धसर्गमहं देव वेत्तुमिच्छामि तत्त्वतः । सर्गद्वयस्य चैवास्य यः परत्वेन वर्तते ॥१॥ ( वासुदेवात्परब्रह्मणस्तदनन्यस्याच्युतादेराविर्मावः )
श्रीभगवान्यत्सर्वव्यापकं देवं परमं ब्रह्म शाश्वतम् । चित्सामान्यं जगत्यस्मिन्परमानन्दलक्षणम् ॥२॥ वासुदेवादि(द?)भिन्नं तु वदयन्दुशतमभम् । स वासुदेवो भगवांस्तद्धर्मा परमेश्वरः ॥ ३॥ 1 धर्मे A, 2 तु A. 3 ततो A.
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ४
'स्वादीप्तं क्षोभयित्वा तु विद्युद्वत्स्पेन तेजसा । प्रकाशरूपी भगवानच्युतश्चा( तं चा ?)मृजविज ॥ ४ ॥ सोऽच्युतोऽच्युततेजाश्च स्वरूपं वितनोति च । आश्रित्य वासुदेवं च घमें(मों) मेघदलं यथा ॥५॥ क्षोभयित्वा स्वमात्मानं सत्यं भास्वरविग्रहम् । उत्पादयामास तदा समुद्रो बुद्धदं यथा ॥ ६ ॥ स चिन्मयप्रकाशाख्य उत्पाद्यात्मानमात्मना । पुरुषाख्यमनन्तं च प्रकाशमसरं महत् ॥७॥
[ पुरुषात्मनाऽऽविर्भूतस्य वासुदेवस्य सर्वदेवान्तर्यामित्वम् ] 'स च वै सर्वदेवानामाश्रयः परमेश्वरः । अन्तयोमी स तेषां वै तारकाणां यथाऽम्बरम् ॥ ८॥ सेन्धनः पावको यद्वत्स्फुलिङ्गनिचयं द्विज । अनिच्छतः मेरयति तद्वदेष परः प्रभुः ॥९॥ माग्वासनानिबद्धा ये जीवास्तान्बन्धशान्तये । स्वदेह ........................तदुभयं पुनः ॥१०॥
[ अवताराणां तदंशत्वम् ] ये स्विदाधावताराश्च लोकत्राणाधिकारिणः ।
सर्वान्विद्धि तदंशांस्तान्सर्वेऽशास्सत्त्वजास्तथा ॥ ११ ॥ [ पुरुषसत्याच्युतानामुत्तरोत्तरस्वरूपादमिन्नाना वासुदेवे परे रूपेऽवस्थितिः ]
स च सत्यादभिन्नस्तु तस्मात्सत्यं तथैव हि । 'द्वाभ्यामेकात्मरूपं यत्तदभिन्नमयोऽच्युतात् ॥ १२ ॥ आश्रितस्संस्थितस्ताभ्यामभेदेन सदैव हि । पुमान्सत्योऽच्युतश्चैव चिद्रूपं त्रितयं तु तत् ॥ १३ ॥
शान्तसंवित्स्वरूपे च वासुदेवेऽवतिष्ठते । [ चिद्रूपस्य वासुदेवस्य ततः प्रादुर्भूतस्याच्युतादिरूपत्रयस्य च सनिदर्श
नमभिन्नतानिरूपणम् ] सोऽन्तर्यामी प्रकाशात्मा चिद्रूपस्स प्रतिष्ठितः ॥१४॥ 1 स्वदीप्तं C. L. 2 स चैव A. 3 येस्मदा A. सर्वानपि 4 माम्या A.
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ४ ]
शुद्धसर्गब्रह्मतत्त्वाख्यानम् त्रितये यस्तथारूपोऽनिच्छात उदितस्सदा। असङ्कल्पात्मकास्सर्वे प्रसरन्ति परस्परम् ॥ १५ ॥ दीपवन्मुनिशार्दूल स्वपरालोकदास्तु वै । सङ्कल्पेन विना तद्वदन्योऽन्यत्वेन संस्थिताः ॥ १६ ॥ गृह्णन्ति प्रतिबिम्बत्वं दर्पणेष्विव दर्पणम् । अतीव द्विज नैमल्यात्सङ्कान्तानां परस्परम् ॥ १७॥ पविभागो न जायेत व्योमस्फटिकयोर्यथा । भासाद्वयस्य विप्रेन्द्र तथा तेषामभिन्नता ॥ १८ ॥ एतद्रहस्यं परमं मया ते संप्रकाशितम् । सगे आधो ह्यनन्त(न्य?)श्च अनन्तस्य महात्मनः ॥१९॥
नारदःमयैतद्विदितं सर्व सर्वेश त्वदनुग्रहात् । यथा ह्यस्य(सि!) त्वमव्यक्तो ह्यमृतों मृत्तां गतः ॥२०॥ ज्ञातुमिच्छामि भगवन्स्वरूपं ते यथार्थतः। स्थूलं सूक्ष्मं परं चैव अध्यात्मनि तथा बहिः ॥ २१ ॥ भवत्मसादसामर्थ्याद्विनैतत्रितयं कथम् । व्यज्यते विषयस्थानां कुरु मेऽनुग्रहं वद ॥ २२ ॥ [स्थूल-सूक्ष्म-परात्मना त्रेधाऽवस्थितस्य भगवतो रूपस्य निरूपणम् ]
श्रीभगवान्स्रष्टा पालयिता चाहं संहर्ता पुनरेव च । स्वकीययोगयुक्त्या तु स्थूलरूपेण नारद ॥ २३ ॥ सूक्ष्मेण सर्वभूतानां निवसामि हृदन्तरे । करोम्यनुग्रहं चापि भक्तानां भावितात्मनाम् ॥ २४ ॥ परेणानन्दरूपेण व्यापकेनामलेन च । व्यासयाम्यखिलं विप रसेनेव तरुत्तमम् ॥ २५ ॥ मूले सिक्तं शिखाशाखापत्रपुष्पफलान्वितम् ।
नारदःसत्यं त्वया जगत्सृष्टं विधृतं च त्वया विभो ॥ २६ ॥ कालरूपी त्वमेवान्ते सत्यं संहारकृत्स्मृतः।
पातालादौ च ये लोकास्त्वन्नामेश्च समुत्थिताः ॥ २७ ॥ 1स्तदा S. 1 स्तथा A. 2 दन्यान्य A.
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
जयाख्यसंहिता
[प.४
धर्मसंस्थापनं चैव पुनरेव त्वया कृतम् । संहृताश्च त्वया दैत्याः श्रुतं च विदितं मया ॥ २८॥ यथा येन प्रकारेण त्वमेव प्रकरोषि च ।।
तद्वै वेदितुमिच्छामि त्वत्सकाशात्सुविस्तरम् ॥ २९ ॥ [ सकलनिष्कलात्मना द्विधा भिन्नाया मन्त्ररूपाया मूर्तेर्बन्धतद्विपर्ययहेतुत्वोपपादनम् ]
श्रीभगवान्योगवीर्येण विन्द मन्त्ररूपा पुरातनी । निष्कळा सकळा चैव भोगमोक्षपदा शुभा ।। ३०॥ कृता मया च लोकानां सम्यगालोकदा शुभा। मन्त्रोत्पत्तिक्रमेणैव स्थिता शान्ततरात्मना ॥ ३१ ॥ तमोमयाभ्यां मूर्ताभ्यां दोषाभ्यां नाशनाय वै । सैवावतिष्ठते लोके प्रकृतिर्विश्वपालिनी ॥ ३२ ॥ या करोत्येवमादीनि कर्माण्यस्मिन्भवोदरे । भक्तानां मोक्षयत्याशु कृत्वा बन्धपरिक्षयम् ॥ ३३ ॥
नारदःनिश्शेषेण च तद्योगं तन्मन्त्रं वीर्यमेव च । आदिशस्व जगत्कर्तु(त)यदि सानुग्रहोऽसि मे ॥ ३४ ।। [ मन्त्रतद्वीर्यादिपरिज्ञानस्य ब्रह्मज्ञानमूलत्वकथनम् ]
श्रीमगवान्ब्रह्मपूर्वमिदं सर्वं यत्त्वया चोदितो यहम् ॥ ३५ ॥ तद्विना न प्रवर्तन्ते यानि सङ्कीर्तितानि ते।
नारदःकिं तद्ब्रह्म विजानीयां येन योगेश्वरेश्वर ॥ ३६ ।। विभवो मन्त्रपूर्वश्च मन्त्रोपकरणं तथा । प्रवर्तन्ते विभो क्षिप्रं भक्तानां भक्तवत्सल ॥ ३७॥
श्रीभगवान्ज्ञानेन तदभिन्नेन परिज्ञातेन नारद । जायते ब्रह्मसंसक्तिस्तस्माज्ज्ञानं समभ्यसेत् ॥ ३८ ॥
नारदःब्रह्मसिद्धिमदं ज्ञानं ब्रूहि तल्लक्षणं प्रभो । यज्ञात्वा न भवेजन्म मरणं भवबन्धनम् ॥ ३९ ॥
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ४]
शुद्धसर्गब्रह्मतत्वाख्यानम्
श्रीमगवान् - [ ज्ञानस्य द्वैविध्यम् , तयोः क्रियाख्येन सत्ताख्यस्य निष्पत्तिः ] ज्ञानं तु द्विविधं विद्धि सत्ताख्यं च क्रियात्मकम् । सत्ताख्यस्य क्रियाख्येन अभ्यस्तेन मवेद्धतिः॥४०॥
नारदःज्ञानं क्रियात्मकं तावद्वद कीदृग्विधं प्रभो । येनाभ्यस्तेन सत्ताख्यं ज्ञास्यामि ब्रह्मसिद्धिदम् ॥ ४१ ॥ [क्रियात्मकस्य यमनियमभेदेन द्वैविध्यम् ]
___ श्रीभगवान्द्विविधं च क्रियाज्ञानं पूर्व नियमलक्षणम् । यमाख्यं परमं चैव तच्च स्वाभाविकं स्मृतम् ॥ ४२ ॥ निवर्त्य नियमाख्यं तद्यमयुक्तं च सिद्धिदम् ।
नारदःएतयोलक्षणं ब्रूहि यदायत्तं परं पदम् ॥ ४३ ॥ विस्तरेण जगन्नाथ भवाब्धिपतितस्य मे ।
[ यमनियमनिरूपणम् ]
श्रीभगवान्शुचिरिज्या तपश्चैव स्वाध्यायश्रुतिपूर्वकः ।। ४४ ॥ अक्रूरताऽनिष्ठुरता क्षमा चैवानपायिनी। सत्यं भूतहितं चैव यदबाधा परेष्वपि ॥ ४५ ॥ परस्वादेरहिंसा च चेतसो दमनं महत् । इन्द्रियाभ्यवहार्याणां भोगानामपि चास्पृहा ॥ ४६ ॥ आसने शयने मार्गे असक्तिश्चापि भोजने । हृद्तं न त्यजेद्धथानमानन्दफलदं च यत् ॥ ४७॥ आत्मशक्त्या प्रदानं च सत्यं वाक्यमनिष्ठरम् । अमित्रेषु च मित्रेषु समा बुद्धिस्सदैव हि ॥ ४८ ॥ आर्जवत्वमकौटिल्यं कारुण्यं सर्वजन्तुषु ।। एतदङ्गान्वितो यो यो यमो यमनियामकः ॥ ४९ ॥ [ क्रियाख्यात्सत्ताख्यनिष्पत्तेब्रह्माभिन्नज्ञानोदयः, तेन ब्रह्मोपसम्पत्तिः ]
एवं क्रियाख्यात्सत्ताख्यं ज्ञानं प्राप्नोति मानवः ।
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयाव्यसंहिता
[प.४
ब्रह्मण्यभिन्नं सत्ताख्या ज्ञानाज्ज्ञानं ततो भवेत् ॥५०॥ ब्रह्माभिन्नात्ततो ज्ञानाद्ब्रह्म संयुज्यते परम् ।
[ब्रह्मसमापत्तेरपुनर्भवलक्षणमोक्षरूपता ] अनादिवासनायुक्तो यो जीव इति कथ्यते ॥ ५१॥ तस्य ब्रह्मसमापत्तिर्याऽपुनर्भवता च सा ।
[ब्रह्मामिन्नत्वप्रकारोपपादनम् ] यत्सम्यग्ब्रह्मवेत्तृत्वं मनाग्या चैव भिन्नता ॥ ५२ ॥ ईपद्रमसमापत्तिस्तदभिन्नं तु वै स्मृतम् ।
[अविद्यायोगादात्मनो देवादिभेदः ] ज्ञानं स्वनेकभेदैर्यत्तत्वतामति चात्मनः ।। ५३ ।। गौण(णे?)विद्यामये तत्त्वे सम्यग्विद्यामयस्य च ।
नारदःका गुणाख्या विद्या च यत्र ज्ञानमयः प्रभुः॥ ५४॥ त्वयोक्तं यत्तु (तत्त्व ?)तामेति भेदैर्नानाविधैर्विभो ।
[ अविद्यास्वरूपनिरूपणम् ]
श्रीभगवान्गुणत्रयस्य यत्साम्यं साऽविद्याऽनेकरूपिणी ॥ ५५ ॥ रागादीनां च दोषाणामुत्पत्तिस्थानमेव च ।
नारदः- ब्रममाप्त तु यस्सम्यगुपायः कथितः पुरा ॥ ५६ ।। स च किंलक्षणो ब्रूहि पश्चात्मेति त्वयोदितः।
[ जीवात्मनोनिरूपणम् ]
श्रीभगवान्यत्तस्थितं च चिद्रूपं स्वसंवेद्याधनिर्गतम् ।। ५७ ॥ रञ्जितं गुणरागेण स आत्मा कथितो द्विज ।
नारदःज्ञानमात्मस्वरूपं च माया तदञ्जिका तु वै ॥५८॥ आचक्ष्व भगवन्ब्रह्म प्राग्व(ग्य !)त्संचोदितं मया ।
तन्मे न विदितं सम्यग्यदर्थ क्रियते क्रिया ॥ ५९॥ 1 गौग्ये A.
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ४]
३३
शुद्धसर्गब्रह्मतत्त्वाल्यानम् यत्माप्य न पुनर्जन्म भवेऽस्मिन्माप्यते बुधैः ।
[ परब्रह्मनिरूपणम् ]
श्रीभगवान्आनन्दलक्षणं ब्रह्म सर्वहेयविवर्जितम् ॥ ६० ॥ स्वसंवेद्यमनौपम्यं परा काष्ठा परा गतिः। सर्व क्रियाविनिर्मुक्तं सर्वेषामाश्रयं प्रभुः ॥ ६१ ॥ चिन्तामणौ यथा 'सर्व मूर्त सङ्गि व्यवस्थितम् । तथा सर्व तु सर्वत्र विद्यते सर्वगस्य च ॥ ६२ ॥ अनादि तदनन्तं च न सत्तन्नासदुच्यते । सर्वत्र करवाक्पादं सर्वतोऽक्षिशिरोमुखम् ।। ६३ ॥ सर्वतःश्रुतिमद्विद्धि सर्वमानृत्य तिष्ठति । सगुणैरिन्द्रियैस्स सितं चैव वर्जितम् ॥ ६४ ॥ तदसक्तं हि सर्वत्र यत्तु सर्वत्र चैव हि । निर्गुणो गुणभोक्ता च सर्वस्यान्तर्बहिः स्थितः ।। ६५॥ चलाचलं तु तद्विद्धि सूक्ष्मत्वानोपलभ्यते । दरस्थितस्तथा हृत्स्थः परमात्मा परः प्रभुः ।। ६६ ।। भूतेभ्यश्चाविभक्तं तद्विभक्तमुपलभ्यते । स भावभूतभृच्च स्यात्संहापि सृजत्यपि ॥ ६७ ॥ प्रकाश्य ज्योतिषां तच्च अज्ञानात्परतः स्थितम् । ज्ञानं तदेव ज्ञेयं च तद्ध्यानेनाधिगम्यते ॥ ६८॥ सर्ववर्णरसहीनं सर्वगन्धरसान्वितम् । सर्वज्ञस्सर्वदर्शी च सर्वस्सर्वेश्वरः प्रभुः ॥६९॥ सर्वशक्तिमयश्चैव स्वाधीनः परमेश्वरः। अनादिश्चाप्यनन्तश्च सर्वदुःखविवर्जितः ॥७०॥ विदित्वैवं (एवं वेत्ति ?) परं ब्रह्म ज्ञानेन परमेण च । यदा न जायते भूयस्संसारेऽस्मिंस्तदा पुमान् ॥ ७१ ॥
नारदःसर्वतः पाणिपादायैर्यदुक्तं लक्षणैस्त्वया ।
न चैकमुपपद्येत घटते तद्यथाऽऽदिश ॥७२ ॥ 1 सर्वममूर्त संव्यव A. 2 भावित C. L. 3 A.
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
जयाख्यसहिता
[प. ४
श्रीभगवान्इति तस्य जगद्धातुस्सर्वज्ञत्वाच नारद । महिमाऽयमनन्तस्य ईश्वरत्वाच्च विद्यते ।। ७३॥ तस्य सर्वातिशायित्वं यथा ते न मयोदितम् । अन्यथा विद्यते तस्य महिमाऽयं तथाऽच्युते ।। ७४ ॥ अनादिस्सर्वपूर्वत्वान्न सत्तन्नासदित्यपि । अप्रत्यक्षतयाऽक्षाणां तदसद्विजसत्तम ॥ ७५ ॥ स्वसंवेद्यं तु तद्विद्धि गन्धः पुष्पादिगो यथा । तथा समस्तमाक्षिप्तं यस्माद्वै परमात्मना ।। ७६ ॥ तस्माद्वै सर्वपाणित्वं सर्वगस्यानुमीयते । नावच्छिन्नं हि देशेन न कालेनान्तरीकृतम् ॥ ७७ ॥ अतस्सर्वगतत्वाद्वै सर्वतःपात्मभुः स्मृतः । ऊर्ध्व तिर्यगधोयातैर्यथोच्चै(?)र्भासयेद्रविः ॥ ७८ ॥ तद्वत्प्रकाशरूपत्वात्सर्वचक्षुस्ततो ह्यजः । यथा सर्वेषु गात्रेषु प्रधानं गीयते शिरः॥ ७९ ॥ भवेऽस्मिन्पाकृतानां तु न तथा तस्य सत्तम । समत्वात्पावनत्वाच्च सिद्धस्सर्वशिराः प्रभुः ॥ ८०॥ यथाऽनन्तरसास्सर्वे तस्य सन्ति सदैव हि । सर्वत्र शान्तरूपस्य अतस्सर्वमुखः स्मृतः ।। ८१ ॥ शब्दराशियतो विद्धि स एव परमेश्वरः। सर्वतः श्रुतिमांश्चातो यथा दृक्श्रावकोरगः ॥ ८२॥ अयापिण्डे यथा वह्निभिन्नस्तिष्ठत्यभिन्नवत् । तद्वत्सर्वमिदं देवो व्या(?)त्य परितिष्ठति ॥ ८३॥ निर्मले दर्पणे यत्किञ्चिद्वस्त्वभितिष्ठति । न च तदर्पणस्यास्ति अस्ति तस्य च तद्विज ॥ ८४ ॥ सेन्द्रियैस्तु गुणैरेवं संयुक्तश्चापि वर्जितः । अस्मिन्मायामये विश्वे व्यापी सर्वेश्वरः प्रभुः ॥ ८५॥ सर्वदा विद्धयसक्तश्च यथाऽम्भः पुष्करच्छदे ।
सर्वबैश्वरूप्याच्च अमोघत्वाच्च निर्गुणः ॥८६॥ 1 रताः S. & C. L.
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. 8 ]
शुद्धसर्गब्रह्मतत्त्वाख्यानम्
उदासीनवदासीनो गुणानां गुणशुक् ततः । सर्वदाऽन्तर्गतस्यैव कुम्भस्य च यथोदकम् ॥ ८७ ॥ तथा सर्वस्य जगतो बहिरन्तर्व्यवस्थितः । घटसंस्थं यथाssari नीयमानं विभाव्यते ॥ ८८ ॥ नाकाशं कुत्रचिद्याति नयनात्तु घटस्य च । चलाचलत्वमेवं हि विभोश्चैवानुमीयते ॥ ८९ ॥ बहुष्वम्बुजपत्रेषु वेधं कुर्वन्क्रमात्क्रमात् । कालवच्चातिसूक्ष्मत्वान सदाऽप्युपलभ्यते ॥ ९० ॥ अज्ञानाच्चातिदूरस्थं ज्ञानात्सम्भाव्यते हृदि । यदा तदा समीपस्थं स्वसंवेद्यविदात्मकः ॥ ९१ ॥ आकाशस्य (शःस ?) च यो वायुस्तद्वयोरप्यभेदतः (दिता ?) तथा तस्य (स्या ?) विभक्त्यैक्यं भूतानां हि परस्य च ॥ ९२ ॥ चेतनाचेतनास्सर्वे भूताः स्थावरजङ्गमाः ।
पूरिताः परमेशेन रसेनौषधयो यथा ॥ ९३ ॥ एकेनाभिन्नरूपेण भूतभृत्वेन हेतुना । यथैव सूर्याघीने तु प्रकाशतमसी द्विज ॥ ९४ ॥ तद्वत्सृष्टिं ससंहारां स्वतन्त्रः मकरोति च । प्रकाशो ज्योतिषां तच्च श्रोत्रादीनां यथा मनः ॥ ९५ ॥ शब्दादिके न संदृष्टे 'तथाऽपि श्रुणुतेऽन्यथा । तमसोऽन्यो यथाऽलोकचाज्ञानात्तत्परस्तथा ॥ ९६ ॥ ज्ञानं तदेव ज्ञेयं च बह्नेर्ज्याला यथैव हि । वर्णैर्विरहितं सर्वैर्नीरूपत्वात्सितादिकैः ।। ९७ । मधुरादिरसैस्तद्वत्कल्पनारहितं यतः । मयूरकण्ठवत्सर्वैर्वर्णैस्तदुपचर्यते ॥ ९८ ॥ अनुभावाद्रसानां च तथा सर्वरसात्मकः । सर्ववर्णरसैर्हीनो युक्तश्चातस्स्मृतोऽच्युतः ।। ९९ ।। सर्वज्ञस्सर्ववेचत्वाद्दर्शस्सर्वत्र दर्शनात् । साम्यात्सर्वेश्वरश्चैव यतस्सर्वज्ञतादिभिः ॥ १०० ॥
1 aatft C. L.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३५
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.४ युक्तश्चान्तस्सर्वशक्तिः पाडण्यमहिमान्वितः । स्वाधीनश्च स्वतन्त्रत्वात्पुराणत्वादनादि तत् ॥ १०१ ॥ न ह्यस्यान्तोस्त्यतोऽनन्तस्तृप्तत्वादुःखवर्जितः। अमूर्त एव सर्वेशो ह्यभ्यासादुपलभ्यते ॥ १०२ ॥ यथा काष्ठान्तराद्वह्निघृतं क्षीरान्तराधथा । स्वानुभावाद्विना नैव वक्तुं संयुज्यते यथा ॥ १०३ ।। माधुर्यमिक्षुसंस्थं च अमूर्तमुपलभ्यते । एवं स्वदेहगं देवं परमात्मानमव्ययम् ॥१०४ ॥ हेयोपादेयरहितं मुसितानन्दविग्रहम् । प्रमाणैरपरिच्छैधं यतस्संविन्मयं महत् ॥ १०५ ॥ विभाति हृदयाकाशे येषां मायाविवर्जितम । एष नारायणो देवस्सोंपाधिविवर्जितः ॥ १०६॥ स्वात्मसंवेदनत्वाद्यो विना लक्ष्यः परः प्रभुः। तमाश्रयस्वानिर्देश्यं ज्ञानेन परमेण च ॥१०७ ।। यच्चोपमानै रहितं व्यवहारैर्धियोऽक्षगैः । कारणं तदनौपम्यं ये विदन्त्यभयास्तु ते ॥ १०८॥ भावातीतं परं ब्रह्म स्फटिकामलसन्निभम् । मोक्षं यान्ति च ते मुक्ताः स्थितिस्तेषां परे पदे ॥ १०९ ॥ नानाभेदेन भेदानां निवसत्येक एव हि । न तस्य विद्यते मानं न च रूपं महात्मनः ॥ ११० ॥ तेजोवाविन्दुभावेन, पद्मसूत्रायुतायुतात् । कोट्यंशेन तु मानेन सुसूक्ष्मेषु स्थितोऽणुषु ॥ १११ ॥ किञ्चिच तेभ्यः स्थूलेषु 'स्थूलज्योतिः पुरोदितात् ।। प्रमाणात्संस्थितो व्यापी परमात्मा ह्यधोक्षजः ॥ ११२ ।। वाय्वात्मना स भूतानां स्थितः कुटिलभाविनाम । सर्गो रूपेण धातूनां पार्थिवानामशेषतः ॥ ११३ ।। स्थितःषड्रसरूपेण सर्वौषधिषु सर्वगः । अनेकाभिश्च संज्ञाभिस्तमव्ययमुपासते ॥ ११४ ॥ ईश्वरत्वेन विमेन्द्र पुरुषत्वेन चैव हि ।।
शिवसूर्यात्मकत्वेन सोमत्वेन तथैव च ।। ११५ ॥ 1 स्थूलत्वेन C. L. 1 स्थूलवच्च A.
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.४]
शुद्धसर्गब्रह्मतत्त्वाख्यानम्
अग्नीषोमात्मकत्वेन शब्दत्वेनापि वै पुनः। ज्योतिर्ज्ञानात्मकत्वेन कालत्वेन च नारद ॥ ११६ ॥ जीवक्षेत्रात्मकत्वेन भूतात्मत्वेन वै तथा । एवमेकः परो देवो नानाशक्त्यात्मरूपधृत् ॥ ११७ ॥ नारायणः परं ब्रह्म निष्ठा सन्ब्रह्मवेदिनाम् ।
[ सनिदर्शनमुपासकानां ब्रह्मसम्पत्तिनिरूपणम् ] यद्वन्महापुरस्यान्तर्यायिनः प्रविशन्ति च ॥ ११८ ।। सर्व दिग्बहुनिर्माण(?)स्तद्वद्विष्णोरुपासकाः । ध्येयेष्वीश्वरभूतेषु ध्यायिनस्तु सदैव हि ॥ ११९ ॥ विशन्ति क्षीणमोहाश्च यथा क्षीणामृता द्विज.। कला या ऐन्दवास्सूर्ये तद्वद्विष्णौ च योगिनः ॥ १२० ॥ मेघाद्धारागणेनैव पृथगम्बुगतं क्षितौ । प्रामोत्यैक्यं तथा सर्वे भगवत्यपि योगिनः ॥ १२१ ॥ यथाग्नेकेन्धनादीनि संपविष्टानि पावके । अलक्ष्याणि च दग्धानि तद्ब्रह्मण्युपासकाः ॥ १२२॥ सरित्साधथा तोयं संपविष्टं महोदधौ। अलक्ष्यश्चोदके भेदः परस्मिन् योगिनां तथा ॥ १२३ ॥ उपासते यमात्मज्ञा यतस्सूर्यो विराजते । तमाश्रय मुने शश्वद्यस्य कोट्यंशजा वयम् ॥ १२४ ।। तथा सहस्रम्रो यः सहस्राक्षस्सहस्रपात । सहस्रबाहुभिः पूर्णस्सहस्रात्मधरः प्रभुः ।। १२५ ॥ सहस्रदीप्तिभिः स्फीतः श्रीनिवासः किरीटवान् । श्रीवत्सवक्षा विप्रेन्द्र कौस्तुभायैरलङ्कतः ॥ १२६ ॥ चन्द्राकौं नयनोद्देशे जिह्वासङ्डे(स्थाने?)सरस्वती । यस्योच्छ्वासश्च पवनस्तस्मादूर्ध्वस्तु कावधौ (?) ॥ १२७ ॥ श्रोत्रोद्देशे दिशो यस्य विदिशो यस्य बाहवः । पातालादौ तलं यस्य विज्ञेयं पादसन्ततौ ॥ १२८ ॥ प्रभा यस्य च कालाग्निर्जीमृताः केशसन्ततिः। रोमाणि यस्य विबुधा ऋषयो रोमकूपगाः ॥ १२९ ॥
1 क्षेत्रक्षकत्वेन C. L. 2 कच.
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
जयाल्यसंहिता
[प. ४-५ मुखेऽमिरापस्स्वेदो वै ग्रहा अक्षादयो मलम् । मलमस्योपचारत्वान्नत्वेवं परमार्थतः ॥१३० ॥ इदमुक्तं मया ब्रह्मन् ब्रह्मतत्त्वं यथार्थतः । यज्ज्ञात्वा न पुनर्भूयो भवमेष्यास सालम् ॥ १३१ ॥ खवत्सर्वगतं चैव यद्यप्यस्मिंश्चराचरे। .
स्थितं ज्ञानं विना विप्र तथापि हि सुदुर्लभः ॥ १३२ ।। इति श्री पाञ्चरात्रे जयाख्यसंहितायां शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चतुर्थः पटलः ।
अथ ब्रह्मज्ञानोत्पत्याख्यानं नाम पञ्चमः पटलः
नारदःब्रह्माभिन्नं विभो ज्ञानं श्रोतुमिच्छामि तत्त्वतः। येन सम्माप्यते ज्ञेयमन्तःकरणसंस्थितम् ।। १॥ [ ज्ञानस्य योगाभ्यासकलभ्यत्वम् )
श्रीभगवान्सर्वोपाधिविनिर्मुक्तं ज्ञानमेकान्तनिर्मलम् । उत्पद्यते हि युक्तस्य योगाभ्यासात्क्रमण तत् ॥ २॥ तेन तत्माप्यते विष अन्यथा दुर्लभं भवेत् ।
नारदःकथमेवंविधं ज्ञानमुत्पधेत जगत्प्रभो ॥ ३ ॥ यतस्स्याज्ञयसमता एतद्विस्तरतो वद । [ भगवच्छक्तिसामर्थ्याद्गुणसाम्यापत्या स्वात्मस्वरूपजिज्ञासोत्पत्तिः ]
श्रीभगवान्संसारपादपस्थानां फलानां चैव नारद ॥ ४ ॥ पककर्मरसानां च प्रान्तानां भवसागरे । भगवच्छक्तिसामर्थ्यागुणसाम्यं भवेत्क्षणात् ॥५॥ तत्साम्यात्कर्मसमता जायते समनन्तरम् । तत्समत्वाद्विचारस्तु प्रवर्तेतात्मलाभदः ॥ ६ ॥ कोऽहं किमात्मकश्चैव किमिदं दुःखपञ्जरम् । यत्राहमसमाश्वस्तस्संस्थितस्सर्वदैव हि ॥ ७॥
1तेऽभि A
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ५]
ब्रमझानोत्पत्याख्यानम् इति मत्वा ततो याति निष्पन्नस्य गुरोग्रॅहम् । [ विविदिषयोपसन्नस्य शिष्यस्याधिकारानुगुणमुपाये नियोज्यत्वम् ] ज्ञात्वा तस्यातुरत्वं च सर्वशो गुरुमूर्तिगः ॥ ८॥ भाति (व?) व्यापृतिकं बुध्वा तं तथा विनियोजयेत् । सोपलब्धे तु निर्बीजे स्वसामर्थ्यात्परे पदे ॥९॥ निर्वाणे तु निरातके सानन्दे चिन्मये तु वा । मान्त्रेऽधिक्रियमे(?) वाऽपि भोगमोक्षपदक्षमे ॥१०॥ [ स्वाधिकारानुगुणं मन्त्राराधने प्रवृत्तस्य ज्ञानोदयप्रकारः ] मन्त्राराधनसक्तस्तु तत्सिद्धीनामलोलुपः । भक्तस्तद्धयाननिष्ठश्च तक्रियापरमो महान् ॥ ११ ॥ तदाधभिमुखाकांक्षी ब्रह्मचर्यव्रते स्थितः । भवं भावयते सम्यक् दुःखशोकमदं महत् ॥ १२ ॥ अनित्यमध्रुवं कष्टं जरामरणसङ्कलम् । द्वन्दयोगभयाक्रान्तमपयोप्तमनश्वरम् ।। १३ ॥ सदैतचिन्तनाच्छश्वत्तथा मन्त्राधनुग्रहात् । नियमाचापि शारीरात्परं वैराग्यमावहेत् ॥ १४ ॥ वैराग्याच ततो विष विषयैः कलुषीकृतम् । शरत्काले जलं यश्चित्तमेति प्रसन्नताम् ॥ १५ ॥ प्रसन्नस्थिरतां याति निस्तरङ्ग इवोदधिः । निवाताचलदीपाभमचलं बोधसम्मुखम् ॥ १६ ॥ यत्तचित्तमिवा(मथा)पन्नः पुमांश्चैतन्यलक्षणः।। संबोधं च तदानोति तज्ज्ञानं परमं स्मृतम् ॥ १७ ॥ सैव चिद्धदयाकाशे बुदेत्यादित्यवत्क्रमात् । तेनाधिगम्यते ज्ञेयं यद्वत्सूर्योदयाज्जगत् ॥ १८ ॥ सम्बोधो ज्ञेयनिष्ठा सा तदाऽऽयाति शनैश्शनैः। तदा समरसत्वं हि सह तेनैव तस्य हि ॥ १९ ।। ज्ञेयज्ञप्तिकरं ज्ञानं क्रमोपेतं च नारद । निर्वाणदमसङ्कीर्णमिदं ते संप्रकाशितम् ॥ २० ॥ युक्तितस्तदभिनं च भेदवत्पतिभाति यत् । तथाऽपीदं स्वभावेन विद्धि नातः परं तु वै ॥ २१ ॥
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता विद्यते ब्रह्मशार्दूल किंवा तत्र प्रवर्तते । यथेदं ते मया विप्र स्वालोकं प्रकटीकृतम् ॥ २२ ॥ अनुभूतं न भूयस्त्वं मया वक्तुं हि शक्ष्यसे ।
[ब्रह्मणो दुरवबोधत्वम् ] अवाच्ये वर्तते कुत्र वाग् वै संवेदनं विना ॥ २३ ॥ षण्णां यद्वद्रसानां च स्वादुत्वं नानुभूयते । पाकृतैः करणैस्तद्वन्नाभिव्यक्तिं बहिव्रजेत् ॥ २४ ॥ केवलं झुपमानेन तत्पसक्ष प्रकाश्यते । पवर्तनार्थ मन्दानां नामन्दानां तु वै पुनः॥ २५ ॥ योगी समरसत्वेन वेदय त्वं विचारतः । 'तस्मात्वमेव विपेन्द्र अनुभूतं स्थिरीकुरु ॥ २६ ॥ लयमेष्यसि येनात्र 'निजानन्दे ह्यनूपमे । भूतानन्दस्वरूपेण त्यक्त्वा सम्यक्परिग्रहम् ॥ २७॥ निवेदितं मया यत्ते तत्तद्वाच्यं न जातु वै । त्वया यदनुभूतं च तदानीं मयि मन्यसे ॥ २८ ॥ सर्वोपमानरहितं वागतीतं स्ववेदनम् । अस्तीति परमं वस्तु निरालम्बमतीन्द्रियम् ।। २९ ॥ आत्मन्यानन्दसंस्थस्य व्यज्यते करणैर्विना । करणाः प्राकृतास्सर्वे चित्तजाश्च विशेषतः ॥ ३० ॥
___ [मन्त्रसमाध्योर्मन्त्रस्य सुकरोपायत्वम् ] उपायमत्र मन्त्रौघासमन्त्रास्ते च सिद्धिदाः । तस्मान्मुद्रादिकरणा भावजाश्च समाधयः ॥ ३१ ॥ क्रियोपतास्तथा मन्त्राः सर्वे सद्वस्तु साधकाः । विघ्नायुतसहस्रं तु परोत्साहसमन्वितम् ॥ ३२ ॥ पहरन्त्यनिशं तच्च सर्व(स्या)भिमुखस्य च । मन्त्रपूर्व हि यत्किञ्चित्स्थूलं ब्रह्मव्यपेक्षया ॥ ३३॥ विघ्नजालस्य सर्वस्य वीर्यध्वंसकरं स्मृतम् ।।
यथागेर्दाहसामर्थ्यमुदकेन निपात्यते ॥ ३४ ॥ 1 क्यते C. L. 2क्तं C. L. 3 समत्वमेतत् A. 4 निरा A. 5 वाचकाः C. 1.
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ५-६]
ब्रह्मज्ञानोत्पत्याख्यानम्
मायारूपस्तु विनौषो मन्त्राद्यैरुपहन्यते । निकटस्था यथा राज्ञस्त्वन्येषां साधयन्ति च ॥ ३५ ॥ सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः परम् । ज्ञात्वैवं सर्वदा विष य आस्ते मत्परायणः ॥ ४६ ॥ अभीप्सितेन मार्गेण निष्पधेताचिरात्तु सः। इति श्रीपाश्चरात्रे जयाख्यसंहितायां ब्रह्मज्ञानोत्पत्त्याख्यानं नाम
पञ्चमः पटलः ॥
अथ मुख्यमन्त्रोद्धारो नाम षष्ठः पटलः ||
नारदःत्वत्प्रसादेन भगवन्संविल्लव्धा मया परा । मनसश्चञ्चलत्वाच्च नहि मे स्थिरतां व्रजेत् ॥१॥ अतः पूर्वोदितान्सर्वानुपायान्कथयस्व मे । अशेषांश्च क्रमेणैव भोगमोक्षफलपदान् ॥ २॥
[ मन्त्रनिरूपणारम्भः।
श्रीभगवान्साधु नारद पृष्टोऽहं सारभूतमिदं त्वया । मन्त्रपूर्व हि वै सर्व यत्त्वया परिचोदितम् ॥ ३॥ तस्मान्मन्त्रं प्रवक्ष्यामि मुक्तिमुक्तिप्रदं शुभम् । स्थूलसूक्ष्मस्वरूपेण नानासिद्धिफलपदम् ।। ४ ॥ शक्यङ्गावरणोपेतमनेकाद्भुतदर्शनम् ।
[मातृकापीठपरिकल्पनाप्रकारः ] भूमिभागे समे शुद्ध मृद्रोमयसुलोपते ॥५॥ पञ्चगव्येन संसिक्ते चन्दनायुपलेपिते । निवाते च सुसंछने धूपैरप्यधिवासिते ॥ ६ ॥ मृदुकल्हारकुसुमैः केवलैः कुसुमैः शुभैः । प्रणवादिनमोन्तेन स्वनाना पूज्य वै पुरा ॥७॥ परिजप्याथ बहुशो मृदं भूमौ प्रसार्य च ।
चतुरनं मवृत्तं च द्विहस्तं हस्तमेव वा ॥८॥ 1 सुसंप A.
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
जयाल्यसंहिता
[प.६ मुसमं मातृकापीठं कृत्वा प्रस्तार्य तामपि । _ [अक्षरेषु विभाव्यो भगवतः स्थितिमेदः] एकैव भिन्नवर्गा च वर्गान्तेऽप्यसमाक्षराः ॥९॥ षोडशाक्षर आवस्तु अकारायो द्विजोत्तम । विसर्गान्तस्थितस्तस्मिन्नग्नीषोमात्मकः प्रभुः ॥१०॥ पश्चार्णानां तु पश्चानां वर्गाणां परमेश्वरः । सुस्थितः कादिमान्तानां तत्त्वात्मत्वेन सवेदा ॥११॥ जाग्रदादिक्रमेणैव स्थितोऽवस्थात्मनात्र वै। यादिवान्ते चतुर्वणे वर्गे विप्रेन्द्र सत्तमे ॥ १२ ॥ तुर्यातीतात्मरूपेण शादिक्षान्तेषु संस्थितः । आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे ॥ १३ ॥ पाकः प्राप्तिरिति ह्यष्टौ सूर्यभागे व्यवस्थिताः। अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात् ॥ १४ ॥ द्रवता शैत्यभावाश्च तृप्तिःकान्तिः प्रसन्नता । रसताऽऽलाद आनन्दो ह्यष्टौ चान्द्रास्त्विमा मताः॥ १५॥ आकारादिषु दीर्धेषु संस्थिता मातृकात्मना । अविनाभावरूपेण अन्योन्येन सदैव हि ॥ १६ ॥ अष्टानामपि चाष्टा तु संस्थिता बहिरन्तरे । क्ष्मादितत्त्वसमूहस्तु पुरुषान्तः क्रमेण तु ॥ १७ ॥ जाग्रत्स्वप्नसुषुप्तं च तुर्यमूर्ध्वत्र वर्तते । संस्थितः परमालोकशब्दो नित्योदितः परः॥१८॥ परानन्दश्च समता वेद्यवेदकवर्जितः।
स्वरूपमेतत्कथितं तुर्यातीतात्मनो विभोः ॥ १९ ॥ [एवं भगवतः स्थितिं विभाव्योल्लिख्यमानानामक्षराणं भगवन्मातृकादेहरूपता]
इति वर्णप्रभावं च व्यापकं चानुभूतिगम् । बुध्वा च लिपिरूपेण संलिखेद्येन केनचित् ॥ २० ॥ संवेद्योऽपि जनेनैव न लिपिविष मातृकाः। परमः पुरुषो दिव्यो योऽनुभूतः पुरा त्वया ॥ २१॥ तस्यायं मातृकादेहः चतुर्धा संव्यवस्थितः ।
1 सं.Y 2 सप्त. Y
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.
]
४३
मुख्यमन्त्रोद्धारः [ मातृकायाः स्वविग्रहे न्यासक्रमः ] सूत्रेण मणयो यद्वत्मोतास्त्वेकेन नारद ॥ २२ ॥ तद्वद्वर्णा मया तन्तुस्वरूपेणाव्ययात्मना। इति चेतसि वै कृत्वा मन्त्रानुद्धरते च यः ॥ २३ ॥ दृष्टादृष्टफलमाप्तिस्तस्य मन्त्रात्मजायते । एवं स्वविग्रहे न्यस्य मातृकां मन्त्रमात्रकाम् ।। २४ ॥ वस्तुपूर्णेषु तत्त्वेषु स्वेषु स्वेषूदितेषु च । स्नात्वा शुक्लाम्बरधरस्स्रक्चन्दनविभूषितः ॥२५॥
[ मन्त्रमातृकोद्धारक्रमः ] तामेव प्रस्तरेन्मन्त्री अष्टवर्गा पृथक्स्थिताम् । अष्टारे तु महाचक्रे मध्यतः सुविभूषिते ॥ २६ ॥ पागरादि क्षकारान्तमवर्गादिक्रमेण तु । मध्यतः प्रणवं लिख्य वर्णचक्रं प्रभु परम् ॥ २७ ॥ एकैकं तु स्वसंज्ञाभिश्चक्रारेष्वक्षरं लिखेत् । यावन्निष्पद्यते वर्गस्स्थितः स्वैस्स्वैररान्तरे ॥ २८ ॥ स्वख्यञ्जनसंयुक्तां मातृकामग्रतो यजेत् ।
[मातृकापूजनप्रकारः] पाद्यार्घ्यपुष्पधृपेन दीपेन च विलेपनैः ॥ २९ ॥ फलमूलादिनैवेद्यैरोंनमोमन्त्रमातृके । संपूज्यश्च ततो भक्त्या मातृकाविग्रहः पुमान् ॥ ३० ॥ पागुक्तेन स्वनाम्ना वै प्रणत्या प्रणवेन च । स्वाभिधाभिः क्रमेणातो ह्येकैकं चाक्षरं यजेत् ॥ ३१ ॥ मध्याह्नभास्काराकारं प्रस्फुरन्तं विचिन्त्य च ।
[भगवद्रूपाणामक्षराणामकारादिक्रमेणाभिधाभेदः ] अकारश्चाप्रमेयश्च प्रथमो ( भवो ?) व्यापकः स्मृतः ॥ ३२ ॥ आदिदेवस्तथाऽऽकार आनन्दो गोपनः स्मृतः। रामसंज्ञ इकारश्च इष्ट इद्धः प्रकीर्तितः ॥ ३३ ॥ ईकारः पञ्च बिन्दुवै 'विष्णोर्माया द्विजाधिप । उकारो भुवनाख्यश्च उद्दाम उदयस्तथा ॥ ३४ ॥
I यत् CL. 2 विष्णु CL.
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
जयाख्यसंहिता
[प.६ ऊकार ऊों लोकेशः प्रज्ञाधारस्तथैव च । सत्यश्च ऋत्तधामा च ऋकारस्स तु चाशः ॥ ३५ ॥ ऋकारं विष्ट विद्धि ज्वाला सैव प्रसारणम् । लिङ्गात्मा भगवान्मोक्तो लुकारस्तारकस्मृतः ।। ३६ ॥ लकारो दीर्घघोणश्च देवदत्तो विराट् स तु । ध्यत्र एकारसंज्ञस्तु जगधोनिरविग्रहः ॥ ३७॥ ऐश्वर्य योगधाता च पै समैरावणस्स्मृतः । ओकार ओतदेहश्च ओदनस्स च विक्रमी ॥ ३८ ॥ और्वोऽथ भूधराख्यश्च औस्स्मृतो यौषधात्मकः। त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोऽङ्कार एव च ॥ ३९॥ विसर्गः सृष्टिकृत्ल्यातो ह्यकारः परमेश्वरः । कमलश्च करामश्च ककारः प्रकृतिः परा ।। ४०॥ खकारः खर्वदेहश्च वेदात्मा विश्वभावनः। गदध्वंसी गकारश्च गोविन्दस्स गदाधरः॥४१॥ घकारश्चैव धर्माशुस्तेजस्वी दीप्तिमान्स्मृतः । ङकार एकदंष्ट्रश्व भूतात्मा विश्वभावकः ॥ ४२ ॥ चकारश्चंचलश्चक्री चन्द्रांशुस्स च कथ्यते । छकारः छलविध्वंसी छन्दश्छन्दःपतिः स्मृतः॥४३॥ अजितो जन्महन्ता च जकारस्स च शाश्वतः। झषो झकारः कथितः सामात्मा सामपाठकः ॥४४॥ उत्तमस्त्वीश्वराख्यश्च ज्ञकारस्तत्त्वधारकः । चान्द्री टकार आह्लादो विश्वाप्यायकरः स्मृतः ॥४५॥ ठकारः कौस्तुभः प्रोक्तो नेमिधाराघरस्तथा। डकारो दण्डधारश्च मौसलोऽखण्डविक्रमः॥४६॥ ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः । णकारोऽभयदश्शास्ता वैकुण्ठः परिकीर्तितः ॥४७॥ ताललक्ष्मा तकारश्च वैराजस्स्रग्धरस्स्मृतः ।
धन्वी भुवनपालश्च थकारस्सर्वरोधकः ॥४८॥ I 981 A.
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.६]
मुख्यमन्त्रोद्धारः दत्तावकाशो दमनो दकारश्शान्तिदः स्मृतः। धकारः शाङ्गेधृद्धता माधवश्च प्रकीर्तितः॥४९॥ नरो नारायणः पन्था नकारस्समुदाहृतः । पकारः पद्मनाभश्च पवित्रः पश्चिमाननः ॥५०॥ फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञिकः। बकारो वामनो ह्रस्वः पूर्णाङ्गस्स च गीयते ॥५१॥ भल्लायुधो भकारश्च ज्ञेयस्सिद्धिपदो ध्रुवः । मकारो मर्दनः कालः प्रधानः परिपठ्यते ॥ ५२ ॥ चतुतियकारस्तु स सूक्ष्मश्शङ्ख उच्यते । अशेषभुवनाधारो रोऽनलः कालपावकः ।। ५३ ॥ लकारो विबुधाख्यस्तु धरेशः पुरुषेश्वरः। वराहश्चामृताधारो वकारो वरुणस्स्मृतः ॥ ५४॥ शकारः शङ्करः शान्तः पुण्डरीकः प्रकीर्तितः। नृसिह्मश्चाग्निरूपश्च षकारो भास्करस्तथा ॥ ५५ ॥ सकारश्चामृतं तृप्तिस्सोमस्तु परिपठ्यते । सूर्यो हकारः माणस्तु परमात्मा प्रकीर्तितः ॥ ५६ ॥ अनन्तेशः क्षकारस्तु वर्गान्तो गरुडस्स्मृतः। अशेषसंज्ञा वर्णानामित्येताः परिकीर्तिताः ।। ५७॥ अनुलोमविलोमेन वर्णाद्वर्णस्य वै पुनः।।
संख्या संज्ञा च या सम्यक्सामान्या सा महामते ॥ ५८ ॥ [भगवदशभूतानामक्षराणामङ्गाङ्गिभावेन मिथःसङ्गताना मन्त्रोत्पत्तिहेतुता ]
एते भगवदंशाश्च शब्दा भास्वरविग्रहाः। कारणं सर्वमन्त्राणां भगवच्छक्तिबंहिताः ॥५९ ॥ परस्पराङ्गभावेन मत्रोत्पत्ति व्रजन्ति च । चराचरेऽस्मिस्तन्नास्ति यदमीभिर्न भावितम् ।। ६० ।। कृत्वैवं भावगां व्याप्तिं वर्णानां पूजनक्रिया।
[पन्त्रोद्धारक्रमः] | स्वहृच्चक्रेऽय भूमिष्ठे ततो मन्त्रान्समुद्धरेत् ॥ ६१॥ वर्गान्तमाचं बीजं तु सप्तवर्गाद्विभेदितम् । 1 द्धामा A 2 तौ. A 3 पूजनं त्रिधा. Y
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाझ्यसंहिता
[प.१
पञ्चबिन्दुयुतं मूर्ध्नि व्योमेशेन नियोजितम् ॥ ६२॥ इदं बीजवरं दिव्यं सर्वकामफलप्रदम् । अनन्तशात्तृतीयं तु स्वरवर्गान्तयोजितम् ॥ ६३ ॥ द्वितीयं तस्य तद्बीजं जरामृत्युभयापहम् । स्वराधं पञ्चमं चैव पञ्चविंशेन योजितम् ॥ ६४॥ तयोराचं लिखेरीज भोगमोक्षपदं शुभम् । नमस्कारपदोपेतं सर्वशक्त्याश्रयं प्रभुम् ॥६५॥ एतद्वर्णत्रयं देहः स्थूलभासो मम द्विज । भूतदेहव्यपेक्षायां किञ्चित्सूक्ष्मश्च नारद ॥ ६६ ॥ परमूर्त्यन्तरेणैव स्थूल एव विभाति च । अत्युत्कृष्टगुणैयुक्तो घदृश्यो यस्य कस्यचित् ॥ ६७॥ अपि चेत्केवलस्सर्वामर्थसिद्धिं प्रयच्छति । किं पुनर्मूर्तिमन्त्रेण द्वादशार्णेन संयुतः ॥ ६८ ॥ पदं नारायणायेति कुर्याद्विश्वात्मने ततः। ही स्वाहाकारसंयुक्तो मूर्तिमन्त्रो ह्ययं स्मृतः ॥ ६९ ॥
[मन्त्रमहिमानुवर्णनम् ] सङ्कल्पाकल्परूपस्तु व्यर्णस्यायोदितस्य च । आणिमादिगुणाधारः पातालोत्थानसिद्धिदः॥७॥ मोक्षदो मोक्षकामस्य भोगकामस्य भोगदः । राज्यदो राज्यकामस्य धनकामस्य भूतिदः ।।७१॥ यान्यान्मार्थयते कामान्सर्वान्वै साधकाय च । द(दा)त्युच्चारमात्रेण सम्यक्तद्भावितात्मने ॥ ७२ ॥
[देवताभ्यानम् ] अनादिनिधनं देवं जगत्स्रष्टारमीश्वरम् । ध्यायेच्चतुर्भुजं विप्र शङ्खचक्रगदाधरम् ।। ७३ ॥ चतुर्वक्त्रं सुनयनं सुकान्तं पद्मपाणिनम् । वैकुण्ठं नरसिमास्यं वाराहं कपिलाननम् ॥ ७४॥ शुक्लं खगेश्वरारूढं सर्वाभरणभूषितम् । सर्वलक्षणसंपन्नं माल्याम्बरधरं विभुम् ।। ७५ ॥ I भेद A
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
मुख्यमन्त्रोद्वारः किरीटकौस्तुभधरं कर्पूरालिप्तविग्रहम् । सूर्यायुतसहस्राभं सर्वदेवनमस्कृतम् ॥ ७६॥
[ लक्ष्म्यादीनां भगवद्रूपे नित्यसानिध्यम् ] लक्ष्मीः कीर्तिर्जया माया देव्यस्तस्याश्रितास्सदा। स्वशक्तिनिचयोपेता निराकारास्तु निष्कलाः॥ ७७॥ सूर्यस्य रश्मयो यद्वदूर्मयश्वाम्बुधेरिव । सर्वैश्वर्यप्रभावेन कमला श्रीपतेस्तथा ॥ ७८ ॥ नानाविशेषलक्ष्मीभिः कोटिसङ्ख्याभराता । कीर्तिस्तथाविधेर्देव (नैव ? ) विधिना विग्रहे विभोः ॥ ७९ ॥ तमास्ति यन्न हि तया व्याप्तं सामान्यदेहया । यस्य या च यदा कीर्तिस्स्वसामर्यात्मजायते ॥ ८ ॥ सा सा विप्र स्मृता सर्वा विशेषपतिपत्तिभिः । जया जयेश्वरस्यैवं व्याप्तिमावेन संस्थिता ॥ ८१ ॥ या काचिद्विद्यते माया जगत्यस्मिन् सुरादिषु । भगवन्माययोडूवां तां विद्धि परमां तु वै ॥ ८२ ॥ तदीयं निष्कळं रूपं मुक्त्वा वै पारमार्थिकम् । कोऽस्मिस्तत्त्वोदधौ चास्ति चतुर्धा मुनिसत्तम ।। ८३ ।। भगवच्छक्तिभिस्सम्यगाभिर्योगविभागतः। स्वालोकज्ञानसामर्थ्यात्साकारत्वमुपागताः ॥ ८४ ॥
[लक्ष्म्यादीनां ध्यानप्रकारः] ध्यातव्यास्साधकेन्द्रेग यस्य स्त्रीश्च(स्त्रियश्चास्य ?)स्वसिद्धये । एकवक्त्रा द्विनेत्राश्च द्विभुजाश्चारुकुण्डलाः ।। ८५ ॥ पद्मगर्भनिभाः कान्ता मेखलादाममण्डिताः । श्वेतमाल्याम्बरधरा हारकेयूरभूषिताः॥८६॥ सर्वलक्षणसंपमाः पीनोन्नतपयोधराः। प्रबुद्धोत्पलविस्तीर्णलोचनाश्च स्मिताननाः ॥ ८ ॥ चलतिरेफपटलतुल्ययुक्तास्तथाऽलकैः। ललाटतिलकैश्चितैर्विवियैः परिमण्डिताः ॥ ८८ ॥ आरक्ताधररक्ताश्च वंशमुक्ताफलद्विजाः । अर्धचन्द्रललाटाश्च श्लक्ष्णकुञ्चितमूर्धजाः ॥ ८९ ॥
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.६ पाशाङ्कुशधरा देव्यः सर्वकामार्थसाधकाः । पूर्वादिदिग्विभागस्थाः केसरारेषु नारद ॥ १०॥ बद्धपद्मासनाश्चैव देवदेवस्य संमुखाः ।
[लक्ष्म्यादिमन्त्रनिरूपणोपक्रमः] मत्रांस्तासां प्रवक्ष्यामि पूजार्थ विविधानथ ॥९१ ॥ यैस्समाराधिताः शश्वदभीष्टं साधयन्ति च । मूलमन्त्राद्वितीयं यत्केवलं बीजनायकम् ॥ ९२ ॥ सामान्यं हृदयं ह्येतत्सर्वासां परिकीर्तितम् । मूर्तिमन्त्रचतुष्कं तु क्रमेणासां पृथक्शृणु ॥ ९ ॥
[लक्ष्मीमन्त्रः] प्रणवं चोद्धरेत्पूर्व हृद्वीजं तदनन्तरम् । द्विरक्षरे पदं लक्ष्म्यै पाङ्गमोन्तं निवेश्य च ॥ ९४ ॥ ततः परमशब्दं तु तदन्ते पुरुषेश्वरम् । वर्गान्तमास्वरोपेतं वस्थितायै पदं न्यसेत् ॥ ९५ ॥ भूयस्तद्धृदयं बीजं श्रीं ह्रीं वीनद्वयं ततः । स्वाहासमन्वितं विष प्रणवाद्यं च मन्त्ररात् ।। ९६ ॥ मूर्तिमन्त्रसमेतस्तु लक्ष्म्याख्यो 'द्विदशाक्षरः ।
[कीर्तिमन्त्रः] हृद्वीज प्रणवायं तु पदं कीय ततो नमः ॥ ९७ ॥ सदोदितानन्दपदं विग्रहायै पदं त्वनु । ही क्लीं स्वाहासमेतस्तु पाक्संख्यं कीर्तिमन्त्रराट् ॥९८ ॥
__ [जयामन्त्रः] हृद्धीज भणवोपेतं जयायै ध्यक्षरं नमः। स्वराय जितशब्दश्च धामा वर्णद्वयं ततः ।। ९९ ॥ वस्थितायै पदं कृत्वा तद्वीजं न्यसेत्पुनः । अशेषभुवनाधारावस्थितं च तृतीयकम् ।। १०० ॥ व्योमेशपञ्चविन्दुस्स्यात्स्वाहा तदनु नारद (बै पदम् ) । वर्णद्विदशसंख्यश्च जयाख्यो मन्त्र उत्तमः ॥ १०१ ॥
I याः CL. 28 A. 3 . A
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.
]
मुख्यमन्त्रोद्धारः
[ मायामन्त्रः] पाग्बीजं प्रणवाद्यं च मायायै च ततो नमः । मोहातीतपदं चाय नान्तं तदनु योजयेत् ॥ १०२ ॥ द्वितीयस्वरसंयुक्तं दकारं तदनन्तरम् । शृताय त्र्यक्षरशब्दो मायावीजं ततो भवेत् ॥ १०३ ॥ प्रधानमनलारूढं चतुर्थस्वरभूषितम् । त्रैलोक्यैश्चर्यदेनैव युक्तं स्वाहान्तमुद्धरेत् ॥ १०४ ॥ मायामन्त्रश्च पूर्वेषां वर्णसंख्यासमस्स्मृतः ।
[हृदाद्यङ्गमन्त्रनिरूपणम् ] अङ्गानि देवदेवस्य कथयिष्यामि तत्वतः ॥ १०५ ॥ सन्नद्धःसाधको यैस्तु अवध्यस्त्रिदशैरपि । साधयेत्सर्वकार्याणि यान्यायुस्सुखदानि च ॥ १०६ ॥ भक्तस्तद्भावितात्मा च यदि मन्त्रक्रियापरः।
[हृन्मन्त्रः] अनन्तपूर्व यद्वीजं बिन्दुभूषितमुद्धरेत् ॥ १०७ ॥ नमोऽन्तं प्रणवाचं तु हृन्मन्त्रं विद्धि निष्कलम् । अस्यैव मूर्तिमन्त्रो यस्तं ते वच्मि यथास्थितम् ॥ १०८॥ प्रणवो बिन्दुसंभिन्नस्सूर्यस्सोमो विसर्गधृक् । शुचिशब्दं ततः कुर्यादग्निरूपमथोद्धरेत् ॥१०९॥ दफारवर्ण तदनु प्रणवेनाप्यलङ्कतम् । हृदयाय नमस्कुर्यात् हृन्मन्त्रो मूर्तिसंयुतः ॥ ११० ॥ मप्तादशाक्षरो विप्र सर्वसिद्धिमदायकः।
[शिरोमन्त्रः ] द्वितीयस्वरसंयुक्तं तदेव शिरसि न्यसेत् ॥ १११ ॥ एवमुद्धृत्य च ततस्तस्यादौ प्रणवं न्यसेत् । पणतिं चावसाने तु मूर्धानं विद्धि निष्कलम् ॥ ११२॥ मूर्तिमनमथो वक्ष्ये अस्यैवानुचरस्तु यः। मोद्धरेत्पद्मनाभाख्यं केवलं तादृशं त्वनु ॥११३ ॥ अशेषभुवनाधारं फळ तस्यावसानगम् ।
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
जयाख्यसंहिता
[प.
कालपावकसंस्थं वै तं च फान्तं द्विजोत्तम ॥ ११४ ॥ अथोद्धरेत्माणसंज्ञं मदनेनोपरि स्थितम् । शिरसे च पदं पश्चात्स्वाहा शब्दस्तदन्तगः ॥११५॥ त्रयोदशाक्षरं विद्धि शिरोमन्त्रं तु नारद ।
[शिखामन्त्रः] प्रणवं प्रथमं दद्यात्सूर्याख्यं तदनन्तरम् ।। ११६ ॥ विष्णुनाऽलङ्कतं मूर्धा त्रैलोक्यैश्वर्यदेन च । नमश्चास्यावसाने वै शिखामन्त्रश्च निष्कलः ॥ ११७ ॥ मूर्तिमन्त्रमथास्यैव वच्मि सर्वार्थसिद्धिदम् । पद्मनाभश्च(भं च ? )रारुढ दकारं शङ्खमूर्ध्वगम् ॥ ११८ ॥ कुर्यात्तमोतदेहेन प्रोतं यत्नेन नारद । केवलस्ताललक्ष्मातो रामोपेतो नरस्ततः ॥ ११९ ॥ शिखायै वौषडन्तश्च शिखामन्त्री ह्ययं स्मृतः । सार्धत्रयोदशार्णश्च नानासिद्धिफलपदः ॥ १२० ॥
[कवचमन्त्रः] नतिप्रणवमध्ये तु माणं व्योमविभूषितम् । पञ्चमस्वरसंयुक्तं कवचाण विनिर्दिशेत् ॥ १२१ ॥ 'कृष्णस्य मूर्तिमन्त्रे तु भुक्तिमुक्त्यर्थसिद्धिदम् । पोद्धरेच्छङ्कराख्यं तु आनन्देनाभ्यलङ्कृतम् ॥ १२२ ॥ वराहस्थं तमेवाथ वैराज केवलं ततः। केवलं पुण्डरीकं तु केवलं कालपावकम् ॥ १२३ ॥ चतुर्गतिसमारूढं वैकुण्ठं मोद्धरेत्ततः। कवचाय पदं कुर्याटुकारेण विभूषितम् ॥ १२४ ॥ उभयात्मैष उक्तस्तु मत्रः पञ्चदशाक्षरः।
[नेत्रमन्त्रः] नमोन्तः प्रणवाधश्च प्राणो व्योमविभूषितः ।। १२५॥ 'औकारस्वरसंयुक्तो नेत्रमन्त्रस्तु निष्कलः। पवित्रमनलारूढं कमलं गोपनाङ्कितम् ॥ १२६ ॥ 16S 2न्तं A 3 उY 4 t. A
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुख्यमन्त्रोद्धारः
प.६]
केवलं शङ्करश्चान्ते रारूढं पश्चिमाननम् । अजितश्चामृताधारस्संस्थितं प्रोद्धरेत्ततः ॥ १२७॥ घरेशं केवलं दद्यानेत्राय व्यक्षरं पदम् । तदन्ते च वौषट् कुर्यान्नेत्रमत्रो ह्ययं स्मृतः॥१२८॥ त्रिपञ्चवर्णसंख्यस्तु सााो द्विज सिद्धिदः ।
[ अस्त्रमन्त्रः] नमः प्रणवमध्यस्थः परमात्मा ह्यनन्तरम् ।। १२९ ॥ सविसर्ग:स एवास्त्रं मूर्तिमन्त्रसमन्वितम् । दत्तावकाशसंज्ञं वै मायाभूषितविग्रहम् ॥१३०॥ पवित्र स्रग्धरारूढं तदा चोदनं न्यसेत् । मदन सत्यसंस्थं च पवित्रं ताललक्ष्मगम् ॥ १३१ ॥ भूयस्तमनलस्थ च केवलं च ध्रुवं ततः। तदन्ते चाप्रमेयं तु सोमाख्यं चोद्धरेत्ततः॥ १३२ ।। वैराजस्थं द्विजश्रेष्ठ सोऽपि चानलसंस्थितः । गोपनेनाङ्कायेत्तं वै पिण्डोऽयं चतुरक्षरः ॥ १३३ ॥ केवलं च ततः सूक्ष्मं फट्कारपदभूषितम् ।। चतुर्दशस्वरं ह्यस्त्रमाक्षरमन्वितम् ॥ १३४ ॥
[पूर्व चतुर्वक्त्रतयोक्तस्य देवस्य नृसिह्याद्यास्यत्रयमन्त्राः ] स्थिता नृसिमपूर्वेषु तान्वक्ष्यामि समासतः ॥ १३५ ॥ सदेहाश्च पृथग्भागे' साङ्गास्सपरिवारकाः । देवस्य वक्त्रमात्रेण ध्येयाः पूज्याश्च यत्नतः ॥ १३६ ॥ विश्वाप्याययुतं विप्र प्रणवं पूर्वमुद्धरेत् । अजितञ्चानलस्थं च ओदनेन समन्वितम् ॥ १३७ ॥ चन्द्रिणश्चोर्ध्वतः कृत्वा व्यापनस्तस्य चोपरि । मोद्धरेजन्महन्तारं तदधस्सामपाठकम् ॥ १३८ ॥ कुर्याचानलसंस्थं च उर्ज वै तदधः पुनः । ऊर्ध्वं व्यापी तथा ह्यादै। भूधरश्च भवेत्क्रमात् ॥ १३९ ॥ पिण्डाक्षरमिदं विष द्वितीयस्य नमोन्तगम्। ज्वलनायुतशब्दं च दीप्तये व्यक्षरं पदम् ॥ १४० ॥ IM A. 2 दमनं A. 3 स्थ. A 4 ग्या CL. 5 ऊर्ध्वस्यापि A.
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.६ नृसिमायोत च पदं स्वाहा तदनु योजयेत् । ऊनविंशाक्षरो मन्त्रो मूर्तामूर्ते नृकेसरी ॥१४१ ॥ पूजितस्संस्मृतो ध्यातस्सअप्तश्च ततो द्विज । निहन्यात्सामयान्दोषांस्तथा भूतग्रहानपि ॥ १४२ ॥ पोद्धरेत्पणवञ्चादौ मूर्याख्यं तदनन्तरम् । तमेव लोकेशगतं व्योम चान्द्री तव॑तः ॥१४३ ॥ रेफबीजमथादाय धर्माशुं तदधो न्यसेत् । तदधो ह्यनलं भूयः प्रज्ञाधारोपरि स्थितम् ॥ १४४ ॥ औषधात्माऽस्य चोर्ध्वं तु चान्द्री व्यापी क्रमाद्भवेत् । अस्य पिण्डद्वयस्यान्ते नमस्कारं नियोजयेत् ॥ १४५ ॥ अनन्तभासाय पदं कपिलाय ततो भवेत् । स्वाहासमन्वितं कुर्यान्मत्रं सप्तदशाक्षरम् ॥ १४६ ॥ अत्युग्रं कपिलं नाम्ना सर्वद्वन्दोपशान्तिदम् । पायश्चित्तविधौ नित्यं जप्तव्यस्सिद्धिहेतुकः ॥ १४७ ॥ तथाऽपवर्गमाप्त्यर्थमचिरेण तु नारद। पागोङ्कारमथादाय गोविन्दाख्यमथोद्धरेत् ॥ १४८ ॥ पुरुषेश्वरमस्याथ ओतदेहं तदूर्ध्वगम् । त्र्यैलोक्यैश्वर्यदोपेतं टकारस्तस्य चोपरि ॥१४९ ॥ अमृताख्यं वराहस्थमूकारं तदधो द्विज । ओकारान्तं तदूर्वे तु व्यैलोक्यैश्वर्यदं ततः ॥१५०॥ विश्वाप्यायसमायुक्तमस्यान्ते विन्यसेनमः । कृष्णवणेद्वयं दद्यापिङ्गलाय पदं ततः ॥ १५१॥ वराहाय पदं स्वाहा मन्त्रस्सप्तदशाक्षरः । शान्तिश्रीपुष्टिमारोग्यं कुर्यादाप्यायनं स्मृतम् ।। १५२ ॥ गोप्तव्यश्चैव जप्तव्यो वाराहो भुक्तिमुक्तिदः ।
[अथ कौस्तुभादिमन्त्रः] कौस्तुभाद्यकशान्तांश्च मन्त्रान्सर्वान्यथा शृणु ॥ १५३ ॥ येषामनन्तविभवःशश्वदाराधनाद्भवेत् ।
[ कौस्तुभमन्त्रः]
I न्द्रं
A.
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. 1] मुख्यमन्त्रोद्धारः कौस्तुभो व्योमसभिन्नः परमात्मा ततो द्विज // 154 // ऊर्ध्वाधोऽनलसभिन्नं कुर्यात्तदनु नारद / अकारेणाङ्कितं तं वै तं तमूर्जेन कारयेत् // 155 / / ततो व्योमान्वितो नेमी नमस्कृतिरनन्तरम् / प्रभात्मने पदं दद्यात्कौस्तुभाय पदं ततः // 156 // स्वाहान्वितस्समणवः कौस्तुभस्य प्रकीर्तितः / षोडशार्णो महामन्त्रो नास्ति तद्यन्न साधयेत् // 157 // [मालामन्त्रः] पोद्धरेत्मणवान्ते तु धरेशं तदधो न्यसेत् / तृप्तिसंज्ञं च तस्याधो वरुणं विनिवेश्य च // 158 // मायाव्योमान्वितः पिण्डो नमस्कारसमन्वितः / स्थलवर्णद्वयं दद्याजलोद्भूतपदं ततः // 159 // भूषिते वनमाले स्वाहा समेतं पदं ततः। एकोनविंशवर्णस्तु मालामन्त्र उदाहृतः // 160 // अभीष्टसिद्धिदो विम नित्यमाराधकस्य च / [पद्ममन्त्रः] प्रणवस्यावसाने तु वामनाख्यं नियोजयेत् // 161 // सोमाख्यं तदधो योज्य उद्दामोपरि संस्थितः / ज्यैलोक्यैश्वर्यदोपेतः पिण्डो नतिसमन्वितः // 162 // श्रीनिवासपदं दद्यात्पद्माय तदनन्तरम् / स्वाहान्वितस्तु पद्मस्य मन्त्रः स्यात्चिदशाक्षरः // 163 // प्रयच्छत्यतुलां भूतिं भक्तानामक्षयां द्विज / [शंखमन्त्रः] पणवं पूर्वमादाय परमात्मानमुद्धरेत् // 164 // भेदयेद्भुवनान्तेन त्र्यैलोक्यैश्वर्यदेन तु / नमस्कारं क्रमं कुर्यादेतदेवाक्षरं त्रिधा // 165 // महाशङ्खाय च स्वाहा शङ्खाख्यस्त्रिदशाक्षरः / पन्नश्शुभतरः प्रोक्तो धियं विद्यां प्रयच्छति / / 166 // For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ चकमन्त्रः ]
शाश्वतः प्रणवान्ते तु रारूडस्सिद्धिकृद्युतः । तादृशश्चापि कमल: प्रफुल्लनयनस्ततः ।। १६७ ॥ केवलस्स्यात्तदन्ते तु ह्लादस्स्वरविवर्जितः । परमात्मानमुद्धृत्य अङ्कुशाद्येन संयुतम् ॥ १६८ ॥ और्वान्तेनाङ्कितं मूर्ध्ना तदन्ते योजयेनमः फट्कार त्रितयं पश्चाद्विष्णुचक्राय वै पदम् ।। १६९ ॥ स्वाहार्णद्वितयं चान्ते चाक्रं सप्तदशाक्षरम् । अर्धाक्षरचतुष्केन युक्तं सर्वमिदं जगत् ॥ १७० ॥ [ गदामन्त्रः ]
उद्धरेत्प्रणवं त्वादौ तदन्ते च गदाधरम् । प्रधानोपरिसंस्थं च तदधः पुरुषेश्वरम् ।। १७१ । जगद्योनियुतं मूर्ध्ना व्योमेशमुपरि न्यसेत् । ततो जकारमादाय विष्टरोपरि संस्थितम् ॥ १७२ ॥ विसर्गाद्येन संभि नमस्कारविभूषितम् । सहस्राश्रिगदे स्वाहा गदाख्यस्त्रिदशाक्षरः || १७३ ॥ अभीष्टदो महामन्त्री विजालक्षयंकरः ।
[ गरुडमन्त्रः ]
प्रणवं पूर्वमादाय अनन्तेशमतः परम् || १७४ ॥ ऊर्ध्वाऽघोनलसंभिन्नं सत्याद्यं तदधो न्यसेत् । त्र्यैलोक्यैश्वर्यदादानत्रैलोक्यैश्वर्यदेन च ।। १७५ ।। शिरसा भूषितं कुर्याद्वेदात्मानमथोद्धरेत् । सोऽप्यनन्तेशवत्कार्यस्स्वरव्यञ्जनभूषितः ॥ १७६ ॥ सृष्टिकृत्सहितं भूयः कूटं दयानमोन्तगम् । पदञ्चान्तेऽनन्तगते स्वाहान्तं गरुडाय च ।। १७७ ॥ सप्तदशाक्षरो मन्त्रः कीर्त्तितो गरुडस्य च । यस्य संस्मरणात्सम्यक्समस्तापल्लयं व्रजेत् ॥ १७८ ॥
सृष्टि CL.
2 fi A.
For Private and Personal Use Only
[ प. ६.
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ६]
मुख्यमन्त्रोद्धारः
[पाशमन्त्रः] आदायादौ तु वैकुण्ठं तस्यारूढं च रं न्यसेत् । व्योमानन्दसमेतं च कढकट्ठपदं ततः ॥ १७९ ॥ धाराधरद्वयोपेतं वरपाशाय वै पदम् । स्वाहा चैव तु तस्यान्ते कुर्यात् 'सप्तदशाक्षरः ॥ १८० ॥ स तारको ह्ययं मन्त्रः पाशाख्यः क्षिप्रसिद्धिकृत् ।
[अङ्कुशमन्त्रः] प्रणवान्ते ततः कुर्याद्विरासंज्ञं तदुर्ध्वतः ॥ १८१ ॥ व्योमविमानलोपेतं कमलं तदनन्तरम् । ऋतधामोपरिस्थं च व्योम तस्योपरि न्यसेत् ॥ १८२ ॥ पदं निशितघोणाय अङ्कशाय पदं ततः। स्वाहान्वितस्त्रिपश्चार्णो मन्त्रराडकाशस्य च ॥ १८३॥ शीघ्रकर्मकरः प्रोक्तो नित्यमिच्छान्तलक्षणः।
__ [उपाङ्गपञ्चकनिरूपणारम्भः] उपाङ्गपञ्चकं चाथ सत्यादीनां हि वाचकम् ॥ १८४ ॥ ब्रह्मस्वरूपममलं व्यापकं सर्वसिद्धिदम् । सम्यक्शृणुष्व देवर्षे सरहस्यं वदामि ते ॥ १८५॥ यद्विन्यासात्साधकस्य सिद्धो वै यत्र कुत्रचित । फलदो मन्त्रमूर्तिस्स्यादचिरात्तन्मयस्य च ॥१८६ ॥ स्याइवेशसमो मन्त्री तव्यासायाप्तिभावनात् ।। यागाहुतस्य मन्त्रस्य शक्त्यङ्गाघातस्य च ॥ १८७॥ सम्यनिरोधसिद्यर्थ योजनीयं सदैव हि । तथात्मनः कृते न्यासे न्यस्ते चोपाङ्गपञ्चके ।। १८८॥ शश्वत्स्याञ्चित्तवृत्तीनां विक्षिप्तानां च संयमः।
[सत्याधुपाङ्गपञ्चकबीजमन्त्रः] तुर्यातीतात्मसंज्ञो यो वर्गः पश्चार्णभूषितः ॥ १८९॥ विलोमेन सुपर्णाचं स्थापयित्वा नियोज्य च । आचं वै भूधराख्येन ऊर्जसंज्ञेन चापरम् ॥१९० ॥ लोकेशेन तृतीयं तु तुर्य साक्षाच्च विष्णुना । I पञ्चदशा C. L.
3 विच्छा Y.
को
A.
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.६ पञ्चमं त्वादिदेवेन व्यापी सर्वत्र मूर्धनि ॥ १९१ ॥ समस्तेन द्विजोङ्कारे एकैकं मध्यतः क्षिपेत् । पञ्चकं पञ्चसंज्ञस्य बीजभूतमिदं स्मृतम् ॥ १९२॥ संस्थितं तु परत्वेन एतस्मात्पभवन्ति ते । सौक्ष्म्येन' व्यापकत्वेन धातृत्वेन तु नारद ॥ १९३ ॥ एकैकस्मिन्समूहेन पञ्चैते संव्यवस्थिताः। प्रशान्तहुतभुग्रूपाः परमन्त्रसहोदिताः ॥ १९४ ॥ आदिदेवस्य वै विष्णोः सत्याख्यस्य महात्मनः । महाविभवसंज्ञस्य प्रथमो मन्त्रराट् स्मृतः॥ १९५ ॥ वासुदेवस्य च विभोर्द्वितीयः परिकीर्तितः। . सङ्कर्षणस्य च ततो बीजमुक्तं तृतीयकम् ॥ १९६ ॥ चतुर्थ विप्रशार्दूल प्रद्युम्नस्य महात्मनः । उपाङ्गं पञ्चमं विद्धि अनिरुद्धात्मनो विभोः ॥ १९७ ॥ सत्याधमनिरुद्धान्तं पवित्रं मन्त्रपञ्चकम् । उपाङ्गसंज्ञं यो वेत्ति स सत्यं वेत्ति नान्यथा ॥ १९८॥ इति सूक्ष्मस्वरूपस्य विभोर्मब्रवरस्य च । ध्यक्षरस्य द्विबीजाधं व्यापकस्यामलस्य च ॥ १९९॥ मूर्तिमन्त्रादितः प्रोक्तो मन्त्रसंज्ञो( घो?) यथाक्रमम् । अभीप्सितप्रदस्सम्यग्भक्तानां भावितात्मनाम् ॥ २०० ॥ अत्रासक्तो भव मुने यजैतत्पूजयस्व च । विधिना शास्त्रदृष्टेन वाञ्छितं यत्पयछति ॥ २०१॥
नारदःस्थूलसूक्ष्मविभागेन एष मन्त्रः परो मया । ज्ञातः परस्वरूपेण न ज्ञातः परमेश्वर ॥ २०२॥ पुराऽस्यैव परा मूर्तिन्त्रिी संसूचिता त्वया । समाचक्ष्व समासेन यदि सानुग्रहोऽसि मे ॥ २०३ ॥
[ मन्त्रस्य परस्वरूपनिरूपणम् ]
श्रीभगवान् मूर्तिमन्त्रं विना विप्र यो मन्त्रः प्रागुदीरितः । 1 श CL.
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुख्यमन्त्रोद्धारः प्रभवाघो विसर्गान्तमुपासन्दोहविग्रहः ॥ २०४ ॥ सर्वदेवमयश्शुद्धस्सर्वाध्वात्मा परः प्रभुः। समस्तशक्तिदेहस्तु भारूपस्सूक्ष्मरूपधृत ॥ २०५॥ संसारार्णवमनानामिच्छया स्थूलतां गतः । अधिष्ठितस्स विभुना परेणालोकरूपिणा ॥२०६॥ मुमुक्ष्मेणाविग्रहेण सदालोकरसात्मना । अणीयांसमणोर्विद्धि मन्त्रशक्तिः परा हि सा ॥२०७॥ उपाधिरहितं शुद्ध मत्सामीप्यफलप्रदम् ।
तच्छरीरं हि मे मनं परं परफळपदम् ॥२०८॥ [ परसूक्ष्मस्थूलरूपेण सतां मन्त्राणां संविन्मयात् सर्वतः परतरात्प्रादुर्भावनिरूपणम् ]
निर्विकारशरीरं च यागाख्यं परमं स्मृतम् । तुर्यात्परं पदादस्मात् ज्ञेयाख्यं परमं मम ॥२०९ ॥ ग्राह्यग्राहकनिमुक्तं संविदानन्दलक्षणम् । तन्मयास्तं प्रपश्यन्ति विशुद्धनान्तरात्मना ॥२१०॥ यतः परः प्रभवति भाशब्दाख्यश्च मनराद । यत्र सप्तपदार्थ तु विज्ञातं व्यक्तिमेति च ॥२११ ॥ यत्र वै वर्णरूपेण सर्वे लोकाः प्रतिष्ठिताः। प्रधानकारणानां यवाभ्यां यत्परतस्स्थितम् ॥२१२ ॥ मनोत्पत्तिक्रमेणैव याहक्संस्थं तथा शृणु । अनुक्रमेण संयोज्य सृष्टिन्यायेन नारद ॥ २१३ ॥ सप्तकश्चैव वर्णानां संविभक्तिविभावितम् । सूर्यसोमानिरूपं तु प्रधानपुरुषेश्वरम् ॥ २१४ ।। अशेषभुवनाधारं त्र्यैलोक्यैश्वर्यदायकम् । एष वर्णमयः पिण्डः परो मे मनविग्रहः ॥ २१५ ॥ भावग्राह्यमनौपम्यममकाश्यमिदं मुने । प्रकाशितो मया तेऽद्य जीवभूतो हि मत्रराट् ॥ २१६ ॥ समस्तमवचक्रस्य सामर्थ्यजनको हि यः। मत्रेण तेन विधिना ओतप्रोतव्यवस्थया ॥ २१७ ॥ अधिष्ठितोऽपि बीजो वै निर्मलस्फटिको यथा ।। 1 शक्या CL.
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
जयाख्यसंहिता
[प. ६
निर्मलेनाम्बरेणैव दृश्यादृश्येन वै तथा ॥ २१८ ।। व्याप्तास्तेनापरे मन्त्रास्तथैव परिभाविताः ।
___ नारदः---- मन्त्र(?)सृष्टिक्रमेणैव यथावन्नोदितस्त्वया ॥ २१९ ॥ तमादिशस्व येनाय कृतकृत्यो भवाम्यहम् । । योऽविकारः परश्शुद्धस्स्थितस्संवेदनात्परे ॥ २२० ॥ स कथं व्यापकं ब्रह्म मत्रमूर्त्तित्वमागतः ।
[मन्त्रसृष्टिक्रमविवेचनम् ]
श्रीभगवान्तस्यैकां परमां शक्तिं विद्धि तद्धर्मचारिणीम् ।। २२१ ।। ययोपचर्यते विम सृष्टिकृत्परमेश्वरः । बृह्मितो महत्वेन नित्यानन्दोदितस्तथा ॥ २२२ ॥ सर्वदा नित्यशुद्धो यस्तस्यैतन्नोपपद्यते । शक्त्यात्मकस्स भगवान्सर्वशक्त्युपबृंहितः ॥ २२३ ॥ अग्नीषोमात्मकेतं मे (कत्वेन ? ) तुल्यकालं हि मूर्च्छति । प्रकाशस्तु भवेत्सूर्य आहादस्सोम उच्यते ॥ २२४ ॥ द्वयोरन्तर्गता संवित्ताभ्यामस्तोदयावपि । पुमान्स एव चिन्मूर्तिरग्रीषोममयो द्विज ॥ २२५ ॥ यदग्निरूपं त्रैगुण्यं तंच विद्यामयं तु वै । चिदात्मा शलभो यद्वत्तमधिष्ठाय तिष्ठति ॥ २२६ ॥ ततः प्रधानिकी भूमि तत्रस्थो गमयेत्पभुः । पुरुषेश्वरतां याति क्ष्मातत्त्वेऽधिष्ठिते सति ॥ २२७ ।। ममेति वासनाविद्धस्तेजसा परिपूरयेत् । तत्त्वबृन्दं च सकलं त्रैलोक्यैश्वर्यतां व्रजेत् ॥ २२८ । तैजसादभिमानातु ततस्तस्मानिवर्तते । स्वां स्थितिं समवाप्नोति परावस्थास्थितिं पुनः ॥ २२९ ॥ गमयेत्स्थूलरूपं वा सूक्ष्मं वा शक्तिवेष्टितम् ।। द्वयमेतत्समाश्रित्य लोकानुग्रहकृद्भवेत् ॥ २३० ॥ संप्रयच्छति मोक्षं च भोग राज्यादिकं तु वा । यत्तस्मात्तदुपास्यो वै स्थूलसूक्ष्मोभयात्मकः ॥ २११ ।।
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुख्यमन्त्रोद्धारः
ध्यक्षरः परमो मन्त्रस्तेन संदीक्षयेत्क्रमात् । भवाब्धिपतितान्भक्तानपरेण तु (?)कहिचित् ॥ २३२ ॥ दीक्षितः पाशमुक्तो वै त्यक्तसर्वपरिग्रहः । पिण्डपाताभिलाषी वा योगैकगतमानसः ॥ २३३ ॥ भक्तः परो योजनीयस्सर्वो निर्वाणभागय । तत्स्थः परं पदं याति स्थूलसूक्ष्मोभयेन तत् ॥ २३४ ॥ व्यक्तिमेत्यचिराद्विम भविनां भावितात्मनाम् । उपलब्धौ तु सत्यां वै संयुक्तं चैव विष्णुना ।। २३५ ॥ जपमानस्तु यो ध्यायेत्पञ्चस्थानविनिर्गतम् । सृष्टिक्रमेण तस्याशु सिध्यते मनसेप्सितम् ॥ २३६ ॥ विग्रहादुदितं वाऽथ व्याप्तिसत्तासमन्वितम् । यत्पदादवतीर्ण च तदाक्रम्य पुनर्बहिः ॥२३७ ॥ वर्तते विग्रहं त्यक्त्वा संस्मृतो मोक्षमृच्छति । दश्याद्वायोर्गतिपथाद्वयापाराच्च क्रमेण तु ॥२३८॥ संहृत्य हृदयात्सवे स्थानान्यूचे तथैव च । तत्सेवामृतसंभिन्नान्नित्याभ्यासाच्च नारद ॥ २३९॥ स्यात्स्थिरत्वं शरीरस्य भोगमोक्षबलं तथा । तस्मादस्य सदा पूजा ध्यानजप्यमयी भवेत् ॥ २४०॥ नोपचारमयी कार्या पुष्पधूपादिकैर्बहिः । यतस्सकलदेहस्य पूजन विहितं मुने ॥ २४१ ॥ भावना निष्कळाख्यस्य नैतदस्ति द्वयोज्झिते । यदस्याविकृतं रूपं तदनेन त्वधिष्ठितम् ॥ २४२ ॥ भाव्योदयेन योगेन सोऽस्य वै जनको यतः । अस्मात्सिमादिवच्चान्यदेवमेव विभावयेत् ॥ २४३॥ पृथग्यागे समस्ते वा निर्विघ्नफलसिद्धये । ब्रलपात्तौ तथा भोगे दीक्षाये कर्मसंग्रहे ॥ २४४ ॥ एतदीयं हि सामर्थ्य मन्त्रस्य व्यक्षरस्य तु । बोद्धव्यस्स त्रिधैवात्मा गुणत्रयमयस्तथा ॥ २४५ ॥ सदा विम त्रिलोकात्मा त्रिवेदात्मा स उच्यते । तामिं तं विजानीयात्कर्म वाइनसे असौ ॥ २४६ ।।
-
1द.
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ६-७ मनोबुद्धिरहतारो बुद्धिकर्माक्षभूतवान् ।। सोमसूर्याग्निरूपेण त्रिधा सोऽपि 'त्रयोऽक्षरः (राः?) ॥ २४७॥ प्रकृतिः पुरुषश्चैव तृतीयश्चेश्वरश्च सः। स च नाडीत्रयं देहे स्थानत्रयसमन्वितम् ॥ २४८ ॥ एवमेवास्य मन्त्रस्य वैश्वरूप्यं च नारद । व्यापकत्वं च यो वेत्ति तत्सत्यं वेत्ति नान्यथा ॥ २४९ ॥ इति मन्त्रगणो मुख्यस्सर्वोपप्लवशान्तिकृत ।
प्रकाशितो यथा तथ्यं नाख्येयो यस्य कस्यचित् ॥ २५० ॥ इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मुख्यमन्त्रोद्धारो नाम षष्ठः पटलः । अथ उपकरणमन्त्रोद्धारो नाम सप्तमः पटलः
श्रीभगवान्अथाधारासनाख्यानां मन्त्राणां लक्षणं शृणु । पूजनं यैर्विना विष मवेशस्य न जायते ॥१॥
[आधारशक्तिमन्त्रः] अशेषभुवनाधारामाधाराधेयवन्यसेत् । परमात्मान विप्रेन्द्र मायाख्यो मत ऊर्ध्वतः ॥२॥ नमोऽन्तं प्रणवायं च बीजमाधारशक्तिजम् । आधेयतुल्यसामर्थ्यमस्य रूपं तथाविधम् ॥ ३॥
[कूर्ममन्त्रः ] उद्धत्य प्रणवं पूर्वमनन्तेशस्य पूर्वजम् । तत्कालपावकेनैव भिन्नं कुर्याद्विजोभयोः ॥ ४॥ त्रैलोक्यैश्वर्यदेनैवमूर्जेन तु तथा द्विज । नमस्कारान्वितं बीजं कूर्मकालाग्निवाचकम् ।। ५॥ आधारशक्तरुपरि विमलं दीसविग्रहम् । ज्वालाशतसमाकीण शङ्खचक्रगदाधरम् ॥६॥
[अनन्तमन्त्रः] अनन्तेशस्य यत्पूर्वं गोपनेन समन्वितम् । व्योमयुक्तमनन्ताख्यं नागराजस्य कीर्तितम् ॥ ७॥ पणवादि नमोऽन्तं च एतद्वीजवरं शुभम् । पूर्णचन्द्राननं ध्यायेत्सहस्रफणभूषितम् ॥ ८ ॥
1 त्र्यक्षरः A.
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपकरणमन्त्रोद्धारः
चक्रलाङ्गलहस्तं च प्रणमन्तं परात्परम् ।
धशमन्त्रः] अनन्ताख्यं च यद्वीजं प्रधानोपरि संस्थितम् ॥९॥ सोऽप्यारूढो घरेशस्य व्योमानन्तद्वयाङ्कितम् । माग्वदाधन्तसंरुद्धं धरायास्संपकीर्तितम् ॥ १०॥ कुडमोदकसङ्काशां हेमरत्नविभूषिताम् । बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभोः स्मरेत् ॥ ११ ॥
[क्षीरोदमन्त्रः] अमृतं वरुणस्थं च आदिदेवेन योजितम् । क्षीरोदमन्त्रराडेष व्योमयुक्तो द्विजोत्तम ॥ १२ ॥ अस्यादौ प्रणवश्चान्ते नमस्कारपदं न्यसेत् । शुद्धकुन्देन्दुधवलं स्रोतोरश्मिभिरावृतम् ॥ १३ ॥ कीर्णसंपूर्णचंद्राभं ध्यायेद्गम्भीरविग्रहम् ।
[पद्ममन्त्रः] पद्मस्याथ प्रवक्ष्यामि मन्त्रं सनिधिकारणम् ॥ १४ ॥ प्रणवं प्रणवान्ते च पवित्रं तदनन्तरम् । भुवनं व्योमसंभिन्नमाधारेति पदं ततः॥ १५ ॥ पद्माय च नमश्चान्ते पदं पूर्वपदस्य च । प्रशान्तपावकाकारमुदयादित्यसनिभम् ॥ १६ ॥ ध्यायेद्वै द्विभुजं हस्वं जठरायैर्विलम्बितम् । भासितं सितदन्तं च वेष्टितं मुरषद्पदैः ॥१७॥ व्यक्ताव्यक्तपरत्वेन 'पद्माचं त्रितयं स्मरेत् । त्रितयं तदधस्थं यच्छक्यं तस्यैवमेव हि ॥१८॥ अयमाधारषद्कस्य मन्त्रमार्गः प्रकीर्तितः ।
[धर्माद्यासनमन्त्राः] अत्रोपर्यासनाख्यांश्च षण्मन्त्रानथ मे शृणु ॥१९॥ धर्ताऽजितोऽमृताधारो विबुधाख्यैश्च नारद । व्युत्क्रमानुक्रमेणैव कृत्वैकैकस्य योजयेत् ॥२०॥ सम्यग्ज्वालाऽथ लिङ्गात्मा देवदत्तस्ततो द्विज ।
1 वत्मा A.
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ७
वामनं सोममुद्दामं प्रणवस्योपरि न्यसेत् ॥ २१ ॥ त्रैलोक्यैश्वर्यदं दद्यात्सर्वेषां स्थाचतुष्टयम् । धर्माचं तद्विपर्यासयुक्तं वेदैस्तथा युगैः ॥ २२ ॥ मुसितं चामृतं पद्मं सूर्येन्द्रग्नित्रयं ततः। एतेषां प्रणवः संज्ञा नमस्कारो भवेविज ॥ २३ ॥ अत्रोपर्यपरं विष चिद्भासा खचितं शुभम् । भावासनं विभोर्दद्यात्स्थूलसूक्ष्मद्वयात्परम् ॥ २४ ॥ अप्रमेयेण सूर्येण व्योमाख्येनामृतेन च । परमेश्वरयुक्तेन त्रितारोक्तात्मनार्थवा ॥ २५ ॥ इत्येवं पीठपूजार्थो मन्त्रग्रामो द्विजोत्तम । रहस्यमेतदाख्यातमिदानीमपरं शृणु ॥ २६ ॥
[क्षत्रपालमन्त्रः] क्षेत्रेशाधं मन्त्रचयं विघ्ननिर्ययनक्षमम् । अनन्ताख्यं च कालेन भेदयेत्सानलेन च ॥ २७ ॥ त्रैलोक्यैश्वर्यदेनाथ सादिदेवेन भेदितम् । क्षेत्रपालस्य मन्त्रोऽयमोङ्कारान्तेन भूषितः ॥ २८॥
[क्षेत्रपालध्यानम् ] नीलजीमूतसङ्काशं दण्डहस्तं महातनुम् । मुष्टिकृद्वामहस्तेन यागक्षेत्रावधौ स्मरेत् ॥ २९ ॥
[श्यादीनां पद्मनिध्यन्तानां मन्त्राः ] पुण्डरीकस्ततश्चक्री पवित्रश्चाथ शाश्वतः । वराहश्च गदध्वं (सी) सूक्ष्मश्शान्तः पवित्रकः ॥ ३० ॥ क्रमण मुनिशाल एतद्वर्णगणं लिखेत् । अशेषभुवनाधारं विश्रान्तं व्योमभूषितम् ॥ ३१॥ मायाधस्योपरिन्यस्य चतुर्णामथ विक्रमी । पञ्चबिन्दुरतो द्वाभ्यां लोकेशोऽप्यपरे द्वये ॥ ३२॥ प्रणवेनाभिधानेन नमस्कारेण भूषिताः। सर्वे मत्रवरा खेते स्वसामर्थ्यफलपदाः ॥ ३३ ।।
1 यथा CL.
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.७]
उपकरणमन्त्रोद्धारः
श्रियश्चण्डप्रचण्डाभ्यां जयस्य विजयस्य च । गङ्गायमुनयोर्विप्र सनिध्योः शङ्खपद्मयोः ॥ ३४॥
[श्यादीनां पद्मनिष्यन्तानां ध्यानम् ] पद्मकुम्भकरां लक्ष्मी पद्योपरिगतां स्मरेत् । चण्डाधा विजयान्ताश्च सर्वे ज्ञेयाश्चतुर्भुजाः ॥ ३५॥ गदाचक्रधराश्चैव शङ्खहस्ता महाबलाः। तर्जयन्तो ह्यभक्तानां दोषाणां ध्वंसनोचताः ॥ ३६॥ तोयाधारं वहन्त्यौ ते कलशं वारिपूरितम् । नवयौवनलावण्यस्त्रीरूपं च नदीद्वयम् ॥ ३७॥ निधिपौ शङ्खपद्मौ च निधिभाण्डोपरि स्थितौ । स्थूलदन्तौ च पिङ्गाक्षौ द्विभुजौ भगवन्मयौ ॥ ३८ ॥
[गणेशादिपित्रन्तानां मन्त्राः ] पित्रन्तं च गणेशाधमथ मत्रगणं शृणु ।
[गणेशमन्त्रः]
गदाधरं समुद्धत्य प्रज्ञाधारेण भेदयेत् ॥ ३९ ॥ अंकारयोजितं मूर्तीि गणाधिपतये पदम् । नमस्कारान्वितं पूर्व प्रणवश्चास्य योजयेत् ॥४०॥ नवाक्षरो ह्ययं मनो विनेशस्य च वाचकः। एष एव गदध्वंसी पोढा कार्योऽथ भेदयेत् ॥ ४१ ॥ आदिदेवादिषट् दीविराट् ज्वालोज्झितैः क्रमात् । पश्चानां मस्तके व्यापी जात्यैकैकं स्वयं न्यसेत् ॥ ४२ ।। नमः स्वाहा ततो वौषट् हुं वौषट् फट् समन्विताः । जातयः षद् समाख्याता हृदादीनां क्रमेण तु ॥४३॥
[गणेशध्यानम् ] ध्यायेच्चम्पकवर्णाभं बद्धपद्मासनं द्विज । कर्णिकायां त्रिपोऽब्जे रक्ते पदकेसरे शुभे ॥४४॥ वरदाभयहस्तश्च (स्तं च?) दक्षिणे साक्षसूत्रकम् । विश्रान्तं चिन्तयेद्वामं चतुर्थ परशूपरि ॥ ४५ ॥ वरदाभयहस्ताभ्यां मत्स्यमुद्राद्वयं स्मरेत् । तर्जन्यकुष्ठसङ्घद्याज्जायते यदयत्नतः ॥ ४६ ॥
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
स्थूलाङ्गमेकदंष्ट्रं च लम्बकोडं गजाननम् । केसरेष्वङ्गषट्कं च पत्रत्रयगतं न्यसेत् ॥ ४७ ॥ [ वागीश्वरीमन्त्रः ] आदाय प्रणवञ्चादौ सुपर्ण तदनन्तरम् । तदन्तेऽथ तदाद्यं च सोमं तद्नु वै द्विधा ॥ ४८ ॥ प्राक्वीजस्याध ऊर्ध्वे च योजयेत्कालपावकम् । अथ दद्याद्वितीयस्य केवलं तच्च नारद ॥ ४९ ॥ शङ्खसंस्थं तृतीयस्य चतुर्थस्याक्षरस्य च । स्रग्धरेण तु शङ्खेन तदूर्ध्वाधोयुतं न्यसेत् ॥ ५० ॥ पुनरादिक्रमेणैव द्वाभ्यां मायां नियोज्य च । द्वाभ्यां तं चादिदेवं च सर्वेषां व्योम चोपरि ॥ ५१ ॥ तदन्ते वर्णपूर्वान्तां क्षान्तां संयोज्य मातृकाम् । वागीश्वर्यै नमश्चान्ते एकषष्टथक्षर : ( ? ) शुभः ॥ ५२ ॥ वाग्विभूतिप्रदो मन्त्रो वागीश्वर्या मयोदितः । सोमं चानलसंस्थं च गणेशाङ्गोदितैस्स्वरैः ।। ५३ ॥ भिन्नमस्याङ्गषङ्कं स्यात् ओङ्काराद्यं नमोऽन्तकम् । [ वागीश्वर्या ध्यानम् ]
सूर्येन्दुमण्डलाभ्यां च मध्ये पद्मं स्मरेत् स्थितम् ॥ ५४ ॥ तन्मध्ये संस्थितां देवीं वह्निवेश्मप्रभाश्चिताम् । सर्वोपाधिविनिर्मुक्तां सर्वाकारसमन्विताम् ॥ ५५ ॥ इत्यस्या वैश्वरूप्यं स्याद्धयानमप्यधुना शृणु । सितकुन्देन्दुधवळां शङ्खपद्मकरोद्यताम् ॥ ५६ ॥ वरदाभयहस्तां च विलिखन्तीं च पुस्तकम् । द्विनेत्रामेकवक्त्रां च हेमकुण्डलभूषिताम् ॥ ५७ ॥ ध्याता भगवती ह्येषा शक्तिः शब्दात्मिका विभोः । समभ्यस्ता ददात्याशु साधकानामभीप्सितम् ॥ ५८ ॥ [ गुरूणां मन्त्राः ] प्रणवद्वितयं व्यापी तदधस्थादयस्तु गः । गुरवे सनमश्चान्ते मन्त्रोऽयं पूजने गुरोः ।। ५९ ।। प्रणवत्रितयान्ते तु सव्योमा पश्चिमाननः । ततः परमशब्दस्तु गुरवे सनमस्ततः ।। ६० ।। गुरोर्गुरोरयं मन्त्रस्तद्गुरोरवधारय ।
For Private and Personal Use Only
[ प. ७
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. ७ ]
www.kobatirth.org
उपकरणमन्त्रोद्धारः
मन्त्राद्यस्य चतुष्कं तु पद्मनाभमतः परम् ॥ ६१ ॥ न्यसेत्तस्यानन्दयुतं व्योमोर्चे परमेष्ठिने ।
Acharya Shri Kailassagarsuri Gyanmandir
सनमस्कं पदं दद्यात् पितृभ्यां [तॄणां] चाथ मे श्रृणु ॥ ६२ ॥ [ पितॄणां मन्त्राः ] तारपञ्चकमाह्लादं व्योममाणोपरि न्यसेत् । कालानलौ तु तदधस्सर्वलोकेश्वरोपरि ॥ ६३ ॥ यथाक्रमोदितैर्वणैः पिण्डं कृत्वा ततः पदम् । स्वधा पितृभ्यः सनमः पितृसङ्घस्य मन्त्रराट् ॥ ६४ ॥ [ पूर्वसिद्धमन्त्रः ] कथितो द्विजशार्दूल पूर्वसिद्धेष्वथोच्यते । अन्ते प्रणवपद्स्य आनन्दं व्योमभूषितम् || ६५ ॥ पद तथादिसिद्धेभ्यस्सनमस्कं नियोजयेत् । प्रागिमं मन्त्रनिचयं पूजयित्वा ततोऽर्चयेत् ॥ प्रधानमन्त्रपूर्वा ये यस्मिन्यस्मिंस्तु कर्मणि ।
६६ ॥
[ लोकेशमन्त्राः ]
अथ लोकेश मन्त्राणां शास्त्राणां लक्षणं शृणु ॥ ६७ ॥ व्योमानन्दं ततः प्राणं धरेशोपरि संस्थितम् । एतदेकीकृतं वर्ण' सृष्टिन्यायेन नारद ॥ ६८ ॥ ऐन्द्रो मन्त्रसमुद्दिष्ट इतरेषां निबोध मे । प्राणद्वयं द्विजोद्धृत्य क्रमादनलकालगम् ॥ ६९ ॥ द्वितीय स्वरसंयुक्तं व्योममस्तकभूषितम् । शिखिनश्चान्तकस्यैव द्वे बीजे परिकीर्तिते ॥ ७० ॥ व्यापी 'नरश्च लिङ्गात्मा प्राग्वत्संयोज्य पिण्डवत् । "यात्वीशस्य तु बीजेन अन्येषामवधारय ॥ ७१ ॥ परमात्मानमुद्धृत्य द्विधा द्वाभ्यामथो न्यसेत् । वराहसूक्ष्मसंज्ञौ तु व्योमानन्दावथोपरि ॥ ७२ ॥ अनुक्रमेण विज्ञेयौ बीजौ वरुणवायुजौ । धर्मी शोरूर्ध्वगं न्यस्य वर्ण वाराहसंज्ञकम् ॥ ७३ ॥
1 र्ण A. 2 नारं च CL तारं च A 3 यं बीजस्य तु बीजेश A.
९
For Private and Personal Use Only
६५
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[प, ७
जयाख्यसंहिता पाग्वत्स्वरद्वयोपेतं बीजं चोडुपतेः स्मृतम् । सूर्यमू|परिस्थं च व्यापकेन तथावितम् ॥ ७४ ॥ ईशानाख्यं स्मृतं बीजं विश्वाप्यायकरान्वितम् । आदिदेवान्वितं व्योम पाणाख्यस्योपरि न्यसेत् ॥ ७५ ॥ वैकुण्ठस्तदधो योज्यो बीजं नागेश्वरस्य च । माग्वत्स्वरान्विते सूर्ये वेदात्मानमर्थो न्यसेत् ॥ ७६ ।। ब्रह्मणो बीजमाख्यातं परं व्योमेश्वरस्य च । सर्वेषां प्रणवं पूर्व स्वसंज्ञान्ते नमोयुताः ॥ ७७ ॥
[वज्राद्यायुधमन्त्रः] अथायुधानां क्रमशो ये मवाः शुभलक्षणाः। स्थितान् शृणु समासेन यथायोगानुवाचकान् ॥ ७८॥ अजितं च द्विधोद्धत्य प्रधानोपरिसंस्थितम् । अशेषभुवनाधारमर्वेऽधश्चानयोर्यसेत् ॥ ७९ ।। लोकेशोोदितं पूर्व द्वितीयं पञ्चविन्दुना । विसर्गयुक्ते द्वे चैते बीजे कुलिशशक्तिजे ॥ ८॥ अखण्डविक्रमवान्द्री द्वावेतो मर्दनस्थितौ । लोकेश्वरविसर्गाब्यौ विज्ञेयो दण्डखङ्गयोः ॥ ८१॥ आहादाजितसंझौ द्वौ शताख्यवरुणस्थितौ । विसर्गानन्दसंयुक्तौ ज्ञेयौ पाशध्वजाभिधौ ॥ ८२ ॥ परमात्मानमुद्धत्य अनलाख्यमतःपरम् । तयोरुपरि तो कुर्यात्क्रमादनलशाश्वतौ ॥ ८३ ॥ सोदामेन विसर्गेण एकैकमथ योजयेत् । मोक्तौ मुद्गरशूलौ द्वौ सोमेशाभ्यां द्विजायुधे ॥ ८४ ॥ परमतिसंबं यद्विन्यसेदनलोपरि। ओदनं सविसर्ग च ततस्तस्यैव योजयेत् ॥ ८५ ॥ सीराख्यं बीजमेतद्धि वारिजस्याधुनोच्यते । वरुणश्च द्विजोदृत्य नराख्यस्योपरि स्थितम् ॥ ८६ ॥ विसर्गेणादिदेवेन युक्तं पाग्रामिहोदितम् ।
[विष्वक्सेनमन्त्रः] आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम् ॥ ८७ ॥ 1 दे CL. 2 स्थाप्य A. 3 धो CL. 4 र CL. 5 मयाख्य. A.
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ७]
उपकरणमन्त्रोद्धारः त्रैलोक्यैश्वर्यदोपेतमूनोंपरि गतं तु तत् । ततो वाराहमादाय भूधरव्योमभूषितम् ॥ ८८ ॥ विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत् । प्रणवाघो ह्ययं मन्त्री विष्वक्सेनस्य कीर्तितः ॥ ८९ ॥ पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितम् । गणेशवच पद्दर्भिन्नमङ्गगणं भवेत् ॥ ९० ॥ पणवेन स्वनाम्ना च जातिभिः षड्रिन्वितम् ।
[औपचारिकमन्त्रपञ्चकम् ] औपचारिकमन्त्राणां पञ्चकं चाधुनोच्यते ॥ ९१ ॥ मूलमन्त्रादिसर्वेषां सामान्यं यन्महामते । येन विज्ञातमात्रेण जपध्यानादिकं विना ॥ ९२ ॥ यथाकालं प्रयुक्तत्वात्संपूर्ण जायतेऽर्चनम् ।
[ आवाहने विनियोक्तव्यो मन्त्रः] प्रणवद्वितयोपेतं परमं यक्षरं पदम् ॥ ९३ ॥ धामावस्थितपश्चार्ण द्वितीयं मोद्धरेत्ततः । 'तदनुग्रहकाम्यं यो अष्टार्ण परमं पदम् ॥ ९४ ॥ दकारं च यकारस्यं तदन्ते योजयेद्विज । आदिदेवान्वितं पश्चाचाललक्ष्माणमुद्धरेद ॥ ९५ ॥ ततो वरुणसंबंच केवलस्रग्धरं ततः। अशेषभुवनाधारं जगधोनियुतं ततः ॥ ९६ ॥ परमात्मानमन्ते च गोपनेन समन्वितम् । रामोपेतं ध्रुवं दद्यात्ततः कालं च केवलम् ॥ ९७ ॥ वैराज केवलं चाथ सिद्धिदं त्र्यक्षरं पदम् । मवेति द्वथक्षरं दधाच्छङ्करं केवलं ततः ॥ ९८॥ अशेषभुवनाधारं मायायुक्तं ततो न्यसेत् । विक्रमव्योमसंभित्रमनलंचोद्धरेत्ततः ॥ ९९ ॥ नमो नमः पदं पश्चादष्टत्रिंशाक्षरः परः ।
प्रणवेनाधिको विष द्वितीयेन महासभः ॥ १०॥ 1 मद C. L. 2 न्त A.
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
मन आवाहने विष योक्तव्यस्तु परं शृणु । [ पाद्याद्येषूपचारेषु विनियोज्यो मन्त्रः ] औपचारिकहृत्संज्ञं क्रियते येन पूजनम् ॥ १०१ ॥ प्रणवान्ते त्रिधा' योज्य प्राणं' व्योमविभूषितम् । इदमिदमिदं पश्चात्पदं दद्यात्षडक्षरम् ॥ १०२ ॥ गृहाण च ततः स्वाहा मन्त्रः पञ्चदशाक्षरः । योग्य सर्वोपचारेषु पाद्याद्येषु सदैव हि ॥ १०३ ॥
[ न्यूनाधिक परिहाराय विनियोज्या विष्णुगायत्री ] प्रणवं विश्वरूपाय विद्महे विन्यसेत्ततः । विश्वातीताय तदनु धीमहे तदनन्तरम् ॥ १०४ ॥ पदद्वयान्ते तदनु तत्रो विष्णुः प्रचोदयात् । सर्वेषां कर्मणामन्ते पूरणार्थ प्रयोजयेत् ॥ १०५ ॥ न्यूनाधिकनिमित्तार्थं गायत्री वैष्णवी परा । चतुर्विंशाक्षरो ह्येष नमः प्रणवसंयुतः ॥ १०६ ॥ [ प्रसादने विनियोज्यो मन्त्रः ] उद्धरेत्प्रणवं पूर्व विष्णुं व्योमान्वितं ततः । ह्रींकारं च ततो दद्याद्भूयो विष्णुं तथाविधम् ॥ १०७ ॥ ततो व्योमान्वितं प्राणं सोमं तदनु केवलम् । परवर्णद्वयं दद्यात्परमेशपदं ततः ।। १०८ ।। प्रसीद ओं नमस्यान्तो मन्त्रो ह्यष्टादशाक्षरः । मन्त्रप्रसादने योज्यो मुद्राबन्धावसानतः ॥ १०९ ॥ [ विसर्जने विनियोक्तव्यो मन्त्रः ] ओं भगवन्मन्त्रमूर्त्ते दद्यादष्टाक्षरं पदम् । तदन्ते वरुणारूढममृताख्यं नियोज्य च ॥ ११० ॥ पदमासादयपदं ततो दद्यात् षडक्षरम् । क्षमस्व त्र्यक्षरं भूयः प्रणवान्तं च विन्यसेत् ॥ १११ ॥ नमोनमः पदं दद्यात्पडिशार्ण तु मन्त्रराट् । विसर्जने नियोक्तव्यो मन्त्रग्रामस्य सर्वदा ॥ ११२ ॥ 'इप्तिसंज्ञं तु यद्वर्ण वराहोपरि संस्थितम् । व्योमेश विष्णुना युक्तं नमः प्रणवमध्यगम् ॥ ११३ ॥ 1 क्रिया A.
2 C. L.
3 तृ A
For Private and Personal Use Only
[ प. ७
Page #202
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. ७-८]
उपकरणमन्त्रोद्धारः
सौरभीयो बयं मन्त्रः स्वसंज्ञासंयुतो द्विज । संपूरणार्थ भोगान्ते तेषामाप्यायनार्थतः ॥ ११४ ॥ इत्येष कथितो विप्र मनकोशो यथा स्थितः । सर्वपापक्षयकरस्सर्वदुःखोपशान्तिदः ॥११५ ॥ गोपनीयो बभक्तानां शठानां च विशेषतः। नास्तिकानामसाधूनां धूर्तानां छद्मचारिणाम् ॥ ११६ ॥ नास्तिकानां च भक्तानां श्रद्धासंयमसेविनाम् । गुरुशास्त्ररतानां च नयमागानुवर्तिनाम् ॥ ११७॥ तत्त्वतश्योपपन्नानां दृढश्रद्धावलम्बिनाम् । 'तन्मयानामिदं वाच्यमितरेषु च योऽन्यथा ॥ ११८॥ वक्ति चैतेषु यो मोहाद्भक्तिश्रद्धोज्झितेषु च । लोभेनान्यायतः कामात्स याति नरकेऽधमः ॥ ११९ ॥ सिद्धोऽपि विषशार्दूल असिद्धस्य तु का कथा । तस्मादालक्ष्य वै पूर्व न्यायधर्मो यथार्थतः ॥ १२० ॥ वक्तव्यमुपसनस्य न्यायतः अणुयादि। यो वक्ति न्यायरहितं विना न्यायं शृणोति यः ॥ १२१ ॥ तावुभौ नरकं घोरं व्रजतः कालमक्षयम् । ज्ञात्वैवं मुनिशार्दूल रहस्यमिदमुत्तमम् ॥ १२२ ॥ साधनं भोगमोक्षाभ्यां वक्तव्यं नापरीक्षिते । यद्यत्किञ्चिज्जगत्यस्मिस्तत्तत्सर्व विनश्वरम् ॥ १२३ ॥ स्वप्नवत्क्षणमात्रस्य सुखदायि धनादिकम् । समाचारक्रियाश्शास्त्रे मान्नं ज्ञानमनश्वरम् ॥ १२४ ॥
अनन्तनित्यसुखदं वृद्धिं याति क्षणाक्षणम् । इतिश्रीपाञ्चरात्रे जयाख्यसंहितायां उपकरणमन्त्रोद्धारो नाम सप्तमः पटलः ।
अथ जयाख्यसहितायां मुद्राबन्धाख्यानं नाम अष्टमः पटलः ।
श्री भगवानुवाच । अस्यैव मन्त्रचन्दस्य क्रमेण तु यथाक्रमम् । मुद्राकोशं प्रवक्ष्यामि येन सन्निहितस्सदा ॥१॥
Iम A.
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७.
जयाल्यसंहिता भवेच्च साधकेन्द्राणां भुक्तिमुक्तिमसाधने । आदौ तु मूलमन्त्रस्य अन्येषां तदनन्तरम् ॥ २॥ मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे । आत्मनो न्यासकाले तु पूजान्ते मण्डलावनौ ॥ ३ ॥ अर्चामु मन्त्रविन्यासे अर्घ्यपात्रेऽम्बुभाजने । पूर्णाहुत्यवसाने च मन्त्रे वह्नयन्तरस्थिते ॥ ४ ॥ हिंसकानां विधाताय सर्वविघ्नोपशान्तये । सर्वकार्यार्थसिध्यर्थं मुद्राकोश इहोदितः ॥५॥
[जयामुद्रा ] अधोमुखाद्वामहस्तान्मध्यमां ग्राहयेन्मुने । कनिष्ठया दक्षिणस्य तिस्रोऽन्या मुष्टिवस्थिताः ॥६॥ अङ्गुष्ठमुभयं कृत्वा मुद्रेयं तु जया स्मृता । अधस्ताद्गरुडं तस्या वामहस्ते विचिन्तयेत् ॥७॥ पृष्ठे स्यादक्षिणे हस्ते ध्यायेद्विष्णुं सनातनम् । एषा मुद्रा जया नाम सर्वकार्यार्थसाधनी ॥८॥ योजयेद्देवदेवस्य तापेण सहितस्य च ।
[शक्तिमुद्रा ] प्रसार्य वाममुत्तानमगुल्यो विरलाः स्थिताः ॥९॥ कार्यास्त्वाकुश्चिताः प्रान्तादङ्गुष्ठं सेतुवद्भवेत् । सम्मुखं तासु संलग्न करशाखासु मध्यतः ॥१०॥ हृत्सम्मुखं तु बधीयाच्छक्तिमुद्रां मुखपदाम् । शक्तियुक्तस्य देहस्य मुद्रा वै सन्निधापनी ॥ ११ ॥ प्रदेशिन्या ततो(?)विद्धि लक्ष्मीपूजासु शक्तिषु ।
[हृदयमुद्रा] दक्षिणेन तु हस्तेन मुष्टिबन्धं प्रकल्पयेत् ॥ १२॥ अङ्गुष्ठं करमध्यस्थं कृत्वा योज्यं हृदि द्विज । हृदयाख्या भवेन्मुद्रा सर्वमन्त्रेषु साधनी ॥१३॥
[शिरोमुद्रा] प्रसृता अहुलीस्सर्वा अङ्गुष्ठेन तु संस्पृशेत् । I दि A 2 धौ A.
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. ८ ]
मुद्रा बंधाया
शिरोमुद्रेति विख्याता मन्त्रसनिधिकारिणी ॥ १४ ॥ [ शिखामुद्रा ]
मुष्टिं बध्वा शिखास्थाने तर्जनी चोर्ध्वसंस्थिता । शिखामद्रेति विख्याता सर्वदुष्टक्षयङ्करी ॥ १५ ॥ दोषविघ्नविनाशाय सदा ह्येषा प्रकीर्तिता । आदौ तस्मात्प्रयत्नेन यागवेश्मनि बन्धयेत ।। १६॥ उत्सादं सर्वविघ्नानां कुरुते मन्त्रसंयुता । [ कवचमुद्रा ] उभयोरतरशाखा ग्रस्तास्तु करयोर्द्विज ॥ १७ ॥ तयोर्मध्यं ह्यसंश्लिष्टं करबन्धादितो भवेत् । वार्मण्येषा भवेन्मुद्रा द्वावंसावनया स्पृशेत् ॥ १८ ॥ दुर्भेद्या दुष्टसङ्घस्य भूतवेताळयोगिनाम् । कर्मकाले च बनीयात्समन्त्रां च प्रयत्नतः ॥ १९ ॥ [ नेत्रमुद्रा ] करयोर्ग्रथिताङ्गुल्यस्संवृताः पाणिपृष्ठगाः । तर्जन्यौ प्रान्तसंलग्ने सुषिरेचोर्चिते तयोः ॥ २० ॥ अष्टौ मूळ संलग्नविपर्यस्तौ परस्परम् । लोचनाख्या भवेन्मुद्रा दर्शयेच्चक्षुषोऽन्तिके ॥ २१ ॥ [ अत्रमुद्रा ] तर्जनीं स्फोटयेद्दिक्षु दशस्वकुष्ठकेन तु । द्रुतं करद्वयेनैव चक्षुर्भ्यां सन्निरीक्षयेत् ॥ २२ ॥ अस्त्रमुद्रेति विख्याता त्रासिनी त्रिदशेध्वपि । किं पुनर्दुष्टयोनीनां वामनःकायसंयुता ॥ २३ ॥ [ सिामुद्रा ] उत्ताने दक्षिणे वामे कुश्चयित्वाऽङ्गुलित्रयम् । प्रसारयेच्च तिर्यग्वै अङ्गुष्ठं तर्जनीं तथा ॥ २४ ॥ ईषदुविकृताऽघोटग् निष्कम्पालोकसंयुता । पाशबन्धक्षयकरी सर्वोपद्रवनाशिनी ।। २५ ।। सिममुद्रा भवत्येषा विस्मयाख्या महाप्रभा । 1 च्छ्रि A.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
७१
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७२
www.kobatirth.org
जयाख्यसंहिता
[ कपिलमुद्रा ] तर्जन्यङ्गुष्ठयोर्मध्ये मध्यमां तु प्रपीडयेत् ॥ २६ ॥ प्रसारयेदनामां च पश्चात्तस्याः कनिष्ठिकाम् । परस्परं च दूरस्थे मुद्रैषा कपिली स्मृता ॥ २७ ॥ सर्वसिद्धिकरी शेषा अणिमादिषु साधनी । [ क्रोडमुद्रा ]
Acharya Shri Kailassagarsuri Gyanmandir
अधोमुखे वामहस्ते मध्यमानामिके यद्वा ॥ २८ ॥ अङ्गुष्ठस्य तु संसक्ते कनिष्ठा तर्जनीद्वयम् । प्रसारितं ततः कार्य मुद्रा क्रोडात्मिका स्मृता ॥ २९ ॥ सर्वयन्त्रप्रमथनी सर्वदुष्टनिवारिणी ।
मA.
स्वे स्वे स्थाने नियोक्तव्या मुद्रावक्त्रेषु या स्थिता ॥ ३० ॥ [ कौस्तुभमुद्रा ] मध्यमानामिकान्यूना मुष्टिवत्पाणिमध्यगाः । उभयोर्हस्तयोर्वित्र पश्चान्मुष्टिद्धयं तु तत् ॥ ३१ ॥ श्लेषयेत्समरन्ध्रेण तर्जन्यौ द्वे प्रसार्य च । ततः संश्लेषयेदग्रादङ्गुष्ठाग्रे नियोजयेत् ॥ ३२ ॥ मध्यर्तस्तर्जनीभ्यां तु अन्योन्येन क्रमेण तु । सुद्वैषा कौस्तुभस्योक्ता मालामुद्रामथो श्रृणु ॥ ३३ ॥ [ मालामुद्रा ]
शाखाष्टकं कराभ्यां यद्भस्तमग्रानदूरतः । संश्लक्ष्णं लम्बमानं च उपविष्टोऽथ वास्थितः ॥ ३४ ॥ कुर्याद्वाहुद्वयं विप्र ऊरुमध्यावलम्बितम् । मणिबन्धावधौ सम्यमालासुद्रा प्रकीर्तिता ।। ३५ ।। [ पद्ममुद्रा ]
अङ्गुष्ठौ सङ्गतौ लग्नौ अङ्गुल्यो विरलाः स्थिताः । पाद्मी ह्येषा भवेन्मुद्रा पुष्टिसौभाग्यदायिका ॥ ३६ ॥ [ शङ्खमुद्रा ] मुष्टिना ग्राहयेद्वाममङ्गवं दक्षिणेन तु । अङ्गुलीर्वामहस्तात्तु दक्षिणस्योपरि न्यसेत् ॥ ३७ ॥
For Private and Personal Use Only
[ १.८
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. ८]
१०
www.kobatirth.org
मुद्राधाख्यानं
वामतर्जनिकाग्रं तु अङ्गुष्ठाग्रं च दक्षिणात् । परस्परं सम्मुखं तु सुश्लिष्टं विनियोजयेत् ॥ ३८ ॥ शङ्खस्यैषा भवेन्मुद्रा उत्ताना तु यदा स्थिता । [ चक्रमुद्रा ] स्पष्टौ प्रसारितौ हस्तौ परस्परनियोजितौ ॥ ३९॥ भ्रमणाचक्रवत्तौ तु' 'चक्रमुद्रेति कीर्तिता । नाशिनी सर्वदुःखानां मुद्राणां भेदिनी परा ॥ ४० ॥ [ गदामुद्रा ] बध्वा मुष्टिं दक्षिणेन वामाङ्गुष्टस्य मूर्धनि । कृत्वैवं दर्शयेदेपा कौमोदक्याः सुशोभना ॥ ४१ ॥ गदामुद्रेति विख्याता दोषसैन्यप्रमर्दनी । [ पक्षिराजमुद्रा ]
Acharya Shri Kailassagarsuri Gyanmandir
प्रसार्य संहतं कृत्वा पुरा पाणिद्वयं द्विज ॥ ४२ ॥ अनामा मूलदेशाभ्यामङ्गुष्ठाग्रद्वयं न्यसेत् । अधोमुखं तु पतितं मणिबन्धस्य सम्मुखम् ॥ ४३ ॥ सुश्लिष्टमग्रतः कृत्वा न्यसेत्तच्चाद्वियम् । तर्जनीमध्यमाभ्यां यद्वामं युग्मं करद्वयात् ॥ ४४ ॥ प्रोच्छ्रितं विरलं कुर्यात्कुचितं चापि सम्मुखम् । सुस्पष्टमुच्छ्रितं लग्नं पुच्छवत्कन्यसायुगम् ॥ ४५ ॥ पक्षिराजस्य मुद्रैषा केवलस्य महात्मनः । [ पाशमुद्रा ]
प्रसार्य दक्षिणं पाणिं ततोऽङ्गुष्ठकनिष्ठिके ॥ ४६ ॥ मेळयेदग्रदेशाच्च सेतुवत्करणेन तु । 'फणवत्कुञ्चितं लग्नं तर्जन्याद्यं लतात्रयम् ॥ ४७ ॥ पाशमुद्रा भवत्येषा अङ्कुशाख्यं निबोध मे ।। ४८ ।।
[ अङ्कुशमुद्रा ]
कनिष्ठा मध्यमा नाम वामहस्तस्य मध्यतः । पृष्ठवनिक्षिपेत्पृष्ठे तासामङ्गुष्टकं भवेत् ॥ ४९ ॥ अग्रतस्तर्जनी कार्या कुश्चिताङ्कशवद्विज । इत्येषाऽङ्कुशमुद्रैव सत्यादीनामथो श्रृणु ॥ ५० ॥
I चA. 2 हृ C. L. 3 ल C. L,
For Private and Personal Use Only
७३
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७४
www.kobatirth.org
जयाख्यसंहिता
[ सत्यादिमुद्रापञ्चकम् ] दक्षिणस्य तु हस्तस्य अग्रतोऽङ्गुलिपञ्चकम् । परस्परं स्पृशेत्कार्य प्रोन्नतं मुखसम्मुखम् ॥ ५१ ॥ सत्यस्यैषा भवेन्मुद्रा प्रागुपाङ्गोद्भवस्य च । अङ्गुष्ठतर्जनीयोगाद्वितीयस्य प्रकीर्तिता ॥ ५२ ॥ अष्ठमध्यमायोगात्तृतीयस्य प्रकीर्तिता । अङ्गुष्ठानामिकायोगाच्चतुर्थस्य तु नारद ॥ ५३ ॥ कनिष्ठाङ्गुष्ठसंयोगात्पञ्चमस्य तु जायते ।
Acharya Shri Kailassagarsuri Gyanmandir
[ महाजयामुद्रा ]
हृनं वामहस्तं तु कृत्वोत्तानं प्रसारितम् । पृष्ठे तु मुष्टिबन्धं तु दक्षिणेन करेण तु ॥ ५४ ॥ मुष्टेरूर्ध्व स्थितोऽएं चक्षुर्थ्यामवलोकितम् । दैवी ह्येषा भवेन्मुद्रा मन्त्रराजस्य सुव्रत ।। ५५ ।। महाजयेति विख्याता सर्वयोगप्रसाधनी । सर्वसिद्धिकरी शश्वत्सर्वमुद्रामपूरणी ।। ५६ ।। अनया मुद्रितं विश्वमाब्रह्मभवनान्ति॑िमम् । सर्वाङ्गशक्तियुक्तस्य सर्वमन्त्रालयस्य च ।। ५७ ॥ निष्कळ स्याविकारस्य ब्रह्मन्सप्ताक्षरस्य च । इत्येष गर्भमन्त्राणामुक्तो मुद्रागणो मया ॥ ५८ ॥ आधारासन मन्त्राणां मुद्राणां लक्षणं श्रुणु । [ आधारशक्तिमुद्रा कूर्ममुद्रा च ]
क्षिप्तमङ्गुलियुग्मं तु मुष्टिभ्यामन्तरे द्विज ॥ ५९ ॥ वामस्य दक्षिणो मुष्टिः पृष्ठे स्यात्स्पर्शवर्जितः । असावाधारशक्तौ च ऊर्ध्वतः कूर्मवह्नि (द्वि )ज ॥ ६० ॥ [ अनन्तासनमुद्रा ] अधोमुखस्य वामस्य अनामा तर्जनी उभे ।
आकुंच्य पृष्ठलने तु मध्यमायां तु संस्थिते ॥ ६१ ॥ तयोरधस्तान्मध्याख्यामृज्वीं कुर्यादधोमुखाम् । कनिष्ठिका तु साङ्गुष्ठा कार्या सुप्रसृता सुने ॥ ६२ ॥
IA.
For Private and Personal Use Only
[ प. ८
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. ८ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुद्राबन्धाख्यानं
अनन्तासनमुद्रेयमनेनास्या (ख्या ? ) यते द्विज । सर्व जगदिदं षा कोडीकृत्य च वर्तते ॥ ६३ ॥ सर्वास्वाधार मुद्रास प्राधान्येन व्यवस्थिता । तस्यादौ मन्त्रमुच्चार्य प्लुतं च बहुमातृकम् ॥ ६४ ॥ शब्दशक्यविभागोत्थं भावग्राह्यमनाहतम् । 'ततस्तस्य विसर्गे तु अनन्तासनसंज्ञया ॥ ६५ ॥ बद्धं प्रकल्पयेद्विम सद्भावध्यानसंयुतम् । सदाधिकारयागे तु मन्त्राणां भिन्नरूपिणाम् ॥ ६६ ॥ क्षिप्रकर्मप्रसिध्यर्थं योजनीया प्रयत्नतः । [ पृथिवीमुद्रा ]
करद्वयेन बनीयालग्न मुष्टिद्वयं पुरा ॥ ६७ ॥ अङ्गुलित्रतयेनैव अङ्गुष्ठे तर्जनीद्वयम् । प्रान्तलग्नं ततः कृत्वा तद्युगे मेलयेत्पुनः ॥ ६८ ॥ एषा तु पार्थिवी मुद्रा सामुद्रीमधुना शृणु । • समुद्रमुद्रा ]
मणिबद्धौ च संलग्नौ नखाग्राणि करद्वयात् ॥ ६९ ॥ कार्याणि साकीकानि परस्परमुखानि तु । अङ्गुष्ठाग्रे निराधारे तन्मध्ये चालयेद्धृतम् ॥ ७० ॥ मध्यं कुर्याच हस्ताभ्यां गाधं तु सुषिरोपमम् । क्षीरार्णवस्य मुद्रैषा प्रागुक्ता पङ्कजस्य तु ॥ ७१ ॥ मन्त्रयोगात्तथा ध्यानादन्यत्वं चैव जायते । [ धर्मादिमुद्राचतुष्टयम् ]
करद्वयम संलग्ने (ग्नं?) कृत्वा तदनु योजयेत् ॥ ७२ ॥ मुखे मुखं तर्जनीभ्यां तं मुञ्चेदथ मध्ययोः । कुर्यात्तादृग्विधं बन्धं तं त्यक्त्वाऽनामिकाद्वये ॥ ७३ ॥ उपसंहृत्य तं चापि द्वे कनिष्ठे नियोजयेत् । प्रत्येकबन्धे संलग्नमङ्गुष्ठयुगलं न्यसेत् ॥ ७४ ॥ धर्माद्यस्य चतुष्कस्य विद्धि मुद्रागणं क्रमात् ॥ ७५ ॥ तदूर्ध्वस्थस्य पद्मस्य प्रागुक्ता मन्त्रयोगतः ।
I तस्मादस्य A.
For Private and Personal Use Only
७५
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयाख्यसंहिता
[प.८ [ सूर्येन्द्रग्मिलक्षणधामत्रयमुद्रा ] दक्षिणस्य तु हस्तस्य तर्जन्यष्ठमेलनम् ॥ ७६ ॥ कृत्वा तदनु तद्वन्धं विकास्य च शनैः शनैः । समुत्तानं पुनः कुर्याच्छाखासङ्घ पृथक्स्थितम् ॥ ७७ ॥ 'धामत्रयस्य मुद्रैषा हंसाख्यां तु निबोध मे ।
[हंसमुद्रा] स्पष्टौ प्रसारितौ हस्तौ कुर्यादञ्जलिरूपकौ ॥ ७८ ॥ भावासनस्य मुद्रैषा सुभुद्धा परमार्थकी । एष आसनमत्राणां मुद्राबन्धो मयोदितः ॥ ७९ ॥ क्रमाक्षेत्रेशपूर्वाणां वीजानां मुनिसत्तम । पद्मनिध्यधिपान्तानां मुद्रादशकमुच्यते ॥ ८०॥
[क्षेत्रेशमुद्रा] ग्रस्तमङ्गुलिसंख्यातं कृत्वा पाणिद्वयेन तु । बलात्मपीडयेत्कुर्यादङ्गष्ठद्वयमुच्छ्रितम् ॥ ८१ ॥ मुद्रेयं क्षेत्रपालस्य श्यादीनामथ मे शृणु ।
[श्रीमुद्रा] उत्तानौ तु करौ कृत्वा निकटस्थौ तु नारद ॥ ८२ ॥ तदङ्गुलीगणं सर्व कुञ्चितं मध्यसंस्थितम् । अङ्गुष्ठौ पतितौ कृत्वा क्रमशः स्पष्टता नयेत् ॥ ८३ ॥ श्रीवीजस्य तु मुद्रैषा प्रथमं कथिता तव ।
[चण्डमुद्रा] समुत्थाप्य कराद्वामात्तजेनी चण्डबीजजा ॥ ८४
[प्रचण्डमुद्रा] तामेव दक्षिणादस्तात्प्रचण्डाख्यस्य विद्धि वै ।
[जयमुद्रा] मध्यमाद्वामहस्ताद्वै समुत्थाप्य जयस्य च ॥ ८५ ॥
[विजयमुद्रा] दक्षिणाद्विजयाख्यस्य बीजस्य परिकीर्तिता ॥ ८६ ।।
[गांगमुद्रा] वामाच्चानामिका प्राग्वत्कृत्वा गाङ्गस्य विद्धि ताम् । 1 द्विधा मन्त्रस्य तत्रैषो A.
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.८]
मुद्राबन्धाख्यानं
७७
[ यामुनमुद्रा] दक्षिणायामुनस्योक्ता मुद्रा बीजस्य नारद ॥ ८७॥
[ शङ्खमुद्रा] निधीवरस्य शङ्खस्य वामहस्तात्कनिष्ठिका ।
[पअनिधिमुद्रा] पद्माख्यस्यापरादस्तात्सव चोर्वीकृता यदा ॥८॥
[गणेशमुद्रा] दक्षिणेन तु हस्तेन साङ्गुष्ठेन च मुष्टिना । प्रदेशिनी ह्यनामां च वामहस्तस्य पीडयेत् ॥ ८९॥ प्रयत्नकृतशङ्खानां पृष्ठे योज्या च मध्यमा । लम्बमानकराकारा यथा संदृश्यते च सा ॥ ९०॥ मुष्टातिसमीपस्था वामहस्तात्कनिष्ठिकाम् । दक्षिणाङ्गुष्ठबाह्ये च दंष्ट्रावत्परिभावयेत् ॥ ९१ ।। ईपत्तियक्ततस्स्पष्टो वामाङ्गुष्ठस्तथा परः । यथा तौ परिदृश्येते गजकर्णोपमौ द्विज ॥१२॥ गणेश्वरस्य मुद्रेयं सर्वविघ्नक्षयङ्करी ।
1 [वागीश्वरीमुद्रा] मुश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा ॥ ९३ ॥ संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुतम् । प्रदेशिनीद्वयं तद्वत्कृत्वाऽनामायुगं तथा ॥९४ ॥ अचलं द्विगुणीकृत्य नमयेत्तदधोमुखम् । शनैः शनैःस्पृशेधावत्स्वं स्वं पाणितलं द्विज ॥ ९५ ॥ स्पष्टं मुविरलं कुर्यादङ्गुष्ठद्वितयं द्विज । तद्वत्कनीयसीयुग्मं समेन धरणेन तु ॥ ९६ ॥ मुद्रेषा वाग्विभूत्यर्थी यो बनाति दिने दिने । जपमानस्तु तद्भावी तस्य चावतरेत्तु धीः ॥ ९७ ॥
[गुरुमुद्रा ] सम्मुखौ संपुटीकृत्य द्वौ हस्तौ संप्रसारितौ । विनियोज्यौ ललाटोचे शिरसाऽवनतेन तु ॥ ९८॥
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता गुरोर्गुरुतरस्यापि मुद्रा होषा पितुः पितुः ।
[पितृगणमुद्राः] मोत्तानं दक्षिणं पाणिं कृत्वाङ्गुलिगणं ततः ॥ ९० ॥ संलग्नं कुश्चयेत्किञ्चिदगुष्ठं संप्रसार्य च । तिर्यग्भवैः शनैः किश्चित्कुर्याद्वाऽधोमुखं ततः ॥ १० ॥ मुद्रा पितृगणस्यैषा नित्यतृप्तिकरी स्मृता । पूजाकाले तु वै तस्माद्दशनीया प्रयत्नतः ॥ १०१॥ यो वै नैमित्तिकाच्छ्राद्धात्परितोषस्तु जायते । स पितॄणां शतगुणो मुद्राबन्धाच्च पूजनात् ॥ १०२ ॥
[सिद्धमुद्रा] करद्वयं समुत्तानं नाभिदेशे नियोजयेत् । वामस्य दक्षिणे(?) पृष्ठे मुरैषा सिद्धसन्ततः ॥१०३ ॥
[वराभयमुद्रे ] सुस्पष्टं दक्षिणं हस्तं स्वात्मनस्तु पराङ्मुखम् । पराङ्मुखं लम्बमानं वामपाणिं प्रकल्पयेत् ॥ १०४ ॥ क्रमाद्वराभयाख्यं तु इदं मुद्राद्वयं द्विज । विज्ञेयं लोकपालानामिन्द्रादीनां समासतः ॥ १०५ ॥ एकैकेन तु मन्त्रेण वज्रायेन क्रमायुताम् । अस्त्राख्यां शक्तिसंयुक्तां प्रागुक्तां संपदर्शयेत् ॥ १०६ ॥ लोकपालायुधानां तु पूजितानां क्रमेण वै ।
[विष्वक्सेनमुद्रा ] कनिष्ठाऽनामिका मध्या वामाच करमध्यगाः ॥ १०७॥ तासामाष्ठकः पृष्ठे तर्जनी प्रोन्नता भवेत् । नासावंशप्रदेशस्था ततो दक्षिणपाणिना ।। १०८ ॥ अङ्गुलीत्रितयेनैवं मुष्टिं बध्वा तु पूर्ववत् । तर्जनीद्विगुणं कृत्वा अङ्गुष्ठाने निरोषयेत् ॥ १०९ ॥ पोधतो बाहुदण्डः स्याचक्रक्षेपे ययोधतः। विष्वक्सेनस्य मुद्रेयं विश्वकर्मनिकर्तनी ॥ ११ ॥
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ८-९]
मुद्राबन्धाख्यानं
[ आवाहनमुद्रा] किञ्चिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम् । अङ्गुष्ठो विरलस्पष्टो मुद्रा ह्यावाहने स्मृता ॥ १११ ॥
[विसर्जनमुद्रा] खगधारासमाकारा विरलाङ्गुलिकावुभौ । अङ्गुष्ठौ दण्डवत्कृत्वा मुष्टिबन्धं शनैश्शनैः ॥ ११२ ॥ कुर्यात्कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने ।
[सुरभिमुद्रा] ग्रथितौ [द्वौ] करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ॥ ११३ ॥ कनीयसौ तदाङ्गुष्ठौ सुश्लेषेण नियोज्य च । मध्यमाङ्गुलियुग्मं तु अन्योन्यकरपृष्ठगम् । विक्षिप्तानामिकायुग्मं तर्जनीयुगलं तथा ॥ ११४ ॥ मुद्रपा कामधेन्वाख्या सर्वेच्छापरिपूरणी । द्विपकारं तु 'मुद्राणां प्रयोग नित्यमाचरेत् ।। ११५ ॥ संविन्मयं तु चाध्यात्मरूपं भास्वरसंपुटम् । बाह्यान्तस्त्रिविधं विष कर्मवाक्चित्तजं तु यत् ॥ ११६ ॥ अनेन विधिना मुद्रा यो बधाति विधानवित् । तेनेदं मुद्रितं विश्वमपुनर्भवसिद्धिदम् ॥ ११७ ॥ इति श्रीपाश्चरात्रे जयाख्यसंहितायां मुद्राबन्धाख्यानं नाम अष्टमः पटलः । अथ पाञ्चरात्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः ।
श्रीभगवान् । अथाधिकारसिद्ध्यर्थ स्नानं वक्ष्यामि पूर्वतः । येन भक्तोऽभिषिक्तस्तु स्यादों होमयागयोः ॥१॥
[स्नाने द्वैविध्यम् ] स्नानं तु द्विविधं कुर्यान्मलसङ्करशुद्धये । सामान्यविधिना स्नात्वा विशेषविधिना ततः ॥२॥ सामान्यं लौकिकं स्नानं विशिष्टं मनसंस्कृतम् ।
[शौचविधिः] तश्चापि शौचपूर्व स्यात्तदादौ कथयामि ते ॥ ३ ॥ 1 विप्राणां CL.
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ९ तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः । पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये ॥ ४ ॥ मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् । पञ्चापाने मृत्तिकास्स्युस्तथैवान्तरमृत्तिकाः ॥५॥ दश वामकरे देयास्सप्त तूभयहस्तयोः।। पादाभ्यां त्रिमुभिश्शुद्धिर्जाशुद्धिश्च पञ्चभिः ॥६॥ नियोजयोत्ततो विप्र कट्यां वै सप्तमृत्तिकाः । स्वदेहस्वेददोषघ्नं बाह्यकर्दमशान्तये ॥७॥ भक्तानां श्रोत्रियाणां च वर्षास्वेवं निरूपितम् । पासूक्तात्तदेतस्मादेकमृद्यपनोदनम् ॥ ८॥ शरद्रीष्मवसन्तेषु नित्यं कार्या क्रियापरैः । एतस्मादपि चैकैका परिलोप्या तु मृत्तिका ॥९॥ हेमन्ते शिशिरे विप्र श्रोत्रियैः संयमस्थितैः । पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ॥१०॥ गन्धलेपमपास्यैवं मनश्शुया विशुध्यति ।
स्नानार्थ मृत्संग्रहणम् ] एवं कृत्वा पुरा शौचं समाचम्य ततः खनेत् ॥ ११ ॥ शङ्खना ह्यखजतेन शुचिस्थानात्तु मृत्तिकाम् । गृहीत्वाऽत्रेण सङ्गह्य यायाज्जलनिकेतनम् ॥१२॥
[स्नानविधिः ]. तत्रादौ जलकूलं तु क्षालयेदखवारिणा । मृदः कृत्वा द्विधा स्थाप्य एक भागोपगं ततः॥१३॥ निधाय गोमयं दर्भानिस्तलास्त्रानभिमश्रितान् । लौकिकं गोमयाख्येन भागेन [स्नानमाचारेत् ] ॥१४॥ तत(तच्च ? स्नानं पुरा कृत्वा विधिस्नानं सगाचरेत् ।
1 [विधिस्नाने क्रमः] विषिस्नाने तु मद्भागो यस्तं कुर्याद्विधा पुनः ॥ १५ ॥ पादादि क्षाल्यमेकेन पूर्ववत्क्रमयोगतः । पाणिपक्षालनं कृत्वा विनिमज्य जलान्तरे ॥ १६ ॥
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.९]
स्नानविधिः
[ मानाङ्गमन्त्रन्यासमुद्रावन्धौ] समुत्थाय न्यसेन्मत्रं षडङ्गं विग्रहे स्वके । मनन्यासं ततः कुर्यान्मुद्राबन्धं च कारयेत् ॥१७॥ कीटाघशुचिसम्पर्काजलस्यावहतो द्विज । वहतोऽप्युदृतस्यापि शुद्धिरेवं भवेत्पुरा ॥ १८ ॥ निर्मलं वारुणं विष चन्द्रार्ककरतापितम् । यद्यपि स्यात्तथा नैवं सम्यमाने क्रियाक्रमे ॥ १९ ॥
[पवित्रधारणम् ] त्रिपञ्चसप्तकाण्डोत्थं द्रहिमग्रन्थिसंयुतम् । पवित्रकद्वयं दार्भमस्त्रमन्त्राभिमनितम् ॥ २० ॥
हस्तद्वयेऽपि निक्षिप्य अनामामुळयोरधः । [वामपाणौ मूलादिस्थानभेदेन त्रेधा विभक्ताया मृदः क्रमेणास्त्रादित्रयेणाभिमन्त्रणम् ]
सावशेषां मृदं शेषां कृत्वाऽऽदायास्त्रमुच्चरन् ॥ २१ ॥ तां तथा वामपाणौ तु मूलमध्याग्रतो भजेत् । सास्त्रेण मूलमन्त्रेण जपेदङ्गैरनुक्रमात् ॥ २२ ॥
[तत्रास्त्राभिमन्त्रिताया विनियोगः] अस्त्रजप्तां मृदं गृह्य क्षिपेदिक्षु विदिक्षु च । अध ऊर्ध्वं च तन्मत्रं (?) मुद्राबन्धेन संयुतम् ॥ २३ ॥ तेन स्नानहरा विघ्ना दिग्विदिक्परिसंस्थिताः । प्रयान्ति विहलीभूता यावत्तनोपसंभृतम् ॥ २४ ॥
[मूलमन्त्रिताया मृदो विनियोगः] मृद्भागो मूलमत्रेण मवितो यः पुरा स्थितः । तमुच्चरस्तमादाय तोयमध्ये विनिक्षिपेत् ॥ २५ ॥ तेन तत् द्विजशार्दूल तत्क्षणादेव जायते । गङ्गातोयेन संपूर्ण यामुनेन जलेन च ॥ २६ ॥ मायांगं चक्रतीर्थ च प्रभासं पुष्कराणि च । भवन्ति समिधीभूता मन्त्रस्यास्य प्रभावतः ॥ २७ ॥
ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत् । I विफळी A. 2 ह CL.
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.९ सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधिः ॥ २८ ॥
[ तीर्थान्तरे केवलमूलमन्त्रमात्रयोजनम् ] अन्यतीर्थे यदा स्नानं कुर्यात्तत्र च योजयेत् । केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना ॥ २९ ॥ तीर्थान्तरेष्विदं नाम न सङ्कीर्तयते सुधीः । सन्निधाने हि तीर्थस्य यद्यन्यामभिधां स्मरेत् ॥ ३० ॥ स्नातकस्तस्य तत्तीर्थमभिशप्य क्षणं व्रजेत् । निर्जराम्बुतटाकादौ सामान्यस्नानकर्मणि ॥ ३१ ।। गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तितम् । मान्त्रे स्नानक्रमे सम्यग्विष्णुतीर्थाय कीर्तयेत् ।। ३२ ॥
[अङ्गमन्त्राभिमन्त्रितस्य मृद्भागस्य विनियोगः ] ततोऽङ्गमन्त्रजप्तं च भागं पाणितले स्थितम् । तोयेनालोट्य मसृणं तापयेदरश्मिभिः ॥ ३३ ॥ मेघच्छन्ने स्वकं मन्त्रं सूर्यवत्वस्थितं स्मरेत । दर्शयित्वा करे तस्य ताभ्यां सोङ्गकं स्पृशेत् ॥ ३४॥
[तीर्थस्य परमीकरणप्रकारः ] धारणाद्वितयेनाथ तीर्थस्य सजलस्य च। परमीकरणं कुर्याद्विधिदृष्टेन कर्मणा ।। ३५ ॥ आधारशक्तरारभ्य सङ्कल्पविषयावधि । वह्निना पूरयेत्सर्वं ज्वालामालाविलेन च ॥ ३६॥ निरम्मयं जगत्कृत्वा तीर्थ शान्ततनु स्मरेत् । शान्ते संविन्मये विष्णौ भूयस्तदवतार्य च ॥ ३७ ॥ निशाम्बुकणसङ्काशमियत्ताकल्पितं पुरा । स्मृत्वा शक्तिमभावेन ब्रह्मस्रोतो विनिर्गतम् ॥ ३८ ॥ धाराकल्लोलसङ्गीणं पतमानं तु वेगतः । आब्रह्मभवनं सर्व पूरयेच्छशिसग्निभम् ॥ ३९ ॥ विलोकनपदैश्शश्वत्सडझं तं तु भावयेत् । समस्ते पाक्स्वरूपेण तन्मध्ये त्वासनं प्रभोः ॥ ४० ॥ दत्वा तदुपरि ब्रह्मन् स्मरेनारायणं प्रभुम् । A.
1
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.९]
स्नानविधिः
चन्द्रकोटिसमं शुद्धसुधाधारागणावृतम् ॥४१॥ साहं शक्तिसमूहाट्यं प्रोनिरन्तं सुधारसम् । एवं कृते सति भवेत्तीर्थ नारायणात्मकम् ।। ४२ ॥ निमज्जनं ततः कुर्यादुन्मजनसमन्वितम् । गन्धस्सामलकैहृद्यैः पवित्रैविविधैः शुभैः॥ ४३ ॥ चक्रवर्युपचारेण मन्त्री नायादतन्द्रितः ।
[अथ स्नानोत्तराङ्गविधिः] ततश्चान्तर्जलस्थश्च स्मरेन्मन्त्रं स्वशक्तितः ॥ ४४ ॥ भास्वद्भास्वररूपोऽसौ उदेति हृदयान्तरे । हृदयादग्रतश्चान्ते द्वादशान्तेन दूरतः ॥ ४५ ॥ परमं पुरुषं दृष्ट्वा प्रत्यक्षस्थं तु नारद । समुत्थाय जलात्पश्येद्गगनस्थं तमेव हि ॥ ४६ ॥ ततोऽप्सु तारमासाद्य उपविश्य यथासुखम् न्यसेदकुशमुद्राग्रे हृन्मन्त्रं सितविग्रहम् ॥ ४७ ॥ स्वेनानिलेन संयुक्तं रेचयेत्तीर्थमध्यतः । पूरकेण समाकृष्य मुद्रायुक्तेन तत्पुनः ॥ ४८ ॥ एवञ्चोपगतं तीर्थ पुरा कृत्वा तु नारद । प्रणवेनोपचाराख्यहृदयेनाचमेत्ततः ॥ ४९ ॥ सुप्रसन्नेन तोयेन जान्वन्तस्थेन पाणिना । एकेन पाद्यमन्त्रेण सोपचारहृदा द्विज ॥५०॥ ध्वात्वा तत्र स्थितं देवं साङ्गं सपरिवारकम् । जप्यमानश्च मन्त्रोऽयमुपस्थानं तु कारयेत् ॥ ५१ ॥ प्रणवेन ततस्सर्वान्पितृदेवांश्च तर्पयेत् । तिलमिश्रेण विधिवत्सन्त्यजेत्स्नानकर्पटम् ॥ ५२ ॥ सुधौतं परिधायाथ वस्त्रयुग्ममखेददम् । अथवा तदधश्शाटी योगपट्टकसंयुताम् ॥ ५३ ॥ नैकवस्त्रेण वै यस्माद्भवितव्यं कदाचन । स्थानेऽस्त्रशोधितेऽन्यस्मिन्ननन्तासनसंस्थितम् ॥ ५४ ॥
1 *
A.
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
:
जयाख्यसंहिता
[प.९
आधारमासनं ध्यात्वा जलमध्येऽच्युतस्य च । मन्त्रग्रामसमोपेतमाहूय विनिवेश्य तम् ॥ ५५ ॥ तर्पयेदुदकेनैव विष्वक्सेनावसानकम् । स्वेन स्वेन तु मन्त्रेण पाणिभ्यामग्रतः क्रमात ॥५६॥ देवताश्च मुनीनागान् ग्रहभूतवियञ्चरान् । सन्तर्प्य स्थावरान्तांश्च स्ववंशं तर्पयेत्क्रमात् ॥ ५७ ॥ वजन्तं सासनं देवं जलमध्यात्ततस्मरेत् । तीर्थशुद्धौ पुरा मन्त्रो न्यस्तोऽसावपि दिक्षु वै ॥ ५८॥ प्रेरयन्पूर्ववदेवान्माणाग्रेणानिलं द्विज । तमेकीकृत्य वै तेन त्यक्त्वा तोयं तु शुक्लवत् ॥ ५९ ॥ आपूर्य हृदि विन्यस्येत् सोपसंहारमुद्रया । इत्युक्तमौदकं स्नानमथ मानं निबोध मे ॥ ६० ॥
[ मन्त्रस्नानम् ] तोयाभावे च यत्कुर्यादुर्गे काले च शीतले।। गमने क्षिप्रसिद्धौ वा गुरुकार्ये स्वतन्त्रताम् ॥ ६१ ॥ प्राप्तां वा वीक्ष्य विपेन्द्र निशाभागे दिनस्य वा। प्रक्षाल्य पादावाचम्य मोड़तेन तु वारिणा ॥ ६२ ॥ "स्नानं दश दिशः प्राग्वत्संशोध्योपविशेततः। अस्त्रं हस्ततले योज्यं क्रमान्यासं ततस्तनौ ॥ ६३ ॥ मूलमन्त्रादि तत्कुर्यात्सर्वमन्त्रगणेन तु । केवलादुदकस्नानात्संस्कारपरिवर्जितात् ॥ ६४ ॥ प्रभासादिषु तीर्थेषु यत्फलं स्नातकस्य च । ज्ञेयं शतगुणं तस्मान्मन्त्रग्रामस्य नारद ॥६५॥
[ध्याननानम् ] ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत् । खस्थितं पुण्डरीकाक्षं मन्त्रमूर्ति प्रभुं स्मरेत् ॥ ६६ ॥ तत्पादोदकां धारां पतमानां स्वमूर्धनि । चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्ती स्वकां तनुम् ॥ ६७ ॥ तया संक्षालयेत्सर्वमन्तदेहगतं मलम् ।
1 न्घ्रा C. L. 2 स्था A.
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ९-१०]
समाधिख्यापनम् तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ॥ ६८ ॥ इदं स्नानं परं मान्त्रात्स्नानाच्छतगुणं स्मृतम् । तस्मादेकतमं कार्य स्नानं श्रद्धापरेण तु ॥ ६९ ॥ स्नानपूर्वाः क्रियास्सर्वा यतस्सम्यक्फलप्रदाः। तस्मात्स्नानं पुरा कुयोद्य इच्छेच्छ्रेय आत्मनः ॥ ७० ॥ स्नानेन निर्मलो जन्तुः कृतमात्रेण जायते । द्विजेन्द्र निर्विवेकात्मा किं पुनर्यः क्रियापरः ॥ ७१ ॥ वर्णधर्मक्रमोपेतस्साधुमार्गव्यवस्थितः । इति श्री पाञ्चराक्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः ।
अथ समाधिख्यापनं नाम दशमः पटलः । [ ध्यानार्थ निर्जनस्थानं प्रति गमनम् ]
श्रीभगवान्सास्त्रं दूर्वाङ्करं दत्वा पुष्पं पत्रं तिलांस्तु वा । सोदकानात्मनो मूर्ध्नि शिखास्थाने च नारद ॥ १॥ ततश्चोदकसम्पूर्ण भाण्डमादाय पाणिना । एकान्तनिर्जनं यायान्मनोज्ञं दोषवर्जितम् ॥ २॥ हृन्मध्यस्थं स्मरे(र?)-मन्त्रं प्रबुद्धानलविग्रहम् । दिगन्तरमवीक्षन्वै मौनी संरोधितानिलः ॥३॥
[स्थानप्राप्तिसमये कर्तव्यांशः ] प्राप्य स्थानं स्वमन्त्रं तु नासाग्रेण विरेचयेत् । बहिरस्त्रं च विन्यस्य चरणेन हनेक्षितिम् ॥ ४ ॥ मन्त्रपूर्व स्मरेद्विष्णुं सकलं गरुडासनम् ।
[दर्भाद्यासनविकल्पः ] एकदेशं समासाद्य बनीयाद्रुचिरासनम् ॥ ५॥ दर्भ चर्मणि वस्ने वा फलके यज्ञकाष्ठके ।
[गुरुस्मरणपूर्वकमानसक्रियानिर्वहणम् ] अभिवन्ध हरिं भक्त्या मनसा गुरुसन्ततिम् ॥६॥ गृहीत्वा मानसीमाज्ञां तेभ्यस्तु शिरसा नतः। मानसीं निर्वहेत्सर्वा क्रियां विष यथास्थिताम् ॥ ७ ॥
I न्या C. L.
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १० [आसनशुद्धिः] मूलमन्त्राभिजप्तेन तोयेन प्रोक्ष्य चासनम् । च्छोटिकां मन्त्रसंयुक्तां दद्यात्तच्छुद्धये पुनः ॥ ८ ॥
. [करशुद्धिः] हस्तशुद्धिं ततः कुर्याद्यथा तच्छृणु नारद । द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाङ्गलयस्तथा ॥ ९ ॥ अस्त्रमन्त्रेण संशोध्य ध्यानौच्चारप्रयोगतः । कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् ॥ १० ॥
[ स्थानशुद्धिः ] ध्यात्वा देवं ज्वलद्रूपं सहस्रार्कसमप्रभम् । ज्वालाकोटिसमाकीर्ण वमन्तं ज्वलनं मुखात् ॥ ११ ॥ तेन संपूरयेत्सर्वमाब्रह्मभुवनान्तिमम् । दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ॥ १२॥
मामण्डलमिदं सर्व स्मरन्पकं च वह्निना । मन्त्रजेन द्विजश्रेष्ठ मृण्मयं भाजनं यथा ।। १३ ॥ स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात् । भूतशुद्धिं शृणु मुने यथावदनुपूर्वशः ॥ १४ ॥
- [भूतशुद्धिप्रकरणम् ] पृथ्व्यप्तेजोनिलाकाशं शरीरं भूतपञ्चकम् । इन्द्रजालोपमं विद्धि ज्ञानाधैरुज्झितं गुणैः ॥ १५॥ मलिनश्चास्वतन्त्र च रतोरक्तोद्भवं क्षयि । यावन्न शोधितं सम्यक् धारणाभिनिरन्तरम् ॥ १६ ॥ तावदेतदयोग्यं स्यान्मन्त्रन्यासादिवस्तुषु ।
[पृथिव्यादिभूतानां बीजानि ] शङ्करश्चाग्निरूपश्च सोमःसूर्यस्तदन्तकः ॥ १७॥ वर्णपञ्चकमेतद्वै युक्तं कुर्याक्रमेण तु । घरेशेन वराहेण अनलेनाथ कम्बुना ॥ १८ ॥ प्रधानेन द्विजश्रेष्ठ सर्वेषां योजयेत्ततः। त्रैलोक्यैश्वर्यदोपेतमादिदेवं च मूर्धनि ॥ १९ ॥
1 सोमसूर्यावनन्तकः A.
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. १० ]
समाधिख्यानम्
पृथ्वी काग्निमरुद्रथोमबीजान्येतान्यनुक्रमात् । पृथ्व्यादिसंज्ञायुक्तानि हुंफडन्तानि नारद ॥ २० ॥ प्रागोङ्कारेण युक्तानि भूतशुद्धौ त्रिोच्चरेत् । भूतेश्वराणां पञ्चानां परत्वेन क्रमात्स्थिताः ।। २१ ॥ [ पृथिव्यादिभूतानां देवता: ] अनिरुद्धादयः पञ्च सत्यपूर्वाः पुरोदिताः शक्तित्वेन च वर्तन्ते तैश्च तान्व्याहरेत्क्रमात् ॥ २२ ॥ [ पृथिव्यादिमहाभूतांनां स्वविग्रहे प्रवेशन - तद्व्यापन - तद्विलयनप्रकाराः ] सौषुम्नादक्षिणद्वारा निर्गमय्य हरिं वहिः ।
Acharya Shri Kailassagarsuri Gyanmandir
सहस्रर विसङ्काशं वृत्तमण्डलमध्यगम् ॥ २३ ॥ • तप्तकाञ्चनवर्णाभमासीनं परमे पदे । मन्त्रात्मानं तु तं ध्यात्वा हुपरि द्वादशाङ्गुले ॥ २४ ॥ प्रभाचक्रं तु तदधस्तत्त्वाधिष्ठातृसंयुतः 7
निष्कलं मन्त्रदेहं तु ध्यात्वा तु तदधः क्रमात् ।। २५ ॥ [ तत्रादौ पृथिवीतत्त्वनिलयनम् ]
तुर्यां पीतां भूमिं चिन्तयेद्वज लाञ्छिताम् । शब्दाद्यैः पञ्चभिर्युक्तां नगद्रुमसमाकुलाम् ॥ २६ ॥ पुरप्राकार सुसरिद्वीपार्णवपरिष्कृताम् । संविशन्तीं स्मरेद्वाह्यात्पूरकेण स्वविग्रहे ॥। २७ ॥ प्रोच्चारर्यंश्च तन्मन्त्रं विश्रान्तामथ चिन्तयेत् । जान्वोः पादतलं यावत्तया व्याप्तं क्रमेण तु ॥ २८ ॥ कुम्भकेन द्विजश्रेष्ठ मन्त्रमूर्ती स्वके ततः । शनैः शनैर्लयम् यातां गन्धशक्तौ च मन्त्रराद् ।। २९ ।। [ जलतत्त्वनिलयनम् ] गन्धशक्तिं च तां पश्चाद्रेचकेन बहिः क्षिपेत् । तोयाख्ये च महाधारे ततस्तोयं च वैभवम् ॥ ३० ॥ समुद्रससरित्स्रोतो रसषट्कं च सौषधीः । यानि यान्यम्बुभूतानि भूतानि भुवनान्तरे ॥ ३१ ॥ अर्धचन्द्रसमाकारं कमलध्वजशोभितम् । वारुणं विभवं बाह्ये ध्यात्वा तेनाथ विग्रहम् ॥ ३२ ॥
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाक्ष्यसंहिता
[प.१.
संपूर्य पूरकाख्येन करणेन शनैश्शनैः । ऊरुमूलाच जान्वन्तं शरीरं मण्डलं स्वकम् ॥ ३३ ॥ तेनाखिलं तु संव्यासं कुम्भकेन स्मरेविज । तन्मध्ये वारुणं मनं धारणाख्यं विचिन्त्य च ॥ ३४ ॥ अम्मयं विभवं सर्व तन्मध्ये विलयं गतम् । ततस्तं रसशक्तौ च सा शक्तिर्वहिमण्डले ॥ ३५ ॥
[तेजस्तत्त्वनिलयनम् ] रेचकेन विनिक्षिप्य ततो वान्हं च वैभवम् । त्रिकोणभुवनाकारं दीप्तिमद्भिविभूषितम् ॥ ३६ ॥ विद्युञ्चन्द्रार्कनक्षत्रमणिरनैश्च धातुभिः। स्वप्रकाशशरीरैस्तु अशरीरैश्च खेचरैः ॥ ३७॥ चिन्हितं स्वस्तिकैर्दीप्तैाप्यैवं विभवं महत् । तैजसं मुनिशार्दूल तन्मात्रं चाथ संस्मरेत् ॥ ३८ ॥ तन्मण्डलान्तरस्थं तु पोचरन्वै तमेव हि । प्रविष्टं पूर्ववद्ध्यायेत्तेनैव करणेन तु ।। ३९ ॥ आनाभेः पायुपर्यन्तं व्याप्तं कृत्वाऽवधार्य च । तं विष विभवं सर्व तैजसं परिभावयेत् ॥ ४०॥ तन्मन्नविग्रहे श्रान्तं मनं तच्चानलात्मकम् । रुपशक्तौ लयं यातं शक्तिस्संविन्मयी च सा ॥ ४१ ॥
[ वायुतत्त्वनिलयनम् ] तया मन्त्रशरीरं स्वं स्वशक्त्या विलयीकृतम् । रेचकेन कृतां शक्तिं वाय्वाधारे बहिः क्षिपेत् ॥ ४२ ॥ ततस्तु वायवीयं वै वैभवं बाह्यतः स्मरेत् । वृत्तं राजोपलाभं तु बिम्बैर्युक्तं तु तैजसैः ॥ ४३ ॥ पूर्ण नानाविधैर्गन्धैरनेकैस्तद्गुणैस्तथा । स्वमन्त्रेण समानान्तं धारणाख्येन तं स्मरेत् ॥ ४४ ॥ तथा स्वरूपं तन्मन्त्रं ध्यात्वोचार्य समाहरेत् ।
1 पिधाय A.
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १०]
समाधिख्यापनम् पूर्वोक्तकरणेनैवं घाणाग्रेण शनैश्शनैः ॥ ४५ ॥ आकण्ठाभाभिदेशान्तं तेन व्याप्तं तु भावयेत् । मागुक्तकरणेनैव वायव्यं विभवं ततः ॥ ४६ ।। अधिष्ठातलयं यातं स्मृत्वा तं च महामुने।। स्पर्शाख्यायां महाशक्तौ तां शक्तिमविनश्वरीम् ॥ ४७ ॥
[आकाशतत्त्वनिलयनम् ] व्याप्तां नित्यामदृश्यां च स्वशक्तिविभवान्विताम् । शब्दाख्ये तु महाधारे निक्षिपेढ्योममण्डले ॥ ४८ ॥ ध्यात्वाऽथ विभवं सर्व व्योमाख्यं विग्रहादहिः । नानाशब्दसमाकीर्ण नीरूपं चाअनप्रभम् ॥ ४९ ॥ अविग्रहैश्शब्दमयैः 'पूर्ण सिद्धैरसङ्ख्यकैः । तन्मध्ये धारणान्मन्त्रं व्योमाख्यं संस्मरेविज ॥ ५० ॥ धारयन्तं स्वमात्मानं स्वसामर्थ्येन सर्वदा । शाब्दमत्रामरूपं तु व्यापकं विभवेष्वपि ॥ ५१ ॥ धिया च संपरिच्छन्नं कृत्वा विन्यस्य विग्रहे । मागुक्तकरणेनैव तेन व्याप्तं तु भावयेत् ॥ ५२ ॥ आकर्णाद्ब्रह्मरन्ध्रान्तं व्योमाख्यं विभवेन च । सन्धार्य कुम्भकेनैव यावत्कालं तु योगिना ॥ ५३ ॥ ध्यायेत्परिणतं पश्चात्स्वमन्त्रे तु तथा मुने ।
व्योमाख्यं धारणामन्त्रं शब्दशक्तों लयं गतम् ॥ ५४॥ [ शब्दशक्तेः क्रमात् गन्धादिशक्तिनिलयनास्पदभूताया निष्कलेऽनुप्रवेशभावनम् ]
तां शक्तिं ब्रह्मरन्ध्रण प्रयान्तीमनुभावयेत् । युक्तां शक्तिचतुष्केण गन्धाधेनाविनश्वरीम् ॥ ५५॥ आश्रयेनिष्कळं मन्त्रं व्योमातीतं निरञ्जनम् । शक्तयो याश्च सत्याधास्तासामपि परश्च यः ॥ ५६॥ षद्कं (ष्ठं ?) तं निष्कळं विद्धि व्याप्तिः प्रागुदितास्य च । समनं विभवं भौतमेवमस्तं नयेत्रमात् ॥ ५७ ॥ I पूर्व CL.
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ जीवस्य पदात्पदान्तरप्रापणक्रमेण देहात् स्थूलात् प्रभाचक्रविशेषप्रापणेन कैवल्यस्थितिप्रापणम् ]
चैतन्यं जीवभूतं यत्मस्फुरत्तारकोपमम् ।
भावनीयं तु विश्रान्तं निस्सृतं भूतपञ्जरात् ॥ ५८ ॥ flores परे मन्त्रे पञ्चशक्त्याख्यविग्रहे । अनेन क्रमयोगेन जीवमात्मानमात्मना ॥ ५९ ॥ इक्षते (क्षेत ?) तदाकाशे अचलं सूर्यवर्चसम् । स्फुरद्युतिसमाकीर्णमीश्वरं व्यापकं परम् ॥ ६० ॥ ततो मन्त्रशरीरस्थं समाधिं चाभ्यसेत्परम् । परं मन्त्रशरीरं यद्वयक्तमक्षरसन्ततौ ॥ ६१ ॥ सूर्यादिव्योमपर्यन्तमतीतं शक्तिकारणैः ।
[ प. १०
For Private and Personal Use Only
यं चेत्थमिदं बुध्वा यदा तत्स्थानबृंहितः ।। ६२ ॥ अतृप्तोऽकृतकृत्यश्च मन्त्रहृत्पद्यसेवनात् । षट्पदी (?) ह्यात्मतत्त्वं च ज्ञानरज्वाऽवलंब्य च ॥ ६३ ॥ हृत्कोटरोर्ध्वान्निर्यान्तं स्वात्मानं स्वात्मना स्मरेत् । भारूपान्नाडिमार्गेण मवश्शिखा हि सा ॥ ६४ ॥ पद्मसूत्रप्रतीकाशा सुषुम्ना चोर्ध्वगामिनी । तद्ब्रह्मरन्ध्रगां स्मृत्वा सुपथा तेन नारद ।। ६५ ॥ शनैरशनैस्स्वमात्मानं रेच्य विज्ञानवायुना । मान्त्रं कारणषङ्कं च एवमव्यापकं न्यसेत् ॥ ६६ ॥ प्राप्नुयाच्च तदूर्ध्वात्तु यः परात्मभुविग्रहात् । उदितं (तो ?) द्विजशार्दूल तेजःपुञ्ज ह्यनूपमः || ६७ ॥ तत्प्रभाचक्रनाभिस्थं स्वानन्दानन्दनन्दितम् । एवं पदात्पदस्थस्य आत्मतत्त्वस्य नारद || ६८ ॥ तत्त्व (स्य ?) निर्मुक्तदेहस्य केवलस्य चिदात्मनः । य उदेति महानन्दः सा शक्तिर्वैष्णवी परा ॥ ६९ ॥ अलुप्तकर्मकर्तारं जीवं कृत्वा तमात्मसात् । यत्रोदिता च तत्रैव पुनरेवावतिष्ठते ॥ ७० ॥ तच्च ( तं च ? ) सङ्कल्पनिर्मुक्तमवाच्यं विद्धि नारद ।
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १०
समाधिख्यापनम्
[ त्यक्ततया भावितस्यास्य भौतिकदेहस्य प्रज्वालन-भस्मीकरणभावनम् ]
एवं स्वस्थानमासाद्य त्यक्त्वा भौतं च विग्रहम् ॥ ७१॥ तत्र स्थितो दहेत्पिण्डं शक्तितन्मात्रवर्जितम् । पादोशिकमसारं च निदग्धतणरूपिणम् ॥ ७२॥ इच्छानिर्मथनोत्थेन मश्रजेन तु वह्निना। अशेषभुवनाधारं चतुर्गतिसमन्वितम् ॥ ७३ ॥ लोकेशोपरिसंस्थं च व्योम्नि तस्योपरि न्यसेत् । प्रणवादिनमोऽन्तं च इच्छाग्नेर्वाचकः स्वयम् ।। ७४ ।। तेनानिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत् । भस्मराशिसमाख्यं शान्ताग्निं तदनु द्विज ॥ ७५ ॥ साह्लादेन च सूक्ष्मेण व्यापिनोङ्कारपूर्विणा । नमोऽन्तेन तु तद्भस्मपातं ध्यात्वान्वितस्ततः ॥ ७६ ॥
_ [ भस्मावशेषतया भावितस्य समाप्लावनभावना ] ध्यानजेनोदकेनाथ भूतिं संप्लाव्य दिग्गताम् । विनिपातात्स्वमन्त्रेण सिक्तेन क्षीररूपिणा ॥७७ ॥
[अथापूर्वतेजोमयशरीरसृष्टिभावनाक्रमः ] वगहममृतारूढं त्रैलोक्यैश्वर्यदान्वितम् । दीपकं द्वितयेनैतत्संपुटीकृत्य पूर्ववत् ।। ७८ ॥ तेन क्षीरार्णवाकाराद्धयायेद्विश्वं चराचरम् । पात्यमानं तदूर्ध्वं तु धारासडो द्विजामृतः ॥ ७९ ॥ तुर्यस्थानाद्विनिष्क्रान्तो भावनीयो मुहुर्मुहुः । तत्राधारमयी शक्ति मध्ये विन्यस्य वैष्णवीम् ॥ ८ ॥ बीजभूतां च सर्वस्य तदुत्थं चाम्बुजं स्मरेत् । परध्वतत्त्वभूतं च सितं तेजोमयं शुभम् ।। ८१ ॥ मण्डलत्रितयाकीर्ण स्पुरत्किरणभास्वरम् । मन्त्रात्मानं च तन्मध्ये ध्यायेनारायणं प्रभुम् ॥ ८२ ॥ निष्कलं केवलं शुदं पञ्चसन्मत्रविग्रहम् । तन्मनशक्तिभिर्भूयो मूञ्छितं भावयेविज ।। ८३ ॥ व्योमादिपञ्चभूतीयं मनमीश्वरपञ्चकम् । 1 निर्दण्ड S.
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १०
तेभ्योऽध प्रसरन्तं च व्योमाचं विभवं स्मरेत् ॥ ८४ ॥ संयोगजनितं पिण्डं ध्यायेद्विभवपञ्जरात् । सहस्रसूर्यसङ्काशं शतचन्द्रगभस्तिमत् ।। ८५ ॥ निर्मलस्फटिकमख्यं जरामरणवर्जितम् । जनित्वैवं सपिण्डं तु परमं भोगमोक्षयोः ॥ ८६ ॥ साधनं मुनिशार्दूल सहजं सर्वदेहिनाम् । तमासाद्य क्रमेणैवं सिसृक्षालक्षणेन च ॥ ८७ ॥ स्वपादानिस्तरङ्गाच कृत्वा शक्त्या सहोदयम् ।
[जीवस्य सृष्टे शरीरे प्रवेशनक्रमः ] स्वानन्दं च महानन्दात्स्वनन्ताच्चाश्रयेत्ततः ॥ ८८ ॥ मारीचं नाभसं चक्रं तस्माद्रूपं स्वकं च यत् । सूर्यकोटिकराभासं प्रस्पुरन्तं स्वभाससा ॥ ८९ ॥ कदम्बगोळकाकारं निशाम्बुकणनिर्मलम् । एवमात्मानमानीय स्वस्थानात्स्वात्मना द्विज ॥ ९ ॥ विशेन्मन्त्रशरीरं.स्वं ब्रह्मरन्ध्रेण पूर्ववत् । ज्योत्स्नानाडीपथेनैव पुर्यष्टककजान्तरम् ( ? ) ॥ ९१ ॥ स्ववाचकं भावयन्वै ध्वनिना निष्कळेन तु ।
[आत्ममन्त्रः] अशेषभुवनाधारं विवाप्यायकरेण तु ॥ ९२ ॥ अङ्कयेदमृताख्यं च तदन्ते चात्मने नमः । स तारकस्त्वयं मन्त्रो विज्ञेयो ह्यात्मवाचकः ॥ ९३ ॥ ततस्तु मिष्कळो मन्त्रो यावद्भगार्नु च विग्रहः । पञ्चकं चाभिमानं तु आसाधालोकविग्रहम् ॥ ९४ ॥ स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् । ततस्स्वतन्त्रं तं बिम्बमाकृष्य हृदि विन्यसेत् ।। ९५ ।। निस्तरङ्गा परा शक्तिर्महानन्दमयी च सा । स्वानन्दाच प्रभाचक्रं रूपमात्मीयभास्वरम् ॥ ९६ ॥ सौषुम्नस्तादृशो मार्गः पिण्डमन्त्रश्च निष्कळः । 1 चिन्म A. 2 त्स्वानन्दा A.
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १०-११]
मन्त्रन्यासविधिः
शक्क्यायो मन्त्रसवोऽथ धारणेश्वरपञ्चकम् ॥ ९७ ॥ तेषां विभवसङ्ग्रो यः पिण्डस्तत्सामुदायिकः । स्मरेज्वालीकृतं सर्वमपृथक्च पृथक् स्थितम् ॥ ९८ ॥ स्थूलसूक्ष्मपराख्येन त्रिविधेन तु नारद । करणेनोदिता सम्यक्शुद्धिरेषा च भौतिकी ॥ ९९ ॥ भक्तस्त्वं भावितात्मा च स्थिरबुद्धिरतन्द्रितः।। प्रियोऽपि मे यथा तेन सरहस्या प्रकीर्तिता ॥ १०॥ यथा त्वं मयि विमेन्द्र त्वय्येवं यो भविष्यति । तस्येदं प्रकटीकुर्यान्तरस्याधरस्य च ॥ १०१ ॥ परं भवहरं पुण्यं समाधि भूतशुद्धिदम् । केवलं यस्समभ्यस्येत्स याति ब्रह्म शाश्वतम् ॥ १०२॥ अनेन किं पुनर्विप्र चित्तं विग्रहसंयुतम् ।
संस्तुत्य यो यजेदेवं भावितात्मा प्रसन्नधीः ॥ १०३॥ इति श्रीपाञ्चरात्रे जयाख्यसंहितायां समाधिख्यापनं नाम दशमः पटलः।
अथ मन्त्रन्यासविधिर्नाम एकादशः पटलः । संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत् । येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ १ ॥ पूजादौ सर्वकार्याणामधिकारश्च जायते । भवेदै सर्वसिद्धीनामाविर्भावस्तु येन च ॥ २ ॥ यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले । विजयश्चापमृत्यूनां स्यायेन विहितेन च ॥ ३ ॥
[आसनपरिकल्पनम् ] क्षितावुपरि विन्यासं यत्पुरा फलकोदितम् । तस्मिंश्वोपरि विन्यासं समुद्रं पद्मसंयुतम् ॥ ४ ॥ स्वेन स्वेन तु मत्रेण ध्यानयुक्तेन यत्नवान् । ताये चैव ततो न्यस्य ध्यात्वा चोपविशेत्ततः ॥ ५॥
[ आसनाद्बहिः प्राकारपरिकल्पनम् ] दिशो विरेच्य चास्त्रेण पुनरेव मुहुर्मुहुः । 1 मन्त्रेण A. 2 फलकादिकम्.
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ११ शरजालोपमं स्मृत्वा माकारं चासनादहिः ॥ ६॥ समाकारं तु संस्थान कवचेनावकुण्ठयेत् । ज्वलत्कञ्चकरूपेण
[ न्यासप्रयोजनम् ]
यथा सिद्धादिषु द्विज ॥ ७॥ गगनस्थेष्वदृश्यः स्यादाचरेन्यासमात्मनः । अगुप्तस्य यतो वीर्य मनजस्याहरन्ति ते ।। ८ ।। तस्मादनेन विधिना त्वादौ गुप्ति समाचरेत् । हस्तन्यासं पुरा कृत्वा देहन्यासं समाचरेत् ॥ ९ ॥
[ हस्तन्यासः] अङ्गुष्टे मूलमनं तु मूर्तिमन्त्रसमन्वितम् । एवमेव क्रमेणैव तर्जन्यादिषु देवताः ॥ १० ॥ कनिष्ठान्तासु वै सर्वा न्यस्य चागानि योजयेत् । कनिष्ठिकाधासु ततो हृदयादीन्यनुक्रमात् ॥ ११ ॥ अस्त्रमगुष्ठके यावत्कराग्रेषु च लोचनम् । नृसिहा दक्षिणे इंस्ते वामे च कपिलं न्यसेत् ॥ १२ ॥ वामहस्तादि चोभाभ्यां वराहं चाङ्गुलीषु च । कौस्तुभं दक्षिणतले वनमालां तथाऽपरे ॥ १३ ॥ दक्षिणे मध्यतः पद्मं शङ्ख वामतले न्यसेत् । अनन्तारं च तत्रैव चक्रमस्त्रं महाप्रभम् ।। १४ ॥ गदां च दक्षिणे हस्ते ज्वलन्तीं स्वेन तेजसा । अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः ॥ १५ ॥ गारुडं विन्यसेन्मन्त्रं दशस्वङ्गलिषु क्रमात् । वामहस्ततले पाशमङ्काशं दक्षिणे तथा ॥ १६ ॥ क्रमेण हृदयाघेन उभयोर्हस्तयोर्यसेत् । सत्यादि चानिरुद्धान्तमौपाङ्गं बीजपञ्चकम् ॥ १७ ॥ नखाधामणिबन्धान्तं कृत्स्ने पाणियुगे ततः । न्यसेत्सप्ताक्षरं मन्त्रं सर्वमञोपरि स्थितम् ॥ १८॥ अनेन विधिना पूर्व हस्तन्यासं समाचरेत् ।
[ देहन्यासाद्धस्तन्यासस्य प्राथम्ये कारणम् ]
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ११]
मन्त्रन्यासविधिः
वैभवी 'परमा शक्तिर्दृच्चक्रकुहरान्तगा ॥ १९ ॥ वायव्यं रूपमास्थाय दशधा संव्यवस्थिता । इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गताः ॥ २० ॥ नाडीदशकमाश्रित्य ता एवाङ्गलयो मताः । अत एव द्विजश्रेष्ठ शक्त्याख्ये प्रभुविग्रहे ॥ २१ ॥ पूर्व मन्त्रगणं न्यस्य ततो भूतमये न्यसेत् ।
[ देहन्यासः] विग्रहे मन्त्रसङ्घातं यथावदवधारय ॥ २२ ॥ आमूर्धश्चरणान्तं च मूलमन्त्रं पुरा तनौ । व्यापकत्वेन विन्यस्य पादाद्भूयश्शिरोऽन्तिमम् ॥ २३ ॥ मूर्तिमन्त्रेण वै कुर्यान्यासं सर्वाङ्गकं ततः । मूर्ध्नि वक्त्रेऽसयुग्मे च मात्सव्येतरे हृदि ।। २४ ॥ पृष्ठे नाभौ तथा कव्यां जानुनोरथ पादयोः । क्रमेण हावसानं च नायं द्वादशवर्णकम् ॥ २५ ॥ मूर्तिमन्त्रं तु विन्यस्य देवतां तु ततो न्यसेत् । वामस्कन्धे तथा लक्ष्मी कीर्ति दक्षिणतो न्यसेत् ॥ २६ ॥ जयां दक्षिणपाणिस्थां मायां वामे तथा न्यसेत् । हृदयादीनि चाङ्गानि विन्यसेत्तदनन्तरम् ॥ २७ ।। स्तनान्तरे तु हृन्मत्रं शिरोमनं च मूर्धनि । चूडिकां च शिखास्थाने स्कन्धयोः कवचं ततः ॥ २८ ॥ नेत्राभ्यां विन्यसेन्नेत्रमस्त्रं पाणितले द्विज । नृसिलं दक्षिणे श्रोत्रे कपिलश्च कृवाटिके ॥ २९ ॥ वामश्रोलावधौ न्यस्य वाराहं मत्रनायकम् । वक्षसः कौस्तुभं मध्ये कण्ठे च वनमालिकाम् ॥ ३०॥ पद्मादींश्च ततः माग्वदूरुभ्यामन्तरे द्विज । गरुडाख्यं महामन्त्रमथोपाङ्गं गणं न्यसेत् ॥ ३१ ॥ क्रमेण वाऽनिरुद्धन प्रथमं द्विजसत्तम ।
पादयोस्तिशीर्ष च नाभौ हृदि शिखावधौ ॥ ३२ ॥ 1 चरमा C. L.
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९६
www.kobatirth.org
1 सर्वेष्व A. 2 शक्तिश्व Y.
जयाख्यसंहिता
सत्याद्येन क्रमेणैव भूयस्तत्पञ्चकं न्यसेत् । ब्रह्मरंध्रान्तरे चैव हृन्मध्ये नाभिपुष्करे || ३३ ॥ नाभिमेदान्तरे चैव पादयोः क्रमयोगतः । योजयेच्च ततो देहे आमूर्ध्नश्च तनुत्रवत् ॥ ३४ ॥ सप्ताक्षरं महामन्त्रं विष्णुं नारायणं प्रभुम् । सर्वे मन्त्रास्तदन्तस्थास्तेषामन्तगर्तश्च सः ।। ३५ ।। अस्यैव मासस्य परमं करणश्च सः । सर्वेषां वर्तते मूर्ध्नि तस्मात्सर्वोपरि न्यसेत् || ३६ || शक्तिचक्रं हृदन्नाभि (?) नाना तु मुनिसत्तम । न्यस्तमात्रेण वै तेन सन्धानमुपपद्यते ॥ ३७ ॥ एवं न्यासं पुरा कृत्वा करयोर्विग्रहे ततः । [ तत्तन्मुद्राप्रदर्शनम् ] मूलमन्त्रादिसर्वस्य न्यस्तमन्त्रगणस्य च ॥ ३८ ॥ मुद्रां प्रदर्शयेत्स्वां स्वां मन्त्रन्याससमन्विताम् । [ साधकेन कर्तव्यध्यानप्रकार: ] ततस्सविग्रहं ध्यायेदात्मानं विष्णुरूपिणम् ॥ ३९ ॥ पूर्वोक्तध्यानयोगेन पाडण्यमहिमावृतम् । स्वरूपं विश्वरूपं वा यथाभिमतरूपकम् || ४० ॥ अहं स भगवान्विष्णुरहं नारायणो हरिः । वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः ॥ ४१ ॥ एवं रूपमहङ्कारमासाद्य सुदृढं मुने । तन्मयश्चाचिरेणैव जायते साधकोत्तमः ॥ ४२ ॥ न्यासाद्धधानात्तथा भावान्मध्यमाच्चापि योगजात् । इति संक्षेपतः प्रोक्तं न्यासकर्म मया च ते ॥ ४३ ॥ समाचर यथान्यायं गोपयस्व च यत्नतः ।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मन्त्रन्यासविधिर्नाम एकादशः पटलः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ ५.११
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १२]
मानमयागारल्यानं
अथ मानसयागाख्यानं नाम द्वादशः पटलः ।
श्रीभगवान्एवं विष्णुमयो भूत्वा स्वात्मना साधकः पुरा ।
मानसेन तु यागेन ततो विष्णुं समर्चयेत् ॥ १॥ [ मानसयागोपक्रमे अवयवविभागशः स्थानभेदेन आधारशक्त्यादिपमान्तानां
__षण्णां कल्पनाप्रकारः] नाभिमेदान्तरे ध्यायेच्छक्तिं चाधाररूपिणीम् । कालाग्निं च तदूर्ध्वं तु अनन्तं तस्य चोपरि ॥२॥ तदूधै वसुधां देवीं चतुर्भिः पूरितां स्मरन् । कन्दानाभ्यवसानाच चतुद्धा भाजितैः पदैः ॥ ३ ॥ नाभौ क्षीरार्णवं ध्यात्वा ततः पद्मं समुत्थितम् । सहस्रदळपर्यन्तं सहस्रकिरणावृतम् ।। ४ ।।
[पद्मस्योपरिपीठकल्पनम् ] सहस्ररश्मिसङ्काशं तत्पृष्ठे चासनं न्यसेत् ।
[ तस्य पीठस्य धर्मादिषोडशपादपरिकल्पनाप्रकारः ] धर्म ज्ञानं च वैराग्यमैश्वर्य च चतुर्थकम् ॥५॥ अवतार्य स्वमन्त्रेण आग्नेयादिचतुष्टये ।। चतुष्कमेतद्विन्यस्य यावदीशानगोचरम् ॥ ६ ॥ पीठपादचतुष्के तु सितास्सिह्मानना अमी। शरीरात्पुरुषाकाराः परोत्साहसमन्विताः ॥ ७ ॥ तत्पूर्वदिग्विभागादि यावदुत्तरगोचरम् । न्यस्याधर्म तथाऽज्ञानमवैराग्यमनैश्वरम् ॥ ८॥ पुरुषाकृतयस्त्वेते बन्धूककुमुमोज्वलाः । मागीशानदिगन्ते तु मागानेयदिगन्तरे ॥९॥ यातुवारुणमध्ये तु वायव्यवरुणान्तरे । ऋग्वेदाचं चतुष्कं तु पीतं हयनराकृतिम् ॥ १० ॥ ईशानसोमदिग्मध्ये अन्तकामिदिगन्तरे । याम्यराक्षसमध्ये तु सौम्यसामीरणान्तरे ॥ ११॥ कृताचं युगसहूं च कृष्णं वृषनराकृतिम् । सर्वे चतुर्भुजास्त्वेते द्वाभ्यां सन्धारयन्ति च ॥ १२ ॥
१३
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९८
जयाख्यसंहिता
[प. १२
पीठमञ्जलिना द्वाभ्यां प्रणमन्ति जगत्मभुम् । [धर्मादिपीठस्योपरि अवयवविभागशः स्थानभेदेन सितकमलसूर्येन्द्वग्निपक्षिराजान्ता
सनपञ्चकस्योपर्युपरि परिकल्पनप्रकारः ] एषामुपरि विन्यस्य सितपद्मादितस्त्रयम् ॥ १३ ॥ मागुक्तैस्स्वोदितैमन्त्रैरुपर्युपरि नारद । तत्पृष्ठे पक्षिराजं च वराहं तूभयं न्यसेत् ॥ १४ ॥ आनाभि हृदयान्तं च पञ्चधा सुसमैः पदैः।
विकल्प्य भावयेद्वयाप्तिमस्य मन्त्रासनस्य च ॥ १५ ॥ [आधारशक्तिप्रभृति पक्षिराजान्तेष्वेकादशपदेषु भूतपञ्चकप्रभृतीश्वरपर्यन्तानां
तत्त्वानां क्रमाद्व्याप्तिः] आधारशक्तेरारभ्य यावन्मान्त्रं परं पदम् । भूतान्याधाराशक्तौ तु तन्मात्राः कालपावके ॥ १६ ॥ वागादिकं तथैवाक्षमनन्तं व्याप्य संस्थितम् ।। श्रोत्रादिकं धरण्यां च मनः क्षीरार्णवे द्विज ।। १७ ॥ अनन्तदळपटे तु अहङ्कारस्समाश्रितः । द्विरष्टकं च धर्माद्यमधिष्ठाय च धीस्थिता ॥ १८ ॥ तर्ध्वपमें प्रकृतिर्गुणसाम्याऽविभागिनी। धामत्रयाश्रितः कालो भावाख्ये पुरुषः स्थितः ॥ १९ ॥ गरुडश्चेश्वरेणैव प्रभुत्वेन त्वधिष्ठितः।। एकादशपदं ह्येवं मन्त्रमूतौँ जनार्दने ॥ २० ॥ आसीनं च शरीरस्थमविभक्तं विभक्तिमत् ।।
[विष्णोर्ध्यानोपक्रमः ] विष्णुं विश्वात्मकं देवमीश्वराधारविग्रहम् ॥ २१॥ स्वस्थानाच समायान्तं प्राक्मवाहेण भावयेत् ।
[प्रथमं मन्त्रात्परतरस्वरूपस्य भावनम् ] मरीचिचक्रपर्यन्तं मन्त्रात्परतरस्थितिम् ॥ २२ ॥ परसूक्ष्मविभागेन ततो मन्त्रात्मना स्मरेत् । [ परसूक्ष्मोभयात्मनाऽवस्थितस्य मन्त्रात्मस्वरूपस्य भावनम् ] परं ज्योतिर्मयं रूपमाहादानन्दलक्षणम् ॥ २३ ॥ 1तु हयं A. 2 सी CL,
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १२]
मानसयागाख्यान
सूक्ष्मं चिच्छक्तिलक्षं तु लिङ्गमानं प्रकाशवत् ।
[स्थूलस्वरूपस्य स्मरणम् ] ततः स्थूलवपुर्येयो नानारूपविभागशः ॥ २४ ॥
[परसूक्ष्मात्मनाऽवस्थितस्य मन्त्रमूर्तेविष्णोरैश्वर्यम् ] वालाग्रशतभागश्च प्रधानपुरुषेश्वरः । गुणभोक्ता गुणाधारो गुणवानिर्गुणस्तथा ॥ २५ ॥ देहेश्वरस्सविख्यातस्सर्वदेवमयः प्रभुः । अङ्गुष्ठमात्रः पुरुषस्सर्वदेहेषु तिष्ठति ॥ २६ ॥ मणिर्यथा विभागेन नीलपीतादिभिर्युतः । रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः ॥ २७ ॥ ब्रह्माह्ययं तथा रुद्रश्चन्द्रसूयौं प्रजापतिः । परमात्मसमुद्भूतमन्त्राजातास्तदात्मकाः ॥ २८ ॥
[लक्ष्म्यादिभिः सहैवपूज्यत्वम् ] बुद्धिस्सन्तारिका या वै परे तद्धर्मेधर्मिणी। तत्ज्ञा वा (सा? )माविभागेन प्रभा चन्द्रमसो यथा॥२९ ।। अवस्थिता चतुर्धा वै शक्तित्वेन जगद्गुरोः । ज्ञानक्रियास्वरूपेण इशित्वानुग्रहात्मना ॥ ३० ॥ पञ्चैव बुद्धिपूर्वास्ताः प्रागुक्तासु च शक्तिषु ।। विकारत्वेन वर्तन्ते आसामपि च नारद ॥ ३१॥ बुद्धिं विना चतसृणां विकृतिश्चापि नश्वरी । व्यवस्थिताश्चतुर्धा या लक्ष्म्यांद्या देवतास्तु ताः ॥ ३२ ॥
ताभिस्सह सदा पूज्यस्साङ्गो हृत्पद्मकोटरे।। [ परमात्मनः शक्तिभूतानां लक्ष्म्यादीनां धर्मज्ञानादिविकृत्यष्टकमूलप्रकृतित्वम् ]
एतासां हि विकारश्च श्रेयोमार्गनियामकाः ॥ ३३ ॥ सदैव मत्मपन्नानां जनानां येऽनुरागिणः। संस्थिताश्च जगत्यस्मिन् धर्मज्ञानादयस्तु ते ॥ ३४ ॥ एतेषां वै द्विजश्रेष्ठ विकारत्वेन संस्थितम् । अधर्माचं चतुष्कं तु अश्रेयः पथयोजकम् ॥ ३५॥ गुर्वनिमन्त्रशास्त्राणां दूषकादिषु जन्तुषु । शेष मायामयं सर्व तां मायां विद्धि मामकीम् ॥ ३६ ॥
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ܘ ܘ ܕ
जयाख्यसंहिता
प. १२] पृथग्रूपं तथैक्यं च आभ्यामुक्तं पुरा मया । [ हृत्पुण्डरीकमध्येऽवस्थापितस्य मन्त्रात्मनः परस्य चैतन्यज्योतिषो विष्णोः प्रभावविशेषः ]
एवं प्रकीर्तितं सङ्घ मनचक्र परात्मकम् ॥ ३७॥ हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् । कदम्बगोळकाकारं विश्वरूपं मणिप्रभम् ॥ ३८ ॥ रत्नदीपसमाकारमच्छिन्नमसरं महत् । श्रोत्रपूर्वैः खरन्धैश्च रश्मयस्तस्य निर्गताः ॥ ३९ ॥ छिद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्धिन । याति भासां गणो बाह्ये शरीरादेवमेव हि ॥४०॥ मन्त्रो रश्मिसमूहस्तु नाडीभिः प्रसरेबहिः । [स्थैर्यादीनां पृथिव्यादिगुणानामपि परमात्मैकाश्रयत्वम् ] अप्रत्यक्षस्सदाऽक्षाणां मन्त्रात्माऽयमपि द्विज ॥ ४१ ॥ तथाऽप्यनेन न्यायेन प्रत्यक्षमुपलक्ष्यते । बहिस्थितं यद्भूतानां मादीनां गुणपञ्चकम् ॥ ४२ ॥ तेन तचापलब्धव्यं प्रत्यक्षेण परोक्षगम् । तस्य भौमो गुणस्थैर्य तद्गुणेन हि सा स्थिरा ॥ ४३ ॥ परस्परानुभावेन संवृत्तौ तदुपारुहेत् । आलादो यस्तदीयोऽपि सतोये चोपलभ्यते ॥ ४४ ॥ तोये गुणस्तु तस्यास्ति कथं स्यादन्यथा मुने । स्मृतमात्रेण मन्त्रेण आहादो मानसो महान् ॥ ४५ ॥ रूपात्मना परिणतस्सचानौ पारमेश्वरः। यो रूपाख्यो गुणश्चानेस्समन्त्रात्मनि तिष्ठति ॥ ४६ ॥ तेजो विना यतो ध्यानं कुत्रचिनोपलभ्यते । स्पर्शधर्मो हि यो वायोस्स तदीयो महामते ॥ ४७॥ यो वायव्यो गुणस्सूक्ष्मस्स च मत्रतनौ स्थितः । स चान्तःकरणे चैव संहृते स्यात्तदुत्थितः ॥ ४८ ॥ यदाकाशस्य शून्यत्वमस्ति. तस्मात्तदुद्भवः । स मन्त्रात्मनि संविष्टो गुणो ह्यस्मिन्महामते ॥ ४९ ॥ 1 प्रव CL. 2 सर्व A. 3 म्य CL. 4 मान्ने CL.
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १२]
मानसयागाख्यानं अग्राह्यत्वाच्च करणैः प्राकृतैर्भावनां विना । इत्येवं मन्त्रसामर्थ्य पुरा ज्ञात्वा यथार्थतः ।। ५० ॥
[मुद्रामन्त्रपूर्वकमावाहनम् ] सन्निधानं भवेधेन पूजाकाले घुपस्थिते । मुद्रासमन्वितो मन्त्रो य आवाहनसंज्ञितः ।। ५१॥ पूरकेण द्विजश्रेष्ठ मनसा समुदीरयेत् । समाहूय ततः पश्चान्मूर्तिमन्त्रेण चेतसा ।। ५२ ॥ ध्यानोक्तां कल्पयेन्मूर्ति तस्य हृत्पद्ममध्यगाम् । परेणाधिष्ठितं ध्यायेन्मूलमन्त्रं ज्वलत्पभम् ॥ ५३ ।।
[आवाहितस्य तस्य संमुखीकरणम् ] सम्मुखीकरणं कुर्यान्मन्त्रमूर्तेजिात्मनः । आत्ममन्त्रादितो भूयो मन्त्रैस्सर्वैश्च पूर्ववत् ॥ ५४ ॥ करन्यासं विना देहे न्यासं तस्य च संस्मरेत् । पुष्पमर्थ्य तथा धूपं दीपं माल्यं विलेपनम् ॥ ५५ ॥ चेतसा सादरेणैव पाद्यपूर्व च भक्तितः । प्रणाममथ चाष्टाङ्गं जयशब्दांश्च मानसान् ॥५६॥ कृत्वा भगवते ब्रह्ममुद्रां वै संपदर्शयेत् । स्वागतं तव देवेश सन्निधिं भज मेऽच्युत ॥ ५७ ॥ गृहाण मानसीं पूजां यथार्थपरिभाविताम् । ज्ञात्वा तु सुप्रसन्नं तं प्रसादाभिमुखं 'प्रभुम् ॥ ५८ ॥
[अथ विस्तरेण मानसयागारम्भः ] विस्तरेण द्विजश्रेष्ठ मानसं यागमारभेत् । सङ्कल्पजनितद्रव्यैः पवित्रैरक्षयैः शुभैः ॥ ५९ ॥ सर्वकामप्रदं देवं मन्त्रमूर्तिधरं यजेत् । अभ्यङ्गोद्वतने पूर्व स्नानं चाथ विलेपनम् ॥ ६०॥ वस्त्रपूर्वाणि माल्यानि सुगन्धानि निवेध च । हारकेयूरकटकैर्मकुटैर्भूषितं स्मरेत् ॥ ६१ ॥ चित्रेण कटिसूत्रेण हेमरत्नमयेन च । माणिक्यरचितैश्शुदैर्मुक्ताहारैश्च भूषयेत् ॥ ६२ ॥ I वि A.
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
जयाख्यसंहिता
[प. १२
संपूर्णेन्दुसमानं च हेमदण्डसमन्वितम् । छत्रं निवेदयेद्विष्णोर्मायूरं व्यजनं शुभम् ॥ ६३ ॥ कर्पूरचूर्णसंमिश्रं सुगन्धि मधुरं बहु । धूपं भगवते दत्वा दीपमालां घृतेन च ॥ ६४ ॥ मधुसर्पिःप्लुतं चाथ मधुपर्क निवेद्य च । पशुं च विविधं मूर्त पावनं शकुनि तथा॥६५॥ औषधीश्शालिदूर्वी च सत्फलाढ्यं वनस्पतिम् । मूर्त निवेदयेत्पूर्वमिदमन्नं चतुर्विधम् ॥६६॥ नैवेचं विविधं शुद्धं भक्ष्यभोज्यान्यनेकशः । हृयानि फलमूलानि षट्क्रतुप्रभवानि च ।। ६७ ॥ षड्रसानि च चित्राणि पानान्यथ निवेद्य च । सर्वाण्यात्मोपभोग्यानि भक्तिश्रद्धावशाहिज ॥ ६८ ॥ माग्दिक्ष्वप्यविरुद्धानि देवाय विनिवेदयेत् । तन्त्रीवाधान्यनेकानि नृत्तगैयान्वितानि च ।। ६९ ॥ भेरीपटहयोषादिस्तुतिपागन्वितानि च । चिन्तयेदेवदेवस्य लोकत्रयगतानि च ॥ ७० ॥ किङ्किणीजालयुक्तेन चामरेणोपवीज्य च । वितानकं पताकाश्च ध्वजानि विविधानि च ।। ७१ ॥ विनिवेद्य विभोर्भक्त्या प्रसन्नान्तरात्मना । गजाश्वधेनुयानानि मुवस्त्रालङ्कृतानि च ॥ ७२ ।। निवेद्य चान्तरा तानि ग्राहयन्तं स्मरेत्ततः। आत्मानं समुतान्दारांस्तस्मै च नमसा युतान् ॥ ७३ ॥ निवेद्य प्रणतो मो आनन्दाश्रुसमन्वितः । कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम् ॥ ७४ ॥ बध्वा संचिन्तयेद्विष्णोस्सवेकाममपूरणीम्। हृयोमपुष्कराग्रस्थं देवमिष्ट्वा जगद्गुरुम् ॥ ७५ ॥ समस्तमन्त्रदेहं तु सकळं निष्कलात्मकम ।
[लक्ष्म्याद्यङ्गपूजनम् तत्रलययागादिभेदः] शक्तयश्चाङ्गषट्कं च लांछनं कमलादिकम् ।। ७६ ॥ भूषणं कौस्तुभाषं च वदनानां तथा त्रयम् ।
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. १२ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानसया गाख्यानं
सत्याद्या मूर्तयश्चैव देहे देवस्य भाविताः ॥ ७७ ॥ व्यापय्य च तथात्वेन स्वे स्वे स्थाने तथात्मकाः । तद्देहसंस्थितास्सर्वे पूजनीयाः क्रमेण तु ॥ ७८ ॥ परिवारं विना मन्त्रैः स्वैः स्वैः पुष्पानुलेपनैः । लघयागो ह्ययं विप्र लक्ष्म्यादिष्वनुकीर्तितः ॥ ७९ ॥ तस्माद्धृत्कर्णिकाधारे मूर्ती वा यत्र कुत्रचित् । मूलमन्त्रशरीरस्थं परिवारं यजेत्सदा ॥ ८० ॥ यांग एष लयाख्यस्तु संक्षिप्तस्सर्वसिद्धिदः । मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु ॥ ८१ ॥ साकाराः केवलास्सर्वे यत्र भोगाभिधस्स तु । केवलेन च यागेन पृथग्भूतेन नारद || ८२ ॥ पूजनं कमलादीनामधिकाराभिधस्स तु । सांप्रतं सर्वमन्त्राणां भोगयागार्थमेव च ॥ ८३ ॥ हृत्पद्ये तु विभागेन विन्यासमवधारय । पूर्वभागे विभोर्लक्ष्मी केसरस्थां च विन्यसेत् ॥ ८४ ॥ कीर्ति दक्षिणतस्तस्य पृष्टतस्तु जयां हरेः । तस्यैव चोत्तरे भागे मायां केसरगां न्यसेत् ॥ ८५ ॥ विदुक्ष्वङ्गानि विन्यस्य केसरेषूपरि द्विज । पूर्वयाम्यान्तरे विष्णोर्द्वन्मन्त्रं विनिवेश्य च ॥ ८६ ॥ शिरः पूर्वोत्तरे दद्याच्छिखां पश्चिमदक्षिणे । पश्चिमोत्तर दिमध्ये कवचं विन्यसेद्विभोः ॥ ८७ ॥ अग्रतः केसरोदेशे नेत्रं दिवस्त्रमेव च । दक्षिण मन्त्रनाथस्य पद्मपत्रे नृकेसरी ॥ ८८ ॥ कपिलः पश्चिमेन्यस्यो वराहवोत्तरे दळे ।" कौस्तुभं वनमालां च विभोः पूर्वदळान्तरे ॥ ८९ ॥ नृसिझकोडमन्त्राभ्यां समीपे तद्दलद्वये ।
पद्मशङ्खौ तु विन्यस्य गदाचक्रे तथैव च ॥ ९० ॥ समीपे रत्नमालां च गरुडं नातिदूरतः । पाशं च तत्समीपेतु गदाया निकटेऽङ्कुशम् ॥ ९१ ॥ अनिरुद्धाद्युपाङ्गानि पत्राग्रेषु तु विन्यसेत् ।
For Private and Personal Use Only
१०३
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ प. १२ सौम्माप्यदक्षिणे पूर्व कर्णिकासंस्थितस्य च ॥ ९२॥ तदीशपत्रादारभ्य दलाग्रेषु चतुर्वपि । सत्यमन्त्रं तु विन्यस्य यावद्वायुदळावधि ॥ ९३ ॥ ब्रह्मरन्ध्राद्विनिष्क्रान्ते मूलमन्त्रस्य नारद । प्रभानाळे निराधारे प्रचरद्रश्मिपल्लवे ॥ ९४ ॥ आनन्दकेसराकीर्णे महानन्दाख्यकर्णिके । न्यसेत्सप्ताक्षरं मन्त्रं निष्कळं तु च केवलम् ॥ ९५ ॥ यदै तद्भावभावित्वमेतावत्तस्य पूजनम् ।। सङ्कल्पजनितैर्भोगैर्विकल्पपदवर्तिभिः ॥ ९६ ॥ कथं स्यात्पूजनं तस्य यतस्तेभ्यः स्थितः परे । न्यस्यैवं मन्त्रसङ्घ तु पूर्ववत्पूजयेत्क्रमात् ॥ ९७ ॥ ध्यात्वैकैकं स्वमन्त्रेण तयानमवधारय । भोगस्थाने च मन्त्राणां यत्सदा संप्रयोजयेत् ॥ ९८ ॥ यत्पूर्व कथितं रूपं मन्त्राणां निष्कळं मया। सकळेन बहिस्थेन छुरितं भावयेत्ततः ॥ ९९ ॥ निर्मलं स्फटिकं यद्वदुपरागेण केनचित् । स्फटिकं चोपरागस्य नान्तरं संविशेद्यथा ॥ १० ॥ उपरागस्त्वनिच्छातस्संविशेत्स्फटिकान्तरम् । एवं हि सकळं रूपं निष्कळेन 'सह स्मरेत् ॥ १०१॥ भोगस्थानगतस्यैव विद्धि तच्चोभयात्मकम् । अधिकारपदस्थस्य मन्त्रस्य मुनिसत्तम ॥ १०२ ॥ सकळं योजयेद्यानं तस्य हप्तामध्यगम् । निराधारस्थितं ध्यायेत्तद्रूपं निष्कळं तु तत् ॥१०३ ॥ भिन्नात्मभ्यां ततस्ताभ्यामेकत्वेन स्थितिं पुरा । इति चेतसि वै कृत्वा ततस्संपूजयेद्विज ॥१०४ ॥ पादपश्च यथा भौमैगुणैदूरतरे स्थितः । पादपीगुणैस्तद्वदूरे तिष्ठति मेदिनी ॥ १०५ ।। सकलाकलमन्त्राभ्यामविनाभाव ईदृशः । केवलात्सकलाद्ध्यानात्पदसिद्धिने जायते ॥ १०६॥
I बहिः Y
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १२]
मानसयागाख्यानं
स्वभावनिष्कळान्मन्त्रात्तद्वदूरे च सिद्धयः । अत एव क्रमाद्धयातैः पूजितैस्तोषितैस्ततः ॥ १०७ ॥
[विशेषपूजनम् ] विशेषपूजनं विप कल्पयेदच्युतस्य तु । सौवर्णपुष्पसंपूर्णमञ्जलिं संप्रसार्य च ॥१०८ ॥ मूलमन्त्रं समुच्चार्य प्रयत्नात्पूरकादिभिः । दीर्घघण्टारवप्रख्यं यावत्तत्संभवावधि ।। १०९॥ स्फुरद्रश्मिचयाकीर्णमन्यन्दुशतप्रभम् । ध्यात्वा नारायणं देवमञ्चलौ सनिरोधयेत् ॥ ११० ॥ तमञ्जलिं क्षिपेन्मूर्धि तस्मिन्वै मन्त्रविग्रहे । अर्घ्य निवेदयेद्भूयः पुनः पुष्पाञ्जलिं शुभम् ॥ १११॥ मुद्रा सन्दश्य मूलाख्यां मानसं जपमारभेत् । संख्याहीनं यथाशक्ति घण्ठाख्यकरणेन च ॥ ११२ ॥ भोगस्थानगतानां च लक्ष्यादीनां क्रमेण च । मनसा दर्शयेन्मुद्रां जपं कुर्यात्सकृत्सकृत् ॥ ११३॥ स्त्रोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक्प्रसादयेत् । एवं क्रमेण विप्रेन्द्र कृत्वा यागं तु मानसम् ॥ ११४ ॥
[अथ मानस होमप्रकार:] होमं तथाविधं कुर्यान्मोक्षलक्ष्मीपदं शुभम् ।। नाभिचक्रान्तरस्थं तु ध्यायेद्वन्हिय(गृ?)हं मुने ॥ ११५ ॥ त्रिकोणं त्रिगुणेनैव अव्यक्तेनावृतं परि । ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥ ११६ ॥ सुशुद्धं संस्कृतं दीप्तं सदैवोर्ध्वशिखं द्विज । वासुदेवात्मकं यस्मात्स वसत्यन्तरात्मसु ॥ ११७ ॥ प्रोचरेन्मूलमन्त्रं तु यावच्छदस्य गोचरम् । तत्रस्थमाइरेदिव्यमाहादाज्यामृतं परम् ॥ ११८ ॥ ब्रह्मसर्पिःसमुद्रायनिस्तरङ्गासरिसुतम् । गृहीत्वाऽमृतमार्गेण ब्रह्मरन्ध्रेण संविशेत् ॥ ११९ ॥ हृदयान्मध्यमार्गेण चिन्मयेन सदीप्तिना । पोल्लसन्तं स्मरेन्मन्त्रं ब्रह्मशक्त्युपबृंहितम् ॥ १२० ॥
१४
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ प. १२ स्वकारणानौ नाभिस्थे य ऊर्बेन्धनवस्थितः। स्वभावदीप्तब्रह्मानौ परितचोदरोज्वलम् ॥ १२१ ॥ स्मृत्वा मन्त्रं तु तन्मूर्ध्नि पतमानं द्विजाम्बरात् । चिन्तयेदमृतत्वाज्यं पुरा यच्चाहृतं द्विज ॥ १२२॥ चिदग्निमेव सन्तर्प्य नाभौ मन्त्रस्वरूपिणम् । ज्वालाग्रावस्थितं चैव भूयो हृत्पङ्कजे स्मरेत् ॥ १२३ ॥ प्रोच्चारयंश्च मवेशं प्लुतं ध्यानसमन्वितम् । कृत्वैवमेकसन्धानं स्थानद्वयगतस्य च ॥ १२४ ॥ विष्णोमन्त्रस्वरूपस्य नानामन्त्रात्मकस्य च । । सर्व तु सन्यसेत्पश्चात्तस्मिन्मन्त्रकृतं च यत् ॥ १२५ ॥ तोयपुष्पाक्षतैः पूर्ण भावयेद्दक्षिणं फरम् । तन्मध्ये निष्कळं मन्त्रं संस्मरेत्किरणाकुलम् ॥ १२६ ॥ यागोत्यां फलसंपत्तिं लक्ष्मीरुपां विचिन्त्य च । मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ॥ १२७ ॥ भूयश्च निष्कळं मन्त्रं तस्यामुपरि भावयेत् ।। सशीर्षे जानुनी भूमौ कृत्वा विष्णोनिवेदयेत् ॥ १२८ ।। प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम् । भावनीयं द्विजश्रेष्ठ परितुष्टेन चादरात् ।। १२९ ।। अयं यो मानसो यागो जराव्याधिभयापहः । पापोपसर्गशमनो भवाभावको द्विज ॥ १३०॥ सतताभ्यासयोगेन देहपातात्पमोचयेत् । यस्त्वेवं परया भक्त्या सकृदाचरते नरः ॥ १३१ ॥ क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने । याजकानां च सर्वेषां प्रधानत्वेन वर्तते ॥ १३२ ॥ तारयेत्स्वपितॄन्यातानेष्यांश्चैव तु सांपतात् । किं पुनर्नित्ययुक्तो यस्तगावगतमानसः ॥ १३३ ॥ मन्त्राराधनमार्गस्थश्रद्धाभक्तिसमन्वितः। न तस्य पुनरावृत्तिस्स याति परमं पदम् ॥ १३४ ॥ ज्ञात्वैवं यत्नतो नित्यं कुर्याद्यागं तु मानसम् । इदं रहस्यं परमं मयोक्तं तेऽध नारद ॥ १३५ ॥
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १२-१३]
बाह्ययागाख्यानम्
नाशिष्याणां च वक्तव्यं नाभक्तानां कदाचन । अत्यन्तभवभीतानां भक्तानां भावितात्मनाम् ॥ १३६ ॥ इदं रहस्यं वक्तव्यं सम्यग्भावं परीक्ष्य च । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मानसयागो नाम द्वादशः पटलः । अथ बाह्ययागाख्यानं नाम त्रयोदशः पटलः ।
श्रीभगवान् पुराऽनेन विधानेन कृत्वा यागं तु मानसम् । कमेणा भक्तियुक्तेन मण्डलस्थं यजेत्ततः ॥१॥ हृत्पुण्डरीकमध्ये य इष्टो मन्त्रगणः पुरा । प्रस्फुरन्तं तमत्रैव प्राणापानगतं स्मरेत् ॥ २ ॥ विसर्जयेन तं यावन कृता बाबतः क्रियाः। न्यसनीयो ह्ययं यस्मादयंपा। द्विजोत्तम ।। ३॥ मण्डले ह्यक्षसूत्रे च कुण्डमध्यगतेऽनले ।। [प्रश्नप्रतिवचनमुखेन बाह्ययागस्यावश्यकत्वनिरूपणम् ]
नारदः] भगवंस्त्वत्प्रसादेन ज्ञातो ह्यज्ञाननाशनः ॥ ४ ॥ ज्ञानविज्ञानसहितो हृद्यागस्सर्वसिद्धिदः किमर्थ बाह्यतः पूजा कार्या वै मण्डलान्तरे ॥ ५ ॥ एतदाचक्ष्व भगवंस्तत्र मे संशयो महान् ।
श्रीभगवान्बाह्योत्था बासना विष बहुजन्मार्जिता दृढा ॥ ६ ॥ लोलीकृतोऽनया ह्यात्मा शुद्धोऽशुद्धस्वरूपया। या मनविषया शुद्धा क्रिया शान्तस्वरूपदा ॥ ७॥ समुत्थानविनाशार्थमस्यास्सा संप्रकीर्तिता । स बाह्याभ्यन्तराभ्यां च क्रियाभ्यां तन्मयो भवेत् ॥ ८॥ दृढोत्थवासनानां च तानवं स्याच्छनैश्शनैः । यन्मयस्साधको विष देहस्थस्सांपतो भवेत् ॥९॥ तन्मयो देहपातात्स्यादित्येतत्कथितं मया ।
नारदःअहि मे देवदेवेश मण्डले यजनं यथा ॥ १०॥ 1 तेन S. 2 सौ C. L.
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १३ स्वरूपं मण्डलस्यापि यदि सानुग्रहोऽसि मे ।।
श्री भगवान्
[मण्डल विन्यासः] शृणु मण्डलविन्यासं विष्णोरद्भुततेजसः ॥११॥ प्रवक्ष्यामि समासेन येन श्रेयो ह्यवाप्स्यसि । परीक्ष्य विविधामुर्वी गन्धवर्णस्सान्विताम् ।। १२ ।। लागलायैः पुरा यत्नास्कृत्वा तु परिशोधिताम् । दुष्टशल्यविनिमुक्तां हस्तिभारवती दृढाम् ॥ १३ ॥ तत्पृष्ठे मण्डपं कुर्यात्सुधाधवलितं शुभम् । वितानकपताकाभिर्वस्त्रैश्च सुपरिष्कृतम् ॥१४॥ तत्रादौ लक्षयेद्बुध्या ब्रह्मस्थानं प्रयत्नतः । वृक्षजाम्(?) उन्नतां कुर्याद्वेदि याग(गे?)द्विजाधिका(यता?)म्॥१५॥ अस्त्राभिमन्त्रितं कृत्वा पञ्चगव्यं तु तेजसा । उपलिप्याग्रतस्सूत्रं वेदिकामभिमन्य च ॥१६॥ दद्यात्पूर्वपरं सूत्रं तत्र मध्ये च नारद । अष्टहस्तं तदर्द्ध वा चतुरस्रं तु साधयेत् ॥ १७॥ मानादर्धार्धसूत्रेण ब्रह्मस्थानस्थितेन च । दिग्द्वयान्मध्यसूत्रं तु चिन्हीकृत्य समं यथा ॥ १८ ॥ चिन्हाचिन्हगतं सूत्रं कृत्वा तदनु नारद । उल्लङ्घन्योल्लङ्घय वै कुर्याल्लांछने सौम्ययाम्यगे ॥ १९ ॥ एवमेवापरे चिन्हे तद्वत्तस्मिंश्च दिग्द्वये । कुर्यात्तेनैव सूत्रेण चिन्हां चिन्हगतेन च ॥ २० ॥ प्रसार्योद्धस्थितं सूत्रं मत्स्यसन्धिद्वये द्विज । दक्षिणोत्तरदिग्यातं पाक्पूर्वापरसंस्थितम् ॥ २१॥ ततो मानार्धसूत्रेण चिन्हयेद्दिक्चतुष्टयम् । तेषु चिन्हेषु वै पृष्ठे कृत्वा तच्चाथ सूत्रकम् ॥ २२ ॥ सल्लांछय कोणभागान्वै पूर्वतुल्यैस्तु लांछितैः । दिद्गळस्थेन सूत्रेण ततस्सूत्रचतुष्टयम् ॥ २३ ॥ दद्याद्वै क्षेत्रसिध्यर्थ कोणाकोणे च नारद । 1 पूर्वा A. 2 चि C. L. 3 चि C. L.
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्ययागाख्यानम्
प. १३ ]
समैः पदैस्तु तत्क्षेत्रं कृत्वा षोडशधा ततः ॥ २४ ॥ चतुर्भिस्तु पदैर्मध्ये पद्ममष्टदळं लिखेत् । तद्वदष्टासु वै कुर्यादाशासु कमलाष्टकम् ॥ २५ ॥ दिक्षु पद्मचतुष्कं तु देवीनां पूजनाय च । विदुक्ष्वन्यानि चत्वारि सत्यान्ता येववस्थिताः ॥ २६ ॥ तेषां मध्ये तु नवमं पूज्यते यत्र केशवः। मध्यमं कमलं क्षेत्रं चतुर्दा भ्रामयेन्मुने ।। २७ ॥ वर्जयित्वाऽष्टमांशं तु व्योम तेनार्धतो बहिः। भ्रमणेनान्तरस्थेन भवति द्विज कर्णिका ॥ २८ ॥ केसराणि द्वितीयेन तृतीये पत्रसन्धयः । पत्राग्राणि चतुर्थेन भ्रमणोपरि कल्पयेत ॥ २९ ॥ कोणाकोणगतं तस्मिन्पझे सूत्रद्वयं क्षिपेत् । सूत्राणामन्तरे भूयः क्षिपेत्सूत्राष्टकं तथा ॥ ३० ॥ पद्मसन्धिस्थसूत्रेण दिक्कमेण दळाष्टकम् । भ्राम्य वृत्तार्थयोगेन एवमन्ये बहिस्थिताः ॥ ३१ ॥ पद्माः कार्याः प्रयत्नेन 'सुसमाश्च परस्परम् । चतुर्धा केशरांशं तु पत्रे पत्रे विभज्य च ॥ ३२ ॥ केसरत्रितयं मध्ये एकैकेन यथा भवेत् । संसक्तनवपमे तु गर्भस्यार्धेन वीधिकाः ॥ ३३ ॥ आधाय वीधिविस्तारान् षडंशं वाऽथ पञ्चकम् । तेन पद्मसमूहस्य चतुरश्रं लिखेदहिः ।। ३४ ।। तत्रिधा विभजेदिक्षु पीठः स्यात्पादगात्रभृत् । दिग्पध्र परितो द्वारं कुर्यादिक्षु चतुर्वपि ॥ ३५ ॥ तस्मिन्भागद्वयेनैव कर्ण कुर्याद्विजोत्तम । चतुर्भिरुपकर्ण तु कोणं कोणं भवेत्ततः ॥ ३६ ॥ द्वाविंशतिपदैः पूर्णमेकीकृत्य विशोध्य च । विविक्तं पश्चिमद्वारं कुर्याद्रेखाविवर्जितम् ॥ ३७ ॥ कर्णिकां पीतवर्णेन पीतरक्तेन केसरान् ।
पत्राष्टकं सितं कुर्यादन्तराळं नभस्समम् ॥ ३८ ॥ I समृद्धा A.
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
जयाख्यसंहिता
[प. १३
पीतेन पीठकोणादि गात्रकाण्यरुणेन तु । सितं द्वारचतुष्कं तु कोणाव्रक्तेन भूषयेत् ॥ ३९ ॥ बाह्ये रेखात्रयं दद्याद्रक्तपीतासितान्तिमम् । अन्तःशक्तिगतेनैव स्वरषोडशकेन च ॥ ४० ॥
[मण्डले प्रकारभेदा: फलभेदाश्च ] अथवा द्वादशारं तु द्वादशस्वरभावितम् । अष्टारं विलिखेन्नित्यं नाभिनेमिसमन्वितम् ॥ ४१॥ वर्गाष्टकेन वै व्यामा अरा ऋग्वस्सुशोभनाः । चक्रनाभौ लिखेत्पद्मं पूर्वलक्षणलक्षितम् ॥ ४२ ॥ शङ्खोदरेऽथवा लेख्यं पङ्कजं सुमनोहरम् । कौमोदक्यां पुरो वाऽपि बिम्बे वा कौस्तभोपमे ॥ ४३ ॥ पुष्पमालाकृती वाऽथ यथाकामाप्तये मुने । स्वलांछनाकृतौ यागे ददात्यभिमतं विदुः ॥ ४४ ॥ नवनाभौ परां सिद्धिमैहिकामुष्मिकी लभेत् । पद्मोदरे कृते यागे सदा लक्ष्मीः प्रवर्धते ॥ ४५ ॥ चक्रमध्ये भवेद्राज्यं शत्रुपक्षक्षयङ्करम् । शान्तिकर्मणि वै शङ्ख गदायां सुभगो भवेत् ॥ ४६ ॥ कौस्तुभे राज्यलाभस्तु पुष्टि पुष्पमण्डले ।
एष पद्मोदरो यागः पद्यादेमध्यगः स्मृतः ॥ ४७ ॥ [ मण्डलस्येव कुम्भ पुष्पमण्डल स्थण्डिल प्रतिमादीनामपि बाह्ययाग
प्रदेशत्वविधानम् ] नानावर्णकसंयुक्तस्त्वन्यः कुम्भोदरे श्रुणु । सौवर्ण राजतं तानं मृण्मयं वा घर्ट दृढम् ॥ ४८ ॥ काळमूलैस्तु रहितं त्रासमाणविवर्जितम् । (?) क्षीरपूर्ण तु तं कुर्यादा वा गन्धवारिणा ॥ ४९ ॥ सर्वरत्नौषधीगाढं कुशदूर्वाफलोदरम् । सिद्धार्थकाक्षतोपेतं कुमोदकभावितम् ॥ ५० ॥ प्रशस्ततरुशाखाभिः कोमलाभिरलङ्कतम् । शङ्खस्वस्तिकपद्यैश्च चर्चितं चन्दनेन च ॥५१॥
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १३]
बाह्ययागाख्यानम्
शोभितं च सितैर्वस्त्रैः पट्टैश्चैव स्रगादिभिः । तन्मध्ये चासनं पद्मं तन्मध्ये तु जनार्दनः ॥ ५२ ॥ वैनतेयोपरिस्थस्तु लक्ष्माद्याः पूर्ववत्स्थिताः । संक्षेपपूजनार्थ तु कुम्भे यामः प्रकीर्तितः ।। ५३ ।। उपलिप्य स्थलं वाथ गोमयेन मृदाम्भसा । वर्तुळं परीयात्तत्र दद्याद्वा चतुरश्रकम् ॥ ५४॥ यथा कालोद्भवैः पूष्पैः पवित्रैः "कटमुक्तये । तत्र संपूजयेद्देवमथवा मुनिसत्तम ॥ ५५ ॥ अहतं मुसितं वस्त्रं धूपगन्धादिवासितम् । पृष्ठतस्तु स्थले दत्वा तत्रोपरि यजेद्धरिम् ॥ ५६ ॥ प्रतिमां कारयेद्वाऽथ घातुमृच्छैलदारुजाम् । सपनं केवलं वाऽथ भद्रपीठं प्रकल्पयेत् ॥ ५७ ॥ केवले तोयमध्ये वा दीप्तेऽनौ धूमवर्जिते । स्थितमायतने वाऽथ साकारं परमेश्वरम् ॥ ५८॥ शङ्खचक्रधरं विष्णुं मुरसिद्धावधारितम् । ऋषिभिर्मनुजैर्वाऽथ भक्तियुक्तैः प्रतिष्ठितम् ॥ ५९ ॥ तन्मृत्तौ च स्वमत्रेण यजेदावाहनं विना । भूमिष्ठे खचले विप्र पाषाणे चक्रलांच्छिते ॥ ६॥ चले वा शङ्खपद्याख्यमुद्राभिर्विष मुद्रित । तत्रोपरि यथापूर्व तथा संपूजयेत्मभुम् ॥ ६१ ॥ एभिर्यागपरैर्मध्यादेकं निष्पाद्य यत्नतः । कर्मणा भक्तियुक्तेन पूजयेत्सर्वकामदम् ॥ ६२ ॥ यथाशक्त्युपचारेण विभवेन तु वा मुने ।
[अथ मण्डले बाह्ययागप्रकारः] अर्घ्यपात्रं समादाय सुवर्णरजतादिनम् ॥ ६३ ॥ शैलं मृदारुजं वाऽथ पलाशांबुजपर्णजम् । अस्त्रोदकेन प्रक्षाल्य लेपयेत्कुडमादिभिः ॥ ६४ ॥ अनेकाङ्गं च तत्राय॑ योजयेदस्त्रसंस्कृतम् ।
1 कूट
A.
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ अर्घ्यद्रव्याणि ] सिद्धार्थ कास्तिलादूर्वास्सयवास्सिततण्डुलाः ।। ६५ । तो क्षीरफलोपेता इदमर्घ्यमुदाहृतम् । आप्याय्य मूलमन्त्रेण सुधासन्दोहमूर्तिना ।। ६६ ।। [ अर्ध्यस्य विनियोगः ]
पात्रद्वयस्थितं तेन कृत्वा भागद्वयं मुने ।
एकस्मिन्निष्कलाधारे संस्थितं निष्कळात्मकम् || ६७ ॥ मन्त्रचक्रं स्ववीर्येण प्रस्फुरत्तच्च विन्यसेत् । संस्थाप्य मण्डलाग्रे तु पूज्यं पुष्पादिना पुरा ॥ ६८ ॥ धारणाद्वितयेनैव अग्नीषोममयेन च । सम्यद्वितीयं संस्कुर्याद्यथावदवधारय ।। ६९ ।। प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत्पुरा ।
संचिन्त्य भस्मभूतं तु ततः पूर्णेन्दुरश्मिभिः ॥ ७० ॥ आपूर्यामृतकल्लोलधारापातेन नारद । कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना तु वै ॥ ७१ ॥ मूलमन्त्रादिभिर्मुख्यैर्मन्त्रैस्तदभिमन्य च ।
बध्वाकामदुघां मुद्रां स्ववन्तीं 'मन्त्रसंयुताम् ॥ ७२ ॥ गोरूपां हिमशैलाभां निराधारपथस्थिताम् । गन्धदिग्धौ करौ कृत्वा अर्ध्यपात्रोद्धृतेन च ॥ ७३ ॥ मण्डलं मण्टपं मोक्ष्य यागद्रव्याण्यशेषतः । दाहयेदमन्त्रेण मूलेन प्लावयेत्ततः ॥ ७४ ॥ निर्मलो द्रव्यसङ्घ यागयोग्यो भवेत्तदा । नमस्कृत्य ततो विष्णुं मूलमन्त्रं समुच्चरेत् ।। ७५ ।। [ द्वारपूजा ] स्वमूर्तिसंस्थितः पूज्यः पुष्पैरञ्जलिसंस्थितैः । अर्घ्यपात्रं समादाय पुष्पं धूपं विलेपनम् ॥ ७६ ॥ दीपनैवेद्यपर्यन्तं द्वारं बाह्य ततो यजेत् । [ द्वारदेवतापूजा ] उदुम्बरस्य मूले तु बहिर्द्वारस्य मध्यतः ॥ ७७ ॥
पद्म A.
For Private and Personal Use Only
[ १. ११
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३
प. १३]
बाह्ययागाख्यानम् भूमिष्ठं क्षेत्रपालं च पूजयेत्तदनन्तरम् । द्वारोपरि स्थितां लक्ष्मीमूर्ध्वसंस्थ उदुम्बरे ॥ ७८ ॥ दक्षिणोत्तरशाखाभ्यां मूले चण्डप्रचण्डको । तद्वजयं च विजयं बाह्ये द्वारस्य चान्तरे ॥ ७९ ॥ शाखाद्वयस्य मध्ये तु वामदक्षिणतः क्रमात् । गङ्गां च यमुनां चैव पूजयेत्तदनन्तरम् ॥ ८० ॥ तेनैव क्रमयोगेन द्वारस्याभ्यन्तरस्थितौ । निधीशौ शङ्खपद्माख्यावयपुष्पादिभिर्यजेत् ॥ ८१ ॥
[यागमंदिरप्रवेशविधिः] कृत्वैव द्वारयागं तु ततः पुष्पं च सम्मुखम् । गृहीत्वाऽङ्गुष्ठपूर्वेण अङ्गुलीत्रितयेन तु ॥ ८२ ॥ अभिमन्व्य तदस्त्रेण चक्रं तदुपरि स्मरेत् । निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम् ॥ ८३ ॥ क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे । दक्षिणां तर्जनी विष कुर्यादूर्ध्वमुखीं ततः ॥ ८४ ॥ शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् । स्मृत्वा प्रामयमाणस्तां संविशेधागमन्दिरम् ॥ ८५ ॥
[उपवेशनशेषभूतमासनप्रोक्षणादि ] स्वासनं च ततः प्रोक्ष्य अर्घ्यपात्रोदकेन च । सास्त्रेण ताड्य पुष्पेण तत्पृष्ठे क्रमशो द्विज ॥ ८६ ॥ आधारशक्तिपूर्व तु मन्त्रसङ्घ प्रपूजयेत् । उपविश्य ततः पश्चात् [ पूजनाङ्गभूतावेक्षणप्रोक्षणविशेषौ ]
हृदयस्थं च तत्परम् ॥ ८७ ॥ तेजो नारायणाख्यं तु तत्कुर्यानेत्रमध्यगम् । वासुदेवाभिधानं तु मागुक्तं च समाश्रयेत् ॥ ८८ ॥ निरीक्ष्य सकलं सम्यक्स्तब्धनेत्रयुगेन च । मण्डलवाय॑पात्रं तु पुनः प्रोक्ष्य कुशाम्भसा ॥ ८९ ।।
[आधारशक्त्याद्यासनकल्पनतत्पूजनक्रमः] पूजनं भारभेत्पश्चात्साध्यः पुष्पैः क्रमेण तु । १५
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११४
www.kobatirth.org
जयाख्यसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
[ १. १३
आधारशक्तेरारभ्यअनुसन्धानपूर्वकम् ॥ ९० ॥ युगासानं प्राक् दत्वा स्थूलं मन्त्रासनासनम् | तत्रोर्ध्वे मध्यदेशेऽपि प्रागुक्तविधिना न्यसेत् ॥ ९१ ॥ द्विरष्टकं तु धर्मार्थ कान्तिमत्पररूपधृत् । तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके ॥ ९२ ॥ सूक्ष्मरूपधरं विम प्राक्पदादीशगोचरम् । पद्मादिवन्हिवेश्मान्तमेकैकस्मिन्न्यसेत्ततः ॥ ९३ ॥ तदेव गर्भदेशस्थं ह्यनुसन्धाय विन्यसेत् । भावासनावसानान्तं (नं तत् ?) मन्त्रैः स्वैस्स्वैरथार्चयेत् ॥ ९४ ॥ उपर्युपरि योगेन पुष्पधूपानुलेपनैः ।
[ चतुरस्रायतमण्डलकल्पनम् ] युगावसाने पीठस्य पृष्ठे विधिसमीपतः ॥ ९५ ॥ कल्पनाजनितं कुर्याच्चतुरस्रायतं ततः ।
मण्डलं देवदेवस्य दक्षिणे मण्डलोपरि ॥ ९६ ॥ वायव्य कोणादारभ्य यावदीशानगोचरम् । [ गणेशादिपूजनम् ]
तत्रादौ तु स्वमन्त्रेण गणेशं पूजयेद्विजः ॥ ९७ ॥ ततो वागीश्वरीं देवीं तदन्ते गरुडं यजेत् । पूजयेच्च ततो भक्त्या गुरुं परमसंज्ञितत् ॥ ९८ ॥ परमेष्ठी ततः पूज्यस्ततः पितृगणं यजेत् । आदिसिडसमूहं च भगवद्धानतत्परम् ॥ ९९ ॥ अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च ।
[ हृदयकमलाद्भगवत आवाहन पूजनप्रकार: ] गृहीत्वा शिरसा तां च तत आवाश्येत्प्रभुम् ॥ १०० ॥ आवाह्य मन्त्रेण मुने मुद्रायुक्तेन भक्तितः । मोच्चार्य मूलमन्त्रं तु हृदयस्थं च सर्वगम् ॥ १०१ ॥ अवतार्य क्रमेणैव रेचकेन शनैरशनैः । नाडीभ्यां सन्धिदेशेन नीरूपेणामकेन च ॥ १०२ ॥ कल्पनारहितेनैव चिद्भावाभासितेन च । सर्वगस्य ततो विप्र सार्घ्यं पुष्पाञ्जलिं विभोः ॥ १०३ ॥
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १३]
बाह्ययागाल्यानम् निक्षिप्याथोमुखेनैव पाणियुग्मेन मूर्धनि । लययागोक्तविधिना पूजयेत्प्रथमं ततः ॥ १०४ ॥ पुष्पायलेपनैधुपैर्मूलमन्त्रादिभिः क्रमात् ।
[लक्ष्यादीनां ध्यानपूर्वको न्यासक्रमः ] ततो भगवतो विष्णोर्भासा भास्वरविग्रहात् ॥ १०५ ॥ लक्ष्म्यादीनिस्सृता ध्यायेत्स्फुलिङ्गनिचया यथा । भोगस्थाने यथायोगमेकैकं विन्यसेत्ततः ॥ १०६॥
[ मण्डले मन्त्रन्यासक्रमः ] मण्डलोपरि मन्त्रं च यथा तदवधारय । ऊर्ध्वतः पद्ममध्ये तु यथा भूतं तथा न्यसेत् ॥ १०७ ॥ मूलमन्त्रं द्विजश्रेष्ठ मूर्तियुक्तं तु पूर्ववत् । तदग्रसंस्थिते पद्ये लक्ष्मी वै कर्णिकान्तरे ॥ १०८॥ कीर्ति दक्षिणभागस्थे पृष्ठगे तु जयां न्यसेत् । मायां चोत्तरपद्मे तु कर्णिकान्तेऽथ विन्यसेत् ॥ १०९ ॥ आनेये हृदयं मध्ये शिरस्त्वीशानपङ्कजे । शिखां राक्षसदिमध्ये कवचं वायुगोचरे ॥ ११० ॥ अथ मध्यस्थिते पद्मे देवस्य पुरतो दळे । नेत्रमन्त्रं विन्यसेतु विदिक्पत्रेषु चास्त्रराट् ॥ १११ ॥ अत्रैव नारसिमाख्यं(धं ? ) वराहान्तत्रयं क्रमात् । दिक्षु पत्रत्रयं( ये ?) विष्णोर्याम्ये प्रत्यक्तथोत्तरे ॥ ११२ ॥ लक्ष्मीकमलयन्त्रा(पत्रा? )णां सर्वेषां कौस्तुभं न्यसेत् । तद्वद्धृत्पङ्कजीयानां वनमालां निवेश्य च ॥ ११३ ॥ कीर्तिपङ्कजपत्राणां पद्ममाहूय विन्यसेत् । गडं शिखानपत्राणां जयाब्जे चक्रमेव च ॥११४ ॥ ततस्तु तत्र पझे तु पत्रस्थां विन्यसेद्दाम् । मायाम्बुजच्छदे विष न्यसेत्पाशं ततो द्विज ॥११५ ॥ शीर्षाघारे तु वै पझे पत्राणामहुन्वं ततः। न्यसेद्वारचतुष्के तु समाहूय खगेश्वरम् ॥ ११६ ॥ I न्तेतु Y 2 पद्म Y.
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसहिता
[प. १३
कर्णिकायां न्यसेत्सत्यं हृन्मत्रस्य ततो(यो ?)परि । आश्रित्य दक्षिणं भागमथ ब्रह्माम्बुजोपरि ॥ ११७॥ 'मूर्त मूर्तव्यपेक्षायां न्यस्तं मन्त्रेषु नारद । शिरस्यूचे तु विन्यस्य वासुदेवं तथैव च ॥ ११८ ॥ शिखायामुपरि न्यासं कुर्यात्सङ्कर्षणस्य तु । अथोर्च कर्णिकायास्तु प्रद्युम्नं कवचोपरि ॥ ११९ ॥ लक्ष्म्यादिष्वनिरुद्धं च आधेयत्वेन चोपरि । ततस्सप्ताक्षरं मनं मूलमन्त्रीपरि न्यसेत् ॥ १२० ॥ पाच्यादावीशपर्यन्तमिन्द्रायं चाष्टकं बहिः । नागेशं विन्यसेच्छेषमधःस्थमथ चोर्ध्वगम् ॥ १२१ ॥ ब्रह्माणं च सुरेशानमेवं लोकेशसन्ततिम् । न्यसेत्तदनु चास्त्राणि बहिस्तेषां तु विन्यसेत् ।। १२२ ॥ पूर्वादिक्रमयोगेन यावदीशानगोचरम् । अघो नागेश्वरास्त्रं च ब्रह्मास्त्रमुपरि न्यसेत् ॥ १२३ ॥ त्र्यम्बकोत्तरदिग्भ्यां तु मध्यतः खस्थितं स्मरेत् । विष्वक्सेनं द्विजश्रेष्ठ आयान्तं गगनान्तरात् ॥ १२४ ॥ एवं न्यासं पुरा कृत्वा मन्त्राणां मण्डलान्तरे।
[अथ मन्त्राणां यथान्यासं ध्यानविधिः ] ततस्संचिन्तयेद्ध्यानमेकैकस्य यथास्थितम् ॥ १२५ ॥ मूलमन्त्रस्य देवा(वी ?)नां पुरा प्रोक्तं मया मुने । नोक्तं यदृदयादीनां तदेकाग्रमनाः श्रुणु ॥ १२६ ॥
[हृदयमन्त्रध्यानप्रकारः ] सितशोणितवर्णाभमेकवक्त्रं चतुर्भुजम् । गरुडासनसंस्थं च पद्मशङ्खकरान्वितम् ॥ १२७ ॥ मुद्रालङ्कतिमत् ध्यायेद्दक्षिणं चापरं करम् । वामपाणिं द्वितीयं च संयुक्तमभयेन तु ॥ १२८॥ सिताभरणमाल्यैश्च कपूरालिप्तविग्रहम् ।।
सम्मुखं देवदेवस्य हृन्मनं संस्मरेत्सदा ॥ १२९ ॥ I मूर्ति Y
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १३]
बाह्ययागाख्यानम्
[ शिरोमन्त्रध्यान प्रकार:] बन्धुजीवोपमं रक्तं पद्मचक्रोद्यतंद्विज । स्वमुद्रासंयुतं ध्यायेत्पाणिना वरदेन च ॥ १३० ॥ कुङ्कमेन विलिप्ताङ्गं रक्तभासं मनोहरम् । रक्ताभरणसंयुक्तं रक्तपुष्पविभूषितम् ॥ १३१ ॥ सम्मुखं मत्रनाथस्य शिरोमन्त्रं च संस्मरेत् ।
[शिखामन्त्रध्यानप्रकारः] चलाळिपटलाभं तु पद्मकौमोदकीधरम् ॥ १३२ ॥ आत्मीयमुद्रां धर्तारं युक्तं चाभयपाणिना। युक्तं मृगमदेनैव पुष्पाधैरसितैश्च तम् ॥ १३३ ॥ ईषत्स्मिताननं ध्यायेच्छिखामन्त्रं च नारद ।
[कवचमन्त्रध्यानप्रकारः] मधुपिङ्गळवर्णाभं शङ्खचक्रधरं तथा ॥ १३४ ॥ स्वमुद्राव्यग्रितं ध्यायेत्पाणियुग्मयुतो(तं) परम् । मित्रैर्विलेपनलिप्तं मित्रैः पुष्पादिभिस्तथा ॥ १३५ ॥ निरीक्ष्य(क्ष?)माणं च विभोः कवचं संस्मरेविज ।
[नेत्रमन्त्रध्यानप्रकारः] रक्तपीतप्रभं चैव गदापोयतं क्रमात् ॥ १३६ ॥ दक्षिणापरहस्ताभ्यां युक्तं चैव स्वमुद्रया । सकाश्मीरेण लिप्ताङ्गं चन्दनेन सितेन च ॥१३७ ॥ पुष्पाभरणवासोभिः पीतैर्मण्डितविग्रहम् । संस्मरेन्नेत्रमनं तु सुनेत्रं च स्मिताननम् ।। १३८ ॥
[अस्त्रमन्त्रध्यानप्रकार:] राजोपलद्युतिमुषं गदाचक्रोद्यतं महत् । युक्तं चैव स्वमुद्राभ्यां सुवर्णसदृशैः शुभैः ।। १३९ ॥ युक्तमाभरणाद्यैश्च पळयानलविक्रमम् । अस्त्रमनं विभोर्ध्यायेत्सम्मुखं स्वामिनः सदा ॥ १४० ॥ एकवक्त्राः स्मृताः सर्वे सर्वे च गरुडासनाः ।
इतीदमुक्तमङ्गानां ध्यानं पापहरं शुभम् ॥ १४१ ॥ I ननाः Y.
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
नृसिंहपूर्वमन्त्राणां त्रयाणामधारय ।
[नृसिहामन्त्रध्यानप्रकार: ] पळयाम्बुदनिर्घोषं 'मोद्वमन्तं च पावकम् ॥ १४२ ।। पद्मशङ्खगदाचक्रधर्तारं परमेश्वरम् । द्रवच्चामीकराभासं नानाभरणभूषितम् ॥ १४३ ॥ नानाविलेपनाङ्गं च प्रभूतस्रग्धरं द्विज । रक्तकौशेयवसनं नृसिमं संस्मरेद्विभुम् ॥ १४४ ॥
[कपिलमन्त्रध्यानप्रकारः] उदयादित्यसङ्काशं पिङ्गलश्मश्रुलोचनम् । चतुर्भुजमुदाराङ्गं पद्माधैरुपशोभितम् ॥ १४५ ॥ सितवस्त्रोत्तरीयं च मुक्ताभरणभूषितम्। सितमाल्यधरं ध्यायेत्कापिलं मन्त्रनायकम् ॥ १४६ ॥
[ वाराहध्यानप्रकारः ] राजाश्मराशिवर्णाभं पीताभरणभूषितम् । महाद्युतिधरं ध्यायेच्चतुहेस्तं च नारद ॥ १४७॥ माग्वल्लाञ्छनसङ्घन कमलायेन मण्डितम् । वराहमन्त्रनाथं च मधुपिङ्गळलोचनम् ॥१४८॥ चलविद्युम॒वं रौद्रं ज्वालाश्मनुसट स्मरेत् ।। बालचन्द्राग्रतुल्येन युक्तं दंष्ट्राद्वयेन तु ॥ १४९ ॥ पद्मासनोपविष्टाश्च चिन्तयन्तः स्वकारणम् । सम्मुखाः 'कर्णिकाधास्थाः स्मर्तव्याः सर्वदा मुने ॥ १५० ॥
[कौस्तुमादिध्यानप्रकारः] कौस्तुभं द्विभुजं ध्यायेत्सहस्रार्कसमप्रभम् । नानावणेधरां देवीं वनमालां तथैव च ॥ १५१ ॥ कान्तां कमलपत्राक्षी प्रौढस्त्रीसदृशीं द्विज । पुण्डरीकमभं पद्मं शङ्ख कुन्देन्दुसन्निभम् ॥ १५२ ॥ राजोपलमभं चक्रं हेमामां संस्मरेद्गदाम् । द्विरष्टवर्षवत्कान्तां कुमारी नवयौवनाम् ॥ १५३ ।।
[गरुडध्यानप्रकारः] रक्ततुण्डं महापाणं भीमभुकुटिलोचनम् । 1बहY.2 वाराहं A. 3 जेटं Y 4. कास्तस्य Y.
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. १३ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्ययागाख्यानम्
द्रवच्चामीकराकारं पक्षमण्डलमण्डितम् ॥ १५४ ॥ संस्मरेद्गरुडं विप्र गृध्रवक्रं पृथूदरम् । [ पाशाङ्कुशयोर्थ्यानप्रकारः ] नवदूर्वाङ्कुरश्यामं पात्रां पन्नगाननम् ।। १५५ ।। संस्मरेदां कृष्णं दीर्घनासं भयानकम् । स्वमुद्रालङ्कृताः सर्वे द्विभुजाश्चारुकुण्डलाः || १५६ ॥ ध्यातव्याः पुरुषाकाराः स्वप्रभाभिर्विराजिताः । एतल्लाञ्छनमन्त्राणां ध्यानमुक्तं मया मुने ।। १५७ ।। [ सत्यादिपञ्चकध्यानप्रकाराः ] सत्यादीनामथ ध्यानं समासादवधारय । द्विजं संस्मरेत्सत्यं सितमिन्दुशताकृतिम् ।। १५८ ।। वरदाभयहस्तं च ध्यानोन्मीलितलोचनम् । सितकौशेयवसनं मुक्तादामाद्यलङ्गम् ॥ १५९ ॥ सितचन्दन लिप्ताङ्गं सितपुष्प विभूषितम् । ऊर्ध्वस्थं मन्त्रनाथस्य ब्रह्मपु( प ) त्रस्थितं स्मरेत् ॥ १६० ॥ पद्मासनेनोपविष्टं प्रसन्नवदनं द्विज ।
एवं विषं ततो ध्यायेद्वासुदेवं चतुर्भुजम् ।। १६१ ॥ शङ्खपद्मधरं चैव वरदाभयदं विभुम् ।
प्रशान्तहुतभुग्रूपं न सितं नातिचारुणम् || १६२ | ध्यायेत्सङ्कर्षणं देवं प्रशुनं संस्मरेत्चतः । पीतचम्पकवर्णाभं कमलायतलोचनम् ॥ १६३ ॥ शरद्गनसङ्काशमनिरुद्धं स्मरेत्ततः । वासुदेवसमाः सर्वे भुजाभरणलाञ्छनैः ॥ १६४ ॥ उपविष्टास्तथैवेते ब्रह्मरन्धाम्बुजेषु च ।
[ सप्ताक्षरमन्त्रध्यानप्रकारः ] सुशुद्धस्फटिकप्रख्यं नीरूपमिव (मपि ? ) रूपिणम् ॥ १६५ ॥ सर्वाकारधरं चैव सर्वाकारविवर्जितम् ।
सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् ॥ १६६ ॥ प्रसन्नरश्मिजाळेन स्फटिकामरूपिणा ।
1 भूषण Y.
For Private and Personal Use Only
११९
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १३ स्वदेहनिस्सृतेनैव भासितं परितः प्रभुम् ॥ १६७ ॥ प्रतिविम्बात वै यस्मिन्मत्रचक्रं यथास्थितम् । ध्यायेत्सप्ताक्षरं मन्त्रं भोगस्थानगतं मुने ॥ १६८ ॥ एवं ध्यात्वा समभ्यर्च्य यथान्यासक्रमेण च । [ध्यानानानन्तरं न्यासक्रमण मन्त्रगणस्य बाह्ययागप्रकारः] अर्धेः पाद्यैस्तथा पुष्पैः सुगन्धैरनुलेपनैः ॥ १६९ ॥ शालिपूर्णोत्थिताघारपृष्ठसंस्थैरनेकशः। मुगन्धघृतदीपैश्च पुष्पालम्बनचर्चितैः ॥ १७० ॥ महामोदैश्शुभोद्दीपैरच्छिन्नैर्गुग्गुलान्वितैः । भक्ष्यभॊज्यैस्तथा लेझैः पेयैरन्यैरनेकधा ॥ १७१ ॥ मधुपकैश्च मात्राभिः फलमूलैरनेकशः। पायसैर्विविधैर्दिव्यैः मोदकैः कृसरादिभिः ॥ १७२ ॥ सुसंस्कृतैश्च बहुभिर्मध्वाज्यादिपरिप्लुतैः । एकैकस्मिस्तु वै भोगे मुद्रा कामदुधां पुरा ॥ १७३ ॥ समन्त्रां पूर्ववद्धयायेत्मोक्षयेदैर्ध्यवारिणा । दत्वा पुष्पार्यमुपरि संस्पृशद्विष्णुपाणिना ॥ १७४ ॥ निवेदयेत्ततो विप्र शिरसाऽवनतेन च । यत्किञ्चन्मानसे यागे पुरा प्रोक्तं मया च ते ॥ १७५ ॥ तत्सर्व देवदेवस्य बहुमूर्त निवेदयेत् । असनिधिश्च यो भोगो बङ्गभावमनुव्रजेत् ॥ १७६ ॥ तत्तदयात्वा तु मनसा भक्त्या विष्णोनिवेदयेत् । ययानुक्रमतो घेवं सर्वमन्त्रगणं मुने ॥ १७७ ॥ इष्ट्वा पूर्व विधानेन भूयः संपूज्य केशवम् ।
[ पुष्पाञ्जलिप्रकारः] मूलमनं समुच्चार्य पुष्पैरापूर्य चाञ्जलिम् ॥ १७८ ॥ तन्मध्ये परमात्मानं मनं माणिक्यदीधितिम् । समस्तमन्त्रसंलीनं ध्यायेदुद्धारयोगतः ॥ १७९ ॥ पूरकादिविभागेन शब्देनातिप्लुतात्मना ।
यावच्छब्दावसानस्थो व्यज्यतेऽसावनेकपा ॥१८॥ 1A.
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्ययागाख्यानम्
१.१३]
१२१ तन्त्रीशब्दात्मना विप्र ततो भासात्मना तु वै । वादात्मना च तदनु आनन्दविभवात्मना ॥ १८१ ॥ तस्मात्सवेपदातीतः सवेत्र विभवात्मना। सचिद्धनोमिनिर्मुक्तशान्तबोधान्तरात्मना ॥ १८२ ॥ एवं पडूमिनिमुक्तं विकल्पातीतगोचरम् । अवगाह्य क्रमेणाथ पुनरेत्य पदात्पदम् ॥ १८३॥ ध्यात्वा मन्त्रं सहस्त्रांशुं सहस्रकरजामृतम् । रेचकेन विनिक्षिप्य देवदेवस्य मूर्धनि ॥ १८४ ॥ ततोऽछिन्नं करे कृत्वा धूपपात्रं तु दक्षिणे ।
[धूपपात्रविधिः ] पद्यचक्राङ्कितं दिव्यमाधारं कारूपिणम् ॥ १८५ ॥ एकनाळं च कर्तव्यं (कुर्वीत ? ) शेषं सप्तफणं विभुम् । बद्धाञ्जलिपुटं नित्यं ध्यायन्तं कारणं परम् ॥ १८६॥ चक्रलाङ्गलहस्तं च पद्मासनगतं विभुम् । कर्तव्यं (कुर्वीत ?) धूपघारं किङ्किणीजालशोभितम् ॥१८७॥ चक्रं तच्चक्रहृदयं पद्मं हृत्कोटरं विदुः। चक्रे या या (ये ये?) अराख्या (स्स्यु ?)स्ता नाड्यो वै
द्वादश स्मृताः॥१८८ ॥ किङ्किण्यो याः स्मृता विम ज्ञेयास्ताः सूक्ष्मनाडयः। यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा ॥ १८९ ॥ धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता । कालामिहदयोत्या सा सत्यान्ते तु लयं गता ॥ १९०॥ तया संबोषितो बात्मा मन्त्रमूर्तिधरः प्रभुः। सबिषौ भवति, क्षिपमव्युच्छिन्नं दहेत्तथा ।। १९१ ॥
[ धूपपात्रमन्त्रविधानम् ] मत्रेणानेन विपर्षे तन्मन्नमवधारय । ओङ्कारं पूर्वमुत्य परमात्मा ततः पुनः ॥ १९२ ॥ व्योमानन्देन संयुक्तमनन्ताय पदं ततः। कालामिरूपाय पदं जगदूमपदं तथा ॥ १९३ ।। सुगन्धिने पदं कुर्यात्सर्वगन्धवहाय च ।
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
जयाख्यसंहिता
[प. १३
नमः स्वाहासमायुक्तमेकत्रिंशाक्षरं परम् ॥ १९४ ॥ मन्त्रं द्विज समाख्यातं धूपपात्रस्य नारद । मुद्राध्यानसमायुक्तं (क्तां?) सर्वसिद्धिकरं (?) परम् (राम्?) १९५ पूजितां धूपितां लिप्तां मन्त्रविन्यस्तविग्रहाम् । एकीकृत्य स्वशब्देन हृद्गतेनान्तरात्मना ॥ १९६ ॥
[घण्टाचालनविधानम् ] सञ्चालयेत्ततस्सम्यक्सशब्दां चक्रचिन्हिताम् । त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबार्हणीम् ॥ १९७ ॥ एषा दूती हि मन्त्राणां सुप्तानां च प्रबोधिनी । वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ॥ १९८ ।। प्रणवान्ते ध्वनिषेष शब्दशक्तौ लयं गतः । वर्णदेहाः स्मृता मन्त्रा मन्त्रदेहाश्च देवताः ॥ १९९ ॥ घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः । परशब्दोत्थिता शक्तिर्घण्टास्तनितरूपिणी ॥ २०० ॥ वर्णत्वं समनुमाप्ता तैर्वर्णैर्मुनिसत्तम । मन्त्राणां कल्पनादेहा नानाकाराः सहस्रशः ॥ २०१॥ स्वेच्छया त्वनया शक्त्या सामोत्स्वात्मनस्स्वयम् । अनुग्रहार्थमिह हि भक्तामा भावितात्मनाम् ॥ २०२॥ मननान्मुनिशार्दुल वाणं कुर्वन्ति वै ततः। ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ॥ २०३ ॥ अनभिव्यक्तशद्धास्ते निराकारास्तथैव च । घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः॥२०४॥ अत एव मुनिश्रेष्ठ मन्त्रमाता प्रकीर्तिता । एषा घण्टाभिषा शक्तिर्वागीशी च सरस्वती ॥२०५ ।। वाचि मन्त्राः स्थितास्सर्वे वाच्या मन्त्रे प्रतिष्ठिताः। मन्त्ररूपात्मकं विश्वं स बाह्याभ्यन्तरं ततः ॥२०६ ॥ घण्टाशब्दगतं सर्व तस्मातां चालयेत्पुरा । आवाहनेऽध्ये धूपे च दीपे नैवेद्यजोषणे ॥ २०७ ।। नित्यमेव प्रयुञ्जीत सम्यमन्त्रार्थसिद्धये । । दुःख Y.
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. १३ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्ययागाख्यानम्
पूजाकालं विनाऽन्यत्र हितं नास्याः प्रचालनम् ॥ २०८ ॥ नानया तु विना कार्य पूजनं सिद्धिमिच्छता । यस्मात्तस्मात्परं मन्त्रमेतदीयमिदं शृणु ॥ २०९ ॥ [ घण्टामन्त्रनिरूपणम् ]
आदाय प्रणवं पूर्वमनन्तेशं ततः परम् । तच्चानलेन संभिन्नमूर्ध्वाधो मुनिसत्तम ।। २१० ॥ त्रैलोक्यैश्वर्यदेनाथ लाञ्छयेत्पञ्चविन्दुना । दद्यादस्यावसाने तु जगद्धनिपदं ततः ।। २११ ॥ मामात्रे पदं चान्यत्स्वाहाक्षरसमन्वितम् । तदन्ते परमात्मानं प्रज्ञाधारोपरि स्थितम् ॥ २१२ ॥ भूधरेण युतं मूर्ध्ना भूधरोपरि विन्यसेत् । विश्वाप्यायकरान्तस्थं त्रैलोक्यैश्वर्यदं मुने ॥ २१३ ॥ त्रयोदशाक्षरो मन्त्रो घण्टाख्यस्सर्वसिद्धिकृत् । विन्यासकाले यस्या वै लुतमुच्चारयेत्ततः ।। २१४ ॥ [ घण्टाध्यानप्रकार: ]
For Private and Personal Use Only
१२३
ध्यानयुक्तं द्विजश्रेष्ठ तद्धयानमवधारय । अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम् ॥ २१५ ॥ सनाळं च तदूर्ध्वे तु पद्ममष्टदळं तथा । प्रकीर्णपत्र सुसितं (?) केसराळं (ळिं?) सुकर्णिकम् ॥ २१६ ॥ तन्मध्ये चिन्तयेद्देवीं वर्गाष्टक भुजान्विताम् । मुख्यहस्तचतुष्के तु लाञ्छनं कमलादिकम् ॥ २९७ ॥ कमलं च ततः शङ्खं पाशं चैवाङ्कुशं क्रमात् । स्फटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् ॥ २१८ ।। अभयं वरदं चैव हस्तद्विद्वितये परे । पद्मासने चोपविष्ठां पद्मपत्रायतेक्षणाम् ॥ २१९ ॥ पद्मगर्भमतीकाशां पद्ममालाविभूषिताम् । विद्याभरणसंछन्नां पीतवस्त्रविवेष्टिताम् ॥ २२० ॥ दर्शयेदेवदेवस्य मुद्रां नारायणात्मनः ।
[ लक्ष्म्यादिमन्त्राणामभ्यर्चनम् ] लक्ष्म्यादीनां ततो भक्त्या मन्त्राणांच महामुने ॥ २२१ ॥
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
जयाख्यसंहिता
[प. १३ भूयोऽयंपुष्पगन्धेन धूपान्तेन समर्चयेत् ।
[अथ स्तुतिः] ततः स्तुवीत देवेशं स्तोत्रेणानेन नारद ॥ २२२ ॥ सम्यक्प्रणवपूर्वेण नमोऽन्तेन तु वै त्रिधा । जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ २२३ ॥ चमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ।
[मधुपर्कादिसमर्पणप्रकारः] जपन्वै दधिसंपूर्ण मधुना सर्पिषाऽन्वितम् ।। २२४ ॥ पात्रं करतले कृत्वा तन्मध्यस्थं प्रभु स्मरेत् । मूलमत्रेण तद्वस्तु स्वरूपादुदितेन च ॥ २२५ ।। लसत्पीयूषकल्लोलसत्तरङ्गेण नारद । तनिवेध पुनर्भक्या भूयः पुष्पाञ्जलिं क्षिपेत् ॥ २२६ ।। ततो निवेदयेद्विष्णोहिरण्यकटकादिकम् । अनन्तरं निमित्तार्थ ताम्बूलं तदनन्तरम् ॥ २२७॥ प्रक्षाल्य गन्धतोयेन अयपात्रोद्धतेन वै । पाणियुग्मं यथा वै स्यात्साघमत्यन्तनिर्मलम् ॥ २२८ ॥ नैवेद्यधूपपात्राथैः पात्रैश्च निर्मलीकृतम् । कृत्वा तद्गन्धदिग्धौ तौ अर्येणार्य परस्परम् ।। २२९ ॥ तनिवेद्य विभोः पश्चाद्वाकर्ममनसान्वितः।
[बाह्ययागपरिसमापनक्रमः] पुण्डरीकाक्ष विश्वात्मन्मत्रमूर्ते जनार्दन ॥ २३० ॥ गृहाणेदं जगन्नाथ मम दीनस्य शाश्वत । इत्युक्त्वा सोदकं पुष्पं कृत्वा दक्षिणपाणिगम् ॥ २३१ ॥ अग्रतो निक्षिपेद्विष्णोर्मूलमन्त्रेण नारद । भावयेच ततस्सम्यक्स्फुरन्तीं तारकावलीम् ॥ २३२॥ प्रविष्टां भवगद्वक्रे वक्रान्ताइद्गतां पुनः । हृदयाविजशार्दूल संहाराख्यक्रमेण तु ॥ २३३ ॥ पूर्ववब्रह्मरन्ध्रेण परेण सह योजयेत् । भगवन्तं ततो नत्त्वा अष्टांगेन तु भक्तितः॥२३४ ॥
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. १३-१४ ]
www.kobatirth.org
विधानम्
नारद:——
ब्रूहि मे देवदेवेश विष्णोर्विभवमात्मनः । निर्णयं जपयज्ञस्य न ज्ञातं तत्कथं भवेत् ॥ १ ॥ श्री भगवानुवाच
एवं सन्तर्प्य देवेशं कुम्भे वा मण्डलादिषु । जपयज्ञविधानेन देवं सन्तर्पयेत्ततः ॥ २ ॥ तदा स सर्वकामार्थान्मन सेष्टान्प्रयच्छति । [ जपस्य त्रैविध्यम् ]
समुत्थायासनात्तस्मिन्नर्घ्यपुष्पे विनिक्षिपेत् । यस्मात्तत्क्षणमन्त्रं (?) तु न शून्यं संपरित्यजेत् ॥ २३५ ॥ अज्ञानात्ज्ञानतो वाऽपि यातमूनाधिकं च यत् ।
दासस्य मम दीनस्य क्षन्तव्यं लोकलोचन ॥ २३६ ॥ इति श्रीपाञ्चरात्रे जयाख्यंसहितायां बाह्ययागाख्यानं नाम त्रयोदशः पटलः ॥ अथ जपविधानं नाम चतुर्दशः पटलः
जपं तु त्रिविधं कुर्यादक्षसूत्रकरार्पितः ॥ ३ ॥ वाचिकं क्षुद्रकर्मभ्य उपांशुं सिद्धिकर्मणि । मानसं मोक्षकमार्थ ध्यायेदेवं तु सर्वतः ॥ ४ ॥ अक्षसूत्रं शुभं कार्यमदृश्यमितरैर्जनैः ।
Iकन्यY.
Acharya Shri Kailassagarsuri Gyanmandir
[ अक्षसूत्रविधानम् तत्र मणिप्रमाणादिविशेषाः ] अक्षास्थिमात्रैर्मणिभिर्ज्येष्ठं कुर्यात्सुवर्तुळम् ॥ ५ ॥ घात्रीफलानां गर्भेण प्रमाणं मध्यमं स्मृतम् । बदरास्थिप्रमाणेन ' कनीयः समुदाहृतम् ॥ ६ ॥ अष्टोत्तरशतं पूर्ण तदर्ध पादमेव वा । कुर्यात्तच्च विधानोक्तं विधिना प्रतिकर्मणि ।। ७ ॥ सौवर्ण द्रव्यसिध्यर्थमुत्तमं तत्र कारयेत् । पुष्ट्यर्थ रूपलाभाय राजतं पितृकर्मणि ॥ ८ ॥ मेधावीर्य महातेजो लाभार्थं ताम्रमेव च । मध्यमं मुनिशार्दूल कार्य चैवाक्षसूत्रकम् ॥ ९ ॥
For Private and Personal Use Only
१२५
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
यक्षाणां यक्षिणीनां च साधने वपुजं स्मृतम् । राक्षसानां पिशाचानां वशे सीसमयं तु वै ॥ १० ॥ पाताळसाधनार्थ तु अरीतिमयमुच्यते । सपन्नगानां नागानां साधने स्यात्तु कांस्यजम् ॥ ११ ॥ कनीयस्तु तदा कुर्यादायसं क्षुद्रकर्मणि ।
इति धातुमयानां च सूत्राणां विषयः स्मृताः ॥ १२ ॥ वक्ष्ये मणिमयानां च विभागं मुनिसत्तम । सर्व मणिमयं चैव आयुरारोग्यभूतिदम् ॥ १३ ॥ मोक्षदं तु विशेषेण स्फाटिकं शान्तिकर्मणि । त्रितयं चोत्तमाद्यं यत्समं सर्वेषु कर्मसु ॥ १४ ॥ मूलजानामथो वक्ष्ये बीजानां विधिमुत्तमम् । सौभाग्ये वैद्रुमं कार्यमुत्तमायं सदा त्रयम् ॥ १५ ॥ मुक्त्यर्थं पुत्र दीप्तैस्तु पुष्पषैर्दोप्रशान्तये । वक्ष्ये जलोत्थितानां च विषयं सर्वसिद्धिदम् ॥ १६ ॥ पद्मवीजैr शाय श्रीकामो जपमारभेत् । आयुःप्रज्ञायशरशान्तौ मौक्तिकं सर्वसिद्धिदम् ॥ १७ ॥ उत्तमादिविभागेन त्रितयं यत्प्रकीर्तितम् । एभ्यो मध्यादेकतमं ग्राह्यं चैव शुभे दिने ॥ १८ ॥ [ मणीनां क्षालनप्रकारः ] सात्रेण गन्धतोयेन क्षाळयेतदनन्तरम् ।
[प. १४
For Private and Personal Use Only
[ सूत्रविशेषविधानम् ]
शाणं कार्पासकं वाऽथ प्राप्य सूत्रं नवं दृढम् ॥ १९ ॥ त्रिगुणं त्रिगुणीकृत्य चतुर्थी वा यथा दृढम् । सुवेष्टितं तु वै कृत्वा क्षाळयेत्पूर्ववद्विज ॥ २० ॥ [ सूत्रे मणीनां योजनप्रकारः ] निक्षेप्या मणयस्तस्मिन्सन्धानक्रमयुक्तितः । मणयस्सुसमास्सर्वे ऊनाधिक्यविवर्जिताः ॥ २१ ॥ जपार्थ मुनिशार्दूल नित्यं मन्त्रेषु निष्कळे । मणिभिः क्रमसूत्रैस्तु सुतन्तुकळ निष्कळे ( ? ) ॥ २२ ॥
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. १४ ]
www.kobatirth.org
जपविधानम्
सकळे तु यथेच्छा वै सूत्रार्थं मणिगोळकाः (?) युगळं युगळं सूत्रे परस्परमुखं द्विज || २३ || पृष्ठ पृष्ठस्य लग्नं वा यथा स्याद्योजयेत्तथा । सन्धाय चातिसुश्लिष्टं गहनं न भवेद्यथा ॥ २४ ॥ [ अक्षसूत्रस्य वलयाकारतापादनम् ] परस्परमणीनां तु प्रोतानां मुनिसत्तम । अव्युच्छिन्नेन तेनैव त्वेकेन प्रोततन्तुना ।। २५ ।। मणिभ्यां सङ्गमोद्देशात्सूत्रं सूत्रेण वेष्टयेत् । यथा स्यात्कटकाकारं स्तब्धं वृत्तं विभक्तिमत् ॥ २६ ॥ [ अक्षसूत्रे मेरुकल्पनम् ]
Acharya Shri Kailassagarsuri Gyanmandir
ग्रन्धिसन्धावतो विप्र मणिसख्याधिकं ततः । मेरुं प्रकल्पयेन्मध्ये एकेन गुळिकेन च ॥ २७ ॥ [ अक्षसूत्र संशोधनावधानम् ]
विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे । संपूज्य पुष्पधूपाद्यैस्तस्य शुद्धिमथाचरेत् ।। २८ ।। दग्धमस्त्रेण संचिन्त्य वर्मणा मारुतेरितम् आप्लाव्य मूलमन्त्रेण परमामृतरूपिणा ॥ २९ ॥ संशोध्यैवं पूरा सूत्रं देहवच्चिन्तयेत्ततः ।
[ अक्षसूत्रस्य दिव्यदेहत्वेन चिन्तनम् ] चतुर्भुजं तु विरजो नारायणमिवापरम् ॥ ३० ॥ वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् । ब्रह्मद्वारस्थितं तच्च सूत्रं ध्यायेच्छिखोपमम् ॥ ३१ ॥ स्वमन्त्रेण द्विजश्रेष्ठ मन्त्रमत्र निबोधतु ।
[ अक्षसूत्रमन्त्रः ]
प्रोद्धरेत्मणवं पूर्व तदन्ते कौस्तुभं न्यसेत् ॥ ३२ ॥ त्रैलोक्यैश्वर्यदोपेतं गोपनेनाङ्कयेच्च तत् । तदन्ते त्वक्षत्राय पदं पश्चाक्षरं न्यसेत् ॥ ३३ ॥ नमस्कारान्वितः प्रोक्तो ह्यक्षसूत्रस्य मन्त्रराट् । [ स्वमन्त्रेणाक्षसूत्रस्य सकलीकरणपूजने ] सकळीकरणं कुर्यान्मन्त्रेणानेन तस्य वै ॥ ३४ ॥
For Private and Personal Use Only
१२७
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
पूजयेच्च स्वमन्त्रेण ततस्तत्सन्घये क्रमात् । [ वैष्णव्याः परशक्तेरक्षसूत्रे भावनाक्रमविधानम् ] या परा वैष्णवी शक्तिरभिन्ना परमात्मनः ॥ ३५ ॥ प्रचलत्पूर्णचन्द्राभा सूर्यवत्किरणादृता । युगक्षयोग्रहुतभुक्तेजसा तीवृबृंहिता ॥ ३६ ॥ प्राग्वत्सृष्टिक्रमेणैव स्मरेद्धृत्पद्ममध्यगाम् । पूरकेण तु विमेन्द्र कुम्भकेन निरोषिताम् ॥ ३७ ॥ हृत्पद्मादुत्थितां भूयो ब्रह्मरन्धावधिं स्मरेत् । ब्रह्मरन्धात्तो वि प्रोल्लसन्तीं शनैरशनैः ॥ ३८ ॥ पूर्ववत्सन्धिमार्गेण चिन्तयेद्वादशान्तगाम् । (?) रेचकाख्येन योगेन तया सूत्रं तु भावयेत् ।। ३९ ।। [ अक्षसूत्रप्रभोद्भासितत्वेन यागालयस्मरणम् ] भासितं चाय सूत्रेण सर्वे यागाळयं स्मरेत् । पूर्णेन्दुनेव गगनं,
[ मन्त्रात्मनो भगवच्छतेः सूत्रस्य मन्त्राक्षराणां चैकीभूतत्वभावनविधिः ] निष्कळो मन्त्रराट् ततः ॥ ४० ॥
मन्त्रवृन्दसमायुक्तो मनस्तत्रेति चिन्तयेत् ।
मन्त्रात्मा भगवच्छक्तिस्सूत्रमन्त्राक्षराणि वै ॥ ४१ ॥ सर्वमेकीकृतं ध्यायेद्यथा क्षीरेण सोदकम् । [ सकलनि कलमन्त्रस्य सृष्टिक्रमेणाक्षसूत्रे सान्निध्यचिन्तनम् ] तत्र पुष्पाञ्जलौ पृष्ठे गृहीत्वा चिन्तयेदिमम् ॥ ४२ ॥ सुसंस्कृताक्षसूत्रस्य पतन्तं पृष्ठतो द्विज । सृष्टिक्रमात्समायातं मन्त्रं सकळनिष्कळम् ॥ ४३ ॥ स्फुलिङ्गगणसङ्काशमाधेयतनुतां गतम् ।
[ भगवत्प्रार्थनापूर्वकं तदभ्यनुज्ञयाऽक्षसूत्रस्य ग्रहणम् ] इदं विज्ञाप्य देवेशमक्षसूत्रमयाच्युत ॥ ४४ ॥ प्रयच्छ मन्त्रजापार्थ स्मरेशचं च तेन तत् । गृहीत्वा शिरसा पश्चात्प्रसीद इति चोच्चरेत् ।। ४५ ।। [ अभ्यर्चनपूर्वकमक्षसूत्रे मन्त्रस्य प्रतिष्ठापनक्रमः ] मा संज्ञापयेत्पथादर्घ्यपात्राश्च वारिणा
For Private and Personal Use Only
[प. १३
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२९
प. १४ ]
जपविधानम् संपूज्य पुष्पधूपाधैर्मन्त्रं तव च विन्यसेत् ॥ ४६॥ साधारं साधनं चैव शक्तिपूर्वैस्समावृतम् । सन्निधौ भव देवेश सनिरुद्धो भवाच्युत ॥ ४७ ॥ सूत्राख्ये मणिजालेऽस्मिन्यावच्चंद्रार्कतारकम् । एवं मुने प्रतिष्ठाप्य मन्त्र सूत्रेऽक्षसंज्ञिके ॥४८॥ प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत् ।
[अक्षसूत्रमुद्रा] लग्नं तिर्यग्गतं कुर्यात्कुञ्चितं दक्षिणात्करात् ॥ ४९ ॥ चतुष्कमगुलीनां च अङ्गुष्ठाग्रेण संस्पृशेत् । तर्जनादिक्रमेणैव कनिष्ठान्तं द्विजोत्तम ॥ ५० ॥ संस्पृशन्तं कनिष्ठान्तमङ्गष्ठं चोर्ध्वमानयेत् । अक्षसूत्रस्य मुद्रैषा नित्यसन्निधिकारिणी ॥ ५१ ॥ जपं समारभेत्पश्चाददृश्यमितरैर्जनैः ।
- [जपारम्भात्प्राकर्तव्योऽनुसन्धानविशेषः ] करणं वामनश्चैव मन्त्रेण परमात्मना ॥ ५२ ॥ विष्णुना शक्तिरूपेण भावितं भावयेत्पुरा । चेतसा यदुपारूढं तयुक्तं वस्तु वाग्गतम् ॥ ५३ ॥ वस्तुयुक्तं च चैतन्यं वाक्तृतीया च नारद । समारोहेकर्मपदे विकारत्वे शनैश्शनैः ।। ५४ ॥ एवं विवर्तते मन्त्रस्तुर्याजाग्रावधि क्रमात् । पातिलोम्येन वै विप्र पुनरेव निवर्तते ॥ ५५ ।। करणं वाक्स्वरूपं स्याद्वाक्च चिद्रपिणी भवेत । यच्चित्तं स भवेन्मन्त्रो यो मन्त्रस्स त्वजो हरिः ॥ ५६ ॥ ब्रह्माघजाग्रत्पर्यन्तं पुनरत्रैव संनयेत् । व्यापकं यत्परं ब्रह्म शक्तिर्नारायणी च या ॥ ५७ ॥ सा थेव परिणामेन तुर्याख्यं भजते पदम् । तुर्य मुषुप्ततामेति सुषुप्तं स्वप्नतां व्रजेत् ॥ ५८ ॥ जाग्रत्वं स्वममायाति एवं जाग्रादितः पुनः।
1 खं S.
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १४
[जाप्रदादिभेदनिरूपणम् ] भगवच्छक्तिपर्यन्तं सन्धानं चैकतां स्मरेत् ॥ ५९॥ यदनित्यमिदं विष चित्रवत्परिदृश्यते । बाह्यं विषयजालं च जाग्रदेतदुदाहृतम् ॥ ६०॥ अनित्यप्रतिपत्तियों अस्मिन्नुपरि सर्वदा । भङ्गरे स्वप्नतुल्यो यस्स स्वप्नो जाग्रकारणम् ॥ ६१ ॥ सुषुप्तं शान्ततां विद्धि स्वमवृत्तेः परं तु यत् । शक्तिरूपस्य वै विष्णोः प्राप्तस्तुर्यत्वमेति सः ॥ ६२ ॥ तया सह समत्वं च तुर्यातीतं तदुच्यते । मन्त्रातीतं परं मन्त्रं स्थूलसूक्ष्मद्वयं तथा ॥ ६३ ॥ आत्मानं पञ्चमं विप्र एकत्वेनानुसन्धयेत् । कृत्वैवमनुसन्धान प्रारभेत जपं तथा ॥ ६४ ॥ [अन्तर्रात्पुण्डरीकादिव बहिरक्षसूत्रे मन्त्रस्योदय क्रमभावनम् ] हृत्पुण्डरीकमध्यस्थो भारूपः परमेश्वरः। निर्मलस्फटिकमख्यः प्रस्फुरन्य: स्वतेजसा ॥ ६५ ॥ तस्य शब्दमयीशक्ती(क्तिः ?)ज्वालावनिस्सृतं महत् (ताहिया?)। तद्धर्मधर्मिणी शुद्धा तस्या वै वर्णसन्ततिः ॥ ६६ ॥ निस्सता मन्त्रजननी तदनाचैव मन्त्रराट् । निस्मृतं(तु) यथा पुष्पं लताग्रान्मुनिसत्तम ॥ ६७ ।। एवमेवाक्षसूत्रे तु उदितं च क्रमं स्मरेत् । हृल्लयं तल्लयीकुर्यादृल्लयस्य च तत्तथा ॥ ६८ ॥ एकस्य मन्त्रनाथस्य अन्तर्बाह्योदितस्य च ।
[जपसङ्ख्याविधानम् ] यदैकं तज्जपो विष लक्षसंख्याभिषो भवेत् ॥ ६९ ।। एवं लक्षस्थितो यस्माजपस्तु परिसंख्यते । प्रयत्नादक्षसूत्रेण जपसंख्या तु सा स्मृता ॥ ७० ॥ अनेन क्रमयोगेन विष्णुवत्करणं भवेत् । विष्णुवद्योगमाश्रित्य अक्षमक्षं समाहरेत् ॥ ७१ ॥ सह प्राणोदयेनैव निष्ठाक्षं यावदेव हि ।
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १४ ]
जपविधानम्
[ मेरोर्लङ्घननिषेधः ] ततः प्रदक्षिणं कुर्यान्मेरुमूर्तिस्थितस्य च ॥ ७२ ॥ निष्कळस्य च मन्त्रस्य तदूर्वेऽवस्थितस्य च । अन्धीरूपस्य च विभोरमलस्य महात्मनः ॥ ७३ ।। पृष्ठेन लड्डनं यस्माद्वर्जनीयं तु नारद । मेरुमूलेऽङ्गुलिपान्तं शिष्टं कृत्वा शनैश्शनैः ॥ ७४ ॥ अङ्गुष्ठस्य अमं कुर्यात्नमेरोलड्डनं भवेत् ।। अङ्गष्टमूलमध्ये च प्रामणीयं च छत्रवत् ॥ ७५ ॥
विधिनाऽनेन जप्तव्यो मन्त्रो ध्यानसमन्वितः। [ शान्तिकपौष्टिकादिनिमित्तभेदेन मन्त्रस्य भिन्नभिन्नरूपतया ध्यानविधानम् ]
शांन्तिके स्फाटिकाभं च पीतं ध्यायेच्च पौष्टिके ॥ ७६ ॥ वश्ये किंशुकपुष्पाभमाकृष्टौ नृपशैलवत् । मारणे कजळामं तु विद्वेषे चाषपक्षवत् ॥ ७७ ॥ उच्चाटने च धूम्राभं मन्त्रं ध्यायेजपेत्सदा ।
[परापरमेदेन जपस्य द्वैविध्यम् ] परापरस्वरूपेण जपस्तु द्विविधः स्मृतः ॥ ७ ॥ परदेहप्रदे(वे?)शे च तत्त्वानां प्रेरणे द्विज ।। क्रूरकर्मणि सिध्यर्थ जपो ज्योतिर्मयस्स्मृतः ॥ ७९ ॥ तत्रान्तीनममलं शब्दं तु परिभावयेत् । भुक्तिमुक्तिपसिध्यर्थ दोषदुःखक्षयङ्करम् ॥ ८॥ शान्तौ तु सर्वकार्याणां सिध्यर्थमविचारतः । सुखसौभाग्यसिध्यर्थं तथाऽप्याधानकर्मणि ॥ ८१॥ जपो भवति शब्दाख्यस्तत्रान्तस्तु विभावयेत् । निशाम्बुकणसङ्काशभकाशात्मजनार्दनम् ॥ ४२ ॥ हृत्पद्यात्तु स्वमन्त्रेणं भावयेच्छब्दमुत्थितम् । नित्योदितं तु तेनैव प्रयत्नहरि (रहि ?) तेन तु ॥ ८३ ।। 'पाणापनपदस्थेन भावनामिश्रितेन च । जप्यमानस्तु वै मन्त्रस्सर्वकामफलमदः ॥ ८४ ॥
1 पाद Y.
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १४-१५
अथ प्रयत्नजनितं शब्दमुत्थाप्य नारद । केवलं तु स्वमन्त्रेण बद्धलक्षस्तु पूर्ववत् ॥ ८५॥ अक्षरादक्षरं 'यातमृतदोषेण वर्जितम् । विलम्बितं च नातीतं तथाऽस्फुटपदोज्झितम् ॥ ८६ ॥ चित्तविक्षेपरहितमत्युत्कृष्टधियाऽन्वितम् । _ [ अधिकारिणां सत्त्वादिगुणभेदेन जपकालभेदः ] पूर्वान्हे मध्यभागेऽथ अपरान्हे दिनस्य तु ॥ ८७ ॥ क्रमाद्वै सात्विकादीनां वेलात्रयमुदाहृतम् । एवं कृत्वा जपन्विा विनिवेद्य च यागवत ॥ ८८॥ मन्त्रात्मा भगवान्विष्णुरचिरात्सिद्धिदो भवेत् । प्रतिमासं द्विजश्रेष्ठ इष्ट्वाऽयंकुसुमादिभिः ॥ ८९ ॥ [ अक्षसूत्रस्यपुनर्नवीकरण-प्राचीनसूत्रपरित्यागयोर्विधानम् ] सन्धानमुपसंहत्य पूर्व यञ्चाक्षसूत्रकम् । विसर्जनाख्यमत्रेण मुद्रायुक्तेन नारद ॥ ९८ ॥ सूत्रं चाभिनवं कृत्वा माग्वत्संस्कृत्य वेष्टयेत् । यथास्थितं मणीनां च योजनं चाचरेत्पुनः ॥ ९१ ॥ संस्नाप्य विधिवन्मत्री भूयस्तस्मिंस्तु विन्यसेत् । पुरा यदाहृतं चैव सूत्रच्छेदभयात्ततः ।। ९२ ।। पूजां कृत्वा तथा होमं तत्कर्मछिद्रकारणम् । पुराणसूत्रमादाय विभजेत्तन्तुजं च तत् ॥ ९३ ॥ बध्या पाषाणखण्डे च अगाधेऽम्भसि निक्षिपेत् । विष्वक्सेनीयमनण क्षिप्त्वाऽऽचम्य स्मरेदरिम् ॥ ९४ ॥ मूलमत्रण विप्रेन्द्र सप्तवारान्समाहितः । इति श्रीपञ्चरात्रे जयाख्यसंहितायां जपविधानं नाम चतुर्दशः पटलः । [ अथाग्निकार्यविधानं नाम पञ्चदशः पटलः ]
श्रीभगवान् जपं कृत्वा यथाशक्ति जपान्ते पूजयेत्मसुम् । भक्तितश्चार्घ्यपुष्पाभ्यां ततो धृपानुलेपनैः ॥१॥ पश्चात्सन्तर्पयेद्विम अग्निमध्यगतं प्रभुम् ।
I यातं Y.
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अयाग्निकार्यविधानम्
११३
[ कुण्डपरिकल्पनविधानारम्भः ] देवादुत्तरदिग्भागे कुण्डं कुर्यात्सलक्षणम् ॥२॥ देवागारात्तु वाऽन्यत्र भूमिभागे सलक्षणे । धूमनिगमनोपेतमण्टपे मुसमे शुभे ॥३॥ तत्र कुर्यात्पुरा वेदि चतुरश्रां समन्ततः । सर्वलक्षणसंपन्नां कुर्यात्कुण्डं तदूर्ध्वतः ॥ ४ ॥ चतुरनं समं श्रेष्ठं वर्तुळं वा मनोरमम् । द्विग्विदिक्संस्थितं चैव काम्यानां कर्मणां हितम् ॥५॥ निष्कामो वा सकामो वा मध्यतस्सर्वदिक्षु च ।
[कुण्डानां दिग्भेदेन फलभेदः ] ईशानदिग्गते कुण्डे मन्त्रात्मा तपितो हरिः॥६॥ ददाति सिद्धिं भौलोकीं तत्सिद्धीप्सोमहात्मनः । वियद्गतिपरः कुण्डे जुहुयात्पूर्वदिविस्थते ॥ ७ ॥ रिपूणां निग्रहार्थाय होमेमानेयदिग्गते । होमं दक्षिणदिकुण्डे शान्त्यर्थी ह्याचरेत्सदा ॥ ८॥ उत्सादनार्थमन्येषां कुण्डे नैऋतदिग्गते । अपमृत्युजयार्थी च सर्वोपप्लवशान्तये ॥९॥ होमं वारुणदिकुण्डे मन्त्रस्सन्तर्पितो यदा। (हुत्वा वारुणदिक्कुण्डे मन्त्रं सन्तर्पयेत्सुधीः ?) यदा वायव्यदिकुण्डे मन्त्रस्सन्तर्पितस्तदा ॥१०॥ विविधानि निधानानि प्रयश्छ(च्छ)त्यचिरेण तु । आरोग्य संपदं पुष्टिं प्रददाति च मत्रराट् ॥ ११ ॥ तर्पितस्सौम्यदिकुण्डे नात्र कार्या विचारणा।
[आहुतिसङ्ख्याभेदेन कुण्डानां मानमेदः ] शतार्धसङ्ख्यहोमे च कुण्डं स्याव्दादशाकुलम् ॥ १२ ॥ होमे साष्टशते चैवमुष्टयरनिसमं भवेत । होमे सार्धशते चैव सारनिस्सकनिष्ठिका ॥ १३॥ हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम् । लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्ट हस्तकम् ॥ १४ ।।
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
जयाख्यसंहिता
[प. १५
[ खातमानम् ] विस्तारार्धेन सर्वत्र खातस्तु परिशस्यते । स्वीयात्मामेखलामानादायं खाते युगं पुरः॥ १५ ॥ त्यक्त्वा तु मेखलाबन्धं ततश्चैव समारभेत् ।
[कुण्डमानभेदेन मेखलानां मानभेदाः ] प्रमाणं मेखलानां च यवद्वादशसम्मितम् ॥ १६ ॥ द्वादशाकुलमानस्य कुण्डस्य परिकीर्तितम् । विस्तारतुल्यमुच्छ्रायो मेखलानां महामते ॥ १७ ॥ मेखलात्रितयं चैवमेकीकृत्य तु जायते । विस्तारस्तु ततोच्छ्रायस्सार्ध तु चतुरङ्गुलम् ॥ १८ ॥ रनिमात्रस्य कुण्डस्य मेखला द्वयकुलाः स्मृताः। अङ्गुलं सकनिष्ठस्य कुण्डस्या!त्तरं द्वयम् ॥ १९ ॥ व्यङ्गला हस्तमात्रस्य कुण्डस्य समता स्मृता। द्विहस्तस्य द्विजश्रेष्ठ मेखलाश्चतुरङ्गलाः ॥ २० ॥ चतुर्हस्तस्य कर्तव्यास्सर्वाश्चैव षडङ्गुलाः। अष्टाङ्गुलिश्च कुण्डस्य अष्टहस्तस्य कीर्तिताः ॥२१॥
[नाभिलक्षणम् ] दिमध्येऽप्यथ कुण्डस्य नाभि (?) कुर्याद्विजोत्तम । अश्वत्थपत्रसदृशीं मेखलोपरि संस्थिताम् ।। २२ ।। यदक्तं प्राङ्मया मानं मेखलानां क्रयेण तु । एकीकृत्य तु तत्सर्व मध्यात्सूत्रेण लाञ्छयेत् ॥ २३ ॥ अर्धमर्धेन्दुवद्वाह्यात्तत्र 'चातिशयेन च । मुखाद्यभ्यन्तरं यावत्क्रमेणानेन ह्रासयेत् ॥ २४ ॥ उभयोः पक्षयोर्विम गजोष्ठाकृतिवत्तथा । पृष्ठतो मेखलमानात्किञ्चित्कायर्या द्विजोन्नता ॥ २५ ॥ एकमेखलमानाच त्र्यंशेनार्धन वा मुने । क्रमेण हासयेत्तावत्तावद्वै मेखलोच्छृतिः ॥ २६ ॥ ईषदुच्चा भवेत्सा वै मेखलोपरि संस्थिता । एकमेखलतुर्याशमानं कुण्डान्तरे द्विज ॥ २७ ॥ 1 सूत्रचयेन च Y.
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १५]
१३५
अथाग्निकार्यविधानम् योन्येषु (?) निस्सृतं कुर्यात्तमेवाधोगतं तु वै । आक्रम्य मेखलाभूमि यावत्वातं तु संस्पृशेत् ॥ २८॥ इत्येतत्कथितं नाभेलक्षणं च यथास्थितम् । साधनं चतुरश्रस्य विद्धि कुण्डस्य यागवत् ।। २९ ॥ चतुरश्रस्य वै मध्ये सूत्रं कृत्वा भ्रमं (?) ततः । चतुरश्रं समं कुर्यात्सर्वदिक्कोण वर्जितम् ॥ ३०॥
[ कुण्डानां विकल्पः] नित्यनैमित्तके होमे वृत्तं वा चतुरश्रकम् । त्रिमेखलं तु कर्तव्यमोष्ठनाभिसमन्वितम् ॥ ३१ ॥ द्विमेखलं वा विप्रेन्द्र सुश्लक्ष्णं च मनोरमम् ।। एकमेखलकं वाऽपि कुण्डं क्षेपणि(?)णकर्मणि ॥ ३२ ॥
[कुण्डे हवनस्य प्राशस्त्यम् ] कुर्याचलं स्थिरं वाऽपि न हि कुण्डं विना शुभम् । हवनं विप्र मन्त्राणां तस्मात्कुण्डं च साधयेत् ॥ ३३ ॥
[देशकालवैगुण्येन कुण्डस्यासम्भवे हवनप्रकारः ] देशकालवशाचैव कुण्डं न घटते यदि । तं विना हवनच्छेदो न कार्यस्सिद्धिमिच्छता ॥ ३४ ॥ शोधिते ह्युपलिप्से च स्थले चलमृदान्विते । होमस्तु विहितस्सम्यक् मन्त्रस्यामब्रितस्य च ॥ ३५ ॥ पिण्डिका चतुरश्रा तु बहिस्सर्वत्र शस्यते । मध्ये पद्मं प्रकुर्वीत श्रीपद्मं पद्ममध्यगम् ॥ ३६ ॥ एवं कृते शुभे कुण्डे अमिकार्य समाचरेत् । यागगेहात्तु वाऽन्यस्मिन्यदि गेहे महामुने ॥ ३७॥ पूर्ववद्वारयागं तु कृत्वा संमविशेत्ततः । तत्रैव यदि वा कुर्याहत्वाऽन्यच्चासनं शुभम् ॥ ३८ ॥ तत्र पूर्वोक्तविधिना उपविश्य समाहितः।
[ कुण्डसंस्कारप्रकारः ] कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ॥ ३९ ।। निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु । ताडयेदत्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ॥ ४० ॥
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १५
गृहीत्वा चैकदेशात्तु कुण्डमध्याच मृत्कणम् । अङ्गुष्ठानामिकाभ्यां तु हृदयेन समुद्धरेत् ॥ ४१ ॥ अस्त्रेणैव समीकृत्य न स्यानिन्नोन्नतं यथा । सेचयेत्कवचेनैव कुट्टयेत्तदनन्तरम् ॥ ४२ ॥ लेपयेद्न्धतोयेन अस्त्रेण परिशोधयेत् । उल्लिखेदस्वराजेन दर्भकाण्डेन यत्नतः ॥ ४३ ॥ भूमावभ्यन्तरे कुण्डे दक्षिणाशादितः क्रमात् । उत्तराशावधिविद्याद्रेखात्रयं समम् ॥ ४४ ॥ प्रत्यग्भागात्समारभ्य नयेत्पूर्वमुखं तु तत् । तन्मध्ये त्रितयं चान्यदेखाणामुत्तरामुखम् ।। ४५ ॥ एवमुल्लिख्य विधिना प्रोक्षयेत्कवचेन तु । अच्छिन्नाप्रैस्ततो दभैरस्त्रमन्त्राभिमान्त्रितैः ॥ ४६॥ कुण्डभित्तिगणं सर्व प्रोत्थितं परिभूषयेत् । कृत्वैवमक्षवाटं तु कुण्डसंस्कारमुत्तमम् ॥ ४७ ॥
[नाभिपूजनम् ] समभ्यर्च्य ततोऽाद्यैर्मध्यतः प्रणवेन तु । तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ॥ ४८ ॥
[ मेखलापूजनम् ] मेखलात्रयपूजायां हृन्मत्रं तु प्रयोजयेत् ।
[ मेखलात्रये तत्त्वत्रयस्य पूजनम् ] ततस्तत्वत्रयं पूज्यं मेखलात्रितयोपरि ।। ४९ ॥ प्रधानपुरुषेशाख्यं प्रणवत्रितयेन च ।
आऑविलेपनै परिष्वा कुण्डं पुरा द्विज ॥ ५० ॥ [ कुण्डमध्ये आधारशक्त्याद्यासनकल्पनपूर्वकं नारायणाख्यायाः शक्तेः स्थापनप्रकारः ]
चतुष्पथे तु कुण्डस्थे सपुष्पं दर्भविष्टरम् । हृन्मत्रेण च विन्यस्य तत्रोपर्यथ पूजयेत् ।। ५१ ॥
सम्पूज्यामिं समादाय सम्भ्राम्यायतनं त्रिधा । योनिमार्गेण निक्षिप्य वद्विबीजमनुस्मरेत् ॥ ५२ ॥ अियं श्लोकः S पुस्तके योजितो दृश्यते । अन्येषु पुस्तकेषु नास्ति
अस्थानेऽस्य प्रक्षेप इति प्रतिभाति
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.१५]
अग्निकार्याविधानम्
१३७
आधारशक्तिपूर्व च आसनं वैष्णवं च यत् । तत्र नारायणाख्यां वै शक्ति विद्योतलक्षणाम् ॥ ५३ ॥ लक्ष्म्याकृतिपदं प्राप्ताममृतातदेहिनीम् । सर्वातिशयरूपां च सर्वशक्तिसमन्विताम् ॥ ५४ ॥ सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम् । शाश्वती सृष्टिमार्गेण अवतार्य हृदम्बुजे ॥ ५५ ॥ पुरा ध्यानक्रमेणैव हृन्मत्रेण हृदम्बुजात् । स्वनामपदयुक्तेन सनमःमणवादिना ॥ ५६ ॥ रेचकेन विनिक्षिप्य कुण्डहृत्पद्ममध्यतः। संपूज्य गन्धपुष्पापैः पद्ममुद्रां पदर्य च ॥ १७ ॥ 'चक्रमश्रेण संयुक्तामेवं कुर्याच्च सनिधिम् ।
[ वढेरुत्पादनक्रमः ] आदौ च भगवच्छक्तेर्वद्वेरुत्पादनाय च ॥ ५८ ॥ आदायारणिज चामिं सूर्यकान्तोद्भवं तु वा । लोहपाषाण वाऽथ अदुष्टं लौकिकं तु वा ॥ ५९॥ तैजसे ताम्रपात्रेऽथ मृण्मयेऽभिनवे तथा ।
अग्नेस्ताडनप्रोक्षणादयो बाह्याः पञ्चसंस्काराः ] सन्ताड्य चास्त्रमश्रेण मोक्षयेच्छिखया च तम् ॥ ६० ।। अर्चयेत्कवचेनैव कवचेनावकुण्ठ्य च ।
प्लावयेदमृतेनैव नेत्रमत्रेण नारद ॥ ६१ ॥ [ अग्नेः स्वात्मन्युपशमापादनपूर्वक सृष्टिक्रमेण पदात्पदमवतारितस्य नामिगतत्वचिन्तनम् ]
पूरकेणोपमृत्याय स्वात्मन्युपशमं नयेत् । क्रमादानन्दशक्तौ तु भाग्वदुद्धृत्य योजयेत् ॥ ६२॥ सृष्टिक्रमेण तद्भूयो अवतार्य पदात्पदम् । शब्दास्पदावधियोवत्स्मरेमाभिगतं नतः॥ ६३ ॥
[ नामिकुण्डस्थतया भाविते तेजोविशेषे होमक्रमः ] प्रणवेन तु नाभिस्थमनीषोमात्मकं यजेत् । विधा समिद्भिर्भिनेन अद(ह?) मादिभिरादरात् ॥ ६४ ॥ प्रयाणामय बीजेन भिन्नेनाथ यजेविज ।
1 उक्त S.
१८
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १५
एकाहुतिपदानेन तत्रस्थो बुध्यते यथा ॥६५॥ तेन मार्गेण जप्तव्यं ध्यात्वा चाज्यामृतं हृदि ।
[ तस्याग्नेः स्वमन्त्रेण नाभीकुण्डादुत्थापनम् ] ततः स्वमन्त्रेणोत्थाप्यो नाभिकुण्डाडुताशनः ॥ ६६ ॥
[अग्नेर्मन्त्रः ] कृत्वाऽऽदौ प्रणवं विष तदन्ते त्वजितं न्यसेत् । अशेषभुवनाधारमथ उद्येऽस्य योजयेत् ॥ ६७ ॥ उर्ध्वाधोभ्यां च तस्यैव भूधरोजी न्यसेत्ततः। त्रैलोक्यैश्वर्यदं मूर्धि बीजस्यास्य महामते ॥ ६८ ॥ ततः क्रमेण संयोज्य धरेशायं च सप्तकम् । सुपर्णसंज्ञापर्यन्तं सप्तकस्यास्य योजयेत् ॥ ६९ ॥ उवाधोभ्यां च नाळ तु मायाव्योमे तथोपरि । तेजसे पदमादाय ततः सप्तार्चिषे पदम् ॥ ७० ॥ स्वाहासमन्वितश्चामेमन्त्रो धष्टादशाक्षरः। [ स्वमन्त्रेण नाभीकुण्डादुद्बोधितस्य तेजसः पात्रस्थवहौ प्रक्षेपः ] धूधूशब्दशरीरान्तं (?) सच्छब्दालोकबोषितम् ॥ ७१ ॥ विकल्पधूमनिर्मुक्तं सचैतन्यस्फुलिङ्गिनम् । नादान्तेन क्षिपेद्विम सिद्धिमार्गेण पूर्ववत् ॥ ७२ ॥ पुरा हृते च पात्रस्थे वन्ही वन्हि(हिं ?)विशुद्धये । करद्वयेन चादाय भ्राम्य कुण्डे विनिक्षिपेत् ।। ७३ ॥
. [ कुण्डमध्ये प्रक्षिप्तस्याग्नेश्चिन्तनविशेषः ] कुण्डमध्यस्थया चाथ शक्त्या नारायणाख्यया । नासाग्रेण तममिं च घातं ध्यायेत्स्वहृद्दतम् ॥ ७४ ॥
[वढेरुद्बोधनम् ] त्रिपञ्च सप्त वा दद्यात् समिधे हृदयेन च । बढेरुद्धोधनार्थ तु नेत्रमब्रेण नारद ॥ ७५ ॥
[पर्यमिकरणम् ] पर्यनिकरणं कुर्यादृदयेनार्द्रपाणिना ।
[ परिस्तरणम् ] स्तरं ततोऽस्त्रमन्त्रेण चतुर्दिक्षु त्रिधा त्रिधा ॥ ७६ ॥ .
For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३९
प. १५]
अग्निकार्यविधानम् मागादौ तु यथामूलं तदप्रैश्छादितं भवेत् । कुर्यात् स्तरसमाप्तिं तु सर्वदाऽऽत्मन उत्तरे ॥ ७७ ॥ स्तरोपर्यथ संस्थाप्य वन्हिकार्योपयोगि यत् ।
[प्रणीतापानेमनुक्नुवाद्युपकरणद्रव्यसादनम् ] प्रणीतापात्रयुग्मं तु तथेध्मयुगलं तु वै ॥ ७८ ॥ सक्नुवद्वितयं चैवमाज्यस्थाली तथैव हि । सर्व संमोक्ष्य मूलेन निघायाथ स्तरोपरि ॥ ७९ ।। प्रणीतापात्रमापूर्य तोयेन तदनन्तरम् ।। तत्रासनवरं ध्यात्वा विष्णुमूलेन विन्यसेत् ॥ ८ ॥ याग(गे ?)यज्ञपति(ते ?)मन्त्रमेवं संस्थाप्य चोत्तरे ।
[परिधिविधानम् ] प्रदद्याच्च ततो विप्र परिधीन्हृदयेन च ॥ ८१ ॥ यज्ञकाष्ठोद्भवान्स्पष्टान्सपर्णान्हस्तसम्मितान् । चतुर्यवपरीणाहानगारे हस्तसम्मिते ॥ ८२ ॥ अन्येषां द्वयङ्गुला वृद्धिः परिधीनां द्विजोत्तम । यावदष्टकरं कुण्डमत ऊर्ध्वं न कारयेत् ॥ ८३ ॥
[ब्रह्मादिलोकपालार्चनम् ] विष्टराणि ततो दद्यात्तेषु पृष्ठे हृदा मुने । तत्पृष्ठे पूजयेन्नित्यं लोकपालान्स्वदिस्थितान् ॥ ८४ ॥ ब्रह्ममाहेन्द्ररुद्रादीन्गन्धपुष्पादिभिः शुभैः।
[सुक्नुवयोः संस्कारक्रमः ] सुक्सुवाभ्यां च संस्कारमुपयामाग्रगैः कुशैः॥ ८५ ॥ सुवं द्वादशधा शोध्यं वस्त्रेणोष्णेन वारिणा । तथैव द्विजशार्दूल स्रुक्संशोध्या द्विधैव तु ।। ८६ ॥ संक्षाल्यौ सुक्सुवौ ह्येवं शिखामन्त्रेण वै ततः । कुण्डस्थेनामिना ताप्यौ
[ नुक्नुवयोर्लक्षणम्]
तयोर्लक्षणमुच्यते ॥ ८७ ॥ स्ववाहुदण्डमानेन मन्त्रज्ञः कल्पयेत्पुरा ।
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १५
दैवीमुक्सिद्धये काष्टं विस्ताराच षडगुलम् ॥ ८८ ॥ दैाद्भागद्वयेनाथ दण्डमष्टास्त्रमुच्यते ।। साद्वयलमानं तु कृत्वा शेषं तु शोधयेत् ॥ ८९ ॥ कलशं दण्डमूले तु कुयोत्पद्याननं शुभम् । कर्णिकास्थो यथा दण्डो भवेद्वै मुनिसत्तम ॥ ९०॥ त्रिवलिं त्वथवा शङ्ख यथा दण्डस्तदास्यगः। कृत्वाऽग्रस्थं द्विधा भागं समांशेन प्रयत्नतः ॥ ९१ ॥ द्वयङ्गुलं चाथ भागस्य वैपुल्यं चाग्रतः क्रमात् । दण्डावस्थस्य भागस्य व्यङ्गलं परितः समम् ॥ ९२ ॥ दत्वा अमं ततः कुर्याभिन्नं खातं सलक्षणम् । तन्मध्ये पङ्कजं कुयोमफुल्लं चोर्वपल्लवम् ॥ १३ ॥ आज्यकोशं तु तं विद्धि सप्तपञ्चपलोपमम् । पामध्ये निममा च कर्णिका वै सकेसरा ॥ ९४ ॥ द्वादशारं बहिश्चक्रं पनस्याष्टदलस्य च । पद्मबाझे तु कर्तव्यं शङ्ख कोणचतुष्टये ॥९५ ॥ ततोऽग्रभागस्य मुने पार्श्वयोरुभयोरपि । एकैकमङ्गलं शोध्यं स विभाज्यस्त्रिया ततः ॥ ९६ ॥ कर्णमेकेन भागेन मध्ये त्वस्यो (त्वंसौ ?) दयेन तु । विच्छिन्नं वक्त्रमंसाभ्यां मध्यमेकालेन तु ॥ ९७ ।। विस्तारं कर्णतुल्यं तु वर्जयित्वा ततः पुरा । कर्णदेशात्समारभ्य शेषं तु परिशोधयेत् ॥ ९८ ॥ क्रमागतेन सूत्रेण स्थाद्वाराहाननं यथा । ततः पुष्करपत्रात्तु मुखाग्रं यावदेव हि ॥ ९९ ॥ कुर्यादाज्यप्रणालं तु समं न्यूनाङ्गुलं मुने । ईपद्वै क्रमसूक्ष्मं च नाज्यं याति यथा दुतम् ॥१०॥ हस्तमात्रं ततः कुर्यात्सुवं विष मनोरमम् । विस्तारं द्वयङ्गलं काष्ठं वैपुल्याच तदर्धतः ॥ १०१॥ विस्तारमानादग्रेऽस्य वृत्तं कुर्याद्विरङ्गलम् । क्रमातभिन्नखातं च गोळके चैव मुद्रितम् ॥ १०२॥
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १५]
अग्निकार्यविधानम् मध्ये मृगपदाकारचिन्हेन तु विराजितम् । विस्तारस्य त्रिभागेन ग्रीवा 'साधा त्रिरङ्गुला ॥ १०३ ॥ मूले चोभयतः कुर्यात्स्वस्तिकं द्वयङ्गुळायतम् । विचित्ररचनायुक्तं दण्डं श्लक्ष्णं तु वा भवेत् ॥ १०४॥ सुवमेवंविधं कुर्याद्धोमकर्मणि साधकः । संस्कारार्थ ततोमे तेन होमं समाचरेत् ॥ १०५ ॥
[अनेः संस्कारद्वैविध्यम् ] अग्नेश्च दश संस्काराः कुण्डमध्यगतस्य च ।। बाह्ये तु पञ्चसंस्कारा एवं पञ्चदश स्मृताः ॥ १०६ ॥ मोक्षणं ताडनं बाये अर्चनं चावकुण्ठनम् । अमृतीकरणं वन्हेः पञ्चैते कथिताः पुरा ॥ १०७ ॥
[अग्नेर्गर्भन्यासादिसंस्काराः ] कुण्डमध्ये तु वै विप्र पागलक्ष्म्यां तु प्रयोजनम् । गर्भन्यासं पुंसवनं ततो वै वक्त्रकल्पना ॥१०८ ॥ सीमन्तं वक्त्रनिर्यासं निष्कामं जातकर्म च ।। नामधेयं च भोगं च माशनाचं द्विजाखिलम् ॥१०९ ॥ अधिकारं च सर्वान्वै हृदा कुर्याच नारद ।
[अथाज्यसंस्काराः] आज्यकर्मणि वै कुर्यादशैवं विधिपूर्वकम् ॥ ११० ॥ अधिश्रयणमादौ हृन्मन्त्रेण कवचेन च । संप्लवोत्लवने चैव उपाधिश्रयणं तथा ॥ १११ ॥ प्रसादीकरणं चैव पवित्रीकरणं तथा । ततो नीराजनं नाम त्रीण्येतानि च नारद ॥ ११२ ॥ हृन्मन्त्रेण च कार्याणि कवचेनावकुण्ठनम् । अवलोकामृतीकारौ तैनैव तदनन्तरम् ॥ ११३ ॥ भाण्डस्थस्य यदाज्यस्य दभैः प्रज्वलितैः पुरा ।
स्पर्शनं विद्धि संस्कारमधिश्रयणसंज्ञकम् ॥ ११४ ॥ 1 साया A. 2 प्राशनभोगयोरेकसंस्कारत्वाश्रयणेन दशविधत्वम् , एतदुत्तरत्र व्यक्तीभविष्यति ।
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १५
ततः पाणिद्वयेनैव अनामाङ्गष्ठपीडितम् । मध्यननं कुशाकाण्डं गृहीत्वाऽऽज्योपरि त्रिधा ॥ ११५ ।। नयेत्तच्चानयेद्विम तमग्नौ निक्षिपेत्कुशम् । संप्लवोत्प्लवनावेतौ संस्कारौ परिकीर्तितौ ॥ ११६ ॥ उपाधिश्रयणं नाम यत्तद्रावणमुच्यते । परिवर्तनमन्यस्मिन्भाण्डे दोषापनुत्तये ॥ ११७ ॥ प्रसादीकरणं ह्येतत्ततो दार्भ पवित्रकम् । विनिक्षिपञ्च तन्मध्ये पवित्रीकरणं च तत् ॥ ११८ ।। कुण्डादुल्मुकमादाय ज्वलन्तं धूमवर्जितम् । तेनावर्त सकृद्विप तद्वै नीराजनं स्मृतम् ॥ ११९ ॥ नीरजीकृत्य तत्पश्चात्कवचोदरगं स्मरेत् । अवकुण्ठनमेतद्धि तर्जन्या यत्मदक्षिणम् ॥ १२० ॥ तेजसा हृदयस्थेन दृग्गतेनावलोकनम् । निरीक्षणमिदं विम ततस्तत्रोपरि स्मरेत् ॥ १२१ ॥ चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् । मन्त्रं वै सौरभेयं च स्फुरदिन्दुशतपथम् ।। १२२ ॥ तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत् । तत्सुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ॥ १२३ ॥ सर्वसंस्कारसंयुक्तं स्मरेदाज्यं च भावितम् । अमृतीकरणं नाम इदं ते संपकाशितम् ॥ १२४ ॥ अवलोक्यामृतीकृत्य दातव्ये चैव चक्षुषी।। [ उक्नुवाभ्यां कुण्डस्य दक्षिणवामभागयोः क्रमादाज्यहोमः ] सुव(च?) माज्येन संपूर्य सूर्यबीजेन चिन्तयेत् ॥ १२५ ॥ सहस्रांशुं च तन्मध्ये दद्यात्कुण्डस्य दक्षिणे। अपरस्मिन् वे ध्यात्वा सोमाख्येनाक्षरेण तु ॥ १२६ ॥ पूर्ण शशाङ्कबीजं च प्रदद्यात्तु तदुत्तरे।।
[ कुण्डस्य मध्यभागे अग्नीषोमात्मकस्य यजनप्रकारः ] ताभ्यामभ्यन्तरे पश्चादग्नीषोमात्मकं यजेत् ॥ १२७ ॥ यद्वीजं हि सतत्त्वस्य शरीरस्याखिलस्य च । अविभागेन वै यत्र संस्थिता देहधातवः ॥ १२८ ॥
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. १५]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अग्निकार्याधनम्
बहिः (हिं ?) कण्ठोपमं ध्यात्वा लक्ष्मीबीजान्तरस्थितम् । उक्तं (क्त ?) बीजद्वयेनैव मन्त्रेणैकीकृतेन वै ॥ १२९ ॥ प्राग्वद्वृतं स्वयं दद्यादयान ( त ? ) मस्त्रसमन्वितम् । [ तिलादिहोमद्रव्याणामाज्येन संस्कारः ] ततश्चाज्येन संस्कार्याः सर्वहोम्यास्तिलादयः || १३० ॥ [ अग्र्गर्भाधानादिसंस्काराणां विवेचनम् ] अग्नेर्होमेऽथ कर्तव्यः सर्वसंस्कार सिद्धये । हृदानलं पुटीकृत्य कर्मनाम समुच्चरेत् ॥ १३१ ॥ संपादयामि स्वाहान्तः सर्वकर्मस्वयं क्रमः ।
[ अथ तत्र गर्भाधानसंस्कारविवेचनम् ] श्रीकुक्षिकुहरे यद्वै बहिष्ठस्य प्रवेशनम् ।। १३२ ।। गर्भाधानं तु तं विद्धि संस्कारं प्रथमं मुने । [ पुंसवनम् ]
घ्राणयोगाच्च या शक्तिर्वन्हि (हे: १) श्रीजठरे स्थिता ॥ १३३ ॥ ज्वालारूपाऽक्षया सूक्ष्मा तस्याश्चित्मसरो हि यः । भगवच्छक्तिचैतन्यसंसर्गाच्च शनैः शनैः ॥ १३४ ॥ सत्वे (स्मृत्व ?) तज्जुहुयादाज्यं तन्मत्रेणोदितेन च । भवेत्पुंसवनं चाग्नेश्चिच्छक्तिनयनात्तु वै ॥ १३५ ॥ [ अथ वक्त्रकल्पना ]
तस्य चार्चिष्मतो वक्त्रात्मबुद्धस्योद्भवन्ति ताः । आलोके दहने शक्त्या (क्ता ?) निराकारस्य सांप्रतम् ॥ १३६ ॥ गोळकाकृतिमात्रस्य विद्धि तां वक्त्रकल्पनाम् ।
[ सप्तानां वक्त्रार्चिषां नामानि ]
तासां वक्त्रार्चिषां चैव शृणु नामानि नारद ॥ १३७ ॥ प्रभा दीप्तिः प्रकाशा च मरीचिस्तपनी तथा । कराळा लिहा चैव कुण्डं व्याप्य व्यवस्थिताः ॥ १३८ ॥ ईश पूर्वादिग्भागे प्रभाद्यं त्रितयं स्मृतम् । रक्षोवारुणवायव्ये मरीच्याद्यं त्र्यं तु तत् ॥ १३९ ॥
1 कामार्थ S.
For Private and Personal Use Only
१४३
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
जयाख्यसंहिता
[प. १५
उदग्दिअध्यतो याम्ये स्थितैका लेलिहाऽभिधा ।
[वक्त्रार्चिषां बीजगणः] आसां बीजगणं विश्वं वह्निबीजावसानकम् ॥ १४० ॥ पूर्वोदितक्रमेणैव प्रणवाचं नमोऽन्तकम् ।
[अथ सीमन्तः ] अव्यक्ताश्च तदन्तस्थाः शिरःपाण्यादयोऽखिलाः ॥१४१॥ स्वां स्वां वै कर्मसीमानं प्रबुद्धाः संश्रयन्ति ये । विभागकल्पना तेषां सीमन्तं तदुदाहृतम् ॥ १४२ ॥
[अथ वक्रनिर्यासः ] नरसिमादयो वक्त्राः स्फुरत्तारकसनिभाः। शक्तिचैतन्यमध्यस्थाः सा च शक्तिस्तदात्मना ॥१४३॥ सम्यक् परिणता विप्र तस्मात्ता निष्क्रमन्ति वै । स्वस्वस्थाने स्ववीर्येण वक्त्रनिर्यास उच्यते ॥१४४॥
[अथ निष्कामः मुखचासो (से) न निर्यातध्यानं ' श्रीकृक्षिगोचरात् । निष्कामः सह वै वहेः संस्कारो जुहुयाच तम् ॥१४५॥
[अथ जातकम् ] निस्मृतस्य च वै गर्भाज्जातकं तदुदाहृतम् ।
[प्राशनम् ] 'हिरण्यमधुसर्पिभ्यां स्नानं संप्राशनं द्विज ॥ १४६ ॥
[ नामकरणम् ] कुर्यातदनु वै नाम जातस्याने प्रयत्नतः। नामकारावसानं च प्रणवं वैष्णवागये ॥ १४७॥
[भोगः] अनमाशनपूर्वस्तु भोगो दारावसानिकः। अभ्यङ्ग एकः संस्कारो होतव्यः पूर्ववद्विज ॥१४८॥
[अथाधिकारः] ततोऽधिकारसंज्ञस्तु संस्कारो बहुरूपकृत् ।
[उक्तसंस्कारसंस्कृतस्यानेनारायणत्वेन ध्यानम् ] इति संस्कारसंशुद्धं वह्नि नारायणात्मकम् ॥ १४९ ॥ Iत A. हिरण्येत्यस्यार्धस्य नामकारावसानं चेत्यस्यास्यानन्तरं पाठः समुचितः प्रतिभाति ।
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५
प. १५]
अग्निकार्यविधानम् चतुर्भुज चतुर्वक्त्रं शङ्खचक्रगदाजिनम् । कुण्डमध्यस्थितं ध्यात्वा उदयार्कसमप्रभम् ॥ १५० ॥
[ज्वालामार्गेण हृदये प्रविष्टत्वभावनम् ] तत्र तज्जनितं(तां ?) कुण्डाज्ज्वालामार्गेण चागताम् ।। परानन्दप्रकाशाभांनासिक्या(?)द्वादशावधि ॥ १५१ ॥ ततोऽवतारयोगेन प्रविष्टां भावयेदृदि ।
- [अथ संस्कृतस्याग्नेः पूजनम् ] संस्कृतस्याथ वै वढेः पूजां कृत्वा तु भक्तितः ॥ १५२ ॥ पुष्पैधूपेन दना च तिलैरक्षतमिश्रितैः । अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज ॥ १५३ ॥ संपूर्णहृदयेनैव स्वमत्रेणानलं ततः। तर्पयेत यथाशक्ति तिलाज्याचैरनुक्रमात् ।। १५४ ॥ अग्नेः पूर्णाहुतिं दत्वा वौषडन्तां घृतेन च ।
[अग्निमध्ये देवस्य पूजनम् ] ततः पूजा प्रकर्तव्या देवस्याग्रस्तु मध्यतः ॥ १५५ ॥
तत्र प्रथमं वन्हेः स्मरणप्रकारः] पूर्व तं च स्मरेद्वह्नि साकारं निष्कळप्रभम् । स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ॥ १५६ ॥ सर्वतः करवाक्पादं सर्वतोऽक्षिशिरोमुखम् । कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम् ॥ १५७ ।। कुण्डमापूरयन्सर्वं सर्वाकृत्या च सर्वतः । एवं हि विततो व्यापी निराकारः सुदीप्तिमान् ॥ १५८॥
[व्योमवद्व्यापकतया भावितस्याग्नेमध्ये देवयजनम् ] बहिं तु व्योमवद्ध्यात्वा तन्मध्ये पूजयेत्लभुम् । गन्धपुष्पादिना चैव
[अस्त्रादियजनम् ]
ततोऽलं कवचं यजेत् ॥ १५९ ॥ दक्षिणे बाहुमार्गे तु अनिरुद्धसमीपतः ।
अमीषोमात्मकं तत्र आत्मरक्षार्थमेव च ॥ १६० ॥ 1 धि C. L. श Y.
१९
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१४६
www.kobatirth.org
जयाख्यसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
देवं चक्रस्थितं चक्रं
[ अथ होमविधानम् ] ततो होमं समारभेत् । तिलैर्धृतसमायुक्तैः द्रव्यैः सर्वैश्च याज्ञिकैः ।। १६१ ।। सुगन्धाज्य तैश्चैव कुर्वीत विधिवत्ततः ।
[लक्ष्म्यादीनां होमसङ्ख्याविधानम् ] मूलमन्त्राच्चतुर्थांशं लक्ष्म्यादीनां च होमयेत् ।। १६२ ।। अङ्गानां शक्तिहोमाच्च अर्ध तु जुहुयात्ततः । तदर्धेन तु वक्त्राणां होमं कुर्याद्विजोत्तम ।। १६३ ॥ वक्त्रेभ्यः कौस्तुभादीनामर्थं तु परिहोमयेत् । सादीनां तदर्धे तु तेभ्यश्चार्ध परेऽक्षरे || १६४ ॥ अर्धमशसंयुक्तमधिकं चाग्रवर्तिनाम् ।
[ जपानुगुण्येन होमस्य कर्तव्यता ]
जपकाले यथा होमे कर्तव्यं सिद्धिमिच्छता ।। १६५ ।। एवं ज्ञात्वा ततः कुर्यात्कोटिहोमाच्छतावधि । यस्मादतर्पितो मन्त्रो न कदाचित्फलमदः ॥ १६६ ॥ कामैरवश्यफलदैर्देशकालसमुद्भवैः ।
[ होमद्रव्यनिरूपणम् ]
तिलैर्घृतेन पयसा दना वा पायसेन तु ॥ १६७ ॥ सिद्धानैः साधितैर्भक्ष्यैव जळाजैश्व तण्डुलैः । मूलैः फलैः पल्लवैर्वा सुप्रशस्तैश्व कोमलैः ॥ १६८ ॥ सुगन्धैः स्थळपद्माद्यैः पुष्पैर्विप्र सितादिकैः । गुग्गुळेना ज्यामिश्रेण साज्यश्रीवेष्टकेन वा ॥ १६९ ॥ धात्रीफलैर्वा सरसैरुत्पलैथ शुभैस्तथा । सुसितैः सितररक्तैश्च पद्यैर्बिल्यैः सुशोभनैः ॥ १७० ॥ दुर्वाकाण्डैरभग्राग्रैः दन्तिसद्दन्तनिर्मलैः । एघोंभिर्ब्रह्मवृक्षोत्यैः क्षीरद्रुममयैस्तथा ।। १७१ ।। अमृता क्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः । अच्छिन्नाग्रा भग्नाश्च कण्टकैः परिवर्जिताः ॥ १७२ ॥ सर्वास्त्रिमधुरक्ताश्च घृतयुक्तास्तु वा पुनः ।
For Private and Personal Use Only
[प. १९
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ११]
अग्निकार्यविधानम्
१४७
[ होमद्रव्यमेदेन फलमेदः] आज्ययुक्तैस्तिलैः शान्तिः सिद्धयः सकलास्तथा ॥ १७३ ॥ घृतेन पयसा दधा होमस्तृप्तिं प्रयच्छति । पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिः सदा भवेत् ॥ १७४ ॥ बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मनराड् भवेत् । प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः॥ १७५ ॥ पल्लवैः फल मूलैश्च होमस्तुष्टिं प्रयच्छति । जहाति चापमृत्युं च रोगांचोपशमं नयेत् ॥ १७६ ॥ तर्पितः स्थलपद्माथैः पुष्पैश्वान्यैः सितादिकैः। सौभाग्यमतुलं विम अचिरात्संप्रयच्छति ॥ १७७ ॥ गुग्गुल्वाधैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा । आज्याक्तैः पद्मबीजैश्च लक्ष्मी शीघं प्रयच्छति ॥ १७८ ॥ उत्पलैवेश्यकामस्तु भोगकामश्च होमयेत् । दूर्वामृताभिोमेन आयुषो वृद्धिमाप्नुयात् ॥ १७९ ॥ एघोभिश्च शुभैोमादोषशान्तिपदः प्रभुः।
[आहुतिप्रमाणभेदः ] तिलानां शस्यते होमः सततं मृगमुद्रया ॥ १८० ॥ घृतस्य काषि(र्ष ?)को होमः क्षीरस्य च विशेषतः । शुक्तिमात्राहुतिर्दधः प्रसूतिः पायसस्य च ॥ १८१॥ ग्रासार्धमात्रमन्नानां भक्ष्याणां स्वप्रमाणतः । सर्वेषामेव बीजाना मुष्टिना होममाचरेत् ॥ १८२ ॥ अग्रालिस्तु लाजानां शालीनां पञ्चकं हुनेत् (१)। फलानां स्वप्रमाणं च पल्लवानां तथैव च ॥ १८३ ॥ त्रितीय मूलखण्डानां पुष्पाणां स्वप्रमाणतः। कर्कन्धुमात्रगुळिका होतव्या गुग्गुलैस्सदा ॥ १८४ ॥ धात्रीफलप्रमाणां वा संभवे सति होमयेत् । दूर्वाकाण्डानि विमेन्द्र चतुरष्टाइलानि वा ॥ १८५ ॥ समित्सदेशमानेन समच्छेदा स्वगन्विता । [ स्वाहाकार वषट्कार-वौषट्कारादिप्रयोगे निमित्तभेदनिरूपणम् ] स्वाहाकारं सदा होमे पूर्णायां वौपडेव च ॥ १८६ ॥
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१४८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
तमेव शान्तिके कुर्याद्वषड्डाऽऽप्ययने सदा । स्वधा पितृक्रियायां च फट्कारः क्षयकर्मणि ॥ १८७ ॥ विद्वेषे हुं वशे हीं च नमो मोक्षप्रसिद्धये । [ पूर्णाहुतिप्रकारः ] कर्महोमावसाने च घृतेनापूर्य च स्रुव (च) म् ॥ १८८ ॥ अभावात्तु प्रभूतस्य ( ? ) होमद्रव्येन पूरयेत् । तत्रोपरि घृतं दद्यात्ततोर्घ्य कुसुमादिभिः ॥ १८९ ॥ मूलदेशात्समारभ्य स्रुक्संपूज्या स्रुवान्विता । घृतयुक्तं तु तद्द्रव्यं स्रुचः पुष्करकुक्षिगम् ॥ १९० ॥ द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्ण समुद्धरेत् ।
[१.११
For Private and Personal Use Only
स्रुग्दण्डं देहनाभी तु मूले संरोध्य संस्मरत् ॥ १९९ ॥ निष्कळं मननाथं तु पूर्णशीतांशुसन्निभम् ।
आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् ।। १९२ ।। विधाय चेश्वराधारे तस्माद्धारामृतं महत् । नासिकासन्धिमार्गेण स्रुक्पद्मे पतितं स्मरेत् ॥ १९३ ॥ सामृतामाज्यधारां च वसुधारामिव क्षिपेत् । मुखमध्ये तु मन्त्रस्य तद्ब्रह्मविवरेऽथवा ॥ १९४ ॥ हृत्पद्मान्तर्गतां सम्यक्मविष्टामनुभावयेत् । तया वै बृंहितं मन्त्रं भावयेद्ब्रह्मधारया || १९५ ॥ तृहृष्टं च पुष्टं च तुष्टं वै साधकोपरि । मन्त्रोच्चारसमेता वै शरीरकरणान्विता ॥ १९६ ॥ ध्यानोपेता द्विजश्रेष्ठ पूर्णेयं परिपातिता । सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी ॥ १९७ ॥ [ अग्नेर्वर्णादिभेदैः कर्मसिद्धेर्ज्ञातव्यता ] बहुशुष्केन्धनेन च होतव्यं कर्मसिद्धये । अग्नेर्वर्णाश्च गंधाच शब्दाश्राकृतयस्तथा ॥ १९८ ॥ विकाराच शिखाचैव संवेद्याः कर्मसिद्धये । पद्मरागद्युतिः श्रेष्ठो लाक्षालक्तकसन्निभः ।। १९९ ॥ बालार्कवर्णो हुतभुक् जयार्थे शस्यते द्विज । इन्द्रको पकवर्णाभः शोणाभो वाऽथ पावकः ॥ २०० ॥
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. १९]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अग्निकार्यविधानम्
शक्रचापनिभः श्रेष्ठः कुङ्कुमाभस्तथैव च । रक्तानां पुष्पजातीनां वर्णेनाग्निरिष्यते ।। २०१ ॥ सुगन्ध' द्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः । आयुर्दः पद्मगन्धः स्याद्बहुगन्धश्च सुव्रत ।। २०२ ॥ उग्रगन्धोऽभिचारे तु विहितः सर्वदाऽनलः । जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः ॥ २०३ ॥ शब्दोऽः सिद्धये हेतुरतोऽन्यः स्यादसिद्धिदः । छत्राकारो भ्रमः श्रेष्ठो ध्वजचामररूपकः ॥ २०४ ॥ विमानादिवितानानां प्रासादानां वृषस्य वा । आकारेणाथ हंसानां मयूराणां च सिद्धिदः ॥ २०५ ॥ रक्तास्तु यदा वह्निर्लक्षणात्परिदृश्यते । भग्नराजोपलाभश्च स्फटिकाभस्तथा शुभः ॥ २०६ ॥ यद्रूपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् । अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः ॥ २०७ ॥ गर्हितेन तु तर्णेन यदि कापोतिकादिना । परिवर्त करोत्यग्निस्तदा विप्र विपर्ययम् ॥ २०८ ॥ होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम् । विषमा शिखा वहेख्यादयश्च शुभावहाः ।। २०९ ॥ स्वा हस्वोन्नता दीर्घा ज्वाळाः सिद्धिप्रदाः स्मृताः । स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः ॥ २१० ॥ स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः ।
[ होमे प्रशस्तोऽग्निः ]
प्रदीप्ते लेलिहानेऽमै निर्धूमे सगुणे तथा ॥ २११ ॥ हृधे तुष्टपदे चैव होतव्याः श्रियमिच्छता ।
[ होमे वर्ज्योऽग्निः ] अल्पतेजोऽल्परूपश्च विष्फुलिङ्गसमन्वितः ॥ २१२ ॥ ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः । अप्रबुद्धे सधूमे च जुहयाद्यो हुताशने ॥ २१३ ॥ कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्रुते । दुर्गन्धश्वावलीच पीतः कृष्णश्च यो भवेत् ॥ २१४ ॥
1 दिव्य C. L.
For Private and Personal Use Only
१४९
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
जयाल्यसंहिता
[प. १५
असकृत्कुं लिखेधस्तु स तु दद्यात्पराभवम् ।
__ [तिथिभेदेन फलमेदाः] शुभे ग्रहे मुनक्षत्रे शुक्लपक्षे तिथिष्वपि ॥ २१५ ॥ द्वादश्यां धर्मकामार्थानग्निस्थः कुरुते विभुः । सौभाग्यं तु त्रयोदश्यामेकादश्यां ध्रुवं जयः (यं ?) ॥ २१६ ॥ पञ्चम्यां द्रव्यसिद्धिं च नवम्यां कीर्तिदः प्रभुः । तिथयः शुक्लपक्षे तु मोक्ताः सौभाग्यकर्मणि ॥ २१७ ॥ यथाकामं तु मोक्षार्थी पक्षयोरुभयोरपि । | प्रभाधर्चिःसप्तके क्रमादकैकस्मिंस्तर्पितस्य मन्त्रस्य फलभेदः] प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि नारद ॥ २१८ ॥ विद्यां प्रयच्छत्यचिरात् दीप्तिस्थो भूमदः प्रभुः । तापयत्याशु शत्रूणां प्रकाशोपर्यवस्थितः ॥ २१९ ।। शत्रुक्षयं ददात्याशु मरीच्यामूर्ध्वगो विभुः। तपन्यामूर्ध्वगो मन्त्रः सर्वतापोपशान्तिदः ॥ २२० ॥ विपक्षोच्चाटनं कुर्यात्कराळासंस्थितो विभुः । लेलिहावस्थितो मन्त्रो यदि सन्तर्पितो मुने ॥ २२१ ॥ दद्यादभीप्सितं चैव देहान्ते परमं पदम् । । इदमुक्तं मया विष होमकर्म समासतः ॥ २२२ ॥
[होमान्ते कर्तव्यस्य तदुत्तराङ्गस्य विधानम् ] होमान्ते सानलं मन्त्रं भूयः पुष्पादिभिर्यजेत् । मुद्राः प्रदर्शयेत्सर्वा मूलमन्त्रादितः क्रमात् ॥ २२३ ॥ सन्दर्शयेत्ततो वहेर्मुद्रां मन्त्रसमन्विताम् ।
[अग्निमुद्रा] पद्माकारौ करौ कृत्वा अडष्ठौ च कनिष्ठिके ॥ २२४ ॥ संमील्य चाग्रदेशात्तु कर्णिकेव यथा द्विज । तर्जन्यादित्रयं शेषमूर्ध्वगं च करद्वयात् ॥ २२५॥
असंलग्नं तु निक्षिप्तं मुद्राऽनेः संप्रकीर्तिता । [मण्डले विन्यस्तस्य मन्त्ररूपस्य भगवतो मूर्धनि पुष्पाञ्जलिसमर्पणप्रकारः ]
मण्डलाग्रं ततो यायाद्धोमं विष्णोः समर्प्य च ॥ २२६ ॥ आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम् ।
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
जयाख्यसंहिता [स्वहृदयं प्रविष्टस्य परस्वरूपस्य भासाऽऽपादमस्तकं स्वदेहस्य व्याप्तत्वभावनम् ]
मन्त्रमुद्रासमेतेन पूरकेण तु नारद ॥ २३७॥ भासितं भावयेदेहं तेनापादाच्छिरोवधि । प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज ॥ २३८ ।। विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति ।
[विसर्जनानन्तरं दीक्षितेभ्यो नैवेद्यप्रदानम् ] एवं विसृज्य मन्त्रेशं लोकपालास्त्रवर्जितम् ।। २३९ ॥ दीक्षितानां द्विजानां च श्रद्धासंयमसेविनाम् । प्रदद्याद्विज नैवेद्यं शिष्याणां भावितात्मनाम् ॥ २४० ॥
[ मूलमन्त्राभ्यर्चने विनियुक्तानां पुष्पादीनां समाहरणम् ] वलमानस्य(?) मन्त्रस्य तुल्यकालं समाहरेत् । पुष्पाण्यत्रं च नैवेद्यं मूलमन्त्रोपयोजितम् ॥ २४१ ॥
[समाढतेन तेन द्रव्येण विष्वक्सेनाभ्यर्चनम् ] तेन भाण्डस्थितेनापि समाहूयाम्बरान्तरात् । विष्वक्सेनं यजेद्भक्त्या ध्वात्वा वै मण्डलान्तरे ॥ २४२ ॥ चतुर्भुजमुदाराङ्गं गदाशङ्खधरं विभुम् । नवाम्रपत्रसङ्काशं पिङ्गलश्मश्रुलोचनम् ॥ २४३ ॥ पीतवस्त्रं चतुर्दष्ट्र स्त्रमुद्राद्वितयान्वितम् । समभ्यर्च्य क्रमासाङ्गं मुद्रामस्याथ दर्शयेत् ॥ २४४ ।।
[अथ कुण्डे विन्यस्तस्य मन्त्रस्य पुष्पैः पूजनम् ] गत्वा कुण्डसमीपं तु मत्रं पुष्पैः प्रपूज्य च ।
[भस्मना तिलकधारणम् ] भस्मनाऽखाभितप्तेन ललाटे तिलकं शुभम् ॥ २४५ ॥
[ मण्डलस्थस्येव कुण्डस्थस्य मन्त्रस्योपसंहरणम् ] कृत्वा मण्ड(ल)वत्पश्चादुपसंहृत्य चात्मनि ।
[अथ विष्वक्सेनस्य कुण्डे सन्तर्पणक्रमः ] विष्वक्सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः ॥ २४६ ॥ वौषडन्तेन मन्त्रेण दद्यात्पूर्णाहुतिं द्विज । मण्डले पूजयित्वाऽथ कुर्यात्तस्य विसर्जनम् ॥ २४७ ॥
For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१५]
अग्निकार्यविधानम्
[विष्वक्सेनविसर्जनम् ] स्वमन्त्रेण द्विजश्रेष्ठ क्षमस्वेति पदेन च । मुद्रासमन्वितेनाथ नभस्युत्पतितं स्मरेत् ॥ २४८ ॥ पूर्णेन कलशेनाथ अस्त्रजप्तेन नारद । क्षीराम्बुमधुराज्येन प्रापयेन्मण्डलं तु तत्(?) ॥ २४९ ॥ ततः कुण्डात्समुत्थाप्य विष्वक्सेनं यथा पुरा ।
[लोकपालादीनां विसर्जनप्रकारः] पूजयेल्लोकपालांश्च पुष्पायैस्तर्पयेत्ततः ॥ २५० ॥ एकाहुतिमदानेन शत्या वा बहुभिः पुनः । यथाविधि स्वमन्त्रेण पूजयित्वा विसर्जयेत ॥ २५१ ॥ सास्त्रान्सपरिवाराश्च स्व स्व स्थान क्रमेण तु ।
[अथ क्षेत्रपालादीनां घृतादिभिस्तर्पणक्रमः ] गत्वा कुण्डसमीपेऽथ क्षेत्रपालादयः क्रमात् ॥ २५२ ॥ आधारशक्तेरारभ्य पीठमन्त्राश्च सर्वशः । गणेशाद्याश्च सिद्धान्तास्तर्पणीया घृतादिकैः ।। २५३ ॥ सकृत्सकृत्स्वशक्त्या वा पूर्णा सर्वेष्वथ क्षिपेत् । पात्रस्थं कलशस्थं च मन्त्रतन्त्रावतारितम् ॥ २५४ ॥ क्रमेण चोपसंहृत्य घ्राणाग्रेण तु पूर्ववत् ।
[अथ वह्वेस्तर्पणप्रकारः ] स्वमन्त्रेण ततो वह्नि शक्तितस्तर्पयेविज ॥ २५५ ॥ अच्छिद्रकरणी पूर्णा पूर्णामन्त्रेण पातयेत् । कुण्डे पुष्पाञ्जलिं कृत्वा वह्निमन्त्रमनुस्मरन् ॥ २५६ ॥ समाघ्राय न्यसेत्कोष्ठे झवतारक्रमेण तु ।
[अथाग्नेः परिषेचनम् ] सुवन्तु तोयेनापूर्य कुण्डं बाह्ये प्रदक्षिणम् ॥ २५७ ।। कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया ।
[नैवेद्यादीनां तोये प्रक्षेपविधानम् ] नैवेद्यमुपसंहत्य वस्त्रालङ्कारवर्जितम् ॥ २५८ ॥ अगाधोदकमध्ये तु वहत्यधिविनिक्षिपेत् ।
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
जयाख्यसंहिता
[प. १५-१६ [निमाष्टर्युपलेपनपूर्वकं सिद्धार्थकादीनामुस्किरणम् ] सम्यक्कृत्वा निमाष्टिं वै उपलिप्याथ चोत्किरेत् ॥ २५९ ॥ सिद्धार्थकादिलाजांश्च तिलं सुमनसोऽक्षतान् ।
[ रक्षार्थ स्थापितयोः कवचास्त्रयोरुपसंहारः ] वर्मास्ने छुपसंहृत्य रक्षार्थ योजिते पुरा ॥ २६० ॥
[स्वविग्रहे कृतस्य न्यासस्योपसंहारः ] यागस्थानाच तिलकं कृत्वा न्यासं स्वविग्रहात । उपसंहृत्य मेधावी कुर्याद्वै भोजनादिकम् ॥ २६१ ॥ इदमुक्तं समासेन मन्त्रसन्तर्पणं द्विज ।
[अपात्रेऽस्य मन्त्रसन्तर्पणक्रमस्यावाच्यत्वकथनम् ] वाच्यं नादीक्षितानां च नाभक्तानां कदाचन ॥ २६२ ॥ नान्यदर्शनसंस्थानां नोपहासरतात्मनाम् ।
[पात्रे वक्तव्यता] सद्भावझे तु वक्तव्यं समयज्ञेऽथ पुत्रके ॥ २६३ ॥ साधके तु गुरोवापि भक्ते स्निग्धे विमत्सरे
सत्यधर्मपरे वापि साचारे समयस्थिते ॥ २६४ ॥ इति श्रीपञ्चरात्रे जयाख्यसंहितायामाग्निकार्यविधानं नाम पञ्चदशः पटलः । अथ दीक्षाविधानं नाम षोडशः पटलः
नारदःश्रोतुमिच्छामि भगवन्दीक्षालक्षणमुत्तमम् । समयिनः पुत्रकस्य साधकाचार्ययोस्तथा ॥ १ ॥ नैष्ठिकानां तथा स्त्रीणां शिशूनां भावितात्मनाम् । विस्तरेण समाख्याहि यदि सानुग्रहोऽसि मे ॥२॥
श्रीमगवान् - शृणु दीक्षा प्रवक्ष्यामि शिष्याणां भावितात्मनाम् । देवामिगुरुपूजासु अधिकारो यथा(या ? )भवेत् ॥ ३ ॥ सिद्धये मुक्तये चैव तां वक्ष्यामि त्रिधा यथा ।
[आढ्यानाढ्यभेदेन दीक्षाप्रकारे मेदः] महामण्डलयागेन वित्ताख्यानां तु कारयेत् ॥ ४॥ 1 समाधिनः S. समधीनः Y.
For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १६] दीक्षाविधानम्
१५५ वित्तयोगविमुक्तस्य स्वल्पवित्तस्य देहिनः । संसारभयभीतस्य विष्णुभक्तस्य तत्त्वतः ॥ ५॥ अनौ चाज्यान्वितै/जैः सतिलैः केवलैस्तथा । द्रव्यहीनस्य वै कुर्याद्वाचैवानुग्रहं गुरुः ॥ ६ ॥
[उपसन्नस्यावश्यं दीक्षयितव्यता] यः समः सर्वभूतेषु विरागी वीतमत्सरः। जितेन्द्रियः शुचिर्दक्षः समग्रावयवान्वितः ॥७॥ कर्मणा मनसा वाचा भीतेष्वभयदः सदा । संबुद्धिपदसमाप्तस्तत्रापि भगवन्मयः ॥ ८॥ पञ्चकालरतश्चैव पञ्चरात्रार्थवित्तथा । विष्णुतत्त्वं परिमाय एकं चानेकभेदगम् ॥९॥ दीक्षयेन्मेदिनी सर्वा किं पुनश्चोपसर्पितान् ।
[ एकस्यैवाच्युतस्यानेकरूपेण स्थितत्वनिर्देशः ] निराश्रयमसङ्कल्पं स्वरूपादच्युतं स्थिरम् ॥१०॥ ग्राणग्राहकधर्मेश्च निर्मुक्तमचलं ध्रुवम् । एव(क ? )मेव फले पञ्च( ? )वक्ष्ये ते नेकधा स्थितम् ॥ ११ ॥
व्याप्तव्यापकभेदेन यथावन्मुनिसत्तम । [ परसूक्ष्मस्थूलात्मना त्रिधा स्थितेषु तत्त्वेषु अच्युतस्य त्रेधा व्याप्य स्थितिः]
स्थूलं सूक्ष्म परं चान्यद्वयाप्य तत्त्वत्रयं स्थितम् ॥ १२ ॥ प्रधानपुरुषेशाख्यं तथाऽन्यच्छ्रोत्रपूर्वकम् ।। व्याप्याच्युतः स्थितस्साक्षात् त्रिधा वै बुद्धिपश्चिमम् ।। १३ ॥ त्रिविधं विष्णुतत्त्वं तु एकं ज्ञात्वाऽप्यनेकधा । एकैकेन तु भेदेन कुर्यात्सर्वेष्वनुग्रहम् ॥ १४ ॥ यथानुरूपं क्रमशः समयज्ञादिषु द्विज ।
[मन्त्रमूर्तेर्भगवतस्त्रेधाऽवस्थानम् ] पिण्डात्मा भगवानेक उपाङ्गान्यश्च स द्विधा ॥ १५॥ त्रिविषे मनराशौ तु त्रिषा चैव व्यवस्थितः ।
[स्थूलसूक्ष्मपरात्मना मन्त्रराशेस्त्रैविध्यम् ] +मणेराकृष्टिमन्त्रान्तो मात्रामाणाशिरुच्यते ॥ १६॥ 1 लोभ A.CL., S. 2कम् CL. + अत्र मणिशब्देन कौस्तुभः. आकृष्टिशब्देनाङ्कशः, भूधरपाब्देन वराहो विवक्षितः ।
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[५. १६ लक्ष्म्यायो भूधरान्तश्च द्वितीयः सूक्ष्मसंज्ञितः । सप्तामू(ोन्मू ? )र्तिमन्त्रान्तस्तृतीयस्तु परः स्मृतः ॥ १७ ॥
तत्त्व'( मन्त्र ? )ग्रामं समुचित्य स्थितः सिंक्षेपकर्मणि । [ स्थूलसूक्ष्मपरात्मना त्रेधाऽवस्थितस्य मन्त्रराशेः स्थूलाचेकैकराशौ प्रत्येकं स्थूलादित्रिक
रूपेणावस्थितिः] त्रित्रिकावस्थरूपेण त्रयं कृत्वा त्रिधा स्वयम् ॥ १८ ॥ राशीनां भगवान्विष्णुर्लोकानुग्रहकृत्स्थितः । अङ्कशादैनतेयान्तं स्थूलात्स्थूलमिदं त्रिकम् ॥ १९ ॥ गदोमन्त्राच शङ्खान्तं स्थूलमध्यं च नारद । पङ्कजात्कौस्तुभान्तं च स्थूलपारं भवेत्रिकम् ॥ २० ॥ वराहासिलमत्रान्तं सूक्ष्मं स्थूलं त्रिकं स्मृतम् । अस्त्राहृदयपर्यन्तं सूक्ष्ममध्यो भवेत्लभुः ॥ २१ ॥ मायाशक्तस्तु लक्ष्म्यन्तं भवेत्सूक्ष्म परं तु तत् । समूलो मूर्तिमन्त्रो यः सर्वस्सप्तदशाक्षरः ॥ २२ ॥ परस्थूलमिदं विद्धि सप्तमं सर्वसिद्धिदम् । अनिरुद्धातु सत्यान्तं सर्व तत्परमध्यमम् ॥ २३ ॥ परात्परं मन्त्रपदं नवमं भोगमोक्षदम् । विद्धि सप्ताक्षरं पिण्डं मन्त्रग्रामस्य नायकम् ॥ २४ ॥ उत्तरोत्तरता चैव सर्वेषां वर्तते क्रमात् ।। सामर्थ्येन तु वीर्येण ज्ञानेन विविधेन च ॥ २५ ।।
भवच्छेदे च दीक्षायां विविधासु च सिद्धिषु । [मन्त्रसङ्घस्य तत्त्वसङ्घ संक्षेपमध्यविस्तारात्मकदीक्षात्रैविध्यानुगुणं त्रेधाऽवस्थान
निरूपणम्] क्रमेण गन्धतन्मात्रात्मभुतत्वावधि द्विज ॥ २६ ॥ मन्त्रसङ्घः परत्वेन किञ्चित्सङ्कोचरूपधृत् । स्थूलसूक्ष्मादि नवधा मध्ये विस्तारकर्मणि ॥ २७॥ भूयोऽनुक्रमयोगेन पञ्चविंशतिधा मुने ।
एकः स एव मन्त्रात्मा भिमोऽपि बहुभेदतः ॥२८॥ 1 तत्र CL. + संक्षेपमध्यमविस्तारभेदेन त्रेधा वक्ष्यमाणे दीक्षाभेदे संक्षेपक्रमे समुच्चित्य स्थितिर्भावनीयेति यावत् ।
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९
दीक्षाविधानम्
१६७
[ अधिभूताधिदैवाध्यात्मभेदेन त्रेधा विभिन्नस्य प्रत्येकं पञ्चविंशतिधाऽवस्थितिनिरूपणम् ]
अध्यात्मत्वाधिदैवत्वाधिभूतत्वव्यवस्थया । स्थितस्त्वीश्वरतत्त्वाच्च पावत्तत्त्वं धराभिधम् ॥ २९ ॥ ईश्वरोऽथ प्रधानं च बुद्धिश्चाहंकृतिर्मनः । पञ्चेन्द्रियाणि श्रोत्रायाः पञ्च वागादयस्तथा ॥ ३० ॥ पञ्च शब्दादयश्चान्ये पञ्च भूतानि खादयः। अधिभूतगणश्चायमधिदैवगणं भृणु ॥ ३१ ॥ मकाराद्यानि बीजानि कावसानानि वै क्रमात् । ईश्वरादिषु तत्त्वेषु कथितास्साधिदेवताः ।। ३२ ॥ मन्त्राश्चाध्यात्मरूपा ये क्रमशः शृणु नारद । सप्ताक्षरः परो मन्त्रो ह्यध्यात्मं चैश्वरं स्मृतम् ॥ ३३॥ सत्यादिपञ्चकं विद्धि प्रकृतेः परमव्ययम् । मूलमूर्तिसमेतं च बुद्धरध्यात्ममुच्यते ॥ ३४ ॥ लक्ष्मीमन्त्रमहङ्कारे मनसः कीर्तिसंज्ञितम् । श्रोत्रेन्द्रिये जयाख्यं तु मायाख्यं च त्वगिन्द्रिये ॥ ३५ ॥ हृच्चधुरिन्द्रिये विद्धि जिह्वाग्रे तु शिरः स्मृतम् । शिखा घाणेन्द्रिये विद्धि वाक्तत्वे कवचं स्मृतम् ॥ ३६ ॥ पाणितत्त्वे भवेन्नेत्रमलं पादाभिधस्य च । पायवाख्यस्य च तत्त्वस्य सिामन्त्रं परं स्मृतम् ॥ ३७ ॥ कापिलं विद्धयुपस्थस्य शब्दे वाराह उच्यते । स्पर्श त्वध्यात्मरूपं च मन्त्रं कौस्तुभसंज्ञितम् ॥ ३८ ॥ रूपाख्यस्य तु मालाख्यं पद्मं विद्धि रसस्य च । शङ्खमन्त्रस्तु गन्धस्य चक्रं नभसि नारद ॥ ३९ ॥ गदामन्त्रः स्मृतो वायोरगेगारुड उच्यते । अप्तत्त्वस्य तु पाशाख्यो भूमेरङ्कुशसंज्ञितः॥४०॥ वैतत्येनोदिता मन्त्राः सतत्त्वा वितते क्रमे । दीक्षाकर्मणि संक्षिप्ते मध्यमे विततेऽथ च ॥४१॥ यावन त्रितयं ज्ञातं तावदीक्षा न जायते । एवमेष जगन्नाथो मन्त्रात्मा परमेश्वरः ॥ ४२ ॥
For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८ जयाख्यसंहिता
[प. १९ पञ्चविंशतितत्त्वेषु तत्त्वबीजेषु चैव हि । स्थितो ह्यधिष्ठातृत्वेन परत्वेन महामते ॥४३॥ ऊर्वे सप्ताक्षरं विष स्थिता नारायणी स्थितिः ।
या ह्येव कथिता पूर्व विधा सैव तु नान्यथा ॥४४॥ [ तथाभूतस्य मन्त्रात्मनः परमेश्वरस्य विशेषतत्यक्षरे मन्त्रे सानिध्यनिरूपणम् ]
स्थितीस्सर्वाश्च संहृत्य विशेषेण व्यवस्थितः । परं(र ? )सूक्ष्मयुतं(त ? )स्थूलरूपेण त्र्यक्षरे सदा ॥ ४५ ॥ मन्त्रे ह्यनुग्रहार्थस्तु भविता भावितात्मनाम् । [वक्ष्यमाणदीक्षाङ्गभूततत्त्वशोधने त्र्यक्षरस्य मन्त्रस्य विनियोगभेदः ] त्रिरुचारेण वै कुर्षादीक्षां वा तेन नारद ॥ ४६॥ ईशप्रधानतन्मात्रसन्धाने शोधने सति । द्विरुच्चारेण वा कुर्यादीशप्रकृतियोगतः ॥४७॥ प्रकृतिब्यक्षरो(रे?)शोध्या' प्रणवेनेश्वरस्तथा।
[ सप्ताक्षरमन्त्रेणेश्वरतत्त्वसंशोधनप्रकारः सोपपत्तिकः] सप्ताणेनेश्वरं वाथ एकोचारेण शोधयेत् ॥ ४० ॥ मन्त्रा यतोऽखिलास्तस्मिन्पिण्डे तत्वानि चेश्वरे । इत्येवं विष्णुतत्त्वं तु व्यापकत्वेन संस्थितम् ॥४९॥ ज्ञात्वा सम्यक्ततो दीक्षा मन्त्रैः कुर्याद्विजाखिलैः । यतः परेण विभुना सर्वे मन्त्रा अधिष्ठिताः ॥५०॥
[शिष्यलक्षणपरीक्षणपूर्वकं शिष्याणां दीक्षितव्यता] परीक्ष्य तनियुक्तांस्तु ब्रह्मचर्यस्थितान् शुचीन् । दक्षान् जितेन्द्रियान्धीरान्गुरुदेवामितत्परान् ॥ ५१ ॥ वर्णाश्रमगुणोपेतान्विनीतान् श्रद्धयान्वितान् । शिष्यांश्च भगवद्भक्तान् संसारानलखेदितान् ॥५२॥ दीक्षयेद्विधिना मन्त्री मन्त्रदीक्षादितः क्रमात् । संस्थिताऽनेकभेदेन यथा तद्गदतः शृणु ॥ ५३॥
[सामान्यदीक्षायास्त्रैविध्यम् ] सर्वेषां केवलैर्मन्त्रैर्मान्त्री सामान्यलक्षणा ।
तत्त्वै/जैस्तथा मन्त्रैर्ध्यानेन हवनेन च ॥ ५४॥ 1वार्य Y.
For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. १६ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीक्षाविधानम्
१९९
सामान्या हि (त्रि ? ) विधा चान्या सर्वेषां भावितात्मनाम् । संक्षिप्ता मध्यमा सा च तृतीया चातिविस्तरा ॥ ५५ ॥ [ संक्षिप्तादित्रयस्य फलभेदः ]
क( अ ? )ल्पकालं च संक्षिप्ता भोगं यच्छति सङ्कटम् । मध्यमा मध्यमं भोगं तथा काळं प्रयच्छति ।। ५६ ॥ अनन्तभोगफलदा भवेद्भोगाभिलाषिणाम् । प्रभावाद्धोमपूजाभ्यां विस्तीर्णा कालमक्षयम् ॥ ५७ ॥ समत्वमपवर्गे तु भवेद्दीक्षात्रयस्य च । [ विशेषदीक्षायाः पञ्चविधत्वम् ]
विशेषाख्या च या दीक्षा पञ्चधा सा व्यवस्थिता ॥ ५८ ॥ [ पञ्चविधासु विशेषदीक्षासु प्रत्येकमधिकारिभेदनिरूपणम् ] प्रथमा समयज्ञानां बलानां विष्णुचेतसाम् । भक्तानां कन्यकानां च द्वितीया पुत्रकेषु च ।। ५९ ॥ तृतीया मोक्षमार्गस्था साधकानां तु वै सदा । चतुर्थी मुनिशार्दूल ब्रह्मसायुज्यदायिका ॥ ६० ॥ देशिकानां तु कर्तव्या अङ्गनानां तु पञ्चमी ।
[ संक्षिप्तमध्यमविस्तृतभेदभिन्नासु सामान्यदीक्षासु क्रमात्तस्त्वसंयोजनप्रकारभेदः ] एतासां क्रमशो वक्ष्ये समत्वं तस्वसंग्रहम् ।। ६१ ।। येन विज्ञातमात्रेण दीक्षा सम्यक्प्रवर्तते । संहारक्रमयोगेन मनराशित्रयं च यत् ।। ६२ ।। प्रागुक्तं योजनीयं तत्तृतीये (त्रितयं ? ) बीजसंयुते ( तम् ? ) । तन्मात्र के प्रधाने च ईश्वराख्ये च शुद्धये ॥ ६३ ॥ राशित्रयस्य यो भेदः कथितो नवधा पुरा । अङ्कुशात्सप्तवर्णान्तं तन्मात्रेषु च पञ्चसु ॥ ६४ ॥ अहङ्कारे तथा बुद्धौ प्रकृतौ चेश्वरे च वै । तया संहृतियुक्तया वै गन्धमात्रादितः क्रमात् ।। ६५ ॥ विस्तीर्णायां तृतीयायां यदध्यात्मादिनोदितम् । क्रमः स एव बोद्धव्यः सृष्टिसंहारयोगतः ॥ ६६ ॥ सामान्यत्रितयस्येदं दीक्षायोगस्य लक्षणम् । [ अथ विशेषदीक्षापञ्चकभेदे प्रत्येकं मन्त्रैस्तत्त्वसंयोजनप्रकारभेदः ] पञ्चकस्याधुना विद्धि विशेषाख्यस्य नारद ।। ६७ ।।
For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
त्र्यक्षरं पदभेदेन मूर्तिमन्त्रसमन्वितम् । संक्षिप्ते तत्त्वजाले तु योजनीयं क्रमेण तु ॥ ६८ ॥ तन्मात्राणां च ह्रीं स्वाहा पञ्चानां तु सकृभ्यसेत् । विश्वात्मने पदं यच्च द्वितीयं तदहङ्कृतौ ॥ ६९ ॥ नारायणाय बुद्धौ तु तृतीयं योजने (येत् ? ) स्मरन् । नमः प्रधानतत्वे तु वयक्षरं चेश्वरे ततः ॥ ७० ॥ विशेषपञ्चकस्यैषा प्रथमा परिकीर्तिता ।
For Private and Personal Use Only
[प. १६
द्वितीयं शृणु विपेन्द्र सर्वसिद्धिप्रदा हि या ॥ ७१ ॥ गन्धतन्मात्र पूर्वाणि हृदयाथैरनुक्रमात् ।
अहङ्कारं तु नेत्रेण ( ? ) बुद्धिं जीवेन शोधयेत् ॥ ७२ ॥ प्रधानं मध्यमेनैव देवीनां हृदयेन तु । ईश्वरं प्रणवेनैव कुर्यात्तत्रैव येोजनम् ॥ ७३ ॥ पुत्राणां स्मृता दीक्षा विधिनाऽनेन नारद 1 साधकानां तु वक्ष्यामि तत्त्वशुद्धौ क्रमेण तु ॥ ७४ ॥ संशोध्य गन्धतन्मात्रं वक्रमत्रत्रयेण तु । रसाख्यमङ्गषङ्केन रूपमात्रं च शक्तिभिः ॥ ७५ ॥ समस्तमूलमन्त्रेण शोधयेत्स्पर्श संज्ञितम् । संशोध्य शब्दतन्मात्रमनिरुद्धेन नारद ॥ ७६ ॥ प्रश्नेन त्वहङ्कारं बुद्धिं सङ्कर्षणेन च । प्रधानं वासुदेवेन ततः सत्येन चेश्वरम् ॥ ७७ ॥ शोधयेत्साधकस्यैवं तत्त्वं सद्वैष्णवस्य च । दीक्षार्थी तत्वसंशुद्धौ गुरोर्मन्त्रानो शृणु ॥ ७८ ॥ दशभिस्सामस्तु गन्धमात्रं तु संहरेत् । लोकेशाद्यै रसाख्यं तु रूपाख्यं कौस्तुभादिकैः ॥ ७९ ॥ स्पर्शसंज्ञं त्रिभिर्वत्रैर्हृदाचैः शब्दसंज्ञितम् । लक्ष्म्याचैरप्यहङ्कारं बुद्धिं मूलेन शोधयेत् ॥ ८० ॥ प्रधानमथ सत्याद्यैः पञ्चभिः परिशोध्य च । सप्ताक्षरेण मन्त्रेण शोधयेदीश्वरं ततः ॥ ८१ ॥ क्रम एष हि दीक्षायामाचार्याणा मुदाहृतः । स्त्रीणां तु भोगसिद्धयर्थं शृणु दीक्षाक्रमं मम ॥ ८२ ॥
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीक्षाविधानम्
१६१
पुरुषं प्रथमे तत्त्वे योजयेद्गन्धसंज्ञिते । रसतन्मात्रसंज्ञेऽथ सत्त्यं चैव द्वितीयके ॥ ८३ ॥ अच्युतं च तृतीये तु वासुदेवं चतुर्थके । सकलेन तु रूपेण एतदादौ चतुष्टयम् ।। ८४ ॥ योजनीयं च मन्त्राणां चतुस्तन्मात्रशुद्धये । पञ्चमेचानिरुद्ध तु षष्ठे योज्यः पुनः प्रभुः ॥ ८५ ॥ प्रद्युम्नस्तु विशालाक्षस्ततः सङ्कर्षणः परे । निष्कलस्सप्तमे योज्यो देव्यो योज्यास्तथाऽष्टमे ॥ ८६ ॥ नवमे तु महातत्त्वे ध्यायेनारायणं प्रभुम् । ध्यक्षरेण तु मन्त्रेण त्रिदैवत्यं जगद्गुरुम् ॥ ८७ ॥ एवं तत्त्वसमूहस्थं ज्ञात्वा मन्त्रगणं पुरा । प्रारभेत ततो दीक्षां सुशुभे दिवसे गुरुः ॥ ८८॥
[दीक्षायां प्रशस्तास्तिथयः] यद्यप्युक्ता मया विष तिथयः पूजने पुरा । तथाऽपि द्वादशी श्रेष्ठा दीक्षायां पूजने हरेः ॥ ८९ ॥ सर्व दशम्यामाहृत्य यागोपकरणं तु वै ।
[ स्नानादिनियमपूर्वकं यागशालाप्रवेशः] माग्वत्स्नात्वा समाचम्य कृतन्यासस्स्मरेद्धरिम् ॥ ९० ॥
पुष्पाय॑तोयहस्तश्च संविशेद्यागमन्दिरम् । [ नृसिंह्यमन्त्रादिभिरभिमन्त्रितानां सिद्धार्थकानां यागशालायां परितः प्रक्षेपः ]
नृसिंहामन्त्रेणास्त्रेण सचक्रेणाभिमन्व्य च ॥ ९१ ॥ सिद्धार्थकान्क्षिपेत्पश्चादूर्वेऽधो दिग्विदुक्षु च ।
[स्वमन्त्रेण गदास्थापनम् ] माकाराकारदेहां च नानाज्वालासमाताम् ॥ ९२ ॥ शक्तिरूपां गदा तत्र स्वमन्त्रेण तु विन्यसेत् । [ सत्याद्यभिमन्त्रितेन पञ्चगव्येन त्र्यक्षरमन्त्रेण सर्वद्रव्यप्रोक्षणम् ] पात्रे चाभिनवे कुर्यात्संमिश्रसलिलेन च ॥ ९३ ॥ सत्यादिपञ्चकेनाथ पञ्चगव्यं तु मन्त्रयेत् । व्यक्षरेण तु मूलेन सर्व संमोक्ष्य तेन वै ॥ ९४ ।।
२१
For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १६
कौशेयेन पवित्रण ध्यायमानस्तमेव हि ।
[कलशविधिः] अथादाय दृढं शुभ्रमेकरूपं च निव्रणम् ॥ ९५॥ कलशं मृण्मयं रम्यं सौवर्ण चाथ राजतम् । रत्रहाटकसद्गन्धफलसर्वोषधीयुतम् ॥ ९६ ॥ शुभपादपशाखाढ्यं पट्टस्रक्कण्ठभूषणम् । गालितोदकसंपूर्ण वारिधारान्वितं शुभम् ॥ ९७ ॥ चन्दनायुपलिप्तं च परितश्चार्यचर्चितम् ।
[यथाविधि मन्त्रस्य साङ्गस्य पूजनीयत्वविधानम् ] मन्त्रपीठोपरि ब्रह्मन्साङ्गं सपरिवारकम् ॥ ९८ ॥ मन्त्रं पूर्वोक्तविधिना पूजयेच्च यथाविधि ।
1 [वर्धन्या अभिमन्त्रणम् ] सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ॥ ९९ ॥ तत्र चक्रस्थितं चास्त्रं यजेन्नारायणात्मकम् । [वर्धनीस्थसलिलधारया भित्तिसंसेचनपूर्वकं कलशस्य भ्रामणविधिः] तया भित्तिगणी सर्व संसिच्याच्छिन्नधारया ॥१०॥ प्रदक्षिणक्रमेणैवमीशकोणादितो द्विज । पृष्ठतः कलशो भ्राम्यस्स्तुल्यकालं तु वा पृथक् ॥ १०१
[अथ भ्रामितस्य कलशस्य स्थापनविधिः] शाल्यादिषु परिस्थाप्यः कलशो वधनीयुतः । ईशदिक्संमुखं चाथ पुष्पायैः पूजयेत्पुनः ॥ १०२॥
[स्थापितस्य कलशस्य पूजनम् ] अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्व्य वै । धूपादिवासितं कृत्वा तावुभौ परिवेष्टय च ॥ १०३ ॥ पूजां कृत्वाऽथ पुष्पायैः [स्थण्डिलेऽसौ च हरेर्यजनविधानम् ]
स्थण्डिलेऽथ यजेद्धरिम् । पूर्वोक्तेन विधानेन ततोग्नेमध्यतो यजेत् ॥ १०४ ॥ + अत्र भित्तिगणमिति वेदिर्लक्ष्यत इति प्रतिभाति । तथा च पाढ़े दीक्षाप्रकरणे-' अच्छिाधारया सिद्देदिकां परितोगुरु' रिति ।
For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९] दीक्षाविधानम्
११३ सन्तर्प्य पूर्वविधिना चरुं वै साधयेत्ततः ।
[अथ चरुसाधनप्रकारः] प्रक्षाल्य च पुराऽस्त्रेण गन्धैरालिप्य चान्तरात् ॥ १०५ ॥ क्षीरेण हविरापूर्य हृन्मन्त्रेण तु नारद । लक्षयित्वा शृतं क्षीरं निक्षिपेत्तण्डुलांस्ततः ॥ १०६॥ शक्तिमन्त्रचतुष्केण चालयेत्सिह्ममूर्तिना । सिद्धमुत्तारयेत्कुण्डान्मन्त्रेण कपिलात्मना ।। १०७ ॥ मक्षाल्यालिप्य च ततो मन्त्रेण क्रोडमूर्तिना । स्थगयेन्मूलमन्त्रेण [सिद्धस्य चरोश्चतुर्धा विभज्य विनियोगविधानम् ]
चतुर्धा संविभज्य तत् ॥ १०८ ॥ स्थण्डिलाराधितस्यादौ भागमेकं निवेद्य च । मध्वाज्यसंप्लुतं कृत्वा द्वितीयं कलशस्थिते ॥ १०९ ॥ तृतीयं भागमादाय तमग्निस्थे तु होमयेत् । परिवारे बलिं दद्यात्स्थलेशकलशावधौ( ? ) ११०॥
[ स्थण्डिलादिस्थानत्रये देवस्य पुनः पूजनम् ] मुद्रा बध्वा ततो जप्त्वा पुष्पायैः पूजयेत्पुनः । त्रिस्थानस्थं क्रमाद्देवं शिष्यानाहूय मण्डितान् १११ ॥
[शिष्याणां प्रोक्षणम् ] सुनातान्धीतवस्त्रांश्च पवित्रीकृतविग्रहान् । द्वारदेशस्थितान्कृत्वा बहिर्वासान्तरे' द्विज ॥ ११२ ॥ प्रोक्षयेदर्घ्यपात्रात्तु प्रागस्त्रेण तु नारद ।
. [अथ सर्वाङ्गसंस्पर्शः] सर्वाङ्गालभनं कुर्याच्छाखाजप्तैः पदैः क्रमात् ॥ ११३ ॥
[अभिमन्त्रितस्यार्थ्यपुष्पस्य शिरसि प्रक्षेपः ] दत्वाऽयंपुष्पं शिरसि शिरोमन्त्राभिमन्त्रितम् ।
[शिष्याणां मन्त्रमयशरीरत्वापादनम् ] दहनोत्पादनं कुर्यात्पूर्ववत्तमयोगतः ॥ ११४ ॥ 1 संकटे Y.
For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[१.११ ततस्तेषां विधानेन कुर्यान्मन्त्रमयीं तनुम् ।
[गुरुणा शिष्ये कर्तव्यो भावनाविशेषः ] यथाऽऽत्मनि पुरा देवे यथाऽनौ कलशे यथा ॥ ११५ ॥ शिष्यस्य च तथा ध्यायेत्सकलानिष्कलात्परम् । परं च त्र्यक्षरेणैव केवलेन तु नारद ॥ ११६ ॥ संस्कारस्सकलः प्रोक्तः शङ्खचक्रगदाधरः। निष्कलः शक्तिरूपस्तु मध्यमो मन्त्रनायकः ॥ ११७ ॥ पर शक्त्यवसानस्तु प्रणमात्मा (वात्मा' ?) व्यवस्थितः। सकलाधिष्ठिता व्यक्ता प्रकृतिः स्पष्टरूपिणी ॥ ११८ ॥ निष्कलाधिष्ठितं ज्ञेयमव्यक्तं पुरुषीश्चितिम्( ?) मन्त्ररूपेण देवेन सदसद्वयक्तिरूपिणा ॥ ११९ ॥
परेणाधिष्ठितं सर्व व्यक्ताव्यक्तं चिदात्मकम् । [स्वस्य शिष्यस्य चोक्तप्रकारेणैकीभावं भावयतो गुरोरेव संसारविमोचकत्वोक्तिः ]
एवं देवं स्वमात्मानं शिष्यं च पुरुषात्मकम् ॥ १२०॥ एकीभावेन यो वेत्ति न्यासकाले परस्य तु । दीक्षाधिवासने विप स संसाराद्विमोचकः ॥ १२१ ॥
[मत्रमूर्तेर्भगवतः सन्निधौ विज्ञापनम् ] विज्ञाप्यवाथ भगवानस्थलस्थो मन्त्रविग्रहः । सबन्धान्वैषयैः पाशैः विदेहं (विवशान् ?) पशुपक्षिवत्॥१२२॥ त्वदनुग्रहसामर्थ्यान्मोक्षयामि जगद्गुरो। विज्ञाप्यो भगवनेवं विनिवेद्य पशू( ? )विभोः ॥ १२३ पुत्राः शिष्यास्तथा भृत्यास्तथै(वै !)व परमेश्वर ।
[अहतेन वाससा शिष्यस्य नेत्रबन्धनम् ] वाससा ह्यहतेनाथ शुद्धेन मुसितेन च ॥ १२४ ॥ नेत्रमन्त्राभिजप्तेन नेत्रे शिष्यस्य बन्धयेत् ।
[पिनद्वनेत्रस्य शिष्यस्य हस्तेन पुष्पाञ्जलिप्रक्षेपणम् ] अमन्त्रं क्षेपयेचातो विष्णोः पुष्पाञ्जलिं स्थले ॥ २२५ ॥
[पुष्पाञ्जलिपतनानुसारेण शिष्यस्य नामकरणम् ] यत्र सा पतति ब्रह्मन्बुद्धिसङ्कल्पितेऽम्बुजे । I परवात्मा Y. एतत्पाठानुगुणस्तु परमात्मेति पाठः प्रतिभाति,
For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प.१९]
www.kobatirth.org
दीक्षाविधान
Acharya Shri Kailassagarsuri Gyanmandir
नवधा विभजेत्प्राग्वत्तन्नामानं तमङ्कयेत् ॥ १२६ ॥ विष्णुशब्दान्वितेनैव पतिं ( ति ? ) संज्ञायुतेन च । [ अमन्त्रकं कलशपूजनम् ] अमन्त्रमर्चयेत्पश्चात्कलशं सास्त्रवर्धनीम् ।। १२७ ।। [+मायासूत्रविधाननिरूपणम् ] सितं सूत्रमादाय लाक्षालक्तकभावितम् ।
[ तत्र सूत्रमानम् ]
सम्मुखं चोत्थितं शिष्यं समपादशिरोन्नतम् ॥ १२८ ॥ कृत्वाऽङ्गुष्ठद्वयस्याग्रात्समारभ्य द्विजोत्तम । यावच्छिखावसानं तु सूत्रमानं समाहरेत् ।। १२९ ।। [ तस्य सूत्रस्यैकगुणद्विगुणत्वाद्यन्यतमविधानम् ] कुर्यादेगुणं तद्वै द्विगुणं त्रिगुणं तु वा । त्रित्रिस्थगुणितं वाथ पञ्चविंशतिधा तु वा ॥ १३० ॥ [ तस्य सूत्रस्य सर्वविकारप्रकृतिभूताव्यक्तत्वेनभावनम् ] अव्यक्तलिङ्गसूत्रं तु प्रागविद्या कलात्मकम् । नित्यं जडं व्यापकं च तस्मिन्विश्वं प्रतिष्ठितम् ॥ १३१ ॥ तत्राप्त (स्त ? ) मयते भूयस्तस्माद्वै संप्रवर्तते । तत्रस्थां चिन्तयेत्सर्वामभिन्नां तववर्धनीम् ॥ १३२ ॥ वास्तु ये विम पाशबन्धात्मका दृढाः । रागेण रञ्जिताचित्रा अविद्यासंप्रदीपिताः ॥ १३३ ॥ विच्छिन्नाचैव कालेन नियता व्यापकास्तथा
[ तस्य सूत्रस्यैकद्वित्र्याद्यन्यतमप्रकारेण तवसङ्ख्याक्रमेण यथेच्छं ग्रंथनम् ] तत्त्वसङ्ख्याक्रमेणैव ग्रथये तद्विजेच्छया ।। १३४ ॥ एका वा द्विधा चैव त्रिधा वा नवधा मुने ।
संक्षिप्तं विस्तरेणाथ ग्रथयेत्पञ्चपञ्चधा ।। १३५ ॥
१६५
[ भोगमोक्षार्थिनः शिष्यस्य तदन्तरायोन्मूलनार्थं शिष्यशरीरतया भाविते सूत्रे तत्त्वसृष्टिक्रमेण शिखाप्रभृतिचरणान्तावयवभावनापूर्वकं होमस्य कर्तव्यताविधानम् ] तत्त्वसृष्टिक्रमेणैव शिखाग्राचरणावधि |
For Private and Personal Use Only
+ इदं सूत्रं पाद्धे ' मायासूत्रेण वेष्टयेदिति मायासूत्रमिति परिभाष्यते । इहचानुपदमव्यक्त लिङ्गसूत्रमिति च सूच्यते ।
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
K
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ ५.१६
भविष्यत्फलदेहेऽसौ (स्य ?) कृतकृत्यस्य कर्मणः ॥ १३६ ॥ कल्पयित्वा तु होतव्यो मन्त्रैर्निमूलकारणम् । भोगमोक्षप्रसक्तस्य बाधन्ते न यथा पुनः ॥ १३७ ।। कदाचिदेहपादायैः कर्माणि मुनिसत्तम । अनिच्छमानस्य बलाज्जन्तोः संप्रेयरन्ति च ॥ १३८ ॥ सेवरे प्राकृते देहे स हि कर्मास्पदो यतः । आश्रयस्य त्वभावेन कर्माण्युपशमन्ति च ॥ १३९ ॥ स्वयमेव यथा वहेवलाद्या इन्धनं विना । भोगासक्तस्य वै जन्तोरन्ते मोक्षाभिकांक्षिणः ॥ १४० ॥ संविधानमिदं कुर्यान्न निर्वाणाश्रितस्य च ।
[ सूत्रं कुंडसमीपं नीत्वा तस्मिन् सूत्रात्मके देहे तत्त्वानां संक्षेपविस्ताराभ्यां पूर्वोक्तकद्वित्र्यादिग्रन्थनप्रकारविकल्पानुगुणं स्मरणप्रकारः ]
साधुपर्णपुटे सूत्रं कृत्वा तं मल्लकेऽथ वा ॥ १४१ ॥ प्रयायात्कुण्ड निकट सह शिष्येण वै गुरुः । निधाय कुण्डनिकटे देहे शैष्येऽथ सौत्रके ॥ १४२ ॥ तत्वसङ्कं स्मरेद्धिनं स्पष्टं सृष्टिक्रमेण तु । केवलं चेश्वरं वाथ तं प्रधानान्वितं तु वै ॥ १४३ ॥ ते द्वे तन्मात्रकं वर्गमेकं च बहुधात्मकम् । ईश्वरं प्रकृतिं मेधामहङ्कारादिकं गणम् ॥ १४४ ॥ नवधा वा मुनिश्रेष्ठ विस्तारेणाथ चिन्तयेत् । ईश्वराच्च प्रथिव्यन्तं यथा चानुक्रमेण वा ॥ १४५ ॥ ललाटादप्रिपर्यन्तं स्थानभेदेन नारद । व्यापकत्वेन वै तत्वं सर्वेषां च लयं गतम् ॥ १४६ ॥ [ तत्त्वगणस्य दीपालोकयोरिवापृथग्भावलक्षणमैक्यम् ] मदीपाच यथा गेहे बहवस्स्थानभेदकाः । दृश्यते (न्ते ?) च तदुद्भूतआलोकोन विभाव्यते ॥ १४७ ॥ व्यापकत्वात्पृथग्रपमेवं तत्त्वगणं मुने । अपृथक्च पृथग्भूतं संमिश्रं तु विभावयेत् ॥ १४८ ॥ यथावज्ज्ञानदृष्ट्या तु बुद्ध्या संशोध्य योजयेत् । एवमेवापृथग्विद्धि भेदमेकस्य तं प्रति ॥ १४९ ॥
For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११७
प. १०
दीक्षाविधानम् दिक्संस्थितस्य यच्चैक्यं मिश्रीभूतत्वमेव हि ।
[तत्रैकधाग्रन्थनपक्षे] एकोच्चारमयोगेण ईशं सर्वत्र भावयेत् ॥ १५० ॥
[द्विधा ग्रन्थनपक्षे] द्विरुचारप्रयोगेण ईश्वरं तु विभावयेत् । व्यक्ती प्रधानतत्त्वं तु व्यापकं देहरूपधृत् ॥१५१ ॥
[त्रिधा ग्रन्थनपक्षे] त्रिरुचारेण चामूर्हो हृदयान्तं स्मरेद्विभुम् । हृदयान्नाभिपर्यन्तं प्रधानं परिभावयेत् ॥ १५२ ।। आनाभेः पादपर्यन्तं स्मरेत्तन्मात्रकं गणम् ।
[ नवधा ग्रन्थनपक्षे] नवधा मुनिशार्दूल एवमेव क्रमं शृणु ॥ १५३ ॥ आकर्णादीश्वरं मूर्ति प्रधानं वक्षसोऽन्तरे । नाभौ बुद्धिमहङ्कारं कन्दमूलाश्रितं स्मरेत् ॥ १५४ ॥ ऊरुभ्यां शब्दतन्मात्रं स्पर्शाख्यं सन्धिदेशजम् । जडाभ्यां रूपतन्मात्रं गुल्फयोरससंज्ञितम् ॥ १५५॥ पादाभ्यां गन्धसंशं तु सबीजं ध्यानसंयुतम् । स्मरेदेहे शिशोस्सूत्रे नवग्रन्थिसमायुते ।। १५६ ॥ ध्यायेद्धयाता धरान्तं वा दीक्षाकाले घुपस्थिते ।
[अथ तत्त्वानां होमः] ललाटे चेश्वरं साक्षाचिद्रूपं सर्वतो मुखम् ॥ १५७ ॥ समग्रैश्वर्यसंपूर्ण स्वबीजेन महामते । तद्वदेव हि शिष्यस्य धात्वा तदनु होमयेत् ॥१५८ ॥ स्वबीजेन शतं साष्टं तदध व्यंशमेव वा । तत्पादमथ पादाध ज्ञात्वाव्यक्तबलं तु वै ॥ १५९ ॥ हुत्वाऽथ हविषाऽऽपूर्य स्रवं तेन हुने( ? )च्छिशुम् । मूर्वि पूर्णोपमं कुण्डे स्वाहान्तं तु विनिक्षिपेत् ॥ १६० ॥ सूत्रग(ग्र?)न्धावथोलस्थे तत्तत्वं भावयेत्तथा ।
एवमीश्वरसंपातं होमं कृत्वा समासतः ।। १६१ ॥ 1 विभावयेत् (हृदन्तरे) Y.C L.. S.
For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १६ प्रधानं च ध्रुवोर्मध्ये स्वमन्त्रेण तु भावयेत् । सिन्दूरपुञ्जसङ्काशं होमयेत्तद्वदेव हि ॥ १६२ ॥ सितेन्दुरश्मिवर्णाभां तालुमध्ये धियं स्मरेत् । कुसुम्भरससङ्काशं खद्योतमिव खेचरम् ॥ १६३ ॥ तालुमूले त्वहङ्कारं तालुकर्णान्तरे ततः । राजोपलद्युति मुषंषः (माकृतेः ? ) कदम्बकुसुमोपमम् ॥ १६४॥ मनसचानुसन्धानं कुर्यात्सन्तर्प्य पूर्ववत् । कर्णोद्धृत्पद्मर्पयन्तं स्मरेत्पञ्चपदे समे ॥ १६५ ॥ श्रोत्रादीनथ वै पञ्च प्रस्फुरत्तारकोज्वलान् । स्वैः स्वैर्बीजैश्च पूर्वोक्तैर्ध्यात्वा सन्तर्प्य पूर्ववत् १६६ ॥ तत्स्थाना .... ...... .... स्पन्द (पद्म) स्थानाच नाभ्यन्तं माग्वत्पञ्चपदान्तरे । वागादीन्वै स्थितान् पञ्च बीजैः स्वैः पूर्ववत्स्मरेत् ॥ १६७ ॥ अनुक्रमेण चैकैकमुच्चार्य जुहुयान्यसेत् । आनाभेर्वस्तिशीर्षान्तं सुसमे पदपञ्चके ॥ १६८ ।। शब्दतन्मात्रपूर्वाणि गन्धमात्रावसानतः । स्वैःस्वैगुणैश्च युक्तानि भास्वज्योतिःप्रभाणि तु ॥ १६९ ॥ उरुमूले तथा मध्ये बुद्धिदेशे(?)ततस्त्वधः । दण्डे मर्मावसाने तु(?)सर्वस्मिंश्चरणे क्रमात् ॥ १७० ॥ खवाय्वग्न्युदकक्ष्मान्तं चिन्तयेद्भूतपञ्चकम् । नि(नी?)रूपाञ्जनवर्णं तु संस्मरेद्वयोमगोलकम् ॥ २७१॥ वायव्यं नीलपीतञ्च तैजसं मधुपिङ्गलम् । मुक्ताफलनिभं चाप्यं रत्नपीतं तु पार्थिवम् ॥ १७२ ॥ सध्यानद्रष्टा चोङ्कारं बीजं तदनु वै नमः । तत्रैव काले होमार्थ बीजं प्रणवपूर्वकम् ।। १७३ ॥ तत्तत्सझं ततः स्वाहा संपाते त्वीदृशो विधिः ।
[संपातहोमः ? ] तुर्यातीतपदावस्थो गुरुः कुर्यादनुग्रहम् ॥ १७४ ॥ एकोचारेण शिष्यस्य क्रियामप्यपरित्यजन् ।
For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११९
दीक्षाविधानम् द्विरुच्चारेण तुर्यस्थः सुषुप्तावस्थगत्रिभिः ॥ १७५ ॥ नवमिस्स्वप्नभूमिष्ठो जाग्रत्स्थानोऽखिलै हेत् । एकघा वा द्धिधा त्रेधा पञ्चधा पञ्चपञ्चधा ॥ १७६ ॥ हुत्वा संपातहोमार्थ सर्वद्वन्द्वोपशान्तये । कुर्यात्पूर्णाहुतिं चैव होमान्ते बीजसन्ततम् ॥ १७७ ॥ समूलमनं संस्मृत्य वौषडन्तं महामुने । यः पुमान् जीवसंज्ञस्तु तस्यैता भोगभूमयः ॥ १७८ ॥ ऊर्धाधोभ्यामविश्रान्तस्तावत्कुर्याद्मागमम् । यावन गुरुणा सम्यमन्त्रमूर्ती नियोजितः ॥ १७९ ॥ तत्स्थितो भगवच्छक्तिकिरणैश्चामलीकृतः । निर्मलो मलसोपानपदवीं न व्रजेत्पुनः ॥ १८० ॥ एवं संपातहोमं तु संपाद्य च पुरा मुने । विधाय तत्त्वसूत्रं तु पात्रेणैवापरेण तु ॥ १८१ ॥ संवेष्टय सितसूत्रेण गत्वाऽथ विनिवेद्य च ।
[ रजोघटिकाकर्तर्याद्युपकरणद्रव्याणामासादनादिसंस्कारः] कुम्भाग्रे वायुकोणे वा रजांसि घटिकां तथा ॥ १८२ ॥ कर्तरी शालिपूर्णा तु सूत्रं किरणसंज्ञितम् । सौवर्णी राजतीं चैव शलाकां ताम्रजामथ ॥ १८३॥ धूपदीपादिकं सर्व मूलमन्त्रेण नारद । संपूज्याथ परामृश्य निरीक्ष्याच्छाध वाससा ॥ १८४ ॥
_[बलिहरणम् ] ततश्शिष्यसमायुक्तो द्वाराबाह्यं व्रजेद्गुरुः । भूतानि दूरतोऽस्त्रेण प्रेयं चैव बलिं क्षिपेत् ॥ १८५ ।। तोयतण्डुलसिद्धार्थदधिजालसमन्वितम् ।
[परिखालेखनम् ] शङ्खनास्त्राभिजप्तेन परितः परिखां लिखेत् ॥ १८६ ॥ समाचम्योपविश्याथ प्राङ्मुखो वाप्युदङ्मुखः ।
[पञ्चगव्यप्रदानम् ] अनुक्रमेण शिष्याणां वर्णतो व्यवहारतः ॥ १८७ ।।
२२
For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७० जयाख्यसंहिता
[प. १९ पञ्चगव्यमथो दद्यादुर्भुक्तानां विशुद्धये ।
[चरुशेषभक्षणम् ] आचम्य चरुशेषं तु अश्नीयाच्छिष्यसंयुतः ॥ १८८ ॥
[अथ दन्तकाष्ठचर्वणतत्प्रक्षेपणविधानम् ] भुकास्त्रेणाभिमन्याथ दन्तकाष्ठं तु भक्षयेत् ।
[ अधिकारिभेदेन दन्तकाष्ठपरिमाणभेदः ] नवाष्टसप्तपदश्चाङ्गग्लैाह्मणपूर्वकम् ।। १८९ ॥ दद्यात्स्त्रीबालपर्यन्तं गुरोर्वै द्वादशाङ्गुलम् । एकापायेन चैतस्मात् समयज्ञावसानतः ॥ १९० ॥ भक्षयित्वा विनिक्षिप्य तौ(सं?)क्षाल्य प्रयतस्ततः । स्पष्टं कृत्वा खवक्त्रं तु अग्रपातं विलोक्य च ॥ १९१ ॥
[शुभाशुभपरिज्ञानम् ] उदक्पश्चिमऐशानमाङ्मुखं पतितं तु वा । शुभं शेषासु विमेन्द्र दिक्षु चाशुभमादिशेत् ॥ १९२ ॥ स दोषावाशुभे पाते निर्दोषाश्च शुभे स्मृताः ।
[अशुभशान्त्यर्थो होमः ] तत्राशुभोपशान्त्यर्थं प्रभाते जुहुयाद्गुरुः ॥ १९३ ॥ शतं सहस्रं साष्टं वा यथाशक्यथवा द्विज । मध्वाज्यक्षीरसंमिश्रान् सफलांश्च तिलानथ ॥ १९४ ।। अस्त्रसंपुटितेनैव नाम्ना स्वाहान्वितेन तु । दोषं जहि जहीत्येव पदं नामावसानगम् ।। १९५ ॥
[अथ शयनविधिः] आचम्य पाणिपादं तु प्रक्षाल्य शिशुना सह । सर्व प्रदक्षणीकृत्य त्रिस्थानस्थक्रमेण तु ॥ १९६ ॥ माग्दक्षिणशिरो वाऽथ शयनं कल्पयेद्गुरु।। दर्भास्तत्रास्त्रमन्त्रेण क्षिपेत्सिद्धार्थकांस्तथा ॥ १९७॥ भगवन्तं स्मरंस्तत्र नारायणमजं विभुम् ।
उपोष्य रजनीमेकां नियमस्थां तु कारयेत् ॥ १९८ ॥ 1 पवनं A.
For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ११]
दीक्षाविधानम्
शतमावर्तयन्मन्नम पादं तु शक्तितः ।
[स्वप्नाधिपतिमन्त्रः] ओंकारः प्राक्ततः प्राणो लोकेशोपरि संस्थितः ॥ १९९ ॥ तदृद्ध्वं व्यापकं चान्द्रं हीङ्कारस्तदनन्तरम् । स्वप्नाधिपतये दद्यात्पदं चाथ षडक्षरम् ॥२०॥ रजनीश्वराय शब्दं वै विष्णवे त्र्यक्षरं ततः। स्वाहा समन्वितो विंशत्यक्षरः स्वममत्रराट् ॥ २०१॥
[अर्धरात्रे शयनादुत्थाय गुरुणा विधेयो विशेषः] ततोऽर्धरात्रसमये उत्थाय शयनाद्गुरुः । प्रक्षालिताघ्रिपाणिश्च आचम्य न्यासमाचरेत् ॥ २०२ ॥ स्थलस्थं धूपयित्वाऽनिमुत्थाप्यैकीकृतं स्मरेत् । कुम्भस्थे मन्त्रमृतौ तु प्राग्वत्कुयोच मण्डलम् ॥ २०३ शोभयेच्च तथा विप्र दद्यादस्वाभिमन्त्रितम् । शराष्टकं बहिर्दिा सफलं पुष्पमण्डितम् ॥ २०४॥ शराश्रितं त्रिधा छिन्नं सूत्रं वै पञ्चरङ्गकम् । वस्त्रैः कृत्वा परिच्छन्नं यथान्यो नावलोकयेत् ॥ २०५ ॥ कृतो वा क्रियमाणो वा यस्मानापूजितो मुने । दर्शनीयो रजःपातः कस्यचित्सिद्धिमिच्छता ॥ २०६ ॥
[प्रभाते शिष्याणामुद्बोधनम् ] प्रभाते बोधयेच्छिष्यान् स्वप्नं पृच्छेच्छुभाशुभम् ।
[शुभाशुभस्वप्नभेदनिरूपणम् ] गुरुदेवद्विजा:कन्या गोगजाश्चाश्चकेसरी ॥ २०७॥ दर्पणं शङ्कमेयौ च तत्रीवाद्यं च रोद( शोभ?)नम् । ताम्बूलभक्षणं चैव तथा दध्यभिवन्दनम् ॥ २०८ ॥ सिद्धानमाममांसं च मधस्त्रीमदिरासवम् । छत्रं यानं सितं वस्त्रं तथाऽन्यत् श्वेतचन्दनम् ॥२०९ ॥ माल्यं मुक्ताफलैहोरो भूयःपूर्णोदितश्शशी। प्रचण्डकिरणः खस्थो निम्नगाऽथ महोदधिः २१० ॥ प्रफुल्लपादपश्शाली कुङ्कम रोचना मधु । 1 विद्या Y.
For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
जयाख्यसंहिता लाजाः सिद्धार्थका बीजं नवभाण्डं च पायसम् ॥ २११ ।। तपस्यन्वै तथाऽऽचार्यो गायन्ती च वराङ्गना । मनामीतिकराचान्ये लोके शंसापदङ्गताः ॥ २१२ ॥ सर्वे स्वप्नाश्शुभा विद्धि सिद्धिमोक्षफलपदाः । अतोऽन्ये विपरीताश्च मनसः खेददाश्च ये ॥ २१३ ॥ गर्हिता लोकविद्विष्टास्स्वप्नास्ते शुभावहाः ।
[अशुभस्वप्नदोषपरिहाराय होमविधानम् ] पृष्ट्वा समाचरेद्धोमं दन्तकाष्ठोदितं मुने ॥ २१४ ॥ केवलेनाथवाऽऽज्येन सिंहमन्त्रेण शान्तये ।
[न्यूनातिरिक्तप्रायश्चित्तार्थ होमस्य विधानम् ] सशिष्योऽथ गुरुस्नात्वा पूर्ववत्संपविश्य च ॥ २१५ ॥ ऊनातिरिक्तशान्त्यर्थं सर्वमन्त्रैश्च होमयेत् ।
[पूर्वोक्तप्रकारेण मण्डलपूजनादि ] मण्डलं पूजयेत्पश्चात् पूर्वोक्तविधिना मुने ॥ २१६ ॥ सर्व होमावसानं तु कृत्वा शिष्यान् प्रवेशयेत् ।
[आबद्धनेत्राणां शिष्याणां हस्ततः पुष्पाञ्जलिप्रक्षेपणम् ] क्रमात् पुष्पाञ्जलिं कृत्वा बद्धनेत्रांश्च पूर्ववत् ॥ २१७ ॥ क्षेपयेच्च हिरण्याढ्यं मणिमुक्ताफलान्वितम् ।
[ उद्घाटितनेत्रैः शिष्यैः गुरुनमस्कारादेः कर्तव्यता ] उद्घाट्य नयने पश्चादखिलं संपदर्शयेत् ॥ २१८ ॥ गुरोर्वै पादपतनं कृत्वाऽष्टाङ्गेन भक्तितः। प्रदक्षिणद्वयं कुर्यान्मण्डले नतमस्तकः ॥ २१९ ॥ बजेदनेस्समीपं तु उपविश्य ततो गुरुः । [अथ गुरुणा कर्तव्यहोमविशेषविधानम् तत्र मन्त्रतृप्तिहोमः ] विन्यस्य वढेगेंहे तु मन्त्रमण्डलमुत्तमम् ॥ २२० ॥ स्वाहान्तान् होमयेद्भयो मन्त्राविधिपुरस्सरान् । देवीरङ्गानि सत्यास्त्रं ? तिलैराज्येन शक्तितः ॥ २२१ ॥ मन्त्राणां तर्पणं कृत्वा सर्वेषां मुनिसत्तम ।
[मन्त्राधिकारहोमः ] दीक्षारम्भनिमित्तार्थ दशभागव्यवस्थया ॥ २२२ ॥
For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९]
दीक्षाविधानम् मन्त्रपूजाधिकारार्थ होमं कुर्यात्ततोऽपरम् । प्रतिमन्त्रस्य जुहुयात् पञ्चपञ्चाहुतिक्रमात् ॥ २२३ ॥ अधिकारो भवत्येवं जपेग्नौ च श्रुतेचने ।
[अथ मलशोधनहोमः ] दीक्षायां 'मलशुद्धयर्थ मूलमन्त्रस्य वै शतम् ।। २२४ ॥ अष्टाधिकं घृतेनैव तिलेनापि यथेच्छया । देवीनां पञ्चविंशेन त्वङ्गानां दशकेन तु ॥ २२५ ॥ सिंहादिष्वष्टकेनैव सप्तकेन ततो मुने । विहितं कौस्तुभादीनां षड्भिस्सत्यादिषूदितम् ॥२२६ ॥ सप्ताक्षरस्य मन्त्रस्य विहितं पञ्चकेन वै । पूर्णाहुति घृतेनैव मूलमन्त्रेण पातयेत् ॥ २२७ ॥ तदा दीक्षा भवेच्छश्चन्मान्त्री सामान्यलक्षणा | विना स्वरूपज्ञानेन यया सन्तारयेद्गुरुः ॥ २२८ ॥ मन्त्रस्तु संपुटीकुर्यात् किन्तु संज्ञा(ज्ञा?)शिशोजि । इत्येतन्मन्त्रदीक्षायां केवलायां समासतः ॥ २२९ ॥
[अथ दीक्षायां ज्ञातव्यविशेषविधानम् ] हवने लक्षणं प्रोक्तं सतत्त्वायामतश्शृणु । दीक्षाकाले तु गुरुणा ज्ञातव्या तत्त्वपद्धतिः ॥ २३० ।। ज्ञेयानुष्ठानभावेन यथा तु सुकरो भवेत् । मन्त्रशुद्धिमभावाच शुद्धो भवति वै गुरुः ॥ २३१ ॥ गुरुशुद्धिमभावाच मन्त्रग्रामो भवेस्थिरः । पागुक्तेन विधानेन हवनादपि सन्धनात् ॥ २३२ ॥ दीक्षाकर्मणि विस्तीर्णे मध्यमे वाऽवाधारय ।
[नवतत्त्वशोधनेन सर्वतत्त्वानां शुद्धता ] गन्धतन्मात्रपूर्वैस्तु तन्मात्रैः शोधितः क्रमात् ॥ २३३ ।। भवन्त्यमी विशुद्धास्तु पृथिव्याद्याः खपञ्चमाः। तेषामन्तर्गतौ शेयौ द्वौ वर्गाविन्द्रियात्मकौ ॥ २३४ ॥ कर्मेन्द्रियात्मक पूर्व ततो बुद्धीन्द्रियात्मकः ।
एवं तन्मात्रशुद्धया वै विंशत्तत्वं विशोधितम् ॥ २३५ ।। 1 मध्य A.
For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १६ अहङ्कारेण शुद्धन मनश्शुद्धिरिहोच्यते । बुद्ध्या तु शुद्धया शुद्धाः प्रत्ययाः सविपर्ययाः ॥२३६ ॥ प्रधानेन तु शुद्धेन व्यक्ताव्यक्तं तु शोधितम् । ईश्वरेण तु शुद्धेन शुद्धश्चित्पुरुषो भवेत् ॥ २३७ ।। अशोध्यं परमं तत्वं यत्र केवलतां व्रजेत् । तत्रैव तु लयं कुर्यात्परब्रह्मस्वभावके ॥ २३८ ।। ज्ञानदीक्षाक्रमेणैव तत्त्वशुद्धेरनन्तरम् । एवं वेदविदां श्रेष्ठः पुरा ज्ञात्वा समासतः ।। २३९ ।।
[ मुमुक्षुशिष्याणां तत्त्वशोधने विशेषविधानम् ] मुमुक्षूणां च शिष्याणामध्वानं शोधयेत्क्रमात् । याक्तद्विस्तरेणैव श्रृणुष्वावहितो मम ॥ २४० ॥ [ बह्रौ भाविते मन्त्रमयमूर्तिस्वरूपे शिष्यतत्त्वानामुपसंहरणप्रकारः ] वह्नौ तु व्योमवद्धयात्वा न्यस्तो मन्त्रगणो हि यः । सर्वव्यापकरूपेण तन्मध्ये तत्त्वपद्धतिम् ॥ २४१ ॥ समग्रा योजयेडयात्वा तत्त्वात्तत्वं क्रमेण तु ।
[ निरीक्षणप्रोक्षणादिलक्षणः शिष्यशरीरसंस्कारः ] बद्धपद्मासनं शिष्यं कृत्वा चात्मसमीपगम् ।। २४२ ।। निरीक्ष्य पूर्ववत्लोक्ष्य मन्त्रहस्तेन संस्पृशेत् ।
[अथ ततस्तत्वानां सृष्टिभावनम् ] ईश्वरामिपर्यन्तां पुरा पूर्वी तु वै त्रिधा ॥ २४३ ॥ सृष्टिं कुयोत्स्वरूपस्था तमेवमुपसंहरेत् । ततः शिष्यतनौ सम्यक्सृष्टिं स्पष्टां स्मरेत्क्रमात् ॥ २४४ ॥ येन शिष्यतनुस्थानां तत्त्वानां जडरूपिणाम् । संवोधमावहत्याशु दीक्षाकाले छुपस्थिते ।। २४५ ॥
[अथानुशाग्रहणपूर्वकं पाशसूत्रस्य कुण्डसमीपे नयनम् ] ततः कुंभस्थितं मनं गत्वा संपार्थ्य चेतसा । लब्धानुज्ञस्समादाय पाशसूत्रं पुटस्थितम् ॥ २४६ ॥ यायात्कुण्डसमीपं तु तमुद्घाटय निधाय वै ।
[ मूलमन्त्रेण होमः ] सहस्रेण शतेनाथ आहुतीनां तु तर्पयेत् ॥ २४७ ॥
For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९]
दीक्षाविधानम् मूलेन मगवन्तं तु परमं सृष्टिकारणम् । पूर्णा दीक्षावसाने तु दातव्या मुनिसत्तम ॥ २४८ ॥ एकानेकपयोगाणां न तु कर्मणि कर्मणि
[ ताडनलक्षणं शिष्यशरीरशुद्धीकरणम् ] एकचित्तस्थितिं कृत्वा शिष्यरूपं समाधिना ॥ २४९ ॥ सांप्रतं मूलमन्त्रेण मन्त्रजापोत्थितेन तु । मजप्य मूलमन्त्रेण पुष्पं तु बहुशस्ततः ॥ २५० ॥ हुं फट्टारान्तयुक्तेन हृदयं तस्य ताडयेत् । संबोधमावहेच्छीघ्र पिण्डमध्यगतस्य च ॥ २५१ ॥
[ तत्त्वानां शोधनप्रकारः ] 'क्ष्मातत्त्वे जननं पूर्व चैतन्यस्य प्रकाशता । सद्वयाप्तिभावना तस्मिन् स्वस्मिन्स्वस्मिन्स्थितस्य च ॥२५२ ॥ मन्त्रसंबोधसामर्थ्यात्तत्रैश्वर्यपदं पुनः। तद्भोगमाप चैश्वर्यात्तत्तृप्तिमथ भावयेत् ॥ २५३ ॥ जन्तो गसमाप्ति तु भोगान्ते तु वियोजनम् । अथोद्धारस्तु कर्तव्यस्तत्वात्तत्त्वे अनुक्रमात् ॥ २५४ ॥ एवं तु विविध कर्म तत्त्वे तत्त्वे विचिन्तयेत् । पतितत्त्वं शतं हुत्त्वा आहुतीनां तु नारद ॥ २५५ ॥ मत्रयुक्तेन बीजेन सर्वतत्त्वानि होमयेत् । अध्यात्ममन्त्रमुच्चार्य अस्येति द्वयक्षरं परम् ।। २५६ ॥ तदन्ते शिष्यसंज्ञां तु तत्त्वबीजमयोचरेत् । बीजान्ते तत्त्वसंज्ञा च शोधयेति पदं ततः ॥२५७ ॥ स्वाहां तदनु वै कुर्याश्छमं नयपदं ततः। नमस्कारसमायुक्तो मन्त्रोभ्यं होमकर्माण ॥ २५८ ॥ चिन्तयेत्तत्वरत्नं तु शिष्यान् (शैष्यं ? ) संस्मृत्य पार्थिवम् ।
चैतन्यकरणेनापि निक्षिप्तं च सुचोऽग्रतः ॥ २५९ ॥ 1क्ष्मादितत्त्वानां प्रत्येक क्रमाजनन- (सूक्ष्मदेहतापादन ) चैतन्यप्रकाशनव्याप्तिभावनऐश्वर्य-भोग-ततृप्तितत्सभाप्ति-वियोजनसम्पादनपूर्वक पूर्णया त तन्मन्त्रेण कुण्डस्थे मन्त्रमूर्तावुपसंहारः कार्य इति प्रकरणाशयः । अयमेव विषयः सात्वतसंहितायामेकोनविंशे परिच्छेदे 'पूरकेण समाकृष्य शिष्य कमलावृदि' इत्यादिना अन्धसन्दर्भण निरूपितः।
For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १९
विभवव्यूहसूक्ष्मात्मा तदेव परिभावयेत् । विकलं पार्थिवग्रन्थि सूत्रात्कुर्यात् चोऽग्रगम् ॥ २६० ॥ नियोज्य पूर्णया चामावकाशेन तु नारद । एवं संहारयोगेन परस्मिन्मन्त्रकारणे ॥ २६१ ॥ ज्वलद्रूपेऽग्निकुण्डस्थे क्ष्माख्यतत्वं 'शमं नयेत् । क्रमेणानेन विमेन्द्र अप्तत्त्वेऽपि प्रयुज्यते ॥ २६२ ॥ तहत्तदुपसंहृत्य पूर्णा पाशेन तस्य वै । तेजसो गरुडेनैव गद्याप्यथ मारुते ॥ २६३ ॥ ततस्त्वाकाशसन्धाने पूर्णा चक्रेन निक्षिपेत् । गन्धतन्मात्रशुध्धथै शङ्खमन्त्रेण नारद ।। २६४ ॥ पूर्णा वै पद्ममन्त्रेण रसतन्मात्रशुद्धये । रूपतन्मात्रशुद्धयर्थ मालामन्त्रेण निक्षिपेत् ॥ २६५ ।। स्पर्शसंज्ञस्य विभेन्द्र कौस्तुभाख्येन योजयेत् । शब्दतन्मात्रतत्त्वस्य वाराहेण समाचरेत् ॥ २६६ ॥ उपस्थतो वाििनष्ठानां पञ्चानां परियोजयेत् । कापिलेनाथ सिह्येन अस्त्रनेत्रेण वर्मणा ॥ २६७ ॥ कार्य सदैव विप्रेन्द्र इन्द्रियाणामतः श्रुणु । शिखया शिरसा चैव हृन्मन्त्रेणाथ मायया ॥२६८ ॥ जयामन्त्रेण श्रोत्राख्य इन्द्रियान्तं लयक्रमात् । आरभ्य घ्राणसंज्ञां च सतत पूर्णकर्मणि ॥ २६९ ॥ मनसः कीर्तिमन्त्रेण लक्ष्माख्येन त्वहङ्कतेः । समग्रमूलमन्त्रेण बुद्धेः पूर्णाहुतिं क्षिपेत् ॥ २७० ॥ सत्यादिपञ्चकेनैव प्रकृति प्रलयनयेत् । पुरुषश्वेश्वरस्थाने शमन्नयति सर्वदा ॥ २७१ ॥ गुरु सप्ताक्षरेणैव पूर्णाहुत्या प्रसन्नधीः । ईश्वरात्तु परं तत्त्वं तत्त्वग्रामे न विद्यते ॥ २७२ ॥ पुमानीश्वरतत्वात्तु अधो यातः पदात्पदम् ।
येनेश्वरस्वरूपस्सननिशं प्रतिभाति वै ॥ २७३ ॥ 1 विनिक्षिपेत् A.
For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९] दीक्षाविधानम्
१७७ तस्मादीक्षाक्रमेणैव तत्रोद्धृत्य पुनः क्षिपेत् । लयस्तत्रैव कर्तव्यो भोगार्थच शिशोस्तदा ॥ २७४ ॥
__[गुरुणा कर्तव्यो भावनाविशेषः] ईश्वराधारसंक्षस्तु स्वात्मवान्दीक्षितः शुचिः। ध्यायेन्निरक्षराकारं विश्वो विश्वात्मकस्त्वयं ॥ २७५ ॥ अनाधिनिधनं देवमच्युताच्युतविग्रहम् ।
[ भोगार्थपूर्णाहुतिप्रकारनिरूपणम् ] ध्यात्वा नारायणं पश्चात्मूलमनं विलोमतः ॥ २७६ ॥ परमामृतसंक्षुब्धरूपमोघं तु चामृतम् । मुश्चमानमनौपम्यमप्रतयंमतीन्द्रियम् ॥ २७७ ॥ शशिसूर्यप्रतीकाशं विसर्गेण तु बन्धभृत् । पूर्णाहुतिः प्रदातव्या वौषडन्तेन नारद ॥ २७८ ॥ एवं पूर्णाहुतिं दत्वा सम्भोगार्थमनन्तरम् ।
[मोक्षार्थपूर्णाहुतिप्रकारनिरूपणम् ] मोक्षार्थ पातयेदन्यां पूर्णा संपूर्णलक्षणाम् ॥ २७९ ॥ संशुद्धसंर्वतत्त्वं तु ईश्वरादूर्ध्ववर्तिनम् । अक्षरेण तु मन्त्रेण त्रिदैवत्यमिवाच्युतम् ॥ २८० ॥ ध्यात्वा तु सकलं शिष्यमात्मानं निष्ळलं तथा। प्राथमुद्यतं चाज्यं ध्यायेत्सकलनिष्कलम् ॥ २८१ ॥ शिष्यदेहं तथा कर्मभिन्नं भावनया पुरा । ततः घुचोऽनो( ग्रे ? ) सन्धाय द्वे एकीकरणेन तु ॥ २८२ ॥ निष्कलेन स्वरूपेण शिष्याज्ये तु यथा पुरा । कृत्वाऽऽचार्यस्वभावस्थं स्वचैतन्यं शनैः शनैः ॥ २८३ ॥ यावत्सुनिर्भरानन्दस्वानन्दपदमति वै । ततः स्वानन्दविश्रान्ते महानन्दातुलास्पदे ॥ २८४ ॥ षर्मिषद्गुणातीतं मन्त्रमुद्राक्रमोज्झितम् । स्वशक्तिवैभवं दिव्यं प्रतिभाव्याच्युतं गुरोः (?) ॥२८५॥ ततो विज्ञानशब्दात्मपर्यन्तं रूपमुज्वलम् । अनुच्चार्य (ध्याय ?) समुच्चार्य मनं सप्ताक्षरं द्विज ॥ २८६ ॥
1स्तथा Y.
For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८ जयारूपसंहिता
[प. १९ पूर्णाहुतिं तदन्तेन वौषडन्तेन होमयेत् ।
[ब्रह्मसमापत्तिहोमप्रकारः ] ततो ब्रह्मसमापत्तिंस्थित्यर्थ होमयेदुरुः ॥ २८७ ॥ प्रणवादिनमोन्तैस्तु दशभिस्तु महापदैः । अप्रतक्यमनिर्देश्यमनौपम्यमनामयम् ॥ २८८ ॥ सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् । भवेदशदशाहुत्या तद्वत्पूर्णाहुतिं पुनः ॥ २८९ ॥ शिष्यं चैव तथात्मानं परं ध्यात्वा परं पुनः । वौषडन्तं महापूर्णा तृतीयां पूर्ववक्षिपेत् ॥ २९० ॥ क्षीरं क्षीरं यथा विष नीरमेकत्र चिन्तयेत् । शिष्यं चैव तथाऽऽत्मानं विष्णुं सर्वगतं विभुम् ॥ २९१ ॥ निस्तरङ्गे मुनिश्रेष्ठ एकत्र समतां गतम् । . तदा स्यान्मुक्तिदा दीक्षा वैष्णवी मोक्षदाऽर्थदा ॥ २९२ ॥ तत्त्वसंहारयोगेन अपुनर्भवता मुने । [ सृष्टिक्रमेण संपादितानां तत्त्वानां शिष्यदेहे योजनम् ] अलुप्तानन्दविज्ञानब्रह्मशैलाग्रगो गुरुः ॥ २९३ ॥ पातयेत्सृष्टिमार्गेण दिव्यमन्त्रमयं पुरम् । शिष्यः समाप्तहोमोऽयं कृतो विष्णुमयः पुरा ॥ २९४ ॥ विज्ञानवायुनाऽऽकृष्य निस्सृतं भावयेच्छनैः। वासुदेवोदधेमेध्यादायान्तं च पदात्पदम् ।। २९५ ।। 'प्रवाहमौदकं यद्वत्सृष्टिमार्गे नियोज्य च । .... मन्ने परे सूक्ष्मे तथा परे ॥ २९६ ॥ शुद्ध त्वंशपदे चाचे तत्त्वानामुदयास्पदे । तत्त्वात्तत्वं समायाति (दाय ?) तदा चात्मनि योजयेत् ।।२९७॥ संशुध्य शिष्यचैतन्यं भागार्थ ब्रह्मणो हरेत् । अनुग्रहार्थ भक्तानां शिष्यदेहे नियोजयेत् ॥ २९८ ।। एवं समाप्य वै दीक्षां विष्णोस्सायुज्यदायिकाम् ।
[ वह्निमध्यस्थस्य मन्त्रमूर्तेर्भगवतोऽर्चनम् ] भगवन्तं ततो विष्णुं व्यापकं वह्निमध्यगम् ॥ २९९ ॥ 1 प्रभाव V. 2 तत्वानां A.
For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९]
दीक्षाविधानम् मन्त्ररूपं परं ध्यातं साकारं संस्मरेत्पुनः । पूजयित्वाऽध्यपुष्पाथैः समयान् श्रावयेद्गुरुः ॥ ३०० ॥
[अथ समयोपदोशः] स्वमन्त्रो नोपदेष्टव्यो न वक्तव्यश्च संसदि । गोपनीयं स्वशास्त्रं च रक्षणीयं शरीरवत् ॥ ३०१ ॥ यथा यथा यत्र तत्र न गृह्णीयाच केवलम् । अभक्या तु गुरोनाम गृह्णीयात्मयतात्मनः (ना?) ॥ ३०२॥ प्रणवग्रथितो (तं ? ) नाम विष्णुशब्दमनन्तरम् । पादशब्दसमेतं तु नतमूर्धा कृताञ्जलिः ॥ ३०३ ॥ न तमाज्ञापयेन्मोहात्तच्छायां तु न लड्डन्येत् । आसनं शयनं यानं तदीयं तु न चाक्रमेत् ॥ ३०४ ।। गुर्वनिमन्त्रशास्त्राणां भक्तिरव्यभिचारिणी। प्रभाते मन्त्रजापस्तु पूजनं सततं विभोः ॥ ३०५॥ प्रक्षीणदिनवेलायां जपेन्मन्त्रं स्वशक्तितः । द्वादश्यां सितकृष्णायां परिपीडं समाचरेत् ॥ ३०६ ॥ नक्तमास्ते त्वसामर्थ्यादानपूजापुरस्सरम् । वैष्णवानां पराभक्तिराचार्याणां विशेषतः ॥ ३०७ ॥ पूजनं च यथाशक्ति तानापन्नांश्च पालयेत् । मुद्राक्षसूत्रे संरक्ष्ये स्वमन्त्रं न प्रकाशयेत् ।। ३०८ ॥ दूराच पादपतनं गुरोः पादाभिवन्दनम् । नोचासने हरेरग्रे उपवेश्यं कदाचन ॥ ३०९ ॥ न शङ्खपबचक्राके आसनेऽपि च नारद । नानिवेध हरेः किञ्चिद्भोक्तव्यं वा गुरोस्तथा ॥ ३१०॥ मनोपभुक्तिमयं च तथा यन्मन्त्रसंस्कृतम् । प्राप्तमायतनाद्विष्णोः प्रयतः शिरसोद्वहेत् ।। ३११ ॥ उदके निक्षिपेत्पश्चाद्भूमौ वै निपतेयदि । विशेषपूजनं कुर्यात्पक्षे मासेऽथ वत्सरे ॥ ३१२ ॥ द्वादश्यां वैष्णवैस्साई तत्रैव शुभजागरम् । कार्यायतनयात्रा वै तत्र दानं च शक्तितः ॥ ३१३ ।।
For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
जयाख्यसंहिता
[प. १९ पठनं श्रवणं कुर्याच्छास्वाध्ययनमाचरेत् । अतन्द्रितश्च सततं विना वै द्वादशीद्वयम् ॥ ३१४ ॥ पतिपत्पौर्णमास्यौ च साष्टमी च चतुर्दशीम् । ग्रहोपरागसंक्रान्ति विना चाथा(ना ?)गते गृहम् ॥ ३१५ ॥ गुरौ गुरुभ्रातरि वा यतिसड्ढे तु वैष्णवै । रथ्याचत्वरमार्गेषु सन्निधावप्यदीक्षिते ॥ ३१६ ॥ तथाप्यवैष्णवे मूर्खे पूजया च विना मुने । शास्त्रव्याख्या न कतेव्या न श्रोतव्या शुभेप्सुना ।। ३१७ ॥ तदारम्भे गुरोः पूजा मध्ये चैव विशेषतः । अन्ते विशेषयागं च कीडनं च महोत्सवम् ॥ ३१८ ॥ फलमूलं तथा पुष्पं गन्धोऽप्यनं नवं च यत् । तत्तदादौ गुरौ मन्त्रे विनिवेद्योपयोजयेत् ॥ ३१९ ॥ सामान्यसिद्धौ रक्षार्थ परेषां न कदाचन । प्रयुञ्जीत स्वमनं च आपत्स्वपि च नाचरेत् ॥ ३२० ॥ गारुडं भूतकर्माऽपि लोकस्यार्थेन नारद । कृपया परया कुर्यादनाथेष्वथ संसदि ॥ ३२१ ॥ सूयेसोमान्तरस्थं च गवाश्वत्थाग्निमध्यगम् । भावयेद्भगवद्विष्णुं गुरुविषशरीरगम् ॥ ३२२ ॥ ज्ञेयो माता पिता विष्णु यो विष्णुः मियोऽतिथिः । ज्ञेयो विष्ण्वाश्रयी विष्णुरात्मा ज्ञेयोथ विष्णुवत् ॥ ३२३ ॥ यत्र तत्र परीवादो मात्सर्याच्छूयते गुरोः । तत्र तत्र न वस्तव्यं प्रयायात्संस्मरेद्धरिम् ॥ ३२४ ॥ यैः कृता च गुरोनिन्दा विभोः शास्त्रस्य नारद । तैनैव सह वस्तव्यं न वक्तव्यं कदाचन ॥ ३२५ ।। कमेणा मनसा वाचा न हिंस्यात्परदारकान् । प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः ॥ ३२६ ॥ प्रभाते च प्रवासे च स्वमन्त्रं बहुशः स्मरेत् । स्वप्ने वाऽक्षसमक्षं वा आश्चर्यमतिहर्षदम् ॥ ३२७ ॥ अकस्मादपि जायेत नाख्यातव्यं गुरोर्विना । इत्येतत्समयौघं तु विद्धि साधारणं द्विज ॥ ३२८ ॥
For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१
प. १६] दीक्षाविधानम्
ब्राह्मणादौ च वर्णानां समयीपुत्रकात्मनाम् । साधकानां गुरूणांच येभ्यो मध्यात्सुखपदान् ॥ ३२९॥ अविरुद्धांस्तथाऽक्लिष्टांस्त्रीबालानां च नारद । स्त्रीणां विशेषतो दद्यात्पतिभक्तिसमन्वितान् ।। ३३०॥ पतिशून्या च या नारी तस्या आयतने हरेः । लेपनं शोधनं दद्यात्संयमं च मिताशिताम् ॥ ३३१ ॥ पालनात्समयानां च सिद्धिरुत्पद्यतेचिरात् । मन्त्रः साम्मुख्यमभ्येति समयज्ञस्य सर्वदा ॥ ३३२ ॥ सिद्धयः समयज्ञस्य सिद्धाः स्युर्मोक्षपश्चिमाः। इत्यनावग्रतो विप्र दत्वा समयसंचयम् ॥ ३३३॥
[विष्णुहस्तप्रदानपूर्व शिष्यस्य मन्त्रहृयागाद्युपदेशः ] भूतिना तिलकं कृत्वा मण्डलाग्रं व्रजेद्गुरुः । संपूज्य तत्र मन्त्रेशं विधिवत्पूर्ववन्मुने ॥ ३३४ ॥ विष्णुहस्तं ततो दद्यान्मूर्ति पृष्ठे हृदन्तरे । आलम्भे(भेत् ?)मुद्रया सर्व मूर्ध्नः पादतलान्ततः ॥ ३३५ ॥ शिष्यमुच्चारयेन्मन्त्र न्यासहृयागपूर्वकम् ।
[कुम्भस्थदेवस्यार्चनम् ] मन्त्रेण विविधैर्भोगैर्यथा चावसरोदितैः ॥ ३३६ ॥ कुम्भस्थमर्चयेद्भक्त्या देववन्मन्त्रभक्तितः।
[अथ गुरोः पूजनम् ] गुरुमष्टाङ्गपातेन पूजयेत्तदनन्तरम् ॥ ३३७ ॥ शिरः पादतले कृत्वा आनन्दाश्रुयुतो वदेत् । सपुत्रदारः सधनः प्रभो दासोऽस्म्यहं तव ॥ ३३८ ॥ भावोपेतं द्विज गुरोरात्मानं तु निवेदयेत् । प्रामं वा रत्ननिचयं सुवर्ण वा कृताकृतम् ॥ ३३९ ॥ हस्त्यश्वरथपादातदासीदासगणैस्सह । यद्यधयोचितं वस्तु येन वा तुष्यते गुरुः ॥ ३४० ॥ समग्रेणापि दत्तेन भवेन्नानृणता गुरोः । भक्त्या विशुद्धया युक्तः पूजितस्य फलाम्बुना ॥ ३४१ ॥
For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
जयाख्यसंहिता
[५. १६ अशाठ्येन तु विप्रेन्द्र भवत्यनृणवान्गुरोः ।
[दीक्षान्ते वैष्णवानां भोजनादिना सन्तर्पणम् ] आचार्यों दीक्षये(यस्तोषये ?)त्पश्चाद्वैष्णवान्पाश्चरात्रिकान् ३४२ यथाथक्ति घशाठ्येन भोजनेन धनेन च ।
[रात्र्यतिवाहने विशेषनियमः ] गीतकर्मङ्गलैर्वाधैः स्तोत्रैः शास्त्रकथान्वितैः॥ ३४३ ॥ क्षपयित्वा ततो रात्रि त्रिरात्रं सप्त पञ्च वा ।
[त्रिस्थानस्थस्य भगवतो विसर्जनं विश्वक्सेनपूजनं च ] पूजया जपहोमेन दीक्षितः श्रद्धयान्वितः ॥ ३४४ ॥ पायुक्तेनैव विधिना त्रिस्थानस्थं हरि क्रमात् । विसृज्य पूजयेत्पश्चाद्विश्वक्सेनं तु पूर्ववत् ॥ ३४५ ॥
[अवभृथ सोमपानप्रकारनिरूपणम् ] कलशद्वितयं कुर्यात्मागुक्तविधिना शुभम् । मध्वाज्यक्षीरसंपूर्ण यागमेकेन सेचयेत् ॥ ३४६ ॥ द्वितीयं मूलमन्त्रेण चन्द्रमध्यगतेन च । अभिमन्व्य च संस्थाप्य सोमपानार्थमादितः ॥ ३४७ ॥ मण्डलं प्लावितं येन कलशेन द्विजोत्तम । यानारूढो गृहीत्वा तं वामहस्ततले गुरुः ॥ ३४८ ॥ पृष्ठेऽस्य दक्षिणं दद्यादत्रराजं जपेन्मुने । शिष्यैः परिवृतो यायान्मङ्गलादिपुरस्सरैः ॥ ३४९ ॥ पटहैः शङ्खशब्दैश्च पूजां निक्षिप्य चोदके । माक्षाल्य पाणिपादं तु आचम्य न्यासमाचरेत् ॥ ३५० ॥ तमानीय च संपूर्णमम्भसा यत्र नारद । पक्षिप्तयागसंलग्नपुष्पाादिकलम्भनम् ॥ ३५१ ॥ फलशाखान्तरस्थं च पुष्पलकण्ठधारिणम् । छादितं सितवस्त्रेण सर्वमन्त्राभिमन्त्रितम् ॥ ३५२ प्रविश्य यागभवनं मध्ये छुपविशेद्गुरुः । पीठन्यासपयोगेण प्रागुत्तरमुखस्ततः ॥ ३५३ ॥ 1 विश्वक्सेनपूजाद्रव्यम्
For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.१९]
दीक्षाविधानम् क्रमेण दीक्षितानां च धारया सेचयेच्छिरः । चक्रास्त्रसिंमरच्छिद्रैः सिद्धये सिद्धिमिच्छताम् ॥ ३५४ ॥ दीक्षावसाने सर्वत्र विधिनाऽनेन यत्नतः। शिष्याणां कृपयाऽऽचार्यों दद्यादवभृथं शुभम् ॥ ३५५ ॥ यथाऽभिषेके तु मुने आचार्यस्साधकात्मनाम् । स्नानाथे कलशं तद्वत्कुयोदवभृथे सदा ॥ ३५६ ॥ कलशेन शुभेनैव सर्वतीर्थमयेन तु । स्नातः संपूजयेद्भूयो गुरुं च सपरिच्छदम् ॥ ३५७ ।। प्रसन्नः पूजितो दद्यात्सोमपानं ततः क्रमात् । पात्रेष्वस्त्राभिजप्तेषु चन्द्रबियुतेषु च ॥ ३५८॥ एकैकं तु ततः पात्रं मुद्रया चामृतेन तु । संपूर्यामृतमन्त्रेण सुधासन्दोहरूपिणा ॥ ३५९ ॥
[अथ गुरुयागः] ततोऽपरस्मिन्नहनि महता विभवेन तु । गुरुयागं मुने कुर्याच्छिष्यः सत्यपराक्रमः ॥ ३६० ॥ रजोभिर्मण्डलं कृत्वा चतुरश्रायतं शुभैः । तूलपूर्ण ततो दद्यादासनं फलकोपरि ॥ ३६१ ।। तदाधारक्रमेणैव पुष्पाद्यैः पूजयेच्छिशुः । अभ्यज्योद्वर्त्य संस्थाप्य आलभ्याच्छाध शोभनैः ॥ ३६२ ॥ वस्त्रैःकटककेयूरैः पश्चादुपविशेति च । विज्ञाप्यो ह्यध भगवान्गुरुमूर्तिजनार्दनः ॥ ३६३ ॥ उपविष्टं तु पुष्पाधैमन्त्रेणानेन पूजयेत् । अज्ञानगहनालोकसूर्यसोमानिमूर्तये ॥ ३६४ ॥ दुःखत्रयाग्निसन्तापशान्तये गुरवे नमः । नैवेद्यमग्रतः कृत्वा पवित्रं विविध बहु ॥ ३६५ ॥ वीजयन्नग्रतस्तिष्ठेकिकुर्वाणपरायणः । भुक्तं तृप्तमथाचान्तं पार्च्य संवाहयेत्ततः ॥३६६ ॥ शयनस्थं गुरुं विप्र स्वयं भुञ्जीत वै ततः । तदनुज्ञां गृहीत्वा तु शिरसा शान्तमानसः ॥ ३६७ ।।
For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १६-१७ [गुरुशिष्ययोदीक्षाविधानफलम् ] एवं विधिविधानेन दीक्षां यः कुरुते गुरुः । यस्य हि क्रियते विष समोक्षमधिगच्छति ॥ ३६८ ॥ कुरु गुप्तमिदं सर्वमभक्तानां च सर्वदा।। दर्शयस्व च भक्तानामास्तिकानां विशेषतः ॥ ३६९ ॥ इति श्रीपञ्चरात्रे जयाख्यसंहितायां दीक्षाविधानं नाम षोडशः पटलः । अथ शिष्यभेदाख्यानं नाम सप्तदशः पटलः ।
नारदःसाधकाचार्यसमयिपुत्रकाणां यथार्थतः । ज्ञातुमिच्छामि भगवन् त्वत्तो लक्षणमुत्तमम् ॥ १ ॥ समयज्ञश्च किं कुर्यात्पुत्रकः किं समाचरेत् । साधकः कथमास्ते वै किमाचार्यः करोति च ॥२॥
श्रीभगवान्
[समयिलक्षणम् ] यस्य मन्त्रे पराभक्तिब्रह्मचारी जितेन्द्रियः । सत्यवाक्चतुरो धीरो हृीश्रद्धाबुद्धिमांश्च यः ॥ ३॥ दृढव्रतः शुचि चैव गुर्वाराधनतत्परः । समाचरेच्छुभं नित्यं प्रसन्नात्मा प्रियंवदः ॥ ४ ॥ मातानुज्ञस्सवित्तोऽपि यागेन गुरुणार्चऽयेत् । पश्येत्तथाऽन्यतो गत्वा यागं वै यत्र यत्र च ॥५॥ पूजितं तर्पितं विष्णोः शास्त्रं च शृणुयात्सदा । पालयेत्समयान्सर्वान्मन्त्रस्मरणपूर्वकान् ॥ ६ ॥ शङ्खचक्रगदापद्ममूर्तिमुद्रासमन्वितः। द्वादश्यादिषु कालेषु पूजयेदवनं विना ॥७॥ पठनं श्रवणं कुर्यात्सततं चार्चनं विना । शास्त्रार्थ विधिवद्नात्वा नयाचारसमन्वितः॥८॥ पालयन्गुरुगेहाच व्यवहारं सदुत्थितम् । एवं लक्षणसंपूर्णो गुरुमभ्यर्थयेत्पुनः ॥९॥
For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५
प. १७]
शिष्यमेदाख्यानम् प्रत्यहं पूजनार्थ यस्समयज्ञस्स नारद । ज्ञात्वा तं गुरुणा सम्यगुक्तचिद्वैस्तु सामयैः ॥१०॥ पूरणीयाऽस्य चाकांक्षा यदर्थमुपरोध(घि ? )तः। तापनं गुरुवेश्मार्थ व्यवहारं सहेत सः ॥११॥
[ पुत्रकलक्षणनिरूपणम् ] निवर्त्य मण्डलं सम्यक्तदीयेन धनेन च । रजोभिः पत्रपुष्पाद्यैरभावा(विभवात् ?)त्यापणस्य च ॥ १२ ॥ समयज्ञं ततः शिष्यं (पुत्रं ?) क्रमेणारचयेद्गुरुः । ततःमभृति कालाच्च पूजां विष्णोः समाचरेत् ॥ १३ ॥ पाणात्ययेऽपि विभेन्द्र रक्षेल्लोपं( पात् ? )प्रयत्नतः । नचास्य विहितो होमो धर्मार्थ पूजनं विना ॥ १४ ॥ नित्यपूजाभियुक्तो यः पूर्वोक्तगुणभूषितः । समुपैति तमुत्कर्ष श्रवणाच्छास्त्रचिन्तनात् ॥ १५ ॥ ददात्युत्कलिका तस्य हृदयस्थो जनार्दनः। साधनोपरि मन्त्रस्य प्रार्थयेतं गुरुं ततः ॥ १६ ॥
[ साधकलक्षणनिरूपणम् ] शुश्रूषा परमा भक्त्या संक्रमो गुरुणा ततः । क्रमोत्कृष्टगुणयुक्त एकरूपस्समाहितः ॥ १७ ॥ नियुक्तादच्युतश्रद्धी शास्त्रार्थकृतघीमहान् । यजेद्यागेन वै भूयो मन्त्रं चाभीष्टसिद्धये ॥ १८ ॥ अभिषिक्तोऽभ्यनुज्ञातो धैर्योत्साहसमन्वितः । एकान्तं निर्जनं यायानारायणनिकेतनम् ॥ १९ ॥ दूरतो वान्धवानां च दुर्जनानां विशेषतः । क्षेत्रमायतनं चैव निन्द्रं चाय पर्वतम् ॥ २० ॥ सोदकं च फलाकीर्ण रम्यमासनगह्वरम् । वनश्चोपवनं वाऽथ प्रसिद्ध सिद्धसेवितम् ॥ २१ ॥ वितृष्णो बन्धुवर्गाच संविसृज्य पुरान्वितम् । स्वाध्यायशौचसन्तोषसंपूर्णे स्वगृहेऽथवा ॥ २२ ॥ सधायेदीप्सितं मनं भावशुद्धिसमन्वितः ।
२४
For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
जयाख्यसंहिता
[प. १७
यथा सुखेनासनेन आसने व्याप्तिभाविते ॥ २३ ॥ प्रसन्नास्यः कृतन्यासो लक्षं लक्ष्यस्थितो जपेत् । क्षेत्रीकृतो भवेन्मन्त्रो यत्र तत्र स्थितस्य च ॥ २४ ॥ निर्वर्तनेन जिहाग्रात्परित्यक्तोऽपि वै जपेत् । समाराधनसिध्यर्थ मन्त्रस्याय॒कृतो मुने ॥ २५ ॥ दद्याद्भुदयमन्त्रेण ततः प्रभृति नारद । चरुभुग्वा फलाहारो भिक्षाशी वा पयोभुजः ॥ २६ ॥ शाकमूलं तथा कन्दमश्नीयाद्वर्तते यथा । शुद्धान्तसर्पिषश्शालीन् प्रत्यक्षलवणोज्झितान् ॥ २७ ॥ हृष्टस्स्तुष्टः प्रसन्नात्मा कालोक्तजपमारभेत् । इदमाचरमाणस्तु प्रत्यहं मुनिसत्तम ॥२८॥ निशाक्षये तु शयनात्स्मृत्वा नारायणं विभुम् । उत्थाय दक्षिणांसेन वामपादं न्यसेद्भुवि ॥ २९ ॥ पदे पदे स्मरंश्वास्त्रं दूरं यायाविनाळयात् । कृत्वा मलच्युतिं तत्र वाससा कं विवेष्टय च ॥ ३० ॥ दिङ्नभो न निरीक्षेत ततो यायाजलाशयम् । शौचं कृत्वा यथापूर्व विधिनाऽऽचमनं ततः ॥ ३१ ॥ दन्तकाष्ठं तु वै भुक्त्वा स्नायात्तदनु नारद । सामान्यावधिनाऽस्त्रेण गायत्रीं वैष्णवीं जपेत् ॥ ३२ ॥ सकृचिःपञ्चवारान्वा सप्त वाऽथ स्वशक्तितः। ततः स्वमाश्रमं गत्वा मन्त्रं पुष्पैश्च पूजयेत् ॥ ३३ ॥ केवलं शास्त्रपीठस्थं स्वदेहस्थं तु वा मुने । संपूज्य च जपं कुर्याद्यावद्वै प्रहरद्वयम् ॥ ३४ ॥ तर्ध्व पूर्ववत्स्नात्वा विशेषेण विधानवत् । न्यासावसानं निखिलं सर्व कुर्यात्पुरोदितम् ॥ ३५ ॥ . पूजाग्निहोत्रपर्यन्तं ततस्तु जपमारभेत् । यावदिनावसानं तु भूयः नायाविजोत्तम ॥ ३६ ॥ उपास्य विधिवत्संध्यां देवं संपूजयेत्ततः । विसर्च्य भोजनं कुर्यात्सततं तारकोदये ।। ३७ ॥
For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७
प. १७]
शिष्यभेदाख्यानम् भुक्त्वा शयीत शयने मृदुस्निग्धे च भूतले । अर्धरात्रे समुत्थाय पादशेषेऽथ वा द्विज ॥ ३८ ॥ आचम्य देवं संस्मृत्य शीघ्रं संपूज्य पूर्ववत् । जपं कुर्याद्यथाशक्ति अर्चयेच्च विभोस्ततः ॥ ३९ ॥ येन संरक्षितो विम भवेद्वै नापहीयते । सिद्धरदृश्यभूतैस्तु मन्त्रिसिध्यभिकांक्षिभिः ॥ ४० ।। समये चैवं शयने श्रमं वै सन्त्यजेत्पुनः । अनेन विधिना यो वै मन्त्राराधनतत्परः ॥ ४१ ॥ उच्यते मुनिशार्दूल विज्ञेयस्सतु साधकः । न तेन कुत्रचित्कार्ये शापानुग्रहकर्मणि ॥ ४२ ॥ न तेन मन्त्रो वक्तव्यो मुद्रा वा समयास्तु वा । स्वानुष्ठानेऽपि यत्कर्म सर्वे सर्वस्य गोपयेत् ॥४३॥ मन्त्रगुप्तिस्तु कर्तव्या सततं मन्त्रसिद्धये । ताद्वयाप्तिभावनोपेता ज्ञातव्या मन्त्रवादिना ॥४४॥ गुरुं प्रसाद्य देवं च शास्त्रं चालोक्य यत्नतः । तन्त्रको मन्त्रवद्धीरो द्वाभ्यां चैव द्विजोत्तमः ॥ ४५ ॥
[अथाचार्यलक्षणम् ] मन्त्रसिद्धिस्तु वै तस्य विज्ञाता गुरुणा यदा। गुरुणा वै सोऽभिषिक्तः(षेच्यः?)ततः शिष्या प्रसादतः ॥४६॥ कृत्वा यागं चतुर्थ तु तद्वित्तेन तु पूर्ववत् ।। पूजयित्वा समाहूय साधकं लक्षणान्वितम् ॥४७॥ पूजा कार्या विधानेन लययागोदितेन वै। स बाह्याभ्यन्तरोक्तेन निश्शेषेण यथा पुरा ॥४८॥ अमौ तु पूर्ववदीक्षां निर्वाणाख्यां समापयेत् । ततोऽभिषिच्य विधिना स्वाधिकारं निवेदयेत् ॥ ४९ ॥ गृहीत्वा तेन कर्तव्यं गुरुत्वमितरेषु च। पूजानिहवनं चैव जपध्यानान्वितं सदा ॥ ५० ॥ भक्तानां संशयच्छेदं कुर्याच्छास्त्रं विना तु वै । अनुग्रहं च शापं च मन्त्रारंभणमपेणम् ॥ ५१ ॥ न लोभेन न रागेण न स्वार्थेन न नामतः ।
For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयाल्यसंहिता
[प. १७-१८ कुर्यादनुग्रहं जन्तोः कस्यचिद्वा शठस्य च ॥ ५२ ॥ भीतस्य च विनीतस्य भक्तस्यार्तस्य कारयेत् । प्रायश्चित्तैः सदा शान्ति कुर्यानीतिच्युतस्य च ॥ ५३॥ विभागो लिंगिनां चैव वेदनीयः सदैव हि । बैखानसादि सर्वेषां वैष्णवानां च नारद ॥ ५४॥ प्रसन्नवाभिषिञ्चेत भक्तं भव्यमनेकधा । मोक्षार्थमाधिपत्यार्थ दुःखोपशमनाय च ॥ ५५ ॥ कुण्डमण्डलपद्मादीन्सूत्रयेत्पतिमादिकान् । शिष्याणामुपकारार्थं दर्शयेशिल्पिनस्तथा ॥५६॥ कुर्यास्सम्यक्प्रतिष्ठानं देवदेवस्य वै विभोः । समदृष्टया तथाऽन्येषां देवानां स्थापनं द्विज ॥ ५७ ॥ अवैष्णवेषु मत्र्येषु भक्तेष्वन्यत्र सर्वदा । तच्छासनं गुरूणां च अभयात्मार्थितोऽपि तैः ॥ ५८ ॥ स्वकल्पोक्तविधानेन कुर्यात्सर्वेष्वनुग्रहम् । अभ्यर्थितस्तदा विष यजनं च पवित्रकम् ॥ ५९॥ स्वशिष्यपरशिष्याणां लोभनिर्मुक्त आचरेत् । अशास्त्रज्ञे(?) चान्येषु गुरुभावस्थितेन च ॥ ६० ॥ चुम्बुकत्वं न कुर्याद्वै तर्केणागमतोऽपि वा। नातीव संग्रहं कुर्यान्मात्रावित्तस्य नारद ॥ ६१ ॥ नित्यमभ्यस्यति त्यागमनित्यं भावयेद्भवम् ।
एवं लक्षणसंपन्नो यस्स आचार्य उच्यते ॥ ६२ ॥ इति श्रीपाञ्चरात्रे जयाख्यसंहितायां शिष्यमेदाख्यानं नाम सप्तदशः पटलः ।
अथाभिषेकाख्यानं नामाष्टादशः पटलः ।
श्रीभगवान् -
। अभिषेकेऽधिकारः] अथाभिषेचयेच्छिष्यं सर्वलक्षणसंयुतम् । मुशान्तं स्पष्टमनसं संयतं देवपूजकम् ॥ १॥ गुरुभक्तं जिताक्षं च पूर्वोक्तसमयस्थितम् ।। एवंविधस्य सततं कर्तव्यमभिषेचनम् ॥२॥
For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १८] अथाभिषेकाख्यानम्
१८९ [अभिषेक्तुराचार्यस्य ब्राह्मणजातीयस्य सर्वेषाममिषेकविधानेऽधिकारः]
आचार्यस्सर्ववर्णानामाश्रमाणां तथैव च । तथा सामयिकादीनां त्रयाणां च विशेषतः ॥३॥ प्रभुत्वेनाभिषक्तव्यमधिकारार्थमेव च । तेनापि सर्वजन्तूनां कार्यों नित्यमनुग्रहः॥४॥ परितुष्टेन सततं दातव्यमभिषेचनम् ।
ब्राह्मणः पञ्चकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् ॥ ५॥ [ ब्राह्मणाद्यभावे क्षत्रियादीनां स्वस्वावरवर्णानां शिष्याणामनुग्रहाभिषेककरणेऽधिकारः ]
तदभावाविजश्रेष्ठ शान्तात्मा भगवन्मयः । भावितात्मा च सर्वज्ञः शास्त्रज्ञः सक्रियापरः ॥६॥ सिद्धित्रयसमायुक्त आचार्यत्वेभिषेचितः । क्षत्रविदशूद्रजातीनां क्षत्रियोनुग्रहक्षमः ॥७॥ क्षत्रियस्यापि च गुरोरभावादीदृशो यदि । वैश्यास्यात्तेन वै कार्यो द्वयोनित्यमनुग्रहः॥८॥ सु(स? )जातीयेन शूद्रेण तादृशेन महाधिया। अनुग्रहाभिषेकौ च कार्यों शूद्रस्य सर्वदा ॥९॥
[ उत्तमवर्णस्याविदुष उपायेन संबोधप्रापणम् ] उपायेन भयाल्लोभात्सर्वैमूखो द्विजोत्तमः । सन्मार्गे विनियोक्तव्यः शास्त्रेण क्रियया तथा ॥ १०॥
यावत्संबोधमाप्नोति स्वात्मना शुभलक्षणम् । [प्राप्तसंबोधस्य तस्य विनाऽनुग्रहबुद्धया सकलक्रियाधानपूर्वकं कालेन कृतकृत्यतापादनम् ]
पूर्वोक्तेन विधानेन इष्ट्वा यागेन चाच्युतम् ॥ ११ ॥ विधिनाऽग्नौ च सन्तर्प्य स्नापयित्वा द्विजोत्तम । विनाऽनुग्रहबुध्या वै तस्य कार्या क्रियाखिला ॥१२॥ मन्त्रेणार्षापयेद्विष्णुमर्थितो पवेशितम् । कृतकृत्यो यदा स स्याकमात्कालान्तरेण च ॥ १३ ॥
आचारेण तथा नीत्या शास्त्रेण कृपया तथा। [ सजतीयस्यापि गुरोरलामेन स्वस्य स्वेनैवानुग्रहाभिषेकयोः कर्तव्यता ]
तथा शास्त्रोक्तविधिना स्वयमिष्टा जगद्गुरुम् ॥ १४ ॥
For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाल्यसहिता
[प.१८ हुत्वा शास्त्रोक्तविधिना अर्चयित्वाऽच्युतं प्रथम् । अनुग्रहाभिषेकौ च स्वयमात्मनि कल्पयेत् ॥ १५ ॥ स्वजातीयगुरोविन अभावादिदमाचरेत् । अनुकल्पं द्विजाचैश्च आत्मसंस्कारसिद्धये ॥ १६ ॥
[ सति गुरौ स्वेनैव कर्तव्यतायाः प्रतिषेधः ] गुरौ वर्णोचमे विप्त विद्यमाने श्रुतेऽपि वा। स्वदेशतोऽपि वाऽन्यत्र नेदं कार्य शुभार्थिना ॥ १७ ॥ स्वदेशतोऽपि यः कुर्याद्यत्र यत्र विपर्ययम् । तस्येह पुत्रनाशः स्यात्तस्माच्छास्त्रोक्तमाचरेत ॥ १८ ॥
[उत्तमवर्णस्य दीक्षादिविधानेऽवरवर्णस्यानधिकारः ] क्षत्रविद्शूद्रजातीयः मातिलोम्यान दीक्षयेत् । त्रितत्वविद्विजातीयो दीक्षयेदनुलोमतः ॥ १९ ॥
[समयज्ञाभिषेकविधानप्रकारः] मूलमन्त्रोपजतेन तद्वयाप्तिविभवं विना । समयज्ञस्य संपाचं गुरुणाचाभिषेचनम् ॥ २० ॥
[पुत्रकस्याभिषेकविधानप्रकारः] मन्त्रोचारणमात्रेण ध्यानसंवित्तिवर्जितम् । ध्यात्वाप्य तत्त्वनिश्रेणी नवधा बीजसंस्थिताम् ॥ २१ ॥ एकोनाधिष्ठितां सर्वा मूलेन सकलात्मना । तां तु संपूज्य संस्मृत्य सृष्टिधर्मक्रमेण तु ॥ २२ ॥ मनसा तु मुनिश्रेष्ठ पुष्पैर्वा विविधैः शुभैः । ततोऽभिषेको दातव्यस्तत्वाख्यः पुत्रकस्य च ॥ २३ ॥
[ साधकाभिषेकप्रकारः] साधकस्यापि वक्ष्यामि अभिषेकविधि क्रमात् । ध्यात्वाऽथ तत्त्वनिश्रेणी संहारं सृष्टियोगतः ॥ २४ ॥ नवधा त्रिविधेनैव भिनां सूक्ष्मादिना त्वथ । मन्त्रश्रेणी च नवधा क्रमान्यस्य पुरोदिताम् ॥ २५ ॥ तत्रैव सृष्टिं योगेन सकलं निष्कलं द्विधा । पूजयित्वा विधानेन कलयोषु पृथक् पृथक् ॥ २६ ॥
For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९१
प. १८]
अथाभिषेकाख्यानम् पाग्वत्संस्मृत्य संस्मृत्य साधकत्वेन पुत्रकम् । तत्त्वाभिषेचनं दद्याच्छुभं सिद्धिकरं महत् ॥ २७ ॥ तत्वमन्त्रावधिर्यावत्साधकस्याभिषेचनम् ।
[आचाभिषेचनम् ] दत्वैवं मन्त्रसिद्धस्य गुरुत्वेन ततो द्विज ॥ २८ ॥ तस्यैव यादृशं दद्यादभिषेकं हितं शृणु । ईश्वरादचलान्ताच साधिभूताधिदैवताम् ॥ २९ ॥ तत्त्वमालां स्मरेत्सर्वी सृष्टिन्यायेन वै पुरा । तत्र विन्यस्य विततां मन्त्रश्रेणी पुरोदिताम् ॥ ३० ॥ त्रिविधेन प्रकारेण सप्ताांधावदशम् । प्रपूज्य विधिना पश्चात्संहाराख्यक्रमेण तु ॥ ३१ ॥ परिजप्यं द्विजश्रेष्ठ यावद्वाणी निवर्तते । स्वभावस्थो गुरुः साक्षात्परेणानेकभेदिना ।। ३२ ॥ ततोऽभिषेको दातव्यो मनसा विभवेन च । परतत्वावधि ध्यात्वा देशिकचाभिषेचयेत् ॥ ३३ ॥
[समयज्ञादीनां चतुर्णामभिषेके भावनीयः पर्वभेदः ] सेनापतिक्रमेणैव समयज्ञस्य सर्वदा । महामन्त्रित्वविधिना पुत्रकस्याभिषेचनम् ॥ ३४ ॥ युवराजविधानेन दातव्यः साधकस्य च । राजोपचारविधिना अभिषेको गुरोः स्मृतः ॥ ३५ ॥
[आचार्याभिषेकप्रयोगः ] दीक्षामण्डलवेद्यां तु सितेन रजसा गुरुम् । स्वस्तिकं मण्डलं कृत्वा तन्मध्ये मण्डलं शुभम् ॥ ३६ ।। द्विहस्तं शाश्वतं पद्मं यज्ञवृक्षोद्भवं तु वा । सुकृतं चाऽथ सुश्लक्ष्णं सर्वत्राष्टाङ्गुलोच्छ्रितम् ॥ ३७॥ मृगचर्म तु तत्पृष्ठे सितं वस्त्रं तव॑तः । वितानेनोर्ध्वताच्छेन (?) सपुष्पेण सितेन च ।। ३८ ॥ पूर्णपात्रान्वितं तत्र दिक्षु पूर्णघटादिकम् । दद्यादीपाष्टकं तत्र लाजादीन् परितः क्षिपेत् ॥ ३९ ॥
For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
प. १८]
संस्थाप्य पीठनिकटे भ्रमदक्षिणतः क्रमात् । चन्दनं सितमयं च दूर्वा जातिफलानि च ॥४०॥ तांबूलव्यञ्जनं दण्डं विचित्रे चाप्युपानहौ । शङ्खचक्रगदापाशुभमुद्राचतुष्टयम् ॥ ४१ ॥ वाससी उपवीतं च कौशेयं च पवित्रकम् । घटिकां करणी सूत्रमय॑पात्रं कमण्डलुम् ॥ ४२ ॥ गैरिकं मुखवासांसि सितमूगोमयं तथा। कृष्णसाररुरोधर्म दन्तधावनमेव च ॥ ४३ ॥ ततः सर्वाधिकारार्थ संहितापुस्तकादि च । ईशदिबण्डलस्याथ स्थली कृत्वा तथाविधाम् ॥ ४४ ॥ शोभितां च वितानाधैस्तत्र मन्त्रेश्वरस्ततः । भदौ तु कलशे पूज्यस्ततो मण्डलमध्यगः ॥ ४५ ॥ वह्निमध्ये ततः पूज्यः शिष्यदेहे पुनः पुनः । आत्मस्थं च पुरा देवं संपूज्य तदनन्तरम् ॥ ४६ ॥ आनीय कलशान्दिव्यान पूर्वलक्षणलक्षितान् । सर्वरनैश्च संपूर्णान्कदलीफलशोभितान् ॥ ४७ ॥ तीर्थोदकेन संपूर्णान् मागुक्तरचनान्वितान् । प्रदक्षिणेन विन्यस्य प्रागादौ मण्डलादहिः॥ १८ ॥ स्वतस्वसंख्ययाऽऽचायें [आचार्याभिषेकात् साधकाद्यभिषेके कलशसंख्यायां भेदः ]
साधके पुत्रकेऽथ च । एकं वै समयज्ञस्य द्रवे कर्म(व्यमेकं )विनिक्षिपेत् ॥ ४९ ॥ एवंविधांस्तु(स्त्रीन् )कलशान्सत्याद्यश्च प्रतिष्ठितान् । पुरा कृत्वा विधानेन मागुक्तेन क्रमेण तु ॥ ५० ॥ मन्त्रैः संजप्य संपूज्य संचित्य च ययाक्रमम् । पागादिष्वथ सर्वेषु गन्धपुष्पादिभिः क्रमात् ॥५१ ॥ पूर्वोदितेन विधिना इष्वा मन्त्रोचरं विभुम् । प्रजापयेत्ततः शिष्यं स्वात्मीयेन क्रमेण तु ॥ ५२ ॥ चरुणा च ततः पूज्यमाधारादिक्रमेण तु ।
For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिषेकाख्यानम् वेदिमध्यगतं चैव अभिषेकासनं शुभम् ॥ ५३ ॥ मन्त्रपीठत्वमापन्नं लाजपकरशोभितम् । तस्योपरि स्थितं कृत्वा शिष्यं मन्त्रशरीरिणम् ॥ ५४ ।। गत्वाऽथ मण्डलायं तु विज्ञाप्यः परमेश्वरः । त्वच्छासनप्रपन्नानामधिकारं करोम्यहम् ॥ ५५॥ शिष्यमात्मसमं भक्तमहं यास्यामि ते लयम् । लब्धानुज्ञस्ततो विष पूर्वदिक्संस्थितश्च यः ॥ ५६ ॥ कलशं पूजयित्वा तं स्वमन्त्रेण स्वमुद्रया । सहस्रपरिजप्तेन सम्यगष्टाधिकेन च ॥ ५७ ॥ शतजप्तेन दशभिः सकृत्युवादितः क्रमात् । ध्वात्वा चामृतसंपूर्ण मन्त्रं रत्नोज्वलं प्रभुम् ॥ ५८ ॥ तस्य मूनि शुभं दत्वा कलशं मन्त्रपूजितम् । ततः क्रमेण कलशैः सकलैरभिषेचयेत् ॥ ५९ ॥ पठद्भिर्माङ्गलीयानि ऋक्सामानि यजूंषि च । मङ्गलैर्दीयमानस्तु तन्त्रीवाद्यसमन्वितैः ॥ ६० ॥ शङ्खशब्दैः सपटहेर्जयशब्दसमन्वितैः । अनेन विधिना कुर्यादाचार्यस्याभिषेचनम् ॥ ६१ ॥ मन्त्रोपकरणं सर्व तस्य संपतिपाद्य च । हस्तद्वयं च वक्तव्यं प्रणम्या( त्या ? )संस्थितस्य च ॥ ६२ ।। सहस्रकिरणामं तु सूर्यबीजेन चाच्युतम् । स्मरेदक्षिणहस्तस्थं पझे चानन्तपल्लवे ॥ ६३ ॥ कलाद्वादशसंयुक्ते अकाराद्यैरदारुणैः (?)। द्रव्यशुद्धिविदाहार्थं द्रव्योत्पत्तौ ततः स्मरेत् ॥ ६४ ॥ सितं सहस्रपत्राढ्यं कलाषोडशकेसरम् । सोमबीजेन तन्मध्ये स्मरेनारायणं प्रभुम् ॥ ६५ ॥ सवन्तममृतं दिव्यं द्रव्योत्पादनकर्मणि । भौतं तान्मात्रिकं मान्नं विग्रहं चास्य दर्शयेत् ॥ ६६ ॥ विज्ञानपदवीं सर्वा स्वानुभूतामनेकशः । स्थावलक्षक्रमेणैव वक्तव्या विविधाश्च वै ॥ ६७॥
For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९१
जयाझ्यसंहिता
[प. १८
व्याख्याताः पुस्तके याश्च विज्ञानगतयः शुभाः। तचित्तं हि क्रमातासामनुसन्धाय वै गुरु ।। ६८॥ आचार्यसमयान् पश्चादुर्ध्वस्थाञ्छ्रावयेच्छुभान् ।
[आचार्यपदासाधारणा विशेषसमयाः ] संसारभयभीतानां भक्तानां परमेश्वरे ॥ ६९ ॥ शास्त्रक्रमेण विधिवदिदं शास्त्रं प्रकाशयेत् । गच्छंस्तिष्टन्स्वपन् जाग्रद्भगवन्तं स्मरेत्सदा ॥ ७० ॥ पुण्डरीकस्य मध्यस्थं द्रव्यैदानसमुद्भवैः । मान्त्रभावाघजेद्विष्णुं देशे तस्करसंकटे ॥ ७१ ॥ नाभिमानाच वै बाह्या क्रिया त्याज्या कदाचन । चातुर्मास्यं च नियममवतिष्ठेदवश्यतः ॥ ७२ ॥ उपभुक्तं परेणैव विशेषाहीक्षितेन तु । छत्रोपानहवस्त्राचं नोपयुञ्जीत जातु वै ॥ ७३ ॥ असंपत्तावथापत्सु न दोष क्षालिते सति । स्वगुरोर्दीक्षितानां च आचार्याणां सदैव हि ॥ ७४ ॥ उपभुक्तं न दोषः स्यात्स्वदत्तादाहृतातु वा। भगवद्भक्तिनिष्णातास्तञ्चित्तास्तत्परायणाः ॥ ७५ ॥ कर्मणा मनसा वाचा संमान्याश्च सदैव हि । भर्तव्याश्चैव पूज्याश्च वाग्दानैमधुरैः सदा ७६॥ ॥ जातिधर्ममनुज्झित्वा तथाच स्वगुरोः क्रमम् । स्वशास्त्रविहितं चापि ज्ञानं शिक्षेदशिक्षितम् ॥ ७७ ।। एकतः समयाः सर्वे नियमाश्चैव सर्वशः । एकतो भगवान्विष्णुर्गुरुस्तद्भाविनो नराः॥७॥ ज्ञात्वा जीर्णमसारं च इदं पुत्र कलेवरम् । स्वाधिकार समारोप्य योग्यस्याटनमाचरेत् ।। ७९ ॥ दण्डी कषायवासाश्च नमो नारायणाय वै । ब्रुवन्मणवपूर्व च त्यक्त्वा सर्वपरिच्छदम् ।। ८०॥ क्षेत्रायतनतीर्थानामन्ते ब्रह्मणि योजयेत । आत्मतत्वं शरीरं च अग्रौ वा खेचरादिषु ॥ ८१ ॥ तत्त्वसन्यासयोगेन येन स्याच्छान्तिराच्युति ।
For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.१८]
अभिषेकाख्यानम्
१९५
[ विष्णुहस्तप्रदानम् ] इत्युक्त्वा दक्षिणे हस्ते स्वयं सञ्चिन्त्य वै गुरुः ॥ ८२॥ मन्त्रात्मानं परं विष्णुं परं सकलनिष्कलम् । संपूज्य गन्धपुष्पाचैर्दद्यात्तस्य च मस्तके ।। ८३॥
[शिष्येण गुरोः पादोदकप्राशनकर्तव्यता] न्यस्यासनं ततः शिष्यः पादयोनिक्षिपच्छिरः । पक्षाल्य सलिलेनाथ गुरोश्चरणपङ्कजम् ॥ ८४ ॥ तेनात्मानं तु संसिच्य पिपेदञ्जलिना ततः। पूर्ववत्पूजयेद्च्या आत्मनाज्य धनेन च ॥ ८५ ॥ अनेन विधिना कुर्यादाचार्यस्याभिषेचनम् ।
[साधकाभिषेकातिदेशः ] एवमेव विधानेन साधकं चाभिषेचयेत् ॥ ८६ ॥ समालम्भनपूर्व यदन्तधावनपश्चिमम् । तस्य सर्वोपकरणं दातव्यं नियमविना ॥ ८७॥
[पुत्रकस्यामिषके देयविशेषः ] पूजाधिकारशास्त्रं च पुत्रकस्य प्रदीयते ।
[समयज्ञस्याभिषेके देयविशेषः] केवलं समयज्ञस्य प्रदद्याच्छास्त्रपुस्तकम् ।। ८८॥ अभिषेकावसाने च आज्ञायां योगदर्शने ( ? )।
[ अभिषेकस्य श्रेयःप्रभृत्यनेकफलसाधनता] श्रेयोऽर्थी विधिनाऽनेन यः स्नायाच्छ्रेय आप्नुयात् ॥ ८९ ॥ जयार्थी वाऽथ भूपालो भाग्यार्थी वाऽथ दुर्भगः । पुत्रकामाऽथ वनिता पतिकामाऽथ कन्यका ॥ ९॥ चिरायुषोऽर्थी यः कश्चित्स्लायात्संवत्सरं प्रति । तस्यापमृत्युनाशश्च भवति यचिरात्ततः ॥ ९१ ॥ यावदब्दानि कुरुते तावद्रोगविवर्जितः। वलीपलितनिर्मुक्तः सुभगः स्थिरयौवनः ॥ ९२ ॥
सर्वकामानवाप्नोति देहान्ते शाश्वतीं गतिम् । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां अभिषेकाख्यानं नामाष्टादशः पटलः ।
For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाक्ष्यसंहिता
[प. १९ अथ मन्त्रसिद्धिचिन्हाख्यानं नामैकोनविंशः पटलः । अभिषिक्तो ह्यनुज्ञातः कृतजापः प्रसन्नधीः । मन्त्रस्याराधनं कुर्याद्विधिनाऽनेन नारद ॥१॥ एकान्ते स्वगृहे वाऽथ पूर्वोक्तध्याननिर्मितम् । बिम्ब भुलक्षणं कृत्वा पटस्थं धातुजं तु वा ॥ २ ॥ सर्वावयवसंपूर्ण तालं तालाधिकं तु वा। विधिना तं प्रतिष्ठाप्य तत्र मन्त्रं यजेत्सदा ॥ ३ ॥ सर्वकामविभूत्यर्थं मोक्षार्थ मुनिसत्तम । द्वादशाब्दानि विधिवनियमस्थोऽर्चयेत्सदा ॥४॥ हृयैः पुष्पैस्तथा गन्धैः सौभाग्यारोग्यवर्धनैः । जपहोमैश्च विविधैर्भूत्वा मन्त्राकृतिः स्वयम् ॥ ५ ॥ शुक्लाम्बरधरः स्रग्वी सितगन्धानुलेपनः । पीतयज्ञोपवीती च कटकाङ्गदभूषितः ॥ ६ ॥ ताम्बूलशुद्धवदनो मुखवास्यैः सुवासितः । विचित्रतिलकोपेतः मुनिर्मलशिरोरुहः ॥७॥ माल्पैर्मनोहरैगन्धैरशेषैरधिवासितः । कुङ्कमालिप्तचरणस्तथाकृतकरद्वयः ॥८॥ मूर्तिमुद्राचतुष्केण उपतिष्ठेद्विभूषितः । पवित्रभृद्धविष्याशी, समाराध्यश्व मन्त्रराट् ॥ ९ ॥ अभावात्साधनस्यापि केशश्मश्रुविलुण्ठितः। यथासम्भववस्त्री च मलयूकादिवर्जितः ॥१०॥ सुविनीतसुहृद्युक्तो मन्त्रमाराध्य भक्तितः। पूजया जपहोमेन मन्त्रराडय सिध्यति ॥ ११ ॥ तेन सिद्धेन वै कुयोत्कमाणि विविधान्यपि । यान्यात्मनोऽभीप्सितानि लोकानामीप्सितानि च ॥ १२ ॥
नारदः-- कैर्लिङ्गैलक्ष्यते नाथ मुसिद्धश्चैव मन्त्रराट् ।
भगवान्[ मन्त्रसिद्धौ प्रवृत्तस्य साधकस्य वत्सरत्रयं विघ्नप्राप्तिः ] साधकस्याक्षताथस्य नित्याभ्यासरतस्य च ॥ १३ ॥
For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९
मन्त्रसिद्धिचिह्नाख्यानम्
१९७
समाराधनकामस्य (सक्तस्य) प्रथमं वत्सरत्रयम् । जायन्ते बहुशो विना नियमस्थस्य नारद ॥ १४ ॥
नोद्वेगं साधको याति कर्मणा मनसा यदि । [ विघ्नैरनुपहतचित्तस्य तस्य चतुर्थादिवत्सरेषु बहुशिष्योपसेव्यतादिलक्षणशुमप्राप्तिः ]
तृतीयाद्वत्सरार्श्व शुभं तस्य प्रजायते ॥ १५ ॥ सेव्यते बहुभिः शिष्यैरहर्निशमतन्द्रितैः । साधकाचोपसेवन्ते किङ्करत्वेन भक्तितः ॥ १६ ॥ निवेदयन्ति सर्वस्वं साधकस्य महात्मनः ।
[सप्तमादारभ्य राजाद्युपसेव्यता ] सप्तमावत्सरादूर्ध्व राजानश्च महीभृतः ॥१७॥ पाथेयन्त्युपरोधेन गर्विताश्चाभिमानतः । प्रसादः क्रियतां नाथ ममोद्धारणकारणम् ॥ १८ ॥ प्रज्वलन्तं प्रपश्यन्ति तेजसा विभवेन च । अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमम् ॥ १९ ।।
[ दशमादारभ्य नानाश्चर्यदर्शनम् ] नवमाद्वत्सरार्ध्वं स्वयं पश्यति मन्त्रवित् । नानाश्चर्याणि हृदये हासानन्दमयानि तु ॥ २० ॥ सदाऽऽह्लादपदान्याशु प्रत्यक्षेण बहिस्तथा । जड आस्ते क्षणं विष क्षणमास्ते प्रहर्षितः ।। २१ ।। क्षणं दुन्दुभिनिर्घोषं श्रृणुयादन्तरिक्षतः । क्षणं च मधुरं वाद्यं नानारीतिसमन्वितम् ॥ २२ ॥ क्षणमाजिघ्रते गन्धान कर्पूरमृगनाभिजान् । क्षणमुत्पतमानं च पश्यत्यात्मानमात्मना ॥ २३ ॥ चन्द्राककिरणाकीर्ण क्षणमालोकयेनमः ।। गवाश्वगजनादाश्व श्रृणुयाच क्षणं द्विज ॥ २४ ॥ निर्झरस्याम्बुसंक्षोभं क्षणमाकर्णयेन्महत् । विद्युज्वालाकुलं पश्येत् क्षणं क्षितितलं द्विज ॥ २५ ॥ तोयपूर्ण क्षणं पश्येत्समग्रं क्षितिमण्डलम् । ऋग्युजुस्सामघोषांश्च आकर्णयतिच क्षणम् ॥ २६ ॥ तारकाकारिणश्चित्रान्योगिनो नभसि स्थितान् ।
For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाझ्यसंहिता
[प. १९-२. पश्यत्युग्रान्भयातोश्च क्षण मन्त्रव्रती मुने ॥ २७ ॥ क्षणं किलकिलारावं सह वहिरवं क्षणम् । क्षणं मेघोदयं पश्येत्क्षणं रात्रि दिने सति ॥ २८ ॥ राज्यां च दिवसालोकं ससूर्य क्षणमीक्षते । बलेन परिपूर्णस्तु तेजसा सूर्यवर्चसा ॥ २९ ॥ सूर्येन्दुसदृशः कान्त्या गमने पक्षिराडिव । स्वरेण युक्त उच्चेन गम्भीरेण महात्मना ॥ ३० ॥ स्वल्पाशनेन कृशता बहुना च न विद्यते । विण्मूत्रयोरथाल्पत्वं भवेनिद्राजयो महान् ।। ३१ ।। जपध्यानरतो मौनी न खेदमभिगच्छति । विना भोजनपानाभ्यां पक्षमासाधिकं तु वै ॥ ३२ ॥ इत्येवमादिभिश्चिदः स्वहृद्विस्मयकारकैः । प्रवर्तमानैर्बोद्धन्यः प्रसन्नो मम मन्त्रराट् ।। ३३ ॥
[मन्त्रसिद्धेरप्रकाश्यता ] मन्त्रप्रसादजनितं लिङ्गं न तु गुरोविना । प्रकाशनीयं विप्रेन्द्र कदाचित्सिद्धिमिच्छता ॥ ३४ ॥ प्रकाशयति यो मोहादौत्सुक्यान्मन्त्रजं सुखम् । करसंस्थाश्च वै तस्य सिद्धयो यान्ति दूरतः ॥ ३५ ॥ आविर्भवन्ति दुःखानि शोकाश्च विविधा अपि । तस्मात्सर्वप्रयत्नेन सिद्धिलिङ्गानि नारद ॥ ३६॥
गोपनीयानि यत्नेन य इच्छेद्भूतिमात्मनः । इति श्रीपाश्चराने जयाख्यसंहितायां मन्त्रसिद्धिचिहाख्यं नामैकोनविंशः पटलः |
अथ प्रतिष्ठाविधानं नाम विंशः पटलः ।
नारदः
साधकानां हितार्थाय बिम्बं यदुदितं त्वया । तदहं ज्ञातुमिच्छामि कथं तत्क्रियते विभो ॥ १॥ क तस्यापि विधानेन स्थापनं कथयस्व मे । यस्य संपूजनानाथ लिङ्गान्येतानि चाप्नुयात् ॥ २ ।
For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २०]
प्रतिष्ठाविधानम्
१९९
श्रीमगवान्
[ अथ पटे बिम्बविधानम् ] पटे बिम्बविधानं तु सांप्रतं शृणु नारद । सर्वसिद्धिकरं रम्यं निर्दोष नातिविस्तरम् ॥ ३॥
[पटमानादि] द्विहस्तं चतुरस्त्रं तु हस्तमात्रं तु वा पटम् । कार्पासमथ वा क्षौमं नवं शुक्लमनाहतम् ॥ ३ ॥
[पटस्य चित्रकरस्य च संस्कारः] प्रक्षाल्य बहुशोऽस्त्रेण चित्रनं स्नाप्य वै द्विज । दाहोत्पादनयुक्त्याऽथ सपटं संस्मरेच्च तं ॥४॥
[आसनपदम् ] संसूत्र्य कमलं तत्र अष्टपत्रं सकर्णिकम् ।
[गृहार्चामानम् ] कर्णिकामध्यसंस्थं तु मोच्छायं द्वादशाङ्गुळम् ॥ ५ ॥ त्रिविंशत्यालान्तं च विम्बं लिख्यं मुलक्षणम् ।
[ लक्ष्म्यादिपरिवारोपेतस्य ग्राह्यता] लक्ष्म्यादिपरिवाराढ्यं लोकेशास्त्रसमावृतम् ॥ ६ ॥ संगृह्याधजनार्थ तु
[गृहादन्यत्र मानाधिक्यम् ]
तत्यमाणं द्विजोलतः। मानं कुर्याद्गृहाबाह्य स्थाने मासादपूर्वके ॥ ७॥ [ गृहार्चासु लेख्यचित्रबिम्बस्य हस्ताधिकमानत्वेऽप्यदोषता ] हस्ताधिकेपि च कृते चित्रविम्बे गृहस्थिते । न दोषः साधकानां तु दारुमृच्छैलजैविना ॥ ८॥
[अथ बिम्बस्यावयवमानविधानम् ] बिम्बमानं तु नवधा पोच्छ्यात्संविभज्य च । भागं भागं तु तं भूयो भजेद्द्वादशधा मुने ॥ ९॥ तदगुलं तु बिम्बस्य तेनाङ्गावयवास्ततः । दर्शनीयाश्च गुरुणा शिल्पिकस्य समासतः ॥१०॥
For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २०
चिबुकाच ललाटान्तं स्याद्वकं द्वादशाङ्गुलम् । ललाटा तो विम व्यङ्गुलेनोन्नतं शिरीं ॥ ११ ॥ द्वादशाङ्कलविस्तीर्णं त्रिगुणं परिणाहतः । विस्तारद्वयङ्गुलौ कौँ तन्मानद्विगुणोच्छ्रितम् ॥ १२ ॥ कनिष्ठाग्रसमं विद्धि रन्धं श्रोत्रस्य चान्तरात् । कर्णभागावधोर्ध्वस्थमानेनार्धाङ्गलौ स्मृतौ ॥ १३ ॥ कर्णछिद्रात्तु वै बाह्ये कर्णमध्येऽङ्गुलोऽवटम् । व्यङग्लं कर्णपाशाभ्यां व्यासो वा स्यादथेच्छया ॥ १४ ॥ भूलता शशिलेखाय(खेव ?)आयामाचतुरङ्गाला । अर्घाखालेन विस्तीर्णा मध्ये स्थूलाऽग्रतः कृशा ॥ १५ ॥ भूसन्धिरङ्गुलसमो नासा तु चतुरमुला । द्वयालाचाग्रतः कायर्या तिलपुष्पाकृतियेथा ॥ १६ ॥ नेत्राभ्यामन्तरं विद्धि द्वयङ्गलं नेत्रभूस्तथा । दैर्येण द्वथङ्गलं नेत्रं तदायामेन चाइलम् ॥ १७ ॥ ध्यंशेन तारक मध्ये ज्योतिस्तत्र्यं शसम्मितम् । घाणाधश्चाङ्गुलेनैव पादहीनेन कल्पयेत् ॥ १८ ॥ गोजिका(?)मुनिशार्दूल एकांशेन ततोऽधरः । उत्तराख्यो ह्यधस्थं तु प्रमाणेनाकुलः स्मृतः ॥ १९ ॥ द्वयङ्गुलं चिबुकं विष उच्छायेण प्रकीर्तितम् । विस्तारद्वयङ्गुलं विद्धि सकिणी चतुरगुले ॥ २० ॥ ईषद्विहस्तमाने च कर्णपाल्योः परस्परम् । कपोलमूर्ध्वं शशिवत्तून्मध्ये चतुरङ्गलौ ॥ २१ ॥ मुखगण्डौ समौ कुर्यात्सुसंपूर्णौ मनोहरौ । कर्णोच्छायस्व्यङ्गुलस्याद्विस्तारात्तच्च नारद ॥ २२ ॥ अष्टाङ्गलञ्च परिस्त्रिगुणं परिकीर्तितम् । कण्ठादधः स्थितं वक्षो यावत्स्पन्दावधिं द्विज ॥ २३ ॥ उन्नतत्वेन विहितं सदैव द्वादशाङ्गलम् । द्विगुणं चैव विस्ताराद्वयलं स्तनमण्डलम् ॥ २४ ॥ एतयोश्चचुके कुर्यादष्टमांशं स्वकालात् ।
परस्परं च स्तनयोरन्तरं द्वादशाकुलम् ॥ २५ ॥ 1 ज्योतिस्तु A.
For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २० ]
प्रतिष्ठाविधानम् अष्टाङ्गुलौ स्मृतौ चांसौ विस्तरेण महामते । प्रोन्नतत्वेन वै कुर्यात्स्कन्धमूर्ध्व षडङ्गुलम् ॥ २६ ॥ उच्छ्रायेण तु नाभ्यन्तं स्पन्दादै द्वादशाङ्गुलम् । परिधि नाभिदेशस्य चत्वारोंऽशास्तु पञ्च वै ॥ २७ ॥ अङ्गुलं नाभिरन्धं तु क्रमानिम्नं द्विरङ्गुलम् । कुर्यात्सदक्षिणावर्त नाभिमेदान्तरं मुने ॥ २८ ॥ उच्छ्रायेण तु संपाद्यं सुसमं द्वादशाङ्गुलम् । नाभ्यावधेस्तदुदरं संपाचं चतुरङ्गुलम् ॥ २९ ॥ शेषं तत्कटिभूभागं विस्तारेणोदरं मुने । द्विसप्ताङ्गुलमानं स्यात्परिधेस्त्रिगुणं हितत् ॥ ३०॥ त्रिषदकागुलविस्तीर्ण कटिमानं विधीयते । चतुः पञ्चाशदगुल्यः परिधिस्तु कटेः स्मृतः ॥ ३१ ॥ षट्त्रिंशाङ्गुलमानेन परिधिस्तु कटेः स्मृतः(?) । कुर्यात्मजननं विप्र उच्छ्रायेण षडङ्गुलम् ॥ ३२ ॥ द्वयङ्गुलेन तु विस्तीर्ण वृषणौ चतुरङ्गलौ । त्रिचतुर्मुष्क(?)संपूर्णौ ऊरुदण्डौ ततो द्विज ॥ ३३ ॥ उच्छ्रायेण प्रकर्तव्यौ चतुर्विंशाङ्गुलौ समौ । प्रथुमूलौ क्रमात्मामा संलग्नौ गजपाणिवत् ॥ ३४ ॥ विस्तारेणाथ वा कुर्यादूरुमूलं नवाङ्गुलम् । षट्त्रिंशाङ्गुलमानं स्यादूरुमध्ये तु वष्टनम् ॥ ३५ ॥ ऊरुभ्यामवसाने तु वेष्टितञ्चैकविंशतिः । ध्यङ्गुलं मुनिशार्दूल परितो जानुमण्डलम् ॥ ३६ ।। विस्तारेणोन्नतश्चापि जानुभ्यामथ मे शृणु । द्विद्वादशेनाङ्गुलानां जडोच्छ्राय इहोच्यते ॥ ३७ ॥ षडॉग्लेन विस्तीर्ण जड्डामूलं प्रकीर्तितम् । जडामध्ये तयो हो
॥३८॥ जडावसाने विस्तारे ज्ञेयः पञ्चाङ्गलो मुने । तमेव त्रिगुणीकृत्य तस्यैव परिधिर्भवेत् ॥ ३९ ॥ गुल्फादधस्थ्यंगुलं स्यात्पदोच्छ्रायस्तु नारद ।
For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
जयाख्यसंहिता
[प. २०
तत्पाणिपृष्ठतो यावदङ्गालाग्रं द्विजोत्तम ॥ ४० ॥ भवेत्पादस्तु दैर्येण अङ्गुलानां द्विसप्तकम् । षडङ्गुलेन विततः कूर्मपृष्ठोन्नतः क्रमात् ॥ ४१ ॥ चतुरङ्गुलदैर्येण अङ्गष्ठं द्वथशुलं ततः।। त्रिगुणं वेष्टनं तस्य दैयोत्तत्पादतोऽधिका ॥ ४२ ॥ पादप्रदेशिनी कार्या तत्समीपस्थितागुलिः । अङ्गुष्ठस्य समा कार्या तत्पादोना त्वनामिका ॥४३॥ अनामिकायाः पादेन हीना पादकनीयसी। व्यंशेन विद्धि सर्वासां पर्वमानं तु नारद ॥ ४४ ॥ पान नखाः कायर्या अर्धेन्दुसदृशाः शुभाः। पत्रिंशदङ्गुलं मानं पृष्ठमंसावधि स्मृतम् ॥ ४५ ॥ गोमुखं वा क्रमान्निम्नं यावदिशाङ्गुलं भवेत् । मध्यप्रदेशाद्विततः पृष्ठवंशोन्नतः क्रमात् ॥ ४६॥ सुश्लक्ष्णश्चाविभक्तश्च विभक्तश्च यथा मुने ॥ संमीलनं मीनयुक्तं कक्षा पञ्चाङ्गुला स्मृता ॥ ४७ ।। सुवर्तुलौ स्फिजौ कायौँ विस्तारात्षोडशाङ्गुलौ । मुविभक्ते च पीने च करिकुम्भोपमे शुभे ॥ ४८ ॥ अधस्तात् स्कन्धशीर्षस्य बाहुः स्याद्वादशाङ्गुलः । अष्टादशाङ्गुलं विद्धि उपबाहुं द्विजोत्तम ॥ ४९ ॥ मणिबन्धप्रदेशस्तु तत्र व्यङ्गुल उच्यते । मध्यमाङ्गुलिपर्यन्तं मणिबन्धावसानतः॥ ५० ॥ द्वादशाङ्गुलमानं तु स्कन्धं स्यात्परिवर्तुलम् । चतुरङ्गुलविस्तीर्ण परिधेस्त्रिगुणं स्मृतम् ॥ ५१ ॥ मूलतचोपवाहुर्वै पञ्चाङ्गुलमुदाहृतम् । त्रिगुणं च तथा नाहं तं क्रमाद्रासयेन्मुने ॥ ५२ ॥ गोपुच्छसदृशाकृत्या तथा स्याव्यङ्गुलं मुने । मणिबन्धप्रदेशस्तु विस्तारेण च वेष्टनात् ॥ ५३ ॥ नवाशुलप्रमाणेन पाणेर्मानमतः शृणु। मणेरङ्गुलिमूलान्तं विद्धि सप्ताङ्गुलं सदा ॥ ५४॥ पञ्चाङ्गलप्रमाणेन तिर्यग्विस्तरमुच्यते ।
For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३
प. २०]
प्रतिष्ठाविधानम् निम्नं करतलं कुर्याच्छुभरेखाविभूषितम् ॥ ५५ ॥ तत्र मध्यालिं विद्धि विष पञ्चाङ्गुलं तु वा । तस्या द्वे पावेतोऽगुल्यावून वर्धाइगुलेन वै ॥ ५६ ॥ तत्पश्चमांशहीनां च नित्यं कुर्यात्कनीयसीम् । सायलमजुठं द्विपर्व परिकीर्तितम् ॥ ५७ ॥ त्रिपालयः शेषाः पर्वार्धन नखाः स्मृताः । गोपुच्छसदृशः कार्या अङ्गुल्योऽङ्गुलमानतः ॥ ५८ ॥ पादहीना कनिष्ठा स्यात्सपादश्वाङ्गलोड़लाः ( ? )। स्वकममाणविस्तारात्रिगुणं विद्धि वेष्टनम् ॥ ५९ ॥ कूर्मपृष्ठनखाः सर्वे अग्रतश्चार्धचन्द्रवत् । लिङ्गाकृति (?) मूलदेशान्मानमेषामनिश्चितम् ॥ ६॥ सलोमदन्तकेशानां मानं शोभाविकल्पितम् । केशरलकजालं तु ललाटोपरि शोभितम् ॥ ६१॥ ललाटोोङ्गुलच्छादि कुर्यात्रिवलिसंयुतम् । मनोहरा अवयवाः सर्वे कार्याः सुलक्षणाः ॥ ६२ ॥ समानविषमा विष सक्तासक्ता विशेषतः । मानेनानेन वै कुर्यात् बिम्बं विष सुलक्षणम् ॥ ६३ ॥ शतमष्टोत्तरं पूर्णमङ्गुलानां स्वकाङ्गुलैः । उच्छायेण द्विजश्रेष्ठ मूर्ध्नः पादतलावधि ।। ६४ ॥ हारनूपुरकेयूरमेखलामौलिशोभितम् । पीनाङ्गमध्यदेशाच्च समानवलिशोभितम् ॥ ६५ ॥ शेष ध्यानोदितं सर्वमुक्तानुक्तं प्रकल्पयेत् ।
[अथ बिम्बद्रव्यविधानम् ] कुर्यादनेन मानेन सौवर्ण वाथ राजतम् ॥ ६६ ॥ बिम्बमाराधनार्थ तु आरकूटमयं तु वा । शिलामुदारुजं वाऽथ यथा संभवतो मुने ॥ ६७ ।।
[सिद्धयमिकांक्षिणां गृहे शैलजादिप्रतिषेधः ] सम्भवे सति यः कुर्याच्छैलमृद्दारुजं गृहे। चिरेण सिद्धयस्तस्य प्रवर्तन्ते महामते ॥ ६८ ॥
For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
जयाख्यसंहिता
[प. २० निर्विनेन भवेन्मोक्षो ह्यतस्सिध्यभिकांक्षिभिः । न कार्य शैलजं गेहे दारुजं वाथ मृण्मयम् ॥ ६९ ।।
[अथ पीठमानम् ] बिम्बमानाद्यथा पीठं कुर्याद्देवस्य तच्छृणु ।
[तत्र पीठद्वैविध्यम्] चतुरश्रं तु तद्विद्धि चरुरायतं तथा ॥ ७० ॥
[चतुरश्रपीठलक्षणम् ] बिम्बोच्छ्रायसमं पीठं परितश्चैव विस्तृतम् । तदर्धेनोच्छ्रितं कुर्यादेतत्सामान्यलक्षणम् ॥ ७१ ॥ चतुरश्रस्य पीठस्य कथितं च महामुने ।
[चतुरश्रायतपीठलक्षणम् ] चतुरायतस्याथ प्रमाणमवधारय ।। ७२ ॥ विम्बार्थेन तु विस्तीर्ण तत्पमाणेन चोन्नतम् । समं देवस्य दैर्येण चतुरश्रायतं तु तत् ।। ७३ ॥ कुर्यात्तुङ्गालयस्थानां देवतानां सदैवहि ।
[चलार्चायागृहार्चायाश्च पीठमानम् ] चलानां वेश्मसंस्थानां बिम्बानां पीठमन्यथा ॥ ७४ ॥ कुर्थात्स्कन्धसमं दैर्ध्यात् स्तनमानान्वितं तुवा । आपादाजानुपर्यन्तं विस्तारेणोच्छ्रयेण च ॥ ७५ ॥ ज(तदू? )घेनाथ वा कुर्यात् विस्तारं चापिचोन्नतिम् । उक्तोन्नतेर्वा विप्रेन्द्र स्यादर्धेन तु विस्तृतिः ॥ ७६ ॥ तचतुर्भागहीनं तु त्रिभागं चाधमेव वा । तुङ्गत्वं विहितं पीठे चलबिम्बस्य सर्वदा ॥ ७७ ॥ धातुद्रव्यस्य चाभावात्स्थिराणामेवमेवहि ।
[अथोपपीठलक्षणम् ] कृत्वा तु तदधः कुर्यादुपपीठं प्रमाणतः ॥ ७८ ॥ त्रिभागेनाथ पीठस्य प्रणाळं मध्यतो भवेत् । तन्मानेन तु तदीर्घ स्वमानादग्रतः पुनः ॥ ७९ ॥ त्र्यंशमानेन विस्तीर्ण तस्यापि त्र्यंशमन्तरात् । खातव्यमग्रतो मूलात्तत्कुर्यान्मकराननम् ।। ८० ॥
For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २०]
प्रतिष्ठाविधानम्
२०५
वराहकूर्मवक्त्रं वा सुश्लक्ष्णमय केवलम् । उच्छ्रायं नवधा युंज्याचतुरनं तु मण्डलम् ॥ ८१ ॥ भागद्वयेन भूस्पर्श कुर्याज्जान्वंघिसंज्ञितम् । घण्टा(टा ?)कारं तदूर्वे तु वृत्तं भागद्वयोन्नतम् ॥ ८२ ॥ वृत्तोपरि ततः कुर्यात्कण्ठभागद्वयोच्छ्रितम् । तं च भागेन भागेन परितः संप्रवेशयेत् ॥ ८३॥ अर्धमागेन निष्क्रान्तामेकांशेन तदर्ध्वतः। कुर्यादै मेखलां विप्र भागेनार्धन कुम्भवत् ॥ ८४ ॥ सार्धेनोपरि भागेन चतुरश्रां तु मेखलाम् । जलाधारः स विज्ञेयो द्विगुणञ्चोयविस्तृतम्(तः ?)॥ ८५ ॥ तल्यंशेन तुलापीठं निम्नखातेन खातयेत् । तर्चे कमलं कुर्यात्नातिनिम्नं च नोनतम् ॥ ८६ ॥ देवतास्तत्र कर्तव्या दलस्थाः पूर्वचोदिताः । तासां वा पूजनार्थ तु केवलं विततच्छ्दम् ॥ ८७ ॥ पीठगेच्छायात्तु पादेन त· कमलोच्छितम् । संभवे सति वै भिन्ना(न? )मभिन्ना( ? ) सत्यसंभवे ॥ ८८ ॥
[बिम्बपीठयोः सजातीयविजातीयद्रव्यत्वविकल्पः ] सजातीयं हि यत्पीठं बिम्बस्य मुनिसत्तम । तदनन्तफलं विद्धि क्षेमारोग्यसुभिक्षदम् ॥ ८९ ॥ बिम्वेन सह यत्पीठं मिन्नं तच्छोभनं भवेत् । मोक्षदं कीर्तिदं चापि दद्यात्परिमितं फलम् ॥ ९०॥ राजनं( तं?) हेमबिम्बस्य पीठं भवति शोभनम् । ताम्रजं राजतस्योक्तमीरितं तस्य शैलजम् ॥ ९१ ॥ शैलजं शैलजस्योक्तं दारुजस्यापि दारुजम् । मृण्मयस्य च दारूक्तं शैलजं दारुजस्य च ॥ ९२॥
[अथ प्रासादोपपीठः] चातुर्भागेन वै गर्भाद्भित्तिमानं विधीयते । गर्भमानात्सभित्तीकात्मासादस्य तु नारद ॥ ९३ ॥ पादहीनं पुरा पीठं वृत्तं वा चतुरश्रकम् । अर्घन्यूनं तु वै कुर्यात्संक्षिसं वा सुसम्मितम् ॥ ९४ ॥
For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाल्यसंहिता
[प. २० सोपानपदवीयुक्तं चतुर्दिक्षु तथा मुने । एवमेव समं पीठं संपाचादौ विचिन्त्य वा ॥ ९५ ॥
[अथ प्रासादलक्षणम् ] मासादं च तथा कुर्यात्तस्य लक्षणमुच्यते ।
[तत्र प्रासादपीठः] देवमानात्पुरा विम पीठमानाद्विचिन्तयेत् ॥ ९६ ॥ पीठं दैर्येण वै कुर्यात्मासादस्य समन्ततः । गर्भद्विगुणविस्तीर्ण गर्भागारं त(य?)थाविधम् ॥ ९७॥ सिद्धविद्यापराकीर्ण देवद्विजनृपान्वितम् । उद्यानभूधराम्भोषिसंभवैः परिभूषितम् ॥ ९८ ॥ गजाश्वनृपसिमाधैर्मगयूयैश्च शोभितम् । तस्मिन्पीोपरि शुभं मासादं परिकल्पयेत् ।। ९९ ॥
[प्रासादे भेदाः] चतुरनं चतुर वृत्तमष्टाश्रमेव वा। एकद्वारं विचित्र वा यथाभिमतदिग्गतम् ॥ १० ॥ पागुक्तात्क्षेत्रमानाद्वै तत्साधं च(द्वि ?) गुणोनतम् ।
[प्रासादपीठरचनाविधानम् ] कृत्वा प्रासादपादाभ्रमंशकं भित्तिसम्मितम् ।। १०१॥ दत्वा तस्मिंस्ततः कुर्यात्पीठोक्ता(क्ता ?)रचना(नां ?)मुने ।
[प्रासादजङ्घा] गर्भोक्तोन्नतिमानेन जङ्घामुद्दत्य यत्नतः ॥ १०२ ॥ स्तम्माष्टकसमोपेतां प्रागुक्तरचनान्विताम् । नानापत्रलताकीर्णा पुष्पस्तवकभूषिताम् ॥ १०३ ॥
[जङ्घोर्ध्वरचना] ततः शिष्टं तु शिखरं संविभज्य त्रिपञ्चधा । जड्डने रचना कार्या एकांशेन महामते ॥ १०४ ।। सद्हाणि विमानानि देवतायतनानि च । नानारूपाणि वै तत्र चतुर्दिा प्रकल्पयेत् ॥ १०५ ॥
[अथ भूमिकापञ्चकविधानम् ] भागत्रिदशकेनाथ कुर्याद्वै भूमिकागणम् ।
For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २० ]
प्रतिष्ठाविधानम्
२०७
सङ्कोचमुन्नति तासां रचनामवधारय ॥ १०६ ॥ एकीकृत्य पुरा सर्वभूमिकाभागसञ्चयम् । भु(भ?)अन्नवतिभिर्भागैस्समैरेकाधिकैर्मुने ॥ १०७ ॥ त्रयोदशभिरङ्गैस्तु कपोतोपरि भूमिका । एकापायेन तन्मानार्वान्तं हासयेत्क्रमात् ॥ १०८ ॥ भूमिः मुनिशार्दूल यावर्ध्व तु भूमिका । भवत्येकन चांशेन अनेन विधिना भवेत् ॥ १०९ ॥ उच्छ्रायहासौ भूमीनां पार्थसङ्कोच उच्यते । कपोतपालेरूर्ध्वात्तु परितः शिखरं भवेत् ॥ ११० ॥ सप्तविंशतिभिर्भागेरूद्धसूत्रैस्समानतः । कपोतपालेराक्तु भूमावेकांशमादितः ॥ १११ ॥ परितशोधयित्वा वै एकं चोपरि भूमिषु । एकैकमंशं संशोध्य यावर्ध्व तु भूमिका ॥ ११२ ।। पञ्चधा भूमिकाः कुर्यात्क्रमाद्वै विषमांशतः। एकस्मिन्मेखलास्तिस्रो भागे कार्याापास्थिते ॥ ११३ ॥ कपोतवद्वितीयेऽस्मिन्भागे तु रचना भवेत् । मेखलाद्वितयं कुर्यात्तृतीये च तव॑तः ॥ ११४ ॥ चतुर्थ रचयेत्पश्चात्कम्बुभिः चक्रपङ्कजैः । एकैव मेखला कार्या ऊर्वभागे तु पञ्चमे ॥ ११५ ॥ मेखलापत्रपुष्पाथै रचनीयाऽथ वा द्विज । सुश्लक्ष्णा केवला कार्या सुटत्ता अश्रभूषिता ॥ ११६ ॥ एवं तु सर्वभूमीनां कृत्वा तु रचनाः शुभाः। ऊर्ध्वस्था ऊर्ध्वभूमौ तु भागः पञ्चदंशो हि यः ॥ ११७ ॥
[अथामलसारकविधानम् ] . तेनोष्णीपसमायुक्तं कुर्यादमलसारकम् । संविभज्य त्रिधा तद्वै उष्णीषं प्रथमेन वै ॥ ११८ ॥ भूमिकामाच्च निष्कान्तमीषच्छादनवविज । अवोत्तु भूमिकातुल्यः(ल्यं ?)मुलक्ष्णं रचनोनितम् ॥ ११९ ॥ तदूर्ध्व नवभिर्भागः सुसमैः संविभज्य च ।
For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८ जयाख्यसंहिता
[प. २० भागेन मध्यतः कण्ठं विस्तीर्ण परिकल्पयेत् ॥ १२० ॥ परितश्चार्धभागेन कण्ठं तु परिवर्तुलम् । कण्ठांत्रितीयभागेन कुर्यात्तच्चापि चोन्नतम् ॥ १२१ ॥ तथाविधं तु कण्ठो'चे कार्य दण्डासनं शुभम् । शुक्तिसंपुटरूपैस्तु शृङ्गैरमलसारकम् (?) ॥ १२२ ॥
[अमलसारकस्योर्ध्वमाणे चक्रविधानम् ] युक्तं कुर्याद्विजश्रेष्ठ चक्र चाथ तव॑तः । ध्वजदण्डसमोपेतं द्वादशारं तु धातुजम् ॥ १२३ ॥ एवंविधानि सूक्ष्माणि प्रासादानि च नारद । कुर्यादै भूमिकोणेषु द्विपञ्चाशत्कसंख्यया ॥ १२४ ॥
[अथ प्रासादद्वारविधानम् ] द्वारं द्वाराणि वा चास्य कुर्योन्मानयुतानि च । सपीठात्यतिमानाच(मामानात् ?)दशमांशेन चाधिकम् ॥ १२५ ।। उच्छ्रितं कल्पयेद्वारं उच्छायाधैन विस्तृतम् । द्वारोच्लायप्रमाणं तु विहीनेन तु कल्पयेत् ॥ १२६ ॥ द्वारशाखाद्वयं चैव तध्वाध उदुंबरौ।। नवशाखान्वितं कुर्याच्छाखायुग्ममुदुम्बरे ॥ १२७ ॥
[ द्वाराने मण्टपविधानम् ] द्वाराग्रे मण्टपश्चात्र कार्यों द्वारत्रयान्वितः । प्रासादक्षेत्रविस्तीर्ण चतुरश्रं समं ततः ॥ १२८ ॥ कपोतभूमिपर्यन्तमुन्नतस्तत्र मध्यतः । स्तम्भद्वादशकं दद्यादित्तिकाद्वादशान्वितम् ॥ १२९ ॥ प्रासादमानयुक्त्या तु भित्तयः स्युश्च नारद । एवं हि कौस्तुभं नाम कृत्वा प्रासादमुत्तमम् ॥ १३० ॥ तन्मध्ये संप्रतिष्ठाप्या मन्त्रमूर्तिः सनातना ।
[प्रतिष्ठाकालः ] शुक्लपक्षतिथौ श्रेष्ठे सुशुभेच महाग्रहे ॥ १३१॥ स्वानुकूले च नक्षत्रे शुद्धलग्ने स्थिते(रे?)तथा।।
आषाढकार्तिके चैत्रे यत्र यत्र स्थिते रवौ ॥ १३२॥ 1 कर्ण Y 2 कर्ण Y 3 कर्णा Y 4 कर्णा Y.
For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५.२० ]
www.kobatirth.org
२७
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिष्ठाविधानम्
[ अधिवासमण्डप विधानम् ] माग्वा दग्वा प्रासादास्त्रिंशद्ध स्तैर्द्विजायतम् । धिकैर्मण्डपं कुर्यादन्य ( ? ) द्वादशभिः करैः ॥ १३३ ॥ [ मण्डपमध्ये वेदिपञ्चककल्पनम् ] स्यात्तुर्यास्त्रायतं मध्ये वेदीनां तत्र पञ्चकम् । परितः पञ्चहस्तं च हस्ते हस्तेऽन्तरीकृतम् ॥ १३४ ॥ प्रदक्षिणगणोपेतं वितानाद्यैश्च भूषितम् ।
[ पञ्चानां वेदीनां विनियोगमेदः ] वेद्यामुत्तरसंस्थायां कुर्यात्कुण्डं सलक्षणम् ॥ १३५ ॥ होमोपकरणं सर्व तत्रोपरि निवेश्यच । ततोsपरायां वेद्यां तु नेत्र उन्मील्य नारद ॥ १३६ ॥ मण्डलं मध्यमायां तु वेद्यामप्येकपङ्कजम् । प्रस्तार्य चित्रं शयनं चतुर्थ्यां मुनिसत्तम ॥ १३७ ॥ स्नानकर्म ततः कुर्यात्पञ्चमाया तु दक्षिणे ।
[ प्रतिष्ठाविधानोपक्रमः ]
एवं कृत्वा समानीय पीठं ब्रह्मशिलान्वितम् ॥ १३८ ॥ जयमानस्तु वाराहं मन्त्रमस्त्रं च देशिकः । भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च ॥ १३९ ॥ आचार्यान्साधकान्वाथ चतुरः परिकल्प्य च । वासुदेवादिभिर्मन्त्रैः कृतन्यासांस्तु पूजयेत् ।। १४० ॥ वस्त्राद्यैः कर्मशालाच यायाद्स्त्रोदकेन तु । बिम्बमाकारशुध्यर्थं स्नापयित्वा समन्ततः ॥ १४१ ॥ उद्धृत्य मूर्तिपाथैस्तु शिल्पिभिर्वा रथस्थितम् । समानीय ततो यत्नाज्जपन्वै नारसिह्मकम् ॥ १४२ ॥ वस्त्रेणाच्छाद्य संस्थाप्य पिण्डिकोपरि साधकः । चक्राभिमन्त्रितान्मूनि दद्यात्सिद्धार्थकांस्ततः ॥ १४३ ॥ कृत्वा स्नानं समाचम्य द्वारं संपूज्य पूर्ववत् । संप्रविश्य च दिग्बन्धं कुर्यात्सिद्धार्थकाक्षतैः ॥ १४४ ॥
1 ' चतुर्दशकराच्चैव यावत्रिंशत्करावधि ' इति सात्वते प्रतिष्ठाविधिप्रकरणे २५-अ श्लो. ५. दृश्यते, तत्समानार्थकतयाऽस्मिन् पाठः शोधनीयः प्रतिभाति ।
For Private and Personal Use Only
२०९
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २०
शिष्यस्य दीक्षाविधिना पागुक्तं च समापयेत् । बिम्बादिसर्वद्रव्याणामधिवासं यथास्थितम् ॥ १४५ ॥ स्वार्थतो वा परार्थेन साधकः सुसमाहितः । शिष्यवद्देवदेवस्य किं तु बिम्ब निवेदयेत् ॥ १४६ ॥ भगवन्भूतभव्येश त्वय्येवाराधनाय च । इदं बिम्ब करिष्यामि संस्तुत्य' रजनिक्षये ॥ १४७ ॥
[शिल्पिदोषविनाशार्थस्नपनविधानम् ] ततः स्नात्वा प्रभाते तु स्नापयेत्पतिमां मुने । प्रथमं कर्मशालोत्थ दोषविध्वंसनाय च ॥ १४८ ।। 'पञ्चविंश(ति?)तु कोष्ठानि कल्पयित्वा तु पूर्ववत् । नृसिममन्त्रजप्तेन केवलेनोदकेन च ॥ १४९ ।। ततः प्रागादितो न्यस्य साधकः कलशाष्टकम् । पूर्व क्षीराम्बुना पूर्णमपरं शुद्धवारिणा ।। १५०॥ तृतीयं रत्नतोयेन होमतोयेन चापरम् । गन्धसंमिश्रितं चान्यत्फलपुष्पोदकान्वितौ ॥ १५१ ॥ शालीबीजाम्भसा पूर्णमष्टमं परिकीर्तितम् । सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिकैः क्रमात् ॥ १५२ ॥ एकैकं सप्तधाऽऽमन्त्र्य मागादौ कलशं द्विज । एकैकस्मिन्विनिक्षिप्य दर्भमृद्गोमयांस्तिलान् ॥ १५३ ॥ ततस्तेषां बहिन्यस्य तथादिक्कलशाष्टकम् । धात्रीफलोदकं पूर्वे पथ्यातोयं ततो परे ।। १५४ ॥ गळूचिक्वाथमन्यस्मिन्विभीतकजलं परे । कुमारिक्वाधितं तोयं व्याघींसलिलमेव च ॥ १५५॥ नागरोदकमन्यस्मिन्तथाऽन्यस्मिन्मधूदकम् । एतानि चक्रमन्त्रेण हृदायेनाभिमन्त्र्य च ॥ १५६ ॥ पूर्वोक्तैरथ गायत्र्या कलशैः स्नापयेत्क्रमात् । द्वितीयावरणस्थैस्तु उपचारा हृदा मुने ॥ १५७ ॥
केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत् । 1 संस्कृत्य A. 2 नृसिंहमन्त्रजप्तेनेत्यर्धस्यांनन्तरं पञ्चविंशतीत्यस्य पाठः समुचितः प्रतिभाति ।
3 न्वितम् Y.
For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २.] प्रतिष्ठाविधानम्
२११ शिल्पिदोषविनाशार्थ स्नानमेतदुदाहृतम् ॥ १५८ ॥
[ अधिवासस्नपनार्थकलशस्थापनाविधानम् ] विलिख्य तत्र चैशान्यां कमलं षोडशच्छदम् । कर्णिकोपरि संस्थाप्य कलशानां चतुष्टयम् ॥ १५९ ॥ पूर्वपत्रात्समारभ्य यावदीशानगोचरम् । षोडशान्यान्मतिष्ठाप्य तथैव कलशान्मुने ॥ १६० ॥ परिधाय ततो विप्र वाससी अधरोत्तरे ।
[अथ नेत्रोन्मीलनविधानम् ] द्वितीयवेधामूर्ध्वं तु शयनं परिकल्प्य च ॥ १६१ ।। तत्र पूर्वशिरस्कं च बिम्ब प्रस्वापयेद्विज । स्वयं शलाका सौवर्णी ग्रहीत्वाऽस्लामिमन्त्रिताम् ॥ १६२ ।। उल्लिखेत्साधको नेत्रे नेत्रमन्त्रेण नारद । स्नातः शुद्धाम्बरधरस्त्वाचार्येणावलोकितः ॥ १६३ ॥ अस्त्रमन्त्रितशस्त्रेण शिल्पी प्रकटतां नयेत् । पीठिका तु यदने स्याब्रह्मपाषाणसंयुता ॥ १६४ ॥ भद्रपीठे समारोप्य तथा बिम्बं तु मुस्थिरे । आधारादिक्रमोपेते सदा लब्धे सुपूजिते ॥ १६५ ॥ निरीक्षेत ततो बिम्ब प्रदीप्तं ज्ञानचक्षुषा । ताडयेदस्त्रपुष्पेण कवचेनावकुण्ठ्य च ॥ १६६॥
[नेत्रोन्मीलनाङ्गभूतलघुस्नपनम् ] हृदा वै पञ्चगव्येन ततश्चैव मृदम्बुना । सवौषध्युदकेनैव केवलेनाम्मसाथ वै ॥ १६७॥ संमृज्य वाससा चैव मुसितेनाहतेन च ।
[कौतुकविसर्जनम् ] | कौतुकं मोचयेत्पश्चात् चक्रमन्त्रेण मन्त्रवित् ॥ १६८॥ दत्वा शिरसि चाये तु पुष्पोदकसमन्वितम् ॥ संशोध्य धारणाभिस्तु ध्यात्वा तीक्ष्णांशुबिम्बवत् ॥ १६९ ॥ संहृत्य हृदि निक्षिप्य बहिस्थं स्नापयेत्ततः ।
[अधिवासस्नपनविधानम् ] पूजितैर्मन्त्रितैः शुदैः कलशैर्द्रव्यपूरितैः ॥ १७०॥
For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २० चन्दनायफलोपेतैर्वृक्षपल्लवशोभितैः । दर्भच्छदधरैः पदृस्रग्धपरिभूषितैः ॥ १७१ ॥ हृधैः षोडशभिर्विस तत्रैवेशानदिस्थितैः ।
स्निपनकलशेषु पूरणीयद्रव्याणि ] प्रथमं पञ्चगव्येन केवलेन तु पूरयेत् ॥ १७२ ॥ गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना। त्रेताग्निभूतिना विष च (तु ?)र्थ सोदकेन तु ॥ १७३ ॥ गजगोषभशृङ्गवल्मीकाख्य (कोत्थ?) मृदा परम् । शालिक्षेत्रानदीमध्यात्पाषण्डाच पर्वतात् ॥ १७४ ॥ मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विज । सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् ।। १७५ ॥ क्षीरेण नवमं विद्धि दना दशममुच्यते । घृतेन चैकादशकं मधुना द्वादशं द्विज ॥ १७६ ॥ सर्वैखयोदशं बीजैः फलैस्सर्वैश्चतुर्दशम् । समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम् ॥ १७७ ॥ हृदाऽभिमश्रितं कृत्वा एकैकं कलशं पुरा । स्नपयेन्मूलमन्त्रेण एकैकेन ततः क्रमात् ॥ १७८ ॥ उदकान्तरितेनैव सार्येण मुनिसत्तम । मसूरमाषगोधूमचूर्णैरथ विमृज्य च ॥ १७९ ॥
[बिम्बे मन्त्रन्यासविधानम् ] प्रक्षाल्य चार्च्य शिरसा मूर्तिमन्त्रं न्यसेत्ततः । मूर्ध्नि वक्त्रेऽसयोः कर्णे हृदि नाभौ तु पृष्ठतः ॥ १८० ।। कटिमूले तथोर्वोश्च जानौ गुल्फे च पादयोः । शेष मन्त्रगणं प्राग्वद्धस्तन्यासं विना न्यसेत् ॥ १८१ ॥
[सकलीकरणादि विधानम् ] सकलीकरणं कुर्यान्निष्कलीकरणं तथा । ततश्चोभयरूपात्मा(पत्वं?) सर्व पूर्वोक्तवट्विज ॥ १८२ ॥
[कर्णिकास्थितैः कलशैः स्नपनम् ] सत्यादिमन्त्रैः संस्त्राप्य कलशैः कर्णिकास्थितैः । पुष्पोदकेन प्रथमं गन्धस्वर्णोदकेन तु ॥ १८३ ॥
For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २.]
प्रतिष्ठाविधानम्
२१३
सर्वरत्नोदकेनाथ मार्जयेदथ वाससा ।
[अथार्थ्यसमर्पणप्रभृतिविज्ञापनान्तमभ्यर्चनम् ] मूलमन्त्राभिजतं तु दत्वाऽयं मूर्ध्नि नारद ।। १८४ ॥ समालभ्य ततो बिम्बं चन्दनायैर्विलेपनैः। वाससी परिधायाथ अलङ्कृत्य यथाविधि ॥ १८५ ॥ किरीटनूपुराद्यैश्च दिव्यैराभरणैर्मुने । सुपुष्पधूपदीपादिमधुपर्केण चार्चयेत् ।। १८६ ॥ नैवेधैर्विविधैश्चाथ मात्राताम्बूलदर्पणैः । मुद्रां बध्वा प्रणम्याथ विज्ञाप्य परमेश्वरम् ॥ १८७ ॥
[अथ बिंबसहिते पीठे समस्ताध्वमयत्वध्यानम् ] विधिनाऽनेन संपूज्य पीठं ब्रह्मशिलान्वितम् । स्नापितं सह बिम्बेन यत्पुरा मुनिसत्तम ॥ १८८ ॥ समस्तावमयीं ध्यायेत्पीठिकां विग्रहान्विताम् ।
[पीठे आधारशक्त्यादिध्यानम् ] आधारशक्तिभूतान्तं स्मरेद्ब्रह्मशिलान्वितम् ॥ १८९ ।।
[पीठस्याच्छादनम् ] शिला सपिण्डिकां पश्चादाच्छाद्य शुभवाससा ।
[अथ नीराजनम् ] निवेद्याचमनं चायें कुर्यानीराजनं ततः ॥ १९० ॥
[अथ रथयात्राविधानम् ] पुण्याहजयघोषेण वेदध्वनियुतेन च । शङ्खवादित्रनिर्घोषपटहैर्गीतिभिस्सह ॥ १९१ ॥ सुशुभैरतुलैर्विष समारोप्याचलं यथा(रथे?)। ततः प्रदक्षणीकृत्य ग्रामं प्रासादपूर्वकम् ॥ १९२ ॥ तं रथं रथमार्गेण राजवेश्म प्रवेशयेत् । भक्त्याय॑पाघे दत्वादौ द्वाराग्रस्थस्य वै ततः ॥ १९३ ॥
[अथ शयनाधिवासविधानम् ] श्वोभूतायां चतुर्थायां कुर्यात्स्वस्तिकमण्डलम् । रजसा वाऽथ कुसुमैः चतुर्वर्णैर्महोज्वलैः ॥१९४ ॥
For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११
जयाख्यसंहिता
[प. २०
तत्र दर्भस्तरं दत्वालाजादीन्मध्यतः क्षिपेत् । सखहालिप्तका(?) न्यस्य सर्वोपकरणान्विताम् ॥ १९५ ॥ पीठन्यासक्रमेणाथ मूनों देशेऽथ नारद । पूर्वलक्षणसंयुक्तं पूजितं कलशं न्यसेत् ॥ १९६ ॥ तस्मिन्निद्रां तथा रात्रिमनन्तं पूजयेच्छ्रियम् । ततः पीठस्थितं देवमवतार्य शनैः शनैः॥ १९७ ।। शय्यायामुपरि न्यस्य पाशिरो हृदयेन तु । वर्मणाऽऽच्छादनपटं दत्वा धूपादिवासितम् ॥ १९८ ॥ मूलेन शयनस्थस्य कुयोंदाप्यायनं ततः। वैभवं देवताचक्रं व्यूहाख्यं तदनन्तरम् ॥ १९९ ॥ मूक्ष्मं चापि मुनिश्रेष्ठ पादयो१दि मूर्धनि । प्रपूज्य पुष्पधूपार्यमुद्राभिः प्रणमेदथ ॥ २०० ॥ [स्नपननेत्रोन्मीलनादितत्तक्रियाङ्गभूतहोमविधानम् ] गत्वा कुण्डसमीपं तु व्यापारेष्वखिलेषु च । होमं कुर्यायथाशक्ति तिलाज्यैः शतपूर्वकम् ॥ २०१ ॥ स्मृत्वैकैकं तु वै कर्म कर्ता मन्त्रोद्रितेन च । हुन्मन्त्रेण समूलेन दत्वा पूर्णाहुतिं ततः ॥ २०२ ।। आप्रभाताच तत्कालं कर्मणां पूरणाय च ।
[शात्युदकेन बिम्बशिरसि प्रोक्षणम् ] ततः शान्त्युदकं मूनि होमान्ते स्वात्मनो(?)द्विज ॥ २०३ ॥ दत्वाऽथ बिम्बशिरसि मूलेनाष्टकमेव तत् ।
[कर्ममन्त्राणां जपो बलिदानं च] जपं च कर्ममन्त्राणां यथाशक्ति समाचरेत् ॥ २०४ ॥ भूतानां बलिदानं च कृत्वाऽस्त्रेण तु पूर्ववत् ।
[चतुर्दिक्षु होमः ] पासादस्य चतुर्दिक्षु कुण्डेषु सुशुभेषु च ॥ २०५॥ मण्डपस्याथवा कुर्याद्धोमं प्रागादि मूर्तिपः । स्वैस्वैमन्त्रैः सहस्रं तु शतं वाऽष्टाधिकं मुने ।। २०६ ॥
तैश्च शान्त्युदकं मूर्ध्नि बिम्बे वै दापयेद्गुरुः। + :-मूर्तिपः
For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २०]
प्रतिष्ठाविधानम्
२१५
[अथ ध्यानाधिवासनम् ] अथाधिवासनं कुर्याद्विधिदृष्टेन कर्मणा ॥२०७ ।। ध्यानाख्यं निष्कलं शुद्धं येन सन्निहितः सदा । मनोहर्चागतो विम स्यात्पटस्थोऽथवा पुनः ॥ २०८ ।। न चोपसंहतो यावद्दुरुणा तत्त्ववेदिना । पाक्सर्वमुपसंहृत्य संहारक्रमयोगतः ॥ २०९ ॥ स्वरूपे(s)विकृते शुद्ध गुरुरास्ते च नारद । स्वहृद्रश्मिमये पढ़े स्थितिं कृत्वा पुरात्मनः ॥ २१० ॥ एवमेवाविनाशां च निरस्तावयवामथ । बोधिविज्ञानदेहं च बिम्बं सम्भाव्य वै तथा ॥ २११ ॥ द्वौ सुषुम्नात्मको मार्गों प्रज्वलद्भास्वराकृती। हृत्पद्मगोलकापूर्वमेकैकं तौ व्यवस्थितौ ॥ २१२ ॥ मणिप्रभेवचोद्धद्धौ (ोधो?) व्यापकत्वेन संस्थितौ । यथाऽत्मनि तथा देवे यथा देवे तथाऽत्मान ॥ २१३ ॥ विभाव्य च ततो यायाद्दक्षिणेन पथा मुने । स्वदेहाददयं दे(दै?)वं वाममार्गेण संविशेत ॥ २१४ ॥ यथात्मात्महृदये ह्यनुभूतो बन्पमः । तदा तङ्घदयान्तस्थं स्मरेद्विज्ञानगोळकम् ॥ २१५ ॥ दृष्ट्वा स्वरश्मिखचितमानन्दापूरितं महत् । गमागमैकनिष्ठं तु शक्तौ ब्रह्मण्ययात्मनि ॥ २१६ ॥ देवदेहस्थितेनैव विज्ञानेन सहैकता। निष्पाद्या यावदस्पन्दकालमानं स्वदेहगम् ॥ २१७॥ पदं यदात्मना विम केवलेनानुभूयते । । स्पन्दप्रवर्तितेनाथ कालेनैकात्मना द्विधा ॥ २१८॥ कृत्वाऽऽत्मनि तथा देवे निष्क्रामेदथ साधकः । देवदक्षिणमार्गेण विशेदामन चात्मनः ॥ २१९ ॥ हृदयं भासुराकारं जन्मा(ज्ञाना?)मृतपरिप्लुतम् । योगोऽयं मुनिशाल बिम्बस्य द्रव्यजस्य च (?) ॥ २२० ।। आपादान्मूर्धपर्यन्तं नाडीबृन्दस्य व्यञ्जकम्(कः?)।
[ईश्वरसन्धानम् ] येन सर्वेशता विप्र बिम्बस्यास्य प्रजायते ॥ २२१ ॥
For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २०
तं योगमधुना वच्मि एकाग्रमवधारय । हृत्पुण्डरीकमध्यस्थः सापको वृत्तिवर्जितः ॥ २२२ ॥ स्वमन्त्रोच्चारयोगेन माग्वत्पदमनामयम् । यायाधं प्रवाहेण तावद्भूयः मवर्तते ॥ २२३ ॥ अनिच्छन्नव्यथोऽक्षुब्धः स्वेच्छया क्षोभमेति च । यथाऽऽसन्नतरो दीपो हकम्पः कम्पमेति च ।। २२४ ॥ कोशकारो यथा तन्तुं गृहीत्वा संप्रवर्तते । विज्ञानशक्तिमालम्ब्य एवं भूयो हृदम्बुजम् ॥ २२५ ॥ स्वकीयं माययाऽऽचार्यः पूर्ववत्संविशेत्ततः। देवस्य हृदयाम्भोजं विलोक्य सह तेन वै ॥ २२६ ॥ भावयित्वाऽथ विज्ञानं बोधशक्त्या ततो व्रजेत् । तवादशान्तमागत्य ज्ञेयाख्यं नच नान्तरम् ॥ २२७ ॥ तत्पदात्पूर्वयुक्त्याऽथ दैवं हृदयमाश्रयेत् । ततो वै देवहृदयात्मविश्य हृदयं स्वकम् ॥ २२८ ॥ सह मार्गेण हृदयादेत्य स्वं नेत्रगोलकम् । एवं देवेऽनुसन्धाय निरीक्ष्य च परस्परम् ॥ २२९ ॥ देवालोकेन चात्मानमनुसिद्धिं च संस्मरेत् । आत्मालोकेन देवेशं भिनं सर्वत्र भावयेत् ।। २३० ॥ एतदीश्वरसन्धानं भिन्नमेकान्तलक्षणम् । सर्वैश्वर्यप्रदं विद्धि सर्वदा प्रतिमासु वै ॥ २३१ ॥
[शब्दानुसन्धानम् ] अथशब्दानुसन्धानमनेकाद्भुतदर्शनम् । वक्ष्यामि चैव मन्त्रात्मा बिम्बेनैकाङ्गतां व्रजेत् ॥ २३२ ॥ निष्कम्पपोधसामान्यरूपो भूत्वा पुनःस्वयम् । ये शब्दजनिता भावाः सूक्ष्मैः(क्ष्माः ?)सूक्ष्मतराखिलाः ॥२३॥ 'सामान्यावोषशब्देन तान्पश्येदेकतां गतान् । सङ्कल्पपूर्वपूर्वोत्थशब्दमात्रेण वर्जितान् ।। २३४ ॥ सचाभिमुखमायाति संकल्पादुत्थितस्य च ।
शब्दरूपपदार्थस्य शब्दः स परमो द्विज ॥ २३५ ॥ I ममिच्छन्नो C. L. 2 सामान्य A
For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २०]
प्रतिष्ठाविधानम्
२१७
सङ्कल्पपदवीरूढः स्फुरत्यन्तस्थितः स्फुटम् । पदार्थोपरि यः शब्दो मध्यमं विद्धि तं मुने ।। २३६ ॥ हृत्पद्यकर्णिकासंस्थः प्रयत्नपदवीषु च विज्ञानकरणोत्थासु यश्चाभिव्यक्तिमेति च ॥ २३७ ॥ वाच्यवाचकरूपेण स शब्दः स्थूल उच्यते । अतिस्थूलपरत्वेन स च वाग्विषये पुनः ॥ २३८ ॥ दृश्यादृश्येपु भावेषु अभिव्यक्ति प्रयाति च । ततः स्थूलतरः शब्दो व्यवहारेऽखिलः स्थितः ।। २३९ ॥ तस्माच्छन्दमयो देह इति चेतसि वै पुरा । निष्कम्पं साधकैः कृत्वा विम्बं भाव्य तदात्मकम् ॥ २४ ॥ शब्दसंहारयोगेन स्वपिण्डं बिम्बसंयुतम् । निष्कम्पबोधशब्दात्मा यो गुरुः समपश्यति ॥ २४१ ॥ पूर्वोक्तकमयागेन शब्दब्रह्मात्मना 'तु तम् । पश्यत्परिणतं विम क्रमाद्विम्बात्मना तु वें ॥ २४२ ॥ तेन संस्थापितं बिम्ब भुक्तिमुक्तिफलप्रदम् । एवं शब्दानुसन्धानं कृत्वा बिम्बस्य नारद ॥ २४३ ॥
[अथ मन्त्रसन्धानम् ] ततो वै मन्त्रसन्धानमारभेत प्रयत्नतः । अशब्दभेदं शब्दात्म नित्योदितमनाहतम् ॥ २४४ ॥ स्वहृत्पद्मस्थितं मन्त्रमुदितं नादमूत्रवत् । निस्मृतं मध्यमार्गेण बिम्बान्तः संविशन् स्मरेत् ॥ २४५ ॥ स्फुरत्तारकरूपं च मन्त्रैव्याप्तं तथाऽखिलैः । मन्त्रात्मानं जगन्नाथं बिम्बं तत्पद्ममध्यगम् ॥ २४६ ॥ संस्मरेत्सृष्टिसंहारौ कुर्वन्तं साधकोत्तमः । परः सएव बोद्धव्यः सुसूक्ष्मः स च निष्कलः ॥ २४७ ॥ सकलं निष्कलं चैव बोद्धव्यमुभयात्मकम् ।
[भगवतो निद्रानुसन्धानप्रकारः] विज्ञानरजनीमध्ये ज्ञेयं निद्रारसान्वितम् ॥ २४८ ॥
I कृतम् Y
२८
For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२१८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ अथ प्रबोधप्रकारानुसन्धानम् ] तत्त्वग्रामप्रभातेऽथ सम्भोगदिवसोदये । प्रबुद्धं संस्मरेद्देवमवतीर्ण परात्पदात् ॥ २४९ ॥ [ बिम्बस्य पीठेन सहैकीकृतत्वभावनम् ] सर्वाध्वभोगभूपीठं तेनाक्रान्तं च भावयेत् । स्थितिराधारशक्तिर्वै विभोर्मन्त्रात्मकस्य च ।। २५० ॥ तस्माद्ब्रह्मशिलापीठं बिम्बमेकीकृतं स्मरेत् ।
[ प. २०
[ अथ मन्त्रन्यासपूर्वकमभ्यर्चनम् ]
ध्यानाधिवासयोगेन पूजयेतदनन्तरम् ॥ २५१ ॥ मन्त्रन्यासं पुरा कृत्वा त्रिधा पूर्वक्रमेण तु । हस्तन्यासं विना विम व्ययुक्ततयाऽखिलम् ।। २५२ ॥ पाद्येनार्येण पुष्पेण धूपेन च विलेपनैः । मधुपर्केण चानेन भक्ष्यैरुच्चावचैस्तथा ।। २५३ ।। पवित्रैः पानकै हृद्यैस्तै रसालादिभिः फलैः । मवुराम्बुरसैः सर्वैर्मूर्त्तर्भोगैरनेकशः ॥ २५४ ॥ समस्तधातुभिर्वी जैर्वाद्यैर्गेयेस्तथाऽखिलैः । वसनच्छत्रवस्त्रैस्तु दर्पणाञ्जनवाहनैः ॥ २५५ ॥ उपानदुपादुकाभ्यां च चामरैः पादपीठकैः । प्रतिग्रहेण ताम्बूलैर्वासोभिर्ध्वजभूषणैः ॥ २५६ ॥ उद्यानवेश्ममासादरचनारचितैः शुभैः । शयनैरासनैः सर्वैः गृहोपकरणैस्तथा ॥ २५७ ॥ पताकाभिर्वितानैश्च शस्त्रैश्शास्त्रैस्तथाऽखिलैः । मात्रागोभिस्तथा ग्रामैः पशुभिः पक्षिभिस्तथा ।। २५८ ।। अन्तर्मानैरनन्तैश्च संपूर्णैरप्यकृत्रिमैः ।
For Private and Personal Use Only
वध्वा कामदुधां मुद्रां स्वपन्त्राभोगरूपिणीम् ॥ २५९ ॥ भोगमन्त्रेण चैकैकं गायत्र्या विनिवेद्य च
ततो जितंते स्तोतव्यो दत्वा धूपं मुहुर्मुहुः || २६० ॥
[ पूर्वादिषु चतुर्षु दिक्षु पश्चिमाद्यभिमुखमवस्थितैर्ब्राह्मणैः क्रमादृगादिमन्त्रपठनम् ]
पूर्वे प्रत्यङ्मुखं कृत्वा आसनस्थं द्विजोत्तमम् ।
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१९
प. २०]
प्रतिष्ठाविधानम् पुष्पमाल्यैस्तथोष्णीषैर्भूषणैस्त्वगुलीयकैः ॥ २६१ ॥
मन्त्रान्पाठयेत्पूर्व वीक्ष्यमाणमुदग्दिशम् । यजुर्वृन्दं वैष्णवं यत्पाठयेदेशिकस्तु तत् ॥ २६२ ॥ गायेत्सामानि शुद्धानि सामज्ञः पश्चिमस्थितः । भक्तश्योदस्थितो ब्रूयाद्दक्षिणस्थो(णास्यो?) ह्यथर्वणम् ॥२६३॥ स्वशाखोक्तांस्तथा मन्त्रान् 'ज्ञातलिङ्गानशेषतः।
एकैकं शिष्यवर्गेण वृतो याज्यक्रमेण तु ॥ २६४ ॥ [आप्ताद्यनुयायिमिः सह ईशादिविदिक्षु स्थितैः यत्यादिमिः एकायनीयशाखामन्त्रपठनम् ]
भगवद्भाविनो ये च यतयः पाश्चरात्रिकाः। चतुर्भिराप्तैर्विपाधैर्युक्तांस्त्वीशदिशि न्यसेत् ॥ २६५ ॥ एकान्तिनस्तथाऽऽप्तैश्च(नासै?)युक्तानामेयदिग्गतान् । निवेश्य विप नैऋत्यां भक्तान्वैखानसैः(सान् ?)सह ॥२६६ ।। चतुर्भिरअलीकैस्तु ततो वायव्पगोचरे । सारम्भिणस्सात्वतांश्च तत्काले भगवन्मयान् ॥ २६७ ॥ चत्वारोऽथ चतुर्दिक्षु योज्याश्च शिखिनो मुने। तेषां चैवानुयायित्वाच्चत्वारस्तु प्रवर्तिनः २६८ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम । एकायनीयशाखोत्थान्मत्रान्परमपावनान् ॥ २६९ ॥ पाठयेच्च यतीनाप्तान् पूर्वान्वै पाश्चरात्रिकान् । स्वानुष्ठानैः स्वकान्मन्त्रान्जपतः संशितव्रतान् ॥ २७० ॥
[प्रागादिषु चतुर्यु दिक्षु गुर्वादीनां स्थितिः ] भागादौ चोन्तरान्तं च चत्वारो गुरुपूर्वकाः। बहवः समयज्ञान्ताः द्वावेको वा स्वशक्तितः॥ २७१ ॥ कृतन्यासास्तथा ध्यानमुद्रालङ्कृतपाणयः। स्ववाससि स्वकां मुद्रां छन्नां कुर्युः परस्परम् ॥ २७२ ॥ गीतनृत्तपराश्चान्ये अग्रतः स्तोत्रपाठकाः। वन्दिबृन्दयुता बाह्य तथा दुन्दुभिवादिनः ॥ २७३ ॥
प्रतिकर्म ततः कुर्यादोमं शल्या तु साधकः । मान Y. 2 यत्यादीनां लक्षणं द्वाविंशे पटले बोव्यम् 3 गुर्वादीनां लक्षणामष्टादशे पठले प्रोम,
For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२०
www.kobatirth.org
जयाख्यसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
[ ब्रह्मशिलापीठ योस्तत्त्वसंशोधनादि ] दीक्षाविधिक्रमेणैवं सकलां तच्चपद्धतिम् ॥ २७८ ॥ संशोध्य परभावस्थ आचार्यः सुसमाहितः । आधारशक्तिमन्त्रेण जुहुयाद्ब्रह्मसंज्ञिताम् || २०२ ॥ सन्त पीठिकां शक्त्याधारमन्त्रेण नारद । लयात्मरूपी भगवानाज्येन बहुना ततः ॥ २७६ ॥ [ शान्युदकप्रोक्षणम् ]
दद्याच्छान्त्युदकं मूर्ध्नि क्रमेणैव तु त्रिष्वपि । मूलमन्त्रेण विधिवद्धृदयाद्रेचितेन तु ।। २७७ ॥ भगवन्तं कृते येवं बिम्बस्थं श्रावयेद्गुरूः । मनसा सुविशुद्धेन इमं मन्त्रमुपस्थितम् ॥ २७८ ॥ [ सान्निध्यप्रार्थनम् ] त्वया सन्निहितेनात्र भवितव्यमथोक्षज । मत्पूर्वाणां हि भक्तानां सिद्धिहेतोर्निरञ्जन || २७९ ॥ ततः स भगवान्मन्त्रप्रबुद्धः 'कमलेक्षणः ।
[ प. २०
[ उत्थापनसंमुखीकरणादि ]
विम्बमुत्थाप्य तु ध्येय आचार्येण तु सम्मुखम् ॥ २८० ॥ कृत्वा तु पादपतनमष्टाङ्गेन तु साधकः ।
[ लयभोगविधानेन यजनम् ]
अत्यौत्सुक्याचं यागस्थमवतार्य यजेत्ततः ॥ २८१ ॥ लयभोगात्मना सम्यक् पूर्वोक्तविधिना ततः ।
For Private and Personal Use Only
[ वह्निस्थस्य पूजनम् ]
तथा क्रमेण वह्निस्थं पूजयित्वा प्रतर्प्य च ।। २८२ । [ शान्तिहोमविधानम् ]
चतुर्द्रव्यमयं होमं ततः साधक आचरेत् ।
तत्त्वानां च समस्तानां विभवस्याखिलस्य च ॥ २८३ ॥ व्यूहस्य सूक्ष्मसंज्ञस्य मन्त्रस्यानेकरूपिणः । मन्त्रातिरिक्तशक्तेस्तु शक्तीशस्यायुतस्य च ॥ २८४ ॥ एकसन्धानकरणं विन्यस्यापि ( स्तानां ?) ततो मुने ।
I सकले A.
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २०
]
www.kobatirth.org
प्रतिष्ठाविधानम्
संहारस्थितियोगेन यथा तदवधारय ।। २८५ ॥ बिम्बात्मनो विभोः स्पृष्ट्वा घृतेन चरणद्रयम् । तद्धृतं होमयेद्विम शतसंख्याष्टसंयुतम् ॥ २८६ ॥ अन्ते निक्षिप्य पादाभ्यां दर्भकूर्चेन चोपरि । तथैव दध्ना होमं च स्पृष्ट्वा नाभिं समाचरेत् ॥ २८७ ॥ क्षीरहोमं ततः कुर्याद्देशे स्पर्शने सति । अथोत्तमाङ्ग संस्पृश्य होमयेत्केवलं मधु ॥ २८८ ॥ एकीकृत्याथ वै सर्व समभागेन नारद । सर्वगात्राणि संस्पृश्य होमयेत्तदनन्तरम् ॥ २८९ ॥ अनिरुद्धादिसत्यान्तैर्मन्त्रैः पादादि होमयेत् । दत्वा घृतेन वै पश्चात्पूर्णा मूलेन नारद ॥ २९० ॥ [ शान्तिहोमान्ते मध्वादिचतुर्दव्यैर्भोजनविधानं दक्षिणादानं च ] भोजयेन्मूर्त्तिमन्त्रेण मध्वाज्यघृतपायसैः । दक्षिणां च यथाशक्ति दद्यामादिकं ततः ।। २९१ ॥ [ अथ लग्नकालप्रतीक्षायां कालापनोदनक्रमः ] प्रतीक्षेलनकालं तु यावन्नायाति स द्विज । तावद्विनोदैर्होमैच हासैः पाठैश्च संक्षिपेत् ॥ २९२ ॥ [ अध प्रतिष्ठासमये सन्निहिते प्रथमं कर्तव्यः प्रार्थनाप्रकारः ] प्राप्ते लग्नोदये विप्र सन्निरोध्य जगत्प्रभुम् । क्षणं क्षमस्व भगवन्सर्वज्ञ करुणास्पद || २९३ ॥ निवेशयामि ते यावत्प्रासादे ब्रह्मपीठिकाम् ।
[ शयनस्थस्य भगवतो निद्रायमाणत्वेन स्मरणम् ] स्मरेन्निद्रायमाणं तु शयनस्थं जगद्गुरुम् || २९४ ॥ [ प्रासादप्रवेशविघ्नप्रशमनादिविधानम् ] ततो मूर्तिधरैः सार्धं प्रासादं संवजेगुरुः । हन्याच्चक्रेण तत्रस्थान विनान्सात्रेण नारद ॥ २९५ ॥ प्रक्षाल्य च तमस्त्रेण स्मरेद्रमशिलां ततः ।
[ ब्रह्मशिला स्थापननिधानम् ]
कपिलन्यूनां
Acharya Shri Kailassagarsuri Gyanmandir
दृढां द्विज ।। २९६ ॥
For Private and Personal Use Only
२२१
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१
[प.२०
जयाख्यसंहिता कृत्वा नवपदां पूर्व पद्मं तस्यां पदे पदे । बिलिख्य रेखया सम्यक् खनेत्सर्वेषु कर्णिकाम् ॥ २९७ ।। सप्तधा तु ततः कुर्यात्मासादं सुसमैः पदैः। द्वारात्पश्चिमभित्यन्तमेकद्वारेण नारद ॥ २९८ ॥ द्वारदेशात्समारभ्य त्यक्त्वा भागचतुष्टयम् । द्वाभ्यां पदाभ्यां मध्ये तु न्यसेब्रह्मशिलां मुने ॥ २९९ ॥ द्वारान्मध्यं न सन्त्याज्यं देवस्थापनकर्मणि । चतुरे तु भवने मध्येऽथ विनिवेश्य च ॥ ३०० ॥ त्रिधा कृते चतुर्दिक्षु तत्र ब्रह्मशिलां दृढाम् । ब्रह्मशीलाक्षेपादौ सति गर्भ लभेर्चनम्( ? ) ३०१ ॥ ततो ब्रह्मशिलामानं बाहुव्यायामयोः खनेत् । तत्पूर्व सूत्रमार्गेण सञ्चाल्योत्तरदिङ्नयेत् ।। ३०२ ॥ श्वनं तत्रापि मध्ये तु शुभं कुर्यात्षडङ्गलम् । तस्मिंस्तु रत्नसंपूर्ण हेमजं वाऽथ ताम्रजम् ॥ ३०३ ॥ चतुरङ्गालमात्रं तु कलशं कम्बुरूपिणम् । हृन्मत्रेण तु सम्मन्व्य गायत्र्या च निवेश्य च ॥ ३०४॥ सपिधानं तु तत्कृत्वा सुधालेपं तथोपरि । दत्वा ब्रह्मशिलां न्यस्येत्याङ्मन्त्रपरिभाविताम् ॥ ३०४॥ व्यापकत्वं समालम्य स्वयमेव तदा गुरुः। तां शिलां व्यापिका ध्यायेदाधाराधेयविग्रहाम् ॥ ३०५ ॥ तत्र सर्वोर्ध्वगं न्यासं मूलमत्रेण भावयेत् । एवं तत्सन्निधिं कृत्वा पश्चात्तत्रोपरि द्विज ॥ ३०६ ॥
[रत्नादिन्यासः] न्यासं रत्नादिकं कुर्याद्यथा तदवधारय । हैमानि तथाऽनन्तं राजतं हेमजां धराम् ॥ ३०७ ॥ अष्टलोहमयं पनं मध्ये ब्रह्मशिलोपरि । पाच्यादौ पद्मगर्भेषु क्रमादीशानगोचरम् ॥ ३०८ ॥ वजं च सूर्यकान्तं च इन्द्रनीलं तथैव च । महानीलं मुनिश्रेष्ठ मुक्ताफलमतः परम् ॥ ३०९ ॥ पुष्यरागमतवैव पनरागमतः परम् ।
For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २०
२२३
प्रतिष्ठाविधानम् ऐशान्ये न्यस्य वैडूर्य मध्यतः स्फटिकं न्यसेत् ॥ ३१० ॥ पागादौ रजतं तानं त्रपु वंगमतीरुतम् । लोहं तथायसं कांस्यं मध्ये हेम निवेश्य च ॥ ३११ ॥ तालं मनश्शिलां चापि रजनी कुष्ठमेव च । स्रोतोञ्जनं तु दरदं सौराष्ट्र हेमगैरिकम् ।। ३१२ ॥ मध्ये तु राजपाषाणं पारदं चाथ सर्वतः। गोधूमांश्च यवान्वन्यान्मुद्गमाषांस्तथैव च ॥ ३१३ ।। चणकान्मुनिशार्दूल कुलत्थं च मसूरकम् । क्रमादष्टसु विन्यस्य मध्ये सिद्धार्थकांस्तिलान् ।। ३१४ ॥ हीबेरं रननीं मांसी सहदेवीं वचां ततः। विष्णुक्रान्तां वलां मोटां श्यामाकं शङ्खपुष्पकम् ।। ३१५ ॥ पागादौ मध्यपर्यन्तं विन्यसेन्मूलसन्ततिम् । अभावात्सर्ववस्तूनां हेमं सर्वत्र विन्यसेत् ॥ ३१६ ॥ तदभावात्तु तारं तु न्यसेन्मुक्ताफलानि च । घृतेन पयसा वाथ प्रापितेन पुरैव तु ॥ ३१७ ॥ प्रदघाल्लेपनं विम सर्वगर्तेषु चैव हि। अहतं सुसितं पश्चात्तत्रोपरि दुकूलकम् ॥ ३१८ ॥
[ब्रह्मशिलोपरि पीठन्यासविधानम् ] ततः श्लक्ष्णं सुधालेपं दत्वा पीठं तु विन्यसेत् । सन्धाय पूर्ववत्तच्च शिलया सह नारद ॥ ३१९ ॥ पीठश्वश्रेऽथ विन्यस्य सौवर्ण गरुडं मम(मुने) । क्षीरं दधि घृतं लानं मधुपुष्पफलानि च ।। ३२० ॥ सर्वगन्धानि विमेन्द्र सौषधियुतानि च । भावयेत्पूर्ववत्पीठे धमोचैरखिलैयुतम् ॥ ३२१ ॥ चिदासनमयीं व्याप्ति पुनस्तत्रोपरि न्यसेत् । हृदाऽथ विष्णुगायल्या एकैकमभिमन्य च ॥ ३२२ ॥ विन्यस्य कुर्याद्धवनं यस्मिन्यस्मिस्तु कर्मणि । पीठन्यासविधिं यावत्ततः पूर्णाहुतिं जुहेत् ॥ ३२३ ॥
[अथ प्रबोधनम् ] प्राप्ते लग्मोदये विष शयनस्थं प्रबोधयेत् ।
For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kailassag
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२४
जयाख्यसंहिता
[प. २० मन्त्रात्मन् रूपमात्मीयमानेयमुपसंहर ।। ३२४ ॥ समाश्रयस्व सौम्यत्वं स्थित्यर्थ परमेश्वर । नमस्तेऽस्तु हृषीकेश उत्तिष्ठ परमेश्वर ॥ ३२५ ॥ मदनुग्रहहेत्वर्थ पीठभूमि समाक्रम ।
[देवस्य प्रासादे प्रवेशनम् ] उहृत्य मूर्तिपैः सम्यक् पृष्ठे वा साधकोऽग्रतः ॥ ३२६ ॥ यायात्लक्षिपमाणस्तु सार्थेि(?)रत्नकं बहु । प्रदक्षिणं ततः कुर्यात्मासादस्य च नारद ॥ ३२७ ॥ शनैः प्रवेशयेद्देवं यथोज़ तु न संस्पृशेत् । पार्थद्वयं तु द्वारीयं
[अथ पीठे देवस्य स्थापनम् ]
पीठमध्येऽथ विन्यसेत् ॥ ३२८ ॥ हृदा संपुटयोगेन मूलमन्त्रेण नारद । तत्र तं चाग्रतः स्थाप्य तत्पार्चे पृष्ठतोऽपि च ॥३२९ ॥ वज्रलेपेन गायत्र्या पीठस्यैकात्म्यतां नयेत् । तारकं पूर्वमुच्चार्य गुरुः प्रणतमस्तकः ॥ ३३० ॥
[विज्ञापनम् ] आराधितोऽसि भगवन्साधकानां हिताय च । त्वयाऽप्यनुग्रहार्थे च वस्तव्यमिह सर्वदा ॥ ३३१ ॥ . त्वं तिष्ठसि प्रभो यत्र तत्र सिद्धिने दूरतः । भवेदै साधकेन्द्राणामित्युक्तं च पुरा त्वया ॥ ३३२ ।। तस्माध्रुवं सदा तुष्टस्सानुकम्पापरो महान् । सदा ह्यनुग्रहपरस्तिष्ठस्वाचन्द्रतारकम् ॥ ३३३ ॥ एवमुक्त्वा ततो दद्यादयं शिरसि पादयोः ।
[अथ तत्त्वसंस्थापनम् ] तत्त्वसंस्थापनं कुर्यात्मकृतिस्थापनादनु ॥ ३३४ ॥ विज्ञानानन्दकल्लोलज्ञेयभासा तथा रवैः। अनेकालादननितैराचारादिभिरा(राचाधाराच्छिरो?)वधि॥३३५ पश्येन्मन्त्रमयं बिम्बमनेकाद्भुतविग्रहम् । एवं सर्वसमुत्पत्तिस्थाने संकल्पसिद्धिदम् ॥ ३३६ ॥
For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १० ] प्रतिष्ठाविधानम्
२२१ [बिम्बस्य मन्त्रमेयवृक्षत्वेन भावनं ] विम्ब मन्त्रमयं वृक्षं प्रतिष्ठाप्यामलात्मना । तद्विज्ञानमयीं शाखा प्रवरायाति चो(मायतो)वताम् ॥ ३३७ ॥ अनन्तगगनाक्रान्तां भावयेत्साधको द्विज । प्रभूतेन तु वै तस्मादनौपम्यामृतेन तु ॥ ३३८ ॥ मन्त्रविम्बमयं वृक्षं सरसं भावयेत्सदा । यथा भौमेन तोयेन गगनोत्थेन नारद ॥ ३३९ ॥
मन्दारपुष्पविटपी तद्वदेव हि नान्यथा । [बिंबपीठादिषु न्यस्तस्य मन्त्रचक्रस्य लयभोगादिविधानेन पूजनविधानम् ]
ततः संपूजयेत्तत्र लययागेन चाखिलम् ।। ३४० ॥ पीठस्थं भोगयागेन मन्त्रचक्रं यजेत्पुन: पीठमूलं समाश्रित्य लोकेशान्सायुधान्यजेत् ॥ ३४१ ॥ पीठीयमन्त्रसङ्घ च विलोमेनाथ पूजयेत् । आधारशक्तिपर्यन्तं सृष्टिन्यासेन नारद ॥ ३४२ ॥
[ प्रतिष्ठादिवसे कर्तव्यं प्रतिष्ठानन्तरं स्नपनम् ] पूजयित्वा ततो देवं स्नापयेत्
[चतुःस्थानार्चनम् ]
___ मण्डले पुनः। प्रपूज्य पूर्वविधिना मण्डलानुक्रमेण तु ॥ ३४३ ॥ होमान्तं निखिलं कृत्वा दद्यात्पूर्णाहुतिं ततः ।
[सुप्रतिष्ठितत्वाभिशंसनम् ] स्वामीति च स्वनामान्तं रूढिशब्दं प्रकल्प्य च ॥ ३४४ ॥ ताल(र ?)शब्दयुतं सर्वैरेवमस्त्विति चोचरन् । पुष्पाक्षताञ्जलिं पूर्ण क्षिपमाणाश्च नारद ।। ३४५ ॥ सर्वे वदेयुस्तत्रस्था भगवान्मुमतिष्ठितः ।
[स्तुतिजयोद्घोषः] ततः सर्वैस्स भगवान्स्तोतव्यो जगतः पतिः ॥ ३४६ ॥ जितन्तेनोचया वाचा ततो जयजयेति च ।
For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
जयाख्यसंहिता
[प. २० जीवभूतेन वै तेन विभुना मन्त्रमूर्तिना ॥ ३४७ ॥ प्रतिष्ठितेन विमेन्द्र विद्धि सर्व प्रतिष्ठितम् ।
[प्रदक्षिणप्रणामौ ] आमूलाद्धजपर्यन्तं प्रासादे यः पुराकृतः ॥ ३४८ ॥ देवं प्रदक्षणीकृत्य अष्टाङ्गेन प्रणम्य च ।
[बलिदानम् ] ग्रहीत्वा चार्घ्यपात्रं तु यायादेवगृहाबहिः ॥ ३४९ ॥ प्रभूतानां च भूतानां बलिदानं समापयेत् । गृह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः॥ ३५० ॥ बलि मन्त्रपवित्राश्च(त्रं च ?) तेषामनुचराश्च ये । सोदकेन तु पात्रेण दत्वा देवं प्रणम्य च ॥ ३५१ ॥
न्यूनाधिकशान्त्यर्थपूर्णाहुतिः ] बजेद्यागगृहं पश्चात्पूर्णहोम समाचरेत् । ऊनाधिकनिमित्तं च दद्यात्पूर्णाहुतिं ततः ॥ ३५२ ॥
[अथ फलश्रुतिः] आदेवालयभूभागाद्धजान्ताचापि मण्डपात् । सर्वोपकरणोपेतात्परमाणुषु नारद ॥ ३५३ ॥ यावती जायते सङ्ख्या तावत्कर्ता समावसेत् । भोगभुग्विष्णुलोके च यात्यन्ते परमं पदम् ॥ ३५४ ॥
[प्रतिष्ठाकर्मणि वृतानां पूजनम् ] ततः संपूज्य विधिवक्रमात्सर्वान्पुरोदितान् । गन्धायपुष्पधूपेन माल्यैश्चैवानुलेपनैः ॥ ३५५ ॥ भोजनैर्विविधैश्शक्त्या दक्षिणाभिर्महामुने ।
[अथ रात्रौ जागरणम् ] रात्री जागरणं कुर्यावृत्तगीतैर्महोत्सवम् ॥ ३५६ ॥
[प्रतिष्ठादिनाद्यावदिनचतुष्टयं होमस्य कर्तव्यता] अव्युच्छिन्नोदितं होमं कुर्यादिनचतुष्टयम् । क्षणवारानुसारेण(?)बहिः कुण्डेषु चान्तरे ॥ ३५७ ॥ यथा दिनचतुष्कं तु धूमच्छेदो न तत्र वै ।
For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २० ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिष्ठाविधानम्
[ प्रतिष्ठादिना चतुर्थादिने स्नपनादिविधानम् ] चतुर्थेऽहनि संप्राप्ते संस्नाप्य परमेश्वरम् || ३५८ ॥ मपूज्य पूर्वविधिना होमं कुर्याच्च शक्तितः । समग्रमन्त्रजालस्य दत्वा पूर्णाहुतिं ततः ।। ३५९ ।। [ अथ विष्वक्सेनपूजनम् ]
प्रागुक्तेन विधानेन प्रासादाभ्यन्तरे द्विज । ऐशान्यां चलपीठस्थं कुम्भे वा तोयपूरिते ।। ३६० ।। प्रपूज्य विष्वक्सेनं च पूजितव्याश्च मूर्तिपाः ।
[ शिष्टद्रव्यविनियोगप्रकार: ]
निर्वर्त्य सर्वसंभारं स्वगुरोर्विनिवेद्य च ।। ३६१ । स्वयं वा यः प्रतिष्ठानमाचार्यस्त्वाचरेद्विज । यत्राद्विभजनीयं तन्मूर्त्तिपादिष्वनुक्रमात् ।। ३६२ ।। [ अवभृथः ] सिद्धिमुक्त्योरभीप्सार्थ स्त्रायादवभृथेन च । इत्येतत्साधकस्योक्तं मन्त्राराधनकांक्षिणः ॥ ३६३ ॥ मन्त्रमूर्त्तिप्रतिष्ठानं यत्रस्थः सिद्धिमाप्नुयात् ।
[ चित्रप्रतिष्ठायां विशेषः ] लेपभित्तिपटस्थानां स्नानाद्यं दर्पणे मुने ॥ ३६४ ॥ कुर्यान्निरवशेषं च पुष्पैः पूजां जलोज्झितैः ।
[ तत्र रत्नन्यासप्रतिषेधः ]
भित्तिगानां पटस्थानां विम्बानां स्थापने द्विज ।। ३६५ ॥ पीठब्रह्मशिलारत्नन्यासाख्यो न भवेद्विधिः ।
[ अन्यत्र धातुजादिषु तद्विधानम् ]
समानयोनिपीठानां धातुजानां तु नारद ॥ ३६६ ॥ चलानां लघुदेहानां बिम्बानां तु समाचरेत् । शैलमृद्दारुजानां तु एवमेवहि नान्यथा ॥ ३६७ ॥ निस्सारे सति वै पीठे अन्तस्सारे स्मरेद्धिया । [ अथ जीर्णोद्धारविधानम् तंत्र जीर्णबिम्बस्याभ्यर्चनप्रतिषेधः ] पटे कुड्ये परिक्षण भने बिम्बे प्रमादतः ।। ३६८ ॥
For Private and Personal Use Only
२२७
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
जयाक्ष्यसहिता
[प.२० नार्चन विहितं विन न सुशोभनमर्चनम् । तस्मात्कृत्वार्चनं होमविशेषेण महामते ॥ ३६९ ॥ दानपूजा यतीनां च भगवत्तत्ववेदिनाम् । अवतारक्रमेणैव निखिलं हृदि चारभेत् ।। ३७० ॥ आधारनिचयं न्यस्तं पूर्वोक्तविधिना मुने । [धातुद्रव्योद्भवादन्यस्य भग्नबिम्बस्य जलाशये प्रक्षेपविधानम् ] विष्वक्सेनस्य मन्त्रेण न्यासपूजामिव क्षिपेत् ॥ ३७१ ॥ जलाशये ह्यगाधे च धातुद्रव्योद्भवं विना । यस्मात्त............बिम्बकर्मणि संस्कृतिम् ॥ ३७२ ॥ इत्येतदेकदेहानां विम्बानां परिकीर्तितम् ।।
[पीठेन सहसन्धिगमितेषु बिंबेषु विशेषाः] अन्योन्यैकीकृतानां तु वज्रबन्धेन मे श्रुणु ॥ ३७३ ॥
[ता किञ्चित्पीठमङ्गे निर्दोषत्वम् ] किश्चित्पीठविभङ्गे तु न दोष उपजायते ।
[ईषदङ्गक्षते सन्धानम् ] ईषदङ्गसते कुर्यादिम्बस्य स्वर्णघर्षणम् ॥ ३७४ ॥
[पठिस्य भङ्गाधिक्ये तत्त्यागः ] बृहद्भङ्गे समुत्थाप्य पीठाद्विम्बं तु तं क्षिपेत् । कृत्वा चाभिनवं पीठं तत्र संस्थापयेत्पुनः ॥ ३७५ ॥
[बिंबस्य भङ्गाधिक्ये तत्त्यागः] भने बिम्बे शुभे पीठे सति बिम्बं नवं स्मृतम् ।
[ अविज्ञाते बीजन्यासे प्रणवेन विधानम् ] बीजन्यासे ह्यविज्ञाते ब्रह्मतत्त्वं हि तद्गतम् ।। ३७६ ॥ तत्त्ववित्मोरेयत्नात्प्रणवेनात्र कर्मणि । सर्वज्ञानानि तत्स्थाने मन्त्राश्च प्रणवे स्थिताः ॥ ३७७ ॥ वाच्यवाचकसंबन्धस्ताभ्यां नान्यस्य वै यतः ।। अनेन विधिना विष कृतमायतनस्य यत् ॥ ३७८ ॥ तिष्ठत्यविषयं कालं नान्तर्धानं व्रजेत्पुनः ।
For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatith.
Acharya Shri Kailassagarsuri Gyanmandir
१. २०-२९] . पवित्रविधानम्
२२९ [ देशमङ्गाद्युपद्रवे अवधानेन संरक्ष्यता ] देशभने तु मरणे दुर्भिक्षे चातिसङ्कटे ॥ ३७९ ॥ अनादृष्टिभयात्स्थानं निरीक्ष्यं यदि तद्भवेत् । माधान्यात्सविधानस्य नाशुद्धि बिम्बमाप्नुयात् ॥ ३८० ॥ तस्करादिषु संस्पर्शात्तस्मिन्वेशाभिषेवणात् । (?) यो यो मन्त्र(त्रि?)वरो भक्तः साधकः कृतनिश्चयः ॥ ३८१ ।। स सोऽत्र सिद्धिमचिरात्माप्नुयान्मानसेप्सिताम् ।
[महोत्सवस्य कर्तव्यताविधानम् ] सनक्षत्रं दिन शुभं सौम्यग्रहसमन्वितम् ॥ ३८२ ।। देशकर्तृनृपादीनामनुकूलं च मत्रिणः । समाश्रित्य नृपः कुर्यात्कर्ता धन्योऽपि वैष्णवः ।। ३८३ ।। महानिमित्तमुद्दिश्य त्रीन्वारान्वत्सरं पति ।। स्वदेशविहितेनैव विधिना च महोत्सवम् ॥ ३८४ ।। कर्मबिम्बं विमानस्थं हित्वा चक्रादिकं तु वा । नुत्तगीतस्वनीतैवोचदानपुरस्सरम् ॥ ३८५ ।। बलिकर्मसमोपेतं भ्रमणीयं सुशान्तये । सर्वग्रामादिवीधीनां कीर्तिपुण्यफलाप्तये ॥ ३८६ ॥ इति श्रीपाञ्चराने जयाख्यसंहितायां प्रतिष्ठाविधिर्नाम विंशः पटलः ।
अथ पवित्रविधानं नाम एकविंशः पटलः ।।
नारदः[अनुष्ठानलोपे निष्कृतिप्रकारप्रश्नः ] नियमस्थस्य भगवन्साधकस्याभियोगिनः । मोहाद्वा देशभङ्गाच ज्वरादिव्याधिपीडितात् ॥ १ ॥ अनुष्ठानमसम्पन्नं कदाचित्कर्मदोषतः।। किं कार्य तेन वै नाथ किंवा तस्य भवेद्वद ।। २ ।।
श्रीभगवान्[ पवित्रारोपणस्य निष्कृतित्वविधानम् ] क्रियया जपहोमेन कृतेन ................ क्रियाजपार्चनादीनां लुसाना साधकस्य च ॥ ३॥
For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३.
[प. २१
जयाख्यसंहिता पवित्रारोपणाद्विम ऋते नान्या भवेद्गतिः ।
नारद:
[प्रवित्रारोपणविधानप्रकारप्रश्नः ] पवित्रारोपणं विष्णोः श्रोतुमिच्छामि तत्त्वतः ॥ ४॥ येनाहं कृतकृत्यः स्यां क्रियासक्तः सदैव हि ।
श्रीभगवान्
[पवित्रारोपणकालविधानम् ] कर्कटस्थे द्विजादित्ये सिमकन्यातुलास्थिते ॥ ५ ॥ द्वादश्यां शुक्लपक्षे तु राकायां यत्र रोचते । जपहोमक्रियालोपशान्तये विधिपूर्वकम् ॥ ६ यागं पवित्रकोदेशे कृत्वा पूर्वोदितश्च(तं च ?)यः ।
[ सूत्रादिद्रव्यांणामधिवासकालविधानम् ] दशम्यामधिवासं तु द्रव्याणां विधिपूर्वकम् ॥ ७ ॥ कुर्याच्चैव ससूत्राणां
[सूत्राणां कौशेयत्वादिविकल्पः ]
तत्सूत्रं विद्धि पहजम् । कार्पासमय वा क्षौमं श्लक्ष्णं दृढमकृत्रिमम् ॥ ८॥ तस्य शुद्धिं पुरा कृत्वा दहनाप्यायनेन च । पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत्पुनः ॥ ९ ॥
[अथ सूत्रैः पवित्रनिर्माणविधानम् ] पुरा तत्रिगुणं कृत्वा ततः कुर्याच्चतुर्गुणम् । समतां सर्वभावानां द्विजोत्पादयते यतः ॥ १० ॥ अतो न विषमैः कुर्यात्तन्तुभिः सूत्रमेव तत् । तेन सूत्रेण विप्रेन्द्र पवित्राण्यारभेत्ततः ॥ ११ ॥
[मण्डले प्रतिमन्त्रं समर्पणीयपवित्रसङ्ख्या ] मूलमन्त्रादिसर्वस्य मन्त्रचक्रस्य नारद । आणि त्रीण्यथवा द्वे द्वे एकैकं सत्यसम्भवे ॥ १२ ॥ पवित्रकं तु प्रत्येकमनुकल्पेषु नारद ।
For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २१ ]
www.kobatirth.org
पवित्रविधानम्
Acharya Shri Kailassagarsuri Gyanmandir
[ तेषां पवित्राणां व्यासमानग्रन्धिसख्यादिविधानम् ] व्यासादसमैः (?) कुर्याद्धाराकारं च तन्तुभिः ॥ १३ ॥ शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम् । त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ॥ १४ ॥ पत्रिंशद्धन्धिकं चायं द्वितीयं द्विगुणं स्मृतम् । तृतीयं त्रिगुणं विम
[ प्रवित्रप्रन्धीनां रञ्जनादिविधानम् ] ग्रन्धि वैकुङ्कुमेन तु ॥ १५॥
रञ्जयेच्चन्दनाद्येन यथा शोभानुरूपतः । ग्रन्धियुक्तेन तुल्येन मृदुना सुसितेन तु ।। १६ ।। पूरयेद्ग्रन्धयोर्मध्ये शङ्खाकारं यथा भवेत् । मण्डले मन्त्रमूर्तीनां पूजनार्थ तु नारद ॥ १७ ॥ व्यासमानं तु कथितं पवित्राणां च सर्वदा । [ विम्बस्य शिरः प्रभृत्यवयवभेदेन पवित्राणामाकृतिभेदमान भेद विधानम् ] प्रतिष्ठितस्य बिम्बस्य परादौ ( ? ) धातुजस्य वा ॥ १८ ॥ मालाकृतिं च शिरसि यथेच्छग्रन्धिपूरकैः । द्वितीयमंसयोर्यावलम्बितं जानुमण्डले ।। १९ ।। मूर्ध्नः पादावधिर्यावन्त्रितीयमतिविस्तृतम् । [ पीठपवित्रप्रमाणविधानम् ] पृथक्पीठस्य वै कुर्यात्स्वप्रमाणेन शोभनम् ॥ २० ॥ [ प्रतिसराणां व्यासानियमः ] बिम्बप्रतिसराणां च व्यासश्वानियतः स्मृतः । सूत्रमानं च पूर्वोक्तं द्विगुणं सम्भवे सति ॥ २१ ॥ त्रिगुणं वा मुनिश्रेष्ठ आलभेत्पूरयेत्ततः । त्र्यङ्गुलान्तरिता देयास्सर्वेषां ग्रन्धयः समाः ॥ २२ ॥ सङ्ख्यानेन विना सम्यङ्मातुलुङ्गोपमाः शुभाः ।
[ कुम्भादिपवित्र निर्माणप्रकारविधानम् ] कुम्भोत्तमाभ्यामग्रे तु विद्यापीठस्य चैवहि ॥ २३ ॥
1 शमै: CL.
For Private and Personal Use Only
२३१
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१३२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
स्रुक्स्रुवाभ्यां च घण्डायामक्षसूत्रे च नारद । अर्घ्यपात्रस्य चैककं सूत्रगर्भेर्यथेच्छ्या ॥ २४ ॥ [ गुर्वादीनां षण्णां यथाक्रमं पवित्रविधानप्रकारभेदः ] गुर्वादिसमयज्ञानां यतीनां भावितात्मनाम् । कुडुम्बिनां क्रमात्कुर्यात्तन्तुभिर्मुनिसत्तम ।। २५ ।। चतुर्विंशतिभिश्चैव सूत्रैः षोडशभिस्तथा । ततो द्वादशभिर्ब्रह्म नष्टभिस्तदनन्तरम् ॥ २६ ॥ षट्तिस्त्रिभिस्ततो देया ग्रन्धयः सूत्रसङ्ख्यया । रञ्जयेत्पूर्वविधिना न कुर्याद्गर्भपूरणम् ॥ २७ ॥ [ पवित्राधिवासाख्यकर्मविधानम् ] (तत्र पवित्रासादन प्रकारः ) संस्थाप्य वै दले भाण्डे पलाशपुटकेऽथवा । आच्छाद्य वाससा पश्चात्सुसितेनाहतेन तु ॥ २८ ॥ मध्ये तु यागद्रव्याणां तद्भाण्डं विनिवेश्य च । [ नित्यार्चनपूर्वक विशेषयजनविधानम् ] स्नात्वा तु पूर्वविधिना कुर्यान्नित्यार्चनं हरेः ॥ २९ ॥ ततो विशेषयजनं दीक्षाख्येन क्रमेण तु । द्वारयागादिकं कृत्वा सर्वे कलशपूर्वकम् ॥ ३० ॥ संविधानं मुनिश्रेष्ठ हवनेन समन्वितम् । एवं हि पूजनं कृत्वा मन्त्रसन्तर्पणं पुरा ॥ ३१ ॥ मुद्राबन्धजपान्तं च दद्यात्पूर्णाहुतिं ततः । पुरा यस्मिन्दिने विम अतीते वत्सरे कृतः ।। ३२ ॥ पवित्रकोपसंहारस्तद्दिनादादितः स्मरेत् । अर्घ्यपुष्पादिबलिभिः पूजयेत्सर्वमध्वरम् ॥ ३३ ॥ समाचम्य स्मरेत्सर्वे मन्त्रवृन्दं क्रमेण तु । पुरा प्रतिष्ठितं बिम्बं स्वयमन्य (कृ) तंतु वा ॥ ३४ ॥ निर्गत्य स्नापयेद्भक्त्या पूर्वोक्तविधिना ततः ।
For Private and Personal Use Only
[ प. २१
+ ' संस्थाप्य वै दले भाण्डे ' इत्यादिना रात्रौ जागरणं कुर्यादित्यन्तोग्रन्धः ( २८-५० ) पवित्राधिवासाख्य कर्मविधानपरः । सात्त्वतसंहितां व्याचक्षाणैः प्राचीनैः पवित्रारोपणप्रकरणव्याख्या नावसरे ' दशम्येकादश्यः कर्तव्यं पवित्राधिवासाख्यं कर्माह - 'दशम्यामित्यारभ्य जागरेण निशां नयेत्' इत्यन्ते नेत्युक्तम् ।
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३३
१.२१]
पवित्रविधानम् पूजयित्वा विशेषेण दत्वाऽयं पुनरेव च ॥ ३५॥ संस्मृत्य मूलमन्त्रं तु जपमुद्रासमन्वितम् । स्मरेत्कृताकृतं सर्वे पूर्ववद्वासरीयकम् ।। ३६ ॥ कृत्वा प्रदक्षिणं यायायो यागनिकेतनम् ।
[ चतुःस्थानार्चनविधानम् ] स्थलस्थस्य च वै तत्र मन्त्रमूर्त्तनिवेद्य च ॥ ३७॥ ताम्बूलदन्तकाष्ठं च पञ्चगव्यपुरस्सरम् । अग्रतो देवदेवस्य सिह्ममूत्तौ तु दक्षिणे ॥ ३८ ॥ प्रदीपं च तथा धूपं दर्पणं हेमसूत्रकम् । पश्चिमे कापिले मृत्तौ हेमपात्रं तु नारद ॥ ३९ ॥ निवेद्य हविषा पूर्ण वाराहे चोत्तरे ततः । माल्यान्यथौषधीस्तोयं क्षीरं माक्षिकमेव च ॥४०॥ फलानि शालिबीजानि त्वन्येषां दन्तधावनम् । ताम्बूलेन समायुक्तं ततः प्रतिसरं मुने ॥४१॥ निवेध पात्रतः कृत्वा कुम्भेऽनावेवमेव हि । बाह्यतः प्रतिमायां च सर्व प्रतिसरान्तकम् ॥ ४२ ॥
[आमन्त्रणम् ] ततो निमन्त्रयेन्मत्रामिष्टं येन क्रमेण तु । आमश्रितोऽसि देवेश कृतो यागो यथाविधि ॥ ४३ ॥ तमाहरस्व भगवन्सर्वकर्मप्रपूरणम् । एवं संश्रावयित्वा तु मनुभेदस्थितं विभुम् ॥ ४४ ॥
[ सूत्रेण यागसदनवेष्टनम् ] सर्व सितेन सूत्रेण त्रिरावृत्तेन चान्तरा । सेषुणा यागसदनं वेष्टयेत्तदनन्तरम् ॥ ४५ ॥ पिधाय पात्रैः मुदृद्वैः पवित्राणि पृथक् पृथक् ।
[ पूर्वोक्तप्रकारेण प्रासादवेष्टनम् ] तथैव वेष्टयेद्विम प्रासादं बाह्यतस्ततः ॥ ४६॥
[ भूतबलिः ] सम्यग्भूतबलिं दद्यादस्त्रमन्त्रेण नारद ।
[पञ्चगव्यप्राशनादिविधानम् ] पञ्चगव्यं पुरा पीत्वा भुक्त्वा चान्नं चरुस्थितम् ॥ ४७ ॥
For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २१ संचळ दन्तकाष्ठं तु ताम्बूलं वा यथेच्छया । आचम्य न्यासपूर्वतु सकळीकृत्य विग्रहम् ॥ १८ ॥ स्थलस्थमुद्धरेन्मत्रं कलशे न्यस्य वाऽऽत्मनि । [ रात्रौ जागरणस्य मण्डलकर्मणः समापनस्य च विधान ] रात्री जागरणं कुर्यान्मण्डलं च समापयेत ॥ ४९ ॥
रात्रिक्षये ततः स्नायाद्विभवेनाच्युतं यजेत् । [ पवित्रारोपणप्रकारविधानम्-तत्र नित्यार्चनपूर्वक चतुस्स्थानार्चनम् ] नित्यकर्म पुरा कृत्वा कुंभस्थं तु यजेत्क्रमात् ॥ ५० ॥ मण्डलस्थं ततः पश्चादग्निस्थं तदनन्तरम् । स्नानपूर्वं तु विम्बस्थं प्रासादाभ्यन्तरे द्विज ॥ ५१ ॥
[प्रथमं कलशस्थस्य पवित्रारोपणप्रकारः ] पविश्य यागसदनं गत्वा कलशसन्निधिम् । पूजयित्वा समुद्घाट्य पात्र प्रातिसरीयकम् ॥ ५२॥ अवलोक्य समादाय तस्मिन्ध्यायेट्विजाखिलम् । संवत्सरं तु यत्कर्म आप्रभातान्निशान्तकम् ॥ ५३ ॥ ध्यानोत्थं निष्कळं सम्यगपवर्गपदं तु यत् । संस्मृत्य निष्कळं मन्त्रं शुद्धोच्चारक्रमेण तु ।। ५४ ॥ मनं सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च । एकीकृत्यात्मना सार्ध दद्याद्वै मत्रमनि ॥ ५५ ॥ समादाय परं सूत्रं तस्मिन्सकळनिष्कळम् । ज्ञानकर्मस्वरूपं तु कर्म ध्यायेच्च वत्सरम् ॥ ५६ ॥ स्मृत्वा चोभयरूपं तु मन्त्रं 'कलशपूजितम् । पूर्ववच्चानुसन्धानं कृत्वा दद्यात्पवित्रकम् ॥ ५७ ।। ततः प्रतिसरं विष तृतीयं च समाहरेत् । बाह्यं सांवत्सरं कमें सकलं चाखिलं स्मरेत् ॥ ५८ ॥ पूजयन्तं स्वमात्मानमाधाराच परावधिम् । लयभोगाधिकाराख्यक्रमेण सकलात्मना ।। ५९ ॥ सकलं मन्त्रनाथं तु लयभोगादिविग्रहम् । स्मृत्वा कृत्वा च सन्धानं दद्यात्मतिसरं ततः ॥६०॥
1सकल A.
For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
प. २१ ]
पवित्रविधानम् अध्यः पुष्पैस्तथा माल्यैः धूपान्तैश्च विलेपनैः। ' अन्तरान्तरयोगेन पूजां कुर्यात्रिधा तथा ॥६१ ॥ मूलमत्रस्य विपेन्द्र गायव्योपहृतात्मना । 'दत्वैवं कलशस्थस्य पुत्रा विष पवित्रकम् ॥ ६२ ॥
[मण्डलस्थस्य पवित्रारोपणम् ] अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा । पवित्रकत्रयं शुभं भोगस्थाने च नारद ॥ ६३ ॥ दद्यात्समस्तमत्राणां त्रीण्येकं वा यथेच्छया ।
[ अग्निस्थस्य ततो बिम्बस्थस्य च पवित्रारोपणम् ] पूजयित्वा ततोऽग्निस्थं विभुं बिम्बगतं ततः ॥ ६४॥ कलशोक्तप्रयोगेण भूषणैस्तु त्रिभिस्त्रिभिः ।
[अग्निस्थस्य समर्पणे विशेषनिरूपणम् ] अग्नौ निवेदयेद्विप भूषणं न तु होमयेत् ॥ ६५ ॥ यस्मात्सन्यासमूर्वे तु विहितं भूषणस्य च । नाहर्तुं युज्यते दग्धुं दोषमाहरणं विना ॥ ६६ ।। पवित्रकावधेरूचं साधकानां तु नारद ।
[ महामन्त्रजपविधानम् ] पश्चात्पद्मासनं वध्वा देवस्याभिमुखस्थितः ॥ ६७॥ सकृजपं महामन्त्रं सर्वकर्मप्रवर्धनम् । नाशनं सामयानां च दोषाणां स्मरणादपि ॥ ६८॥
[अथ विज्ञापनम् ] ततः संश्रावयेदेवं त्रिस्थानस्थं क्रमेण तु । कामतोऽकामतो वाऽपि न कृतं नियताचेनम् ।। ६९ ॥ केनचिद्विघ्नदोषेण मया यत्परमेश्वर । तेन मे मनसाऽतीव सन्तापो दहनात्मकः ॥ ७० ॥ यतः समयदोषेण बाधितोऽस्मि जनार्दन । त्वयोद्दिष्टं पुरा नाथ भक्तानां हितकाम्यया ॥ ७१ ॥ दोषविध्वंसकृच्छुद्धं पवित्र तत्कृतं मया। प्रसीद मे कुरु त्राणं जहि कोपं हि लोपजम ॥७२॥
1 गत्वै A.
For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
जयाख्यसंहिता
[प. २१ निमज्जतो भवाम्भोषौ समयमच्युतस्य च । नमो नमस्ते मन्त्रात्मन् प्रसीद परमेश्वर ॥ ७३ ॥ पाहि पाहि त्रिलोकेश केशवातिविनाशन । त्वत्प्रसादाच मे मास्तु दोषः समयसंज्ञि(श्रि?)तः ॥७४ ॥ अधास्तु कर्मसंपत्तिनित्यनैमित्तिकी प्रभो । श्रुत्वैवमादरात्तस्य संसारातस्य मन्त्रराट् ।। ७५ ॥ पूर्णभावं नयच्छीघ्रं हन्ति दोषांश्च सामयान् ।
[अथ गुरोः पूजनम् ] एवं कृत्वा ततो भक्त्या पूजयेद्विष्णुवद्गुरुम् ।। ७६ ।। दक्षिणाभिर्यथाशक्ति विविधैः पानभोजनैः। प्राप्ता नियन्त्रिताश्चान्ये भगवद्भाविनस्तु वै ॥ ७७॥ [ पवित्रोत्सवान्ते कृतस्य यत्यादिभ्यो दानस्य फलाधिक्यकथनम् ] पञ्च वैखानसान्ताश्च यतिपूर्वाश्च नारद । आप्तादिपञ्चभेदेन चत्वारो ब्राह्मणादयः ॥ ७८ ॥ पञ्च योगरताद्यास्तु शास्त्रसन्धारणान्तिमाः। असंख्यं यतये दत्तं वैष्णवाय प्रकीर्तिम् ॥ ७९ ॥ विद्धि कोटिगुणश्चैव दत्तमेकान्तिने तु यत् । तस्माद्दशशतांशोनं दत्तं यच्छिखिने तु वै ।। ८० ॥ सात्वताय शतांशोनं दशांशोनं तु नारद । विद्धि वैखानसे दत्तं दानं प्रतिसरावधौ ।। ८१ ॥ चतुर्विधे द्विजाप्ते तु एवमेवमुदाहृतम् । आकोटेदानहासस्तु अनाप्तानामतः शृणु ॥ ८२ ॥ अनाप्ते लक्षगुणितं ब्राह्मणे परिकीर्तितम् । एवमेव तु दत्तं च बुहुशो बहुभोजनन् ॥ ८३ ॥ यो निरस्यति विप्रेन्द्र साधको 'वाऽप्यसाधकः। तस्याशु भवते सिद्धिरिह लोके परत्र च (?) ।। ८४ ॥ इत्येतत्साधकानां च क्रियासंपूरणं मया ।। कथितं मुनिशार्दूल तत्सहस्रशतांशतः ॥ ८५॥
शतांशोनं तदंशेन दत्तमेव नृपादितः। 1 बाह्य A.
For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २१ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पवित्रविधानम्
***** ***
लक्षात्रिगुणं दानं ततस्तामेति नारद ।। ८६ ।। अञ्जलीयकविप्राय यद्दत्तं विधिपूर्वकम् । सहस्रांशशतांशेन. • हसेच्च तत् ॥ ८७ ॥ नृपादिशुद्रपर्यन्तं वक्ष्ये त्वारम्भिणामतः । लक्षपादगुणं दानं विप्रायारंभिणे मतम् ॥ ८८ ॥ सहस्रांशाद्दशांशोनं विद्धि क्षत्रादिपूर्वकम् । अथायुतगुणं दानं ब्राह्मणे संप्रवर्तिनि ॥ ८९ ॥ नृपे सहस्रगुणितं वाऽपि तच्छतसंज्ञकम् । अतो दशगुणं विद्धि योगज्ञादिष्वतः भृणु ॥ ९० ॥ कोटिकोटिगुणं दानं भगवद्योगवेदिनि । वि वेदविदां श्रेष्ठे तत्सहस्रांशवर्जितम् ॥ ९१ ॥ क्षत्रिये वैश्यजातौ तु शतांशोनं तदेव तु । दशांशहीनं तच्छूद्रे भगवद्योग सेविनि । ९२ ।। कोटिलक्षगुणं चैव जपनिष्ठे द्विजोत्तमे । सहस्रांशशतांशोनं दशांशोनं नृपादिषु ।। ९३ ।। कोटिसहस्रगुणितं ब्राह्मणे विष्णुतापसे । प्राग्वदूनं सहस्रादेस्तत्क्षत्रादिषु नारद ॥ ९४ ॥ नारायणागमज्ञे तु दानं द्विजवरे तु यत् । दत्तं काले पवित्रे तु कोटीशतगुणं स्मृतम् ॥ ९५ ॥ राजन्यवैश्यशूद्राणां पूर्ववत्कल्पयेच्च तत् । धत्ता (धृता ?) गमानां यो विमो वैष्णवानां च भक्तितः ॥ ९६ ॥ कोटीदशगुणं दानं तद्दत्तं भवतीति च ।
क्षत्रादिष्वेव विहितं तत्सहस्रादितो भवेत् ॥ ९७ ॥
[ वैष्णवमात्रस्य पूज्यता ] यः कश्चिद्वैष्णवस्तस्मिन्काले तत्रावतिष्ठते । स पूजनीयो विप्रेन्द्र यथाशक्ति च भक्तितः ॥ ९८ ॥ स्वभाववैष्णवो जन्तुरास्तां तावन्महामुने ।
[ वैष्णवलिङ्गधारिमात्रस्य पूज्यता ] गृहीत्वा वैष्णवं लिङ्गं भक्तो यः कश्चिदागतः ॥ ९९ ॥ अहं वैष्णवो देहि ब्रूते ह्येवमभीक्ष्णशः ।
For Private and Personal Use Only
२३७
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
१०० ॥
सोऽपि यत्नाद्यथाशक्ति पूज्योऽज्ञातोऽपि नारद ॥ [ आरोपितानां पवित्राणां यावदपनयनकालं तथैव मण्डलादौ संस्थाप्यता ] एकरात्रं त्रिरात्रं वा सप्तरात्रं तु वा द्विज ।
पवित्र स्थापनीयं मण्डलेऽचीगतं तथा ॥ १०१ ॥ अथवा गतं विप्र तद्वत्संस्थाप्य भूषणम् । यावदेकादशी शुक्ला संप्राप्ता कार्तिकस्य तु ॥ १०२ ॥ [ पुष्पमात्रस्य प्रत्यहमपनीयता ] पुष्पपूजापनयनं कृत्वा वै प्रत्यहं पुनः । पवित्रकं योजनीयं संप्राप्ते कालवासरे || १०३ ॥ [ पवित्रविसर्जनप्रकारविधानम् ]
अपनी गुरोर्भक्त्या निवेद्य ब्राह्मणस्य वा । पञ्चकालमसक्तस्य तदभावात्तु नारद ॥ १०४ ॥ षट्कर्म संप्रसक्तस्य विष्णुभक्तस्य तत्त्वतः । विशेषयागं होमान्तं कृत्वाऽऽचार्यमपूजनम् ॥ १०५ ॥ वैष्णवाः पूर्ववत्पूज्या दद्यादाच्छादनं ततः । तेषां चैव यथाशक्ति अभावादथ नारद ।। १०६ ।। युग्ममेकं तु वा वस्त्रमेकस्यावश्यमेव हि । उपवीतानि चान्येषां सोत्तरीयाणि योजयेत् ॥ १०७ ॥ [ यतीनां सन्निधौ प्रार्थना ]
प्रार्थना च ततः कार्या यतीनां संयतात्मनाम् । युष्मत्प्रसादसामर्थ्यान्ममास्तु परिपूर्णता ॥ १०८ ॥ क्रियाङ्गानां च सर्वेषां मा मेऽस्तु समयच्युतिः ।
[ अथ यत्यादीनां प्रतिवचनम् ] एवमस्त्विति वक्तव्यं सर्वैस्तालसमन्वितम् ॥ १०९ ॥ सांवत्सरः क(त?)दाऽकृत्यदोषः समयपूर्वकः । नाशमायाति वै क्षिप्रं पवित्रारोहणान्मुने ॥ ११० ॥ [पवित्रशब्दनिर्वचनम् ]
पाति यस्मात्सदोषं हि पतनात्परिरक्षति । विशेषेण द्विजां स्त्राति पूर्ण कर्म करोति च ॥ १११ ॥
For Private and Personal Use Only
[ प. २१
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २१]
पवित्रविधानम्
२३९
साधके च क्रियाहीने तस्मादुक्तो मया महान् । याग एष पवित्राख्य उक्तलक्षणलक्षितः ॥ ११२ ।।
[पवित्रकर्मविधानानन्तरं पालनीया विशेषनियमाः ] कृते पवित्रके विष भक्तैर्मन्त्रक्रियापरैः । कश्चिद्विशेषनियमः पालनीयः प्रयत्नतः ॥ ११३ ॥ यावदेकादशी शुक्ला कार्तिकस्यातिपुण्यदा । भूयस्तदादि विप्रेन्द्र प्रयत्नादिनपञ्चकम् ।। ११४ ॥ कुर्याद्रतपरं किञ्चिदानपूजनपूर्वकम् ।। समस्तदोषशमनं समस्त मुखवर्धनम् ॥ ११५ ॥ मधुमांसमसत्यं च मैथुनं मृगयान्वितम् । तैलाभ्यङ्गं च मत्स्यं च बहुशो बहुभोजनम् ॥ ११६ ॥ यो निरस्यति विप्रेन्द्र साधको वाऽप्यसाधकः । तथाऽस्य भवते सिदिरिह लोके परत्र च ॥ ११७ ॥ इत्येतत्साधकानां च क्रियासंपूरणं मया। कथितं मुनिशार्दूल पवित्रं पापनाशनम् ॥ ११८ ॥ मन्त्राराधनसक्तानामचिरात्सिद्धिदं महत् । मन्त्रतन्त्रविहीनानां भक्तानां भुवनत्रये ॥ ११९ ॥ पवित्रस्य फलं शश्वत्पददाति समापनात् ।
नारद :कोऽसौ मन्त्रो जगत्कर्त्तयों जप्तव्यः क्रियापरैः ॥ १२० ॥ पूजावसानकाले तु यथावत्कथयस्व मे ।
श्रीभगवान्[पवित्रकर्मावसाने जप्तव्यतया पूर्वमुक्तो महामन्त्रः ] ओकारत्रितयं पूर्व प्रथमं केवलस्ततः ॥ १२१ ॥ पवित्र ऋतधामाऽथ परा प्रकृतिरेव च । ताललक्ष्मा तदन्ते तु बुद्धिरानन्दचिह्निता ॥ १२२॥ आकारेणाङ्कितं दद्याद्रेफ च तदनन्तरम् । केवलोऽथ यकारश्च शास्ता तद्विजोत्तम ॥ १२३ ॥ त्वां प्रपन्नोऽस्मि तदनु रक्षरक्ष पदान्वितम् । ततो मकारमादाय व्योमेशानन्दभूषितम् ॥ १२४ ॥
For Private and Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
जयाख्यसंहिता
[प. २१ 'स(?)वद्वयश्चान्ते दमनो विक्रमीयुतः । नृसिमः सिद्धिदश्चान्तो यकारख्यश्रभूषितः ॥ १२५ ॥ हलायुधोऽप्यकारस्थो विसर्गेण विभूषितः । ततः सकारमादाय वरुणस्थस्ततोऽनलः ॥ १२६ ॥ "सकारश्च मकारश्च सुसूक्ष्मस्तदनन्तरम् ।
ओंयुक्तो विबुधावस्तु बकारो विग्रहान्वितः ॥ १२७ ।। गकारोऽथ यकारस्थ आकारेण विभूषितः। तृप्तिं च वरुणारूढमुद्धरेत्कालपावकम् ॥ १२८ ॥ सकारः केवलश्चाथ परा संवित्ततोऽनलः । गकारोऽथ सकारश्च पारूढश्चानलः स्मृतः ॥ १२९ ॥ एकारेणाङ्कितश्चैव शान्तोऽथ वरुणः स्थितः। रेफ च केवलं दद्यात्सर्वशक्तपदं ततः ॥ १३० ॥ सर्वाधारपदोपेतं सर्वान्तर्बहिरेव च । स्थितेवर्णद्वयं दद्यात्सर्ववर्णद्वयं ततः ॥ १३१ ॥ परां प्रकृतिमादाय रेफ च तदधो न्यसेत् । इष्टेनाप्ययेत्तच्च यकारं चोद्धरेत्ततः ॥ १३२ ॥ आकारेण समायुक्तमेकदंष्ट्रमथोद्धरेत् । 'गकारं तदधो दद्यादाकारं च ततो मुने ॥ १३३ ॥ इकारेणाङ्कितं दद्यान्नरं तदनु नारद ।। द्विधा मकारं तदनु पूरयेति पदं ततः ॥ १३४ ॥ सर्वाणि पदमादाय 'डकारस्तदनन्तरम् । उत्तमं तदधो न्यस्याद्विधा नारायणं ततः ॥ १३५ ॥ आकारणारयेत्पूर्वमिकारेण परं द्विज । द्विधा मकारस्तदनु प्रकाशय पदं द्विधा ॥ १३६ ॥ सर्वाणि करणानीति पदं कालं ततो द्विधा । स्वात्मलाभे पदं चाथ नियोजय पदं द्विधा ॥ १३७ ॥ भगवंध्यक्षरमिति त्र्यक्षरं भवति च । भूतात्मानमथादाय तदधस्थं गदाधरम् ॥ १३८॥
1न्द्रयं A. 2मकार CL. 3सतारY. 4 दकारं A. 5दकार A.
For Private and Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २१]
पवित्रविधानम्
गोपनेनाविन्तं मूनों रेफ वै योजयेत्ततः । वैराजोपरिसंस्थं च ओंकारेणाङ्कयेच्च तम् ॥ १३९ ।। व्योमेशात्यो हकारश्च शङ्खचानन्दभूषितः । आदाय चञ्चलं विम ईश्वरं तदधो न्यसेत् ॥ १४० ॥ आनन्देनाङ्कितं कुर्याज्जिते पाणिपदं ततः। चतुरर्ण तु संयोज्य मकारं च ततो न्यसेत् ॥ १४१ ॥ व्योमेशाकारसंभिन्नं सत्यं तदनु चोद्धरेत् । तदन्तेऽभयदं न्यस्य गकारं तदनन्तरम् ।। १४२ ॥ व्योमेशभित्रो वैकुण्ठो वाराहस्त्विनभूषितः। शाङ्गदरुणारूढो न्यस्यो व्योमेशचिह्नितः ॥१४३ ॥ संस्कारोऽथ(?)यकारश्च लिप्सोऽस्मि व्यक्षरं पदम् । सकारोऽथ मकारश्च यकारस्तदनन्तरम् ॥ १४४ ॥ ततो धरेशमादाय ओंकारेण विभूषितम् । पकारश्च वकारश्च लक्षणं केवलास्त्वमी ॥ १४५ ॥ विश्वभावकमादाय कमलोपरिसंस्थितम् । शिरसाऽविग्रहाख्येन वर्णेन परिभूषितम् ॥ १४६ ॥ नकारं केवलं चाथ पदं निर्मल मित्यथ । मापादय पदं दद्यात्सकलेति पदं द्विज ॥ १४७ ॥ उद्दामस्थं गकारं तु लकारं केवलं ततः। आदिदेवान्वितः पन्था रामोपेतश्च माधवः ॥ १४८॥ पकारश्च तकारश्च यकारोऽविग्रहान्वितः । द्विधा जहि पदं देयं कालं व्यश्रेन चाङ्कितम् ॥ १४९ ॥ चतुर्गतिसमारूढं वैराजमथ योजयेत् । आनन्दाख्येन चाक्रान्तं न्यसेद्रेफमतो द्विज ॥ १५० ॥ राजोपरिसंस्थं तु 'सोमेशाख्यं स्थितं पुनः । पदं तु मानसं तेदं (दोष!) दद्यात्पश्चाक्षरं द्विज ॥ १५१ ॥ वाचिकारुयक्षरं चातो दुरुक्तान् कायिकांस्ततः । षडक्षरं कुवृत्तीन्वै त्र्यक्षरं तदनु न्यसेत् ॥ १५२ ॥ 1 सोम शड्स A.
For Private and Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
परमेश्वरशब्दं तु दद्यात्पञ्चाक्षरं मुने । ततः परममूर्ती (र्ते ? ) च प्रसीद पदमेव च ॥ १५३ ॥ मे प्रपन्नस्य च पदं न्यसेत्पञ्चाक्षरं मुने । आदेशाच्छल विध्वंसी इकारेण विभूषितः ।। १५४ ॥ रामोपेतं नरं दद्यान्माधवं तदधो न्यसेत् । भिन्धि संसारमिति च दद्यात्पञ्चाक्षरं मुने ।। १५५ ॥ 'दकारं भुवनारूढं विसर्गेण समन्वितम् । विश्वभावनमादाय केवलं च तदन्तगम् ।। १५६ । उद्धरेद्विजशार्दूल शाश्वतं तदनन्तरम् । व्योमेशानन्तसंभिन्नं वामनं प्रोद्धरेत्ततः ॥ १५७ ॥ पन्थानं माधवारूढं व्योमेशानन्तभूषितम् । 'कारचैव रेफ द्वावेतौ भुवनोपरि ।। १५८ ॥ एकारेणाङ्कितः कालो वैराजो रामभूषितः । सर्वेभ्योऽनुग्रहं चैव पदं साक्षरं ततः ।। १५९ ।। ज्ञानात्मनो पदं दद्यात्पुरुषोत्तमसंयुतम् । महातमः प्रविष्टस्य पदमष्टाक्षरं त्विदम् ।। १६० ।। ..मादाय जगद्योनिविभूषितम् ।
विज्ञानालोकशब्दं तु प्रदाने त्र्यक्षरं पदम् ।। १६१ ॥
हकारश्च मकारं च सर्वदेहमथोद्धरेत् ।
क्रमात् त्रयाणां योक्तव्या ना ( रा ? ) मोदामोऽपि विक्रमी ।। १६२ ।।
'भकारश्च वकारश्च व्यापकः केवलास्त्वमी |
'रारूढः पद्मनाभस्य(श्व?) स्रग्धरो रामभूषितः ॥ १६३ ॥ 'हकारश्च तकारश्च पुण्डरीकश्च केवलः । वैराजस्थोऽथ कमलश्शङ्खस्त्र्यश्रेण चाङ्कितः ॥ १६४ ॥ परमात्माऽथ सूक्ष्मस्थः पुण्डरीकश्च केवलः ।
[ प. २१
For Private and Personal Use Only
रामस्ततस्तकारस्थः सूक्ष्मस्थश्वामृतस्ततः ।। १६५ ।। कालचैकारसंभिन्नस्समुद्धरपदं ततः । अजितस्तु पदं यर्ण मम जन्मपदं द्विज || १६६ ।।
1 इकारं A 2 अकार A3 प्रधाने A 4 इकार A 5 आरूढ A 6 ककार A
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २१ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पवित्रविधानम्
haws ततो इस्वो 'नकारासनस्थितः । यैलोक्यैश्वर्यदोपेतो घातयेति पदं द्विधा ।। १६७ ॥
ज्ञानैश्वर्यपदं दद्याल्लीलासक्तपदं त्वनु ।
पद्मनाभश्च रारूढः कमलो [ऋ] तथात्म (धाम ?) गः ॥ १६८ ॥ इष्टोपेतस्तु कमलो वैराजं भुवनोर्ध्वगम् ।
केवलः पद्मनाभस्तु धन्वी चानङ्गभूषितः ।। १६९ ॥ हकारश्च नकारश्च वकारो रामभूषितः । आह्लादस्थं ततो भानुं मदनेन समन्वितम् ॥ १७० ॥ त्र्यैलोक्यैश्वर्यदोपेतं परमात्मानमुद्धरेत् । स्रग्धरं वरुण रूढं यैलोक्यैश्वर्यदान्वितम् ॥ १७१ ॥ मम त्राता पदं योज्यं सकलेति पदं ततः । जकारश्च नकारश्च शरणेति पदं ततः ।। १७२ ॥ शरणागतोऽक्षरं (?) दद्यात्पदं विप्र षडक्षरम् | यान्वितं च वैराजं कुरुवीप्सापदं ततः ।। १७३ ॥ दकारं केवलं शङ्कं गोपनेनाङ्कितं न्यसेत् । नकारं च द्विधा दद्यादन्त्यं वै गोपनाङ्कितम् ॥। १७४ ॥ देयो भुवनपालश्च सकारः शङ्खसंस्थितः ।
पन्था गोपनसंभिन्नः केवलः सर्वशेधकः ।। १७५ ।।
पुण्डरीकाक्षशब्दं तु परमं त्र्यक्षरं पदम् ।
पदं कराणि ( कारुणि ? ) केत्युक्त्वा ततो भक्तजनेन ( ति ? ) च ॥ १७६ ॥
पदं वत्सवमादाय पिण्डभावनसंयुतम् ।
विश्वात्मा च ततः शब्दं विश्वेश्वरपदं ततः ।। १७७ ॥
२४३
हृषीकेशपदं दद्यान्मोक्षलक्ष्मीपदं ततः ।
पद्मनाभश्च रेफस्थो दकारः केवलस्ततः ।। १७८ ॥ भगवन्सर्वमात्मन् पदमष्टाक्षरं शुभम् । नरस्यश्रेण संभिन्नस्सर्वमन्त्रपदं ततः ।। १७९ ।। केवलं पुण्डरीकं च रेफं वै विष्णुनाऽङ्कितम् । भूयस्तं विक्रमीयुक्तं त्र्यैलोक्यैश्वर्यदान्वितम् ॥ १८० ॥
1 नकरो CL. 2 नं A.
For Private and Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
जयाख्यसंहिता
[प.२१
नमो नमःपदोपेतं पञ्चधाऽथ त्रिकं न्यसेत् । क्रमेण द्विजशार्दूल कूट(?)सूर्यामृताभिधाम् ॥ १८१ ॥ विसर्गेणाङ्कयेत्पूर्व व्योमेशेन पदं ततः। तृतीयमौर्वसंझेन चतुर्थ-छादनेन तु ॥ १८२ ॥ पञ्चमं योगपात्रा तु योज्यः षष्ठेन नारद । अविग्रहः सप्तमे तु देवदत्तं नियोजयेत् ॥ १८३॥ तारकं त्वष्टमे विष विष्टरं नवमे ततः । दशमे ऋतधामानमूर्जमेकादर्श मुने ॥ १८४ ॥ द्वादशेऽभ्युदयं विद्धि न्यसेद्विष्णुं त्रयोदशे। राम द्विसप्तमे विम विन्यसेत्तदनन्तरम् ॥ १८५॥ आनन्दं पञ्चदशमे बीजे तदनु नारद । प्रणवस्सनमस्कोऽन्ते तदन्ते प्रणवः पुनः ॥ १८६ ॥ भूयः प्रणवमादाय भगवत्पदमेव च । ममेति द्वथक्षरं शब्दं विवेकपदमेव च ॥ १८७ ॥ पकारं केवलं दयाहकारं गोपनाङ्कितम् । ताललक्ष्माणमन्ते तु अपमेयोज्झितं मुने ॥ १८८ ॥ समयोत्थानतः शब्दं दोषं ज्ञानाशेन वै । पदं सप्ताक्षरं दद्यात्कमलं केवलं ततः ॥ १८९ ॥ विश्वरूपसमारूढं दण्डधारं न्यसेत्ततः।। तदन्ते कमलं दद्यादण्डधारमथोद्धरेद ॥ १९० ॥ वृषकर्मा च तदधः अकराळस्ततो द्विज । अखण्डविक्रमी देयस्तदधस्थः प्रतर्दनः ॥ १९१॥ शश्वच्छब्दस्ततो विष चन्द्रांशुश्छन्दपृष्ठतः। आनन्देनाङ्कितः कार्यों व्योमेशेनाङ्कितेन तु ॥ १९२ ॥ रामा स्रग्धरं चापो मापादय पदं ततः। कालव्यश्राङ्कितं दद्यानरं रागाङ्कितं ततः ॥ १९३ ॥ अनलं वरुणं चैव केवलं योजयेत्क्रमात । पुण्डरीकोऽग्निरूपश्च वैकुण्ठस्तु तृतीयकः ॥ १९४ ॥ छन्दस्व्यश्राङ्कितो (तं?) योज्यश्च(ज्यंच ?)न्द्रांशुं प्रोद्धरेत्ततः । छन्दःपतिसमारूढमानन्देनाथ चाङ्कयेत् ॥१९५ ।।
For Private and Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २१]
पवित्रविधानम् गकारं केवलं दद्याद्वैकुण्ठं व्योमराड्युतम् । पूजयेति वदेवीप्सां सूर्य तदनु चोद्धरेत् ।। १९६ ॥ सामदाम( फाठ? )कमस्यान्ते दीप्तिमन्तमनन्तरम् । उत्फुल्लनयनश्चान्ते चतुर्णा योजयेत्क्रमात् ॥१९७॥ त्र्यैलोक्यैश्वर्यदं मूर्ध्नि प्रज्ञाधारमथासने। ततो झपं समादाय ज्वालारूढं तु नारद ॥ १९८ ॥ व्योमेशेन समायुक्तं धर्माशुं मोद्धरेत्ततः।। तस्यासने तु लिङ्गात्मा योजनीयोऽवसानतः ॥१९९॥ अपमेयोज्झितः स्रग्वी आधेयश्चाथ लागली ।। आसने भगवानस्य वैराजस्तस्य पूर्वकम् ॥ २००॥ द्विधाऽनलं समुत्य न्यस्यस्ताभ्यामथ क्रमात् । लाङ्गली विश्वरूपश्च व्यापी बाबासु मस्तके ॥२०१॥ प्रथमस्यासने योज्यं नाम्ना वर्ण प्रसारणम् । दीर्घघोणं द्वितीयस्य योजयेत्तदनन्तरम् ॥२०२॥ अथानलं द्विजादाय तदधः सामफाठकम् ।। अशेषभुवनापाररूढं कृत्वाऽस्य मूनि ॥ २०३।। ऐश्वर्यसंवृतं व्योम न्यसेदेकं द्विधा मुने । ततोऽनलं समादाय सूर्य न्यस्येदधस्ततः ॥२०४॥ अस्य चापोऽनलं चोचे व्योमचैरावणस्थितम् । ततस्तु रेफमादाय अषोपरि गतं मुने ॥२०५ ।। तदधोपरि तेजस्वी तदधो बनलं पुनः।। लोकेशोपरिसंस्थं तु अंकारश्चास्य मूर्धनि । २०६॥ पदकारद्वितयं चान्ते केवलो लाङ्गली ततः । रामावितो दण्डधरः स्रग्वी तेनैव चाङ्कितः ॥२०७॥ महामन्त्रेति च पदं शब्देनेति पदं ततः। विनोऽयमिति वै देयं समयेति पदं ततः ।। २०८॥ दोषहृदन्त(वृन्दं न ? )दन्ते तु अविद्यानिचयं ततः। बधरीभूतमिति वै शीघ्रं कुरु कुरु द्विज ।। २०९ ॥
ततः प्रणवमादाय सूर्यो योज्यस्ततो मुने । 1 देवं LC.
-
-
For Private and Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[१. २१
सूपर्ण च तदन्ते तु माणस्तदनु नारद ॥२१॥ कूटस्तदवसाने तु सर्वलोकेशसंस्थितः। व्योमेशभूषितश्चैव भगवन्मे पदं ततः ॥ २११ ॥ संपूर्णे च पदं दद्यादानवर्णयुतं' ततः। कर्मणिशब्दमय च संपादय पदं द्विधा ॥ २१२ ॥ तदन्ते कौस्तुभपदं ओंभगवन्पदं ततः । ततश्चामृतमूर्ते वै समस्तपदमेव हि ॥ २१३ ॥ पदं मन्त्रगणं चातो यकारः केवलस्ततः ॥ नारायणः प्रधानस्थश्शान्तिदः केवलस्ततः ॥२१४ ॥ नरोऽथ भुवनारूढो रारूदोऽथ गदाधरः ॥
ओतदेहाङ्कितमाणश्शङ्कस्थश्चाथ शान्तिदः ॥ २१५ ॥ व्योमेशयुक्तो वैराजः स्रग्धरः केवळस्ततः । ताललक्ष्मा तदन्ते तु तृप्तिं च तदधो न्यसेत् ॥ २१६ ॥ तस्याप्यधो वराहं तु पिण्डोऽयं गोपनाङ्कितः । नारायणोऽथ चैकाकी भूयस्स दमनोध्वंगः ॥ २१७॥ आदिदेवेन चाक्रान्तो मन्दरोऽथाङ्कशास्थितः । औकारसंयुतः स्रग्वी व्यश्रयुक्तोऽथ दीप्तिमान् ॥ २१८ ॥ केवलश्च ततः पन्थास्सन्तर्पयपदं द्विधा । सोमोऽय वरूणारूढो द्विधा देयश्च नारद ॥ २१९ ।। व्यापी चान्द्री तथाऽऽनन्दो योज्यस्तदनु वै द्वयोः । वराहोऽथामृतस्थस्तु तदधः पुरुषेश्वरः ॥ २२० । उद्दामो ह्यथ तस्याधो व्यापी चान्द्री च मूर्धनि । एतदेव पुनर्दद्या वनाणेन वर्जितम् ॥ २२१ ॥ विष्णुनाऽलङ्कतं किं तु सानन्दममृतं ततः । तदधश्चामृताधारं शङ्ख तस्याप्यधो न्यसेत् ॥ २२२ ॥ विश्वाप्यायकरानन्दं त्रैलोक्यैश्वर्यदान्वितम् । परमेश्वरसंयुक्तं न्यसेत्सोममथ द्विधा ॥ २२३ ॥ वरुणो भूधरोपेतस्त्वनिरूपोऽथ केवलः। दण्डधारस्ततो देयः प्रणवेनाकितो मुने ॥ २२४ ॥
1द्वयं A.
2 वकारः
A.
For Private and Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २१-२२]
वैष्णवाचारलक्षणम्
नमो नमस्ततः स्वाहा मन्त्रोऽयं त्रिदशार्चितः । शतानि पद् च वर्णानां वर्णा द्वादश च द्विज ॥ २२५ ।। अर्धाक्षराणि वै पञ्च इत्येतत्कथितं मुने ।
[अस्य महामन्त्रस्य प्रशंसा ] मन्त्रोऽयं सूचितः प्राग्वै रक्षणीयः प्रयत्नतः ॥ २२६ ॥ छिन्नानामपि भिन्नानां मन्त्राणां चारुरूपिणाम । एषा(?) मन्त्रवरः श्रेष्ठस्सर्वेषामपि पूरयेत् ॥ २२७ ॥ तेजसाऽपि च वीर्येण सौम्यत्वेन सदैव वा। समस्तदोषशमनो विघ्नविध्वंसकृन्महान् ॥ २२८ ॥ मन्त्रोऽयं मुनिशार्दूल गोपनीयः प्रयत्नतः । सामान्यं साधकानां च सच्छासननिषेविणाम् ।। २२९ ॥ अनेकवक्त्रनयनमनेकानिकरान्वितम् । अनेकाद्भुतदातारमने काभरणभूषितम् ।। २३० ॥ अनेकगन्धपुष्पान्यमनेकायुधधारिणम् । अनेकदीप्सनयनमनेकफल भूषितम् ।। २३१ ॥ अनेकमन्त्रकोटीभिस्संस्मरेत्सेवितं सदा । यस्तु नैमित्तिके यागे नित्ये बानन्यमानसः ॥ २३२ ॥
सोऽचिरात्माप्नुयात् सिद्धीनोवसीदति कर्हिचित् । इति श्रीपाञ्चरात्रे जयाख्यसहितायां पवित्रकविधानं नामैकविंशः पटलः ।
अथ वैष्णवाचारलक्षणं नाम द्वाविंशः पटलः ।
नारदः[ यतिप्रभृतीनां वैष्णवानां स्वरूपप्रश्नः ] श्रोतुमिच्छामि भगवन्वैष्णवानां च लक्षणम् । सर्वेषां यतिपूर्वाणामाचारं च विशेषतः ॥१॥ दानं प्रदानं द्विविधं येषामुक्तं त्वया फलम् । तानहं तु कथं नाम वेअिवै लक्षणं विना ॥२॥
श्रीभगवान्[ भागवतधर्मैकनिष्ठानां साम्येऽपि भेदे कारणम् ] भगवद्धर्मतन्त्राणां पञ्चकालनिषेविणाम् ।
For Private and Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४८
www.kobatirth.org
जयाख्यसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
अप्रतिग्राहकाणां च कणभिक्षाभिवर्तिनाम् ॥ ३ ॥ बाह्याभ्यन्तरतुल्यानां श्रद्धासंयमसेविनाम् । नारायणैकनिष्ठानां येsस्मिन्जाता महाकुले ॥ ४ ॥ ऊनाधिकेन विप्रेन्द्र कर्मणाऽनुष्ठितेन च । कालहासवशाञ्चैव वैषम्यमुपयान्ति च ॥ ५ ॥ [ यतीनां लक्षणम् ]
संस्कृताश्च निषेकाद्यैः पित्रा वा गुरुणा त्वनु । स्वयं विवेकभावस्था ब्रह्मचारिगुणैर्युताः ॥ ६ ॥ सर्वभूतस्थितं विष्णुं पश्यन्त्यमलया धिया । सर्वे भूतास्तदन्तस्था भावयन्तीति सर्वदा ॥ ७ ॥ कर्मणा मनसा वाचा यजन्त्येकमधोक्षजम् । आद्यद्विजेन्द्रवेश्मभ्यस्तदभावान्महामते ॥ ८ ॥ धर्मरतविप्रेभ्यो नित्यं चायाचितेन तु । सिद्धानेन च 'वर्तन्तो मुण्डितश्मश्रुमस्तकाः ॥ ९ ॥ काषायवासोधर्त्तारो दण्डमात्रपरिग्रहाः ।
से विभा यतयः शुद्धाः सत्वस्था वैष्णवाः स्मृताः ॥ १० ॥ [ एकान्तिलक्षणम् ] भ्रान्त्वा मिक्षां च षट्कर्मनिरतेभ्यस्तु सत्कृताम् । अपरिग्रहवान्यो वै तया संपूजयेत्प्रभुम् ॥ ११ ॥ पुमान्गोप्तारमव्यक्तमष्टाङ्गविधिना महत् । गुणिना सह शिष्येण वसत्येको विचारधीः ॥ १२ ॥ कुक्रमेणाधिकारी स एकान्तीह वैष्णवः ।
[ वैखानसलक्षणम् ] यः परिग्रहवान्विमः पूजयेत्परमेश्वरम् ॥ १३ ॥ याचितेन द्विजेंद्राच्च प्राप्तेनायाचितेन तु । घनेन क्षत्रियाद्वैश्यात्कुटुम्बमपि पालयन् ॥ १४ ॥ विद्धि वैखानसः सोऽपि जटी छत्री सिताम्बरः । [ कर्मसात्त्वतस्य लक्षणम् ] मुख्यत्वेन क्रियार्थे यः कुटुंबस्य च पालने ॥ १५ ॥
1 वर्तन्ते A.
For Private and Personal Use Only
[ १.२२
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २२ ]
वैष्णवाचारलक्षणम्
२४९
आत्मनो भरणे चापि इत्यु(उद्यु?)क्तश्योपसर्पति । वृत्त्यर्थमपि राजानं स विभः कर्मसात्त्वतः ॥ १६ ॥
[शिखिनो लक्षणम् ] स्फुरत्यविरतं यस्य वैष्णवं यजनं हृदि । माधान्येनाथ पित्र्यादि तदर्थं कृषिपूर्वकम् ॥ १७ ॥ समाचरति वै कर्म शिखी साक्षाद्विजोत्तमः। 'मय्यपेक्षावशेनैव यद्यप्युत्कृष्टतां गतः ॥१८॥
तथापि चातुराश्रम्यं सर्वेषां विहितं सदा । [ वैखनसादिभ्यो वैष्णवेभ्यो भगवत्पूजनशेषभूतवृत्तिप्रदानां फलविशेषः ।
भगवत्पूजनार्थ तु त्रणायां यः प्रयच्छति ॥ १९ ॥ मठं सायतनं कृत्वा वृत्तिपूर्वमकण्टकम् । दासीकर्मकरोपेतं शुद्धवेदवरान्वितम् ॥२०॥ ते यान्ति भगवत्स्थानं भक्तानां सदनं महत् ।
[गृहस्थेभ्यो वैष्णवेभ्यो ग्रामादिदाने फलम् ] भगवद्यजनार्थ वा सात्त्विकेन तु चेतसा ॥ २१ ॥ मायतनभिन्नं च ग्रामभूद्रविणं महत् । गृहाश्रमरतानां च वैष्णवानां निवेदयेत् ॥ २२ ॥ न्यायोपायविधिमाप्तं यस्स मोक्षमवाप्नुयात् ।
[ब्राह्मणादन्यतो वृत्तिग्रहणप्रतिषेधः ] अलाभाच्चैव भिक्षाणामसामर्थ्यात्तथाऽऽत्मनः ॥२३॥ स्वकर्मणि बलोपार्थ पुत्रादेर्भरणाय च। अत्यापद्यपि जातायां कुटुम्बी वैष्णवो द्विजः ॥ २४ ॥ ब्राह्मणादेव गृह्णीयावृत्तिं देवमठाश्रिताम् । केवलां ग्रामपूर्व वा याचितायाचितात्तथा ॥२५॥ आमभातानिशान्तेन कर्मणा वैष्णवेन च । क्रियमाणेन तदुत तदर्थमघमेति वै ॥२६ ।। इत्येतद्यतिपर्वाणां वैष्णवानां च लक्षणम् । कथितं मुनिशार्दूल आप्तादीनामथो शृणु ॥ २७ ॥
[ आप्तलक्षणम् ] ये यजन्ति क्रमाद्देवं पञ्चकाल्येन कर्मणा । 1 मया Y. त्रयं A.
For Private and Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
जयाख्यसंहिता
[ प. २२
द्विजातीनां चतुर्णा तु अधिकारं ददत्यपि ॥२८॥ शुद्धे तु भगवन्मार्गे सत्त्वस्थास्सात्वताश्च ते । असंकीर्णा द्विजश्रेष्ठ ब्रह्मरुद्रेन्द्रपूर्वकैः ॥ २९ ॥ विशेषदेवतायागैरमुख्यातिनिर्मलैः । वासुदेवं विना [ चातुरात्म्यं त ] त्प्रभवादिना ॥ ३०॥ संन्यासकर्म (कर्मसंन्यास ?) योगेन फलसंपद्विनैव हि । वेदान्तविधि(न्तार्थवि?)शेषज्ञाश्चतुर्णामुपरि स्थिताः ॥ ३१ ॥ + मोक्षार्थमपि विप्रेन्द्र स्थितास्तेऽञ्जलिकारिणः। प्रतिभात्यधिकं येषां यत्स्यात्संस्थापने हरेः ।। ३२ ॥ धनं समायं यत्नेन प्रतिष्ठामाचरन्ति ये । वैष्णवीं भक्तियुत्केन चेतसा कीर्तयन्ति च ॥३३॥ भगवद्गाविनो विषा इत्याप्सास्समुदाहनाः।
[अनाप्तलक्षणम् ] वर्णधर्ममनुज्झित्य ह्याप्तादिष्टेन कर्मणा ॥ ३४ ॥ यजन्ति श्रद्धया देवमनाप्तास्ते प्रकीर्तिताः।
[ आरम्भिलक्षणम् ] विना तेनार्थसिध्यर्थ विश्वात्मानं यजन्ति ये ॥ ३५ ॥ आरम्भिणस्ते बोद्धव्या वैष्णवा वाहाणादयः ।
[संप्रवर्तिलक्षणम् ] श्रद्धया ये प्रवर्तन्ते स्वयं संपूजने हरेः ।। ३६ ।। अमार्गेण तु विप्रेन्द्र विद्धि तान्संप्रवर्तिनः । लिङ्गैरेतैस्तु बोद्धव्यास्सदैवाप्तादयो मुने ॥ ३७॥ अथातो योगिपूर्वाणां वैष्णवानां समासतः । विमादिमौद्गलान्तानां लक्षणं चावधारय ॥ ३८ ॥
[योगिनां लक्षणम् ] शय्यासनपथिस्थश्च हृद्गतं संस्मरेत्पभुम् ।
निष्कलादिप्रभेदेन अथवायतने हरेः ॥ ३९ ॥ + अञ्जलिकारिलक्षणपरस्य मोक्षार्थमपी 'त्यस्य · आरम्भिणस्ते' बोद्धव्या वैष्णवा ब्राह्मणादय इत्यस्यानन्तरं पाठो युक्तः । अत्र त्वसङ्गतः ।
For Private and Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २२]
वैष्णवाचारलक्षणम्
निमीलिताक्षोपविष्टस्समाधि चाभ्यसेत्सदा । नमो नारायणायेति वासुदेवेति वा वदेत् ॥ ४०॥ कर्मणा मनसा वाचा नानिष्ट कस्यचित्स्मरेत् । लिङ्गैरेतैस्तु बोद्धव्या भगवद्योग सेविनः ॥ ४१ ॥
[जपनिष्ठानां लक्षणम् ] यो नु शुद्धश्शान्तमना दण्डी काषायवस्त्रभृत् । भगवद्भाविजन्तूनां साभिलाषं निरीक्षते ॥ ४२ ॥ पौत्रदीपकपद्माक्षस्फाटिकेनामलेन वा। गणित्रेण करस्थेन भजमानो जपेद्धरिम् ॥ ४३॥ मनसा मुनिशार्दुल विष्णोरापरः स्थितः। जपेदुपांशुना मन्त्रमादराद्वा स्तुति पठेत् ॥ ४४ ॥ जपनिष्ठं तु तं विद्धि वैष्णवे शासने स्थितम् ।
[तापासलक्षणम् ] यत्किञ्चिद्रतमातिष्ठत्तत्तद्भगवदाश्रितम् ॥ ४५ ॥ चान्द्रायणपराकादीनेकादश्यादिकं चरेत् ।। सदैवायतने विष्णोस्तदभावे गृहस्थितः ॥ ४६॥ उत्तिष्ठन्संस्मरेद्विष्णुमुपविष्टस्तथैव च । मासोपवासी भिक्षाशी विष्ण्वायतनलोलुपः ॥४७॥ व्रतान्ते पत्रपुष्पायैः पूजयेद्भगवन्मयान् । औदकीमाचरेच्छुद्धिमेकद्वित्रिजलाप्लवः ॥ ४८॥ क्षाळनं वसनाभ्यां वा ताभ्यां वा परिवतेनम् । समीपवर्तिनां(नो?)नित्यमुद्धोधयति यत्नतः ।। ४९ ॥ नक्तोपवासपूजायामेकादश्यां प्रयत्नतः। यस्त्वेवमादि सततमाचरेत्पयतात्मवान् ।। ५०॥ वैष्णवस्तापसः प्रोक्तः पयोमूलफलाशनः ।
[शास्त्रज्ञलक्षणम् ] पुराणं धर्मशास्त्राणि इतिहासांश्च वैष्णवान् ॥५१॥ वेत्ति वेदान्तसिद्धान्तान् शृणुयाद्वयाकरोत्यपि ।।
प्रणष्टपाठवाक्यानां कृत्वा वस्तुविचारणम् ॥५२॥ 1जीवक A.
For Private and Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
जयाख्यसंहिता
[प. २२ तज्जैस्सह प्रयत्नाद्वै ह्यागमं संस्करोति यः। अतन्द्रितः सदा विद्धि तं शास्त्रज्ञं हि वैष्णवम् ॥ ५३॥
[शास्त्रधारकलक्षणम् ] श्रद्धया यः समुच्चित्य यत्र कुत्रचिदागमम् । ब्रह्म ध्यायंस्तथा पश्चात्सन्धारयति यत्नतः ।। ५४ ॥ पूजयत्ययपुष्पाद्यैश्शास्त्रापीठं क्रमेण तु । ददाति वैष्णवानां च गोपयत्यकृतात्मनाम् ॥ ५५ ॥ अन्यदर्शनभत्कानां विद्धि तं शास्त्रधारकम् । इत्येतत्कथितं विप्र वैष्णवानां च लक्षणम् ॥५६॥
[ उक्तलक्षणलक्षितानां वैष्णवानां यागपूजार्हत्वविधानम् ] यजस्व पूजयस्वैतान् भक्त्या भावेन नारद । समुद्दिश्य निमित्तं यच्छ्राद्धं यजति वैष्णवे ॥ ५७ ॥ यत्यादिपञ्चकेवाऽथ ह्यनाते ब्राह्मणे द्विज । तस्मिनञ्जलिकारे वाऽऽरम्भिणेऽथ प्रवर्तिने ॥ ५८ ।। तदक्षयं पितॄणां तु विशेषान्मन्त्रसंस्कृतम् । पडेतेऽहांश्च विप्रेन्द्र पितृकर्मणि सर्वदा ॥ ५९॥ जपहोमवतादीनामासत्काः षडिमे त्वपि । दानकमणि दिव्ये च प्रायः क्षत्रादयः स्मृताः ॥ ६०॥ भवन्ति यादृशाश्चैव तापसा जपिनस्तु वा । दैवे पित्र्ये द्विजश्रेष्ठ योगी चार्हति सर्वदा ॥ ६१ ।। यद्वयः पूर्णमासीत्तु किं तु योगपरो यदि । तस्य ब्रह्ममयो देहो विशेषाद्वैष्णवस्य च ॥ १२॥ तस्मात्स' पूजनीयो हि यथाशक्ति च सर्वदा । दुर्लभा भगवद्यागा भाविनो भुवि मानवाः ॥६३ ॥ तदर्शनात्तदालापात्सुलभं शाश्वतं पदम् ।
नारदःएको हि श्रयते देव कालो लोके न चापरः॥६४॥ पञ्च कालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः ।
1
संपू A.
For Private and Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१. २२ ]
www.kobatirth.org
वैष्णवाचारलक्षणम्
श्रीगवान्~~
[ पञ्चकालभेदः तत्र कर्तव्यकर्मभेदश्च ] एकस्यैव हि कालस्य वासरीयस्य नारद || ६५ ॥ आप्रभातान्निशान्तं वै पञ्जधा परिकल्पना । पृथक्कर्मवशात्कार्या न काला बहवः स्थिताः ॥ ६६ ॥
नारद:
एककालस्थितानां च कर्मणां लक्षणं वद । परिज्ञातैस्तु यैस्सम्यक्कृतकृत्यो भवाम्यहम् || ६७ ॥ श्रीभगवान् -
ब्राह्मान्मुहूर्तादारभ्य प्रागंशं विश् वासरे। जपध्यानार्चन स्तोत्रैः कर्मवाक्चित्तसंयुतैः ॥ ६८ ॥ अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् । ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ।। ६९ ।। भगवद्यागनिष्पत्तिकारणं प्रहरं परम् । तदुपादानसंज्ञं वै कर्मकालपदाश्रितम् ॥ ७० ॥ ततोऽष्टाङ्गेन यागेन पूजयेत्परमेश्वरम् ।
'सार्धं तु ? प्रहरं विप्र इज्याकालस्तु स स्मृतः ॥ ७१ ॥ श्रवणं चिन्तनं व्याख्या ततः पाठसमन्विता । 'अध्याय संज्ञं तं विद्धि कालांशं मुनिसत्तम ॥ ७२ ॥ दिनावसाने संप्राप्ते पूजां कृत्वा समभ्यसेत् । योगं निशावसाने च विश्रमैरन्तरीकृतम् ॥ ७३ ॥ पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्मसिद्धिदः ।
नारदः-
श्रुतो मयाऽखिलः पूर्व भगवद्याग उत्तमः ॥ ७४ ॥ तस्याङ्गानि विभागेन श्रोतुमिच्छाम्यहं पुनः ।
श्रीभगवान्अन्तःकरणयागादि यावदात्मनिवेदनम् ॥ ७५ ॥ तदाद्यमङ्गं यागस्य नान्नाऽभिमनं महत् 1
1 साधक: A 2 स्वाध्याय A.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२५३
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २२-२३
पूजनं चायपुष्पाधैर्भोगैर्यदखिलं मुने ॥ ७६ ॥ बाह्योपचारैस्तद्विद्धि भोगसंज्ञं नु नारद । मध्वाज्याक्तेन दना वै पूजा च पशुनाऽपि वा ॥ ७७॥ तत्तृतीयं हि यागाङ्गं तुर्यमन्तेन पूजनम् । निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ॥ ७८ ॥ संप्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् । वहिसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥ ७९ ।। प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम् । इत्येतत्कथितं सम्यक् यत्त्वया परिचोदितम् ॥ ८ ॥
प्रददात्यचिरायद्वै तनिष्ठानां परं पदम् । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां वैष्णवाचारलक्षण नाम द्वाविंशः पटलः । अथ श्राद्धविधानं नाम त्रयोविंशः पटलः ।
नारदःविधानमादिश विभो निमित्तं श्राद्धकर्मणि। . दीक्षितैर्भगवद्भत्केः कथं कार्य क्रियापरैः ॥१॥
श्रीभगवान्[दीक्षितैरपि श्राद्धस्यावश्यं कर्तव्यता] कर्मणा मनसा श्राद्धं यत्नात्कार्य सदैव हि । सऋणैरऋणैः सर्वैर्यावद्देहान्तिमं द्विज ॥२॥ विविक्तं धर्ममेतावत्सिद्धानामपि देहिनाम् ।
[सिद्धरपि लोकसंग्रहार्थ धर्मस्य कर्तव्यता] नाचरेद्योऽपि वै सिद्धो लौकिकं धर्ममग्रतः ॥३॥ उपप्लवमसिद्धास्तु कुर्वन्त्यविरतं महत् । उपप्लवाच धर्मस्य ग्लानिर्भवति नारद ॥४॥ विवेकज्ञैरतस्तस्माल्लोकाचारो यथास्थितः । आदेहपातायनेन रक्षणीयः प्रयत्नतः ॥५॥
[धर्मेषु श्राद्धस्य श्रेष्ठयम् ] आचाराणां हि सर्वेषां धर्माणां मुनिसत्तम । श्राद्धं मे रोचते यादृक् ताहक् न परमं तु वै ॥६॥
For Private and Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २३ ]
श्राद्धविधानम्
२१५
[श्राद्धनिमित्तभूतकालादिनिरूपणम् ] तस्य कालं विधानं च यथा तदवधारय । सितासिते च द्वादश्यावमावास्या च पुर्णिमा ॥७॥ राहुसन्दर्शनं चैव सूर्यसंक्रमणं तथा । श्राद्धं तत्र पयत्नेन काम्यं कुर्याच्च भक्तितः ।। ८॥ अष्टकान्वष्टकाभ्यां च श्राद्धपक्षे विशेषतः। पितृऋक्षे त्वमावास्यात्रयोदश्योस्तथैव च ॥ ९ ॥ नवानप्राशने चैव सुतसंस्कारकर्मणि । गुरोवो वं(?) पद्धे तु तद्भातरि गृहागते ॥ १०॥ शुद्धेऽर्थे 'पात्रतो लब्धे तीर्थे वाऽऽयतने हरेः। प्राप्ते क्षेत्रेऽथ संसिद्धे प्रतिष्ठायां पवित्रके ।। ११ ।। वापीकूपतटाकानां वृक्षाणां परिमोक्षणे । गोदानादौ दृषत्यागे व्रतारम्भे तदन्ततः ॥ १२॥ शास्त्रश्रवणनिष्पत्तावारम्भे च तथैव हि । वत्सरे वत्सरे विष मि(पि!)त्रादीनां कुटुम्बिनाम् ॥१३॥ श्राद्धं कार्य दीक्षितेन लौकिकीषु तिथिष्वपि ।
[ श्राद्धविधानप्रकारः ] पूजयित्वा पुरा देवं तर्पयित्वा हुताशनम् ॥ १४ ॥ पागुक्तेन विधानेन ततस्त्वाहूय वैष्णवान् । प्रक्षालिताख़ीन्स्वाचान्तान् प्रोक्षितानखावारिणा ॥ १५ ॥ [ तत्र-आमन्त्रितानां वैष्णवानामासनपरिकल्पनविधानम् ] सम्मुरवान्मन्त्रनाथस्य उत्तराभिमुखानपि। आसनेषु विविक्तेषु परिच्छिन्नेषु नारद ॥ १६ ॥ गायत्र्या भस्मरेखासु शङ्कनास्त्रान्वितेन वा। हृदाश्त्रपरिजतानि आसनानामथोलतः ॥ १७ ।।
सतिलानि च दर्भाणि निक्षिप्याम्बुयुतानि च । [ गुरुवर्गे पितृवर्गे मातृवर्गे च तेषां स्थापनप्रकारविधानम् स्थापनीय
__ वैष्णवसङ्ख्याप्रदर्शनं च] गुरोर्या मुरुवर्गस्य मूलमन्त्रेण नारद ॥१८॥ 1 पदतो A.
For Private and Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
जयाख्यसंहिता
[ प. २३
प्रतिष्ठाप्यासने पूर्वमेकमादौ तु वैष्णवम् । हृद्युक्तेनाथ तेनैव स्वधा संभूषितेन च ॥१९॥ पितुः पतयवसाने तु नान्नाऽन्यमुपवेशयेत् । शिरसा संयुतेनाथ गृहीत्वा पाणिना द्विज ॥२०॥ नाम्ना पितामहीयेन प्रतिष्ठाप्यासने परम् । नेत्रे [ण स्वावसानेन व्यक्षेरेण समूर्तिना ॥ २१ ॥ प्रपितामहनाम्ना तु वैष्णवं चापरं न्यसेत् । चत्वार एवं वै पूर्व मन्त्रपीठस्य सन्मुखाः ॥ २२ ॥ देवीमन्त्रचतुष्केण मातुर्वास्य कुलस्य वा। अस्त्रेण पितृवर्गस्य उत्तराभिमुखं द्वयम् ? ॥ २३॥
[पित्रादौ जीवति तत्स्थाने पितामहादीनां नियोज्यता] विद्यमाने तु पितरि पितुर्योज्यः पितामहः । सत्यां मातयपि मुने तत्पितयपि तेन वै ॥२४॥ मातुः पितामहो योज्यो मातुमन्त्रेण सर्वदा ।
[वैष्णवानामलाभे सङ्कोचविधानम् ] पिटमातृकुलाभ्यां द्वौ वंशकैकमयोभयोः ॥२५॥
[ पित्रादिस्थाने वृतानां तेपां देहन्यासविधानं ] मनसा मुनिशार्दुल द्वादशार्णेन कल्पयेत् । देहन्यासं च सर्वेषां न्यस्यो हस्ततलेऽस्त्रराट् ॥ २६ ॥
[तेषां ध्यानप्रकार:] सर्वे चतुर्भुजा ज्ञेयाः शङ्खचक्रगदाधराः । किरीटकौस्तुभधरा वैनतेयासने स्थिताः ॥२७॥ मोधता इव चोदतु प्रेतीभूतस्य नारद ।
[पितणां पाद्यार्थ्यदानविधानम् ] ततो हृयदमन्त्रेण अर्घ्यपात्रोदकेन तु ॥२८॥ सिञ्चेस्कमेणाड्डियुग्ममेकैकस्मिन्महामते । मूलमन्त्रेण तदनु पाणिभ्यां तु तिलोदकम् ॥ २९ ॥
[अर्ध्यसंस्रावस्य पितृपात्रेण ग्रहणविधानम् ] दत्वा दत्वा समाहृत्य पात्रे ह्यस्वाभिमश्रिते । एकैकस्यापिधायाथ पूज्यत्र्यणेन नारद ॥ ३० ॥
For Private and Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २३ ]
www.kobatirth.org
श्राद्धविधानम्
[ तन्मध्ये पितॄणां विष्णुरूपाणां ध्यानम् ] संस्थाप्य 'भगवद तन्मध्ये मनसा स्मरेत् । तान्पितॄन् विष्णुरूपांच भासा भास्वरविग्रहान् ॥ ३१ ॥ पितृमंत्रेण तदनु पितृमातृमयान्पितॄन् । त्रिस्सप्तकुलसंस्थापनोक्ता नत्रैव भावयेत् ॥ ३२ ॥ अर्थयित्वा ततोऽनुज्ञां गृहीत्वा शिरसा ततः । पात्रासनस्थितेभ्यस्तु पित्रर्थ यागमाचरेत् ॥ ३३ ॥ [ मन्त्रेशसन्निधावभ्यर्थनम् ] भगवन्पिढ्यागार्थ यजामि त्वां विशेषतः । तेषामनुग्रहार्थं तु यागमाहर मेऽच्युत ॥ ३४ ॥ एवं विज्ञाप्य म
1 भगवत्य Y भगवन्य CL.
३३
Acharya Shri Kailassagarsuri Gyanmandir
[चरुसाधनम् ]
चरुं क्षीरेण साधयेत् । संस्कृते पुरा यत्सिद्धं तच्चावलोकयेत् ।। ३५ । प्रोक्षयेदत्रमत्रेण भक्तं सव्यञ्जनादिकम् । संस्कृतेनाग्निना ताप्य कृत्वा मधुघृताप्लुतम् ॥ ३६ ॥ तिलदर्भान्वितं पञ्चात्माग्वदाप्याय्य निर्दहेत् । सर्व यत्साधितं किञ्चित् भक्ष्यपानादिभोजनम् ॥ ३७ ॥ चेतसा कल्पयेत्सर्वे पितॄणां तर्पयेत्तु तत् ।
[ साधितेन भक्ष्यभोज्यादिना देवस्य यजनम् ] ततस्तेन यजेद्देवमर्घ्यपुष्पादिकेन तु ॥ ३८ ॥ यथा निवेशिताः पूर्व मण्डलेष्वथ नारद । तेषां वृत्यर्थमुद्धृत्य संपूर्ण तु फलादिकैः ॥ ३९ ॥ दधिक्षीरानपात्रं तु क्रमादस्योद्धृतं च यत् अर्घ्यपुष्पैस्तथा धूपलेपनाञ्जनदीपिकैः ॥ ४० ॥ तद्वीर्यमूष्मणा सार्धं तस्मिन्परिणतं स्मरेत् । तेन तं भावयेत्तृप्तमतीव मुनिसत्तम ॥ ४१ ॥ सर्वेषामन्नवीर्ये हि एवं परिणतं नयेत् ।
For Private and Personal Use Only
२१७
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
जयाख्यसंहिता
[प. २३
[पितृसन्तर्पणमंत्रः] मणवेनामृतेनैव व्योमेशेनान्वितेन तु ॥ ४२ ॥ स्वनाम्ना च स्वधाऽन्तेन ततो नारायणात्मने । तदन्ते तु नमस्कुर्यान्मन्त्रोऽयं पितृतर्पणे ॥ ४३ ॥
[अथाग्नौ होमविधानम् ] ततो नारायणानौ तु यायादग्रं च नारद । तमिन्धनेन शुष्केण संबोध्याज्ययुतेन च ॥ ४४ ॥ दक्षिणाग्रान् न्यसेत्तत्र दर्भान्भूयः स्तरोपरि । पूर्ववत्पूजयित्वाऽनि पितॄन् तेन तु तत्स्थितम् ॥ ४५ ॥ मन्त्रमूर्ति यजेत्पश्चादलिदानेन वै पुनः । ध्यक्षरेण तु मन्त्रेण दद्यादन्नाहुतित्रयम् ॥ ४६ ॥ मध्येऽग्नि मन्त्रनाथस्य मध्याद्वाह्येऽग्निमध्यतः। प्रदक्षिणक्रमेणैव द्वादशाप्याहुतीस्ततः ॥४७॥ मूर्तिमन्त्रात्तु वर्णेन एकैकेन तु नारद । ओमादिना स्वधाऽन्तेन ततोऽस्त्रेण तथा बहिः ॥४८॥
[अथ पितृभ्यः पिण्डदानविधानम् ] प्रदक्षिणे च प्रागादौ स्तरस्योपरि सोदकम् । दत्वा बल्य(?)ष्टकं चाथ अनावग्रे तिलं क्षिपेत् ॥ ४९ ॥ हृन्मन्त्रेण पुरा विष पितृभ्यस्तत्र वै क्रमात् । गायत्र्या च स्वनाम्ना वै स्वधायुक्तेन पूर्ववत् ॥ ५० ॥ पाणिना त्वपसव्येन बलिदानं समाचरेत् । तवीर्य पूर्ववत्तेषां पितॄणां परिभावयेत् ॥ ५१ ॥ तिळोदकं ततो दद्यादाद्यन्तेन हृदा द्विज । स्वधामणवयुक्तेन नाम्ना गोत्रान्वितेन च ॥ ५२ ॥ राजाऽथ(१)सगुणध्यानचेतसा भावितेन वै । अग्रतो मन्त्रमूर्ती तु वह्नावपि ततः क्रमात् ॥ ५३ ॥
[अथ पितॄणामन्नसंविभजनविधानम् ] पूजयेदुपविष्टांश्च पुष्पधूपानुलेपनैः । नैवेद्यहुतशेषं च तेषामन्नं विभज्य च ॥५४॥
1 यथा
A.
For Private and Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २३]
श्राद्धविधानम्
व्यअनादिफलोपेतं यत्किञ्चित्साधितं पुरा । स्वधान्वितेन मूलेन मूर्तिना भूषितेन तु ॥५५॥ पात्रं पूर्णेन्दुवद्धयायेत्तन्मध्ये तं तु संस्मरेत् । मन्त्रेशममृताकारं तृप्तिसंजननं महत् ।। ५६ ।।
[ भुञ्जानेषु पितृषु जपध्यानविधानम् ] . भुञ्जानेषु तथैतेषु दश दिश्वस्त्रमास्मरेत् । जपेत् ध्यायेच्च मन्त्रेशं नारसिझं महामुने ॥ ५७॥
[भोजनान्ते दक्षिणादानम् ] भक्त्या संपीणयद्देवं दद्याच्छक्त्या च दक्षिणाम् । नैवेद्यमपि सन्धार्य तावदेव हि नारद ॥५८ ॥ यावद्भुजिक्रियान्तस्तु तदन्ते प्रतिपाद्य च ।
[ शेषान्नसंविभजनम् ] खं स्वमेव हि सर्वस्य अन्नस्याभ्यागतस्य च ॥ ५९॥ तेषु वा संविभज्यादौ एकं तत्रैव वर्जयेत् । यत्पितामहनाम्ना तु हरेः पूर्व निवेदितम् ॥६०॥ तद्गृहाश्रमिणो दधात् जायायां सुतद्धये । अथ पूर्णाहुतिं दद्यादेवदेवं विसृज्य च ॥६१॥ उपसंहृत्य चैवाग्रे........................... ।
नारदःकव्यं श्राद्धविधानं तु इदं ज्ञातं मया विभो ॥३२॥ और्ध्वदेहिकसंज्ञं तु ज्ञातुमिच्छामि वै प्रभो।
श्रीभगवान् संस्कृत्य वैष्णवं प्रेतं विधिदृष्टेन कर्मणा ॥ ६३ ॥
[प्रेतश्राद्धविधानम् ]
[ तत्र प्रथमेऽहनि कर्तव्यविधिः] ततस्तस्य क्रिया कार्या स्वाश्रमे वा जलाशये । दिक् विदिक सिह्ममन्त्रं तु सास्त्रं न्यस्य पुरा ततः॥६४ ॥ तदन्तरे कुटिं ध्यायेदर्ममत्रं स्वमुद्रया । कृतन्यासं ततोऽस्त्रेण मोक्षयेदस्त्रवारिणा ॥६५॥
For Private and Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६०
www.kobatirth.org
जयाख्यसंहिता
उत्तराभिमुख चु तत्रास्त्रेणानलं क्षिपेत् । वर्मणाऽभिनव स्थालीं क्षाळयित्वोपलिप्य च ॥ ६६ ॥ हृदयेनाम्भसाऽऽपूर्व तेनैव क्षाल्य तण्डुलम् । समारोप्य च संसाध्य गायत्र्या तं चरुं द्विज ॥ ६७ ॥ मधुक्षीराज्यसंमिश्र सिद्धमुत्तारयेत्ततः । आमूलादनपर्यन्तैस्तन्मन्त्रैरभिमन्त्र्य च ॥ ६८ ॥ वीक्षमाणो दिशं मेस्ततोऽस्त्रेणोपलिप्य च । मण्डलं भूतले रम्ये केशकण्टकवर्जिते ॥ ६९ ॥ कृत्वाऽर्घ्यपात्रं तदनु प्रोक्षयेत्तज्जलेन तु । तत्रात्रेण तिलान् दर्भान्विकिरेन्मध्य (?) मिश्रितान् ॥ ७० ॥ तत्र भद्रासनं चैवावतार्यास्नाभिमन्त्रितम् ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्रोपर्यथवा भूमौ मन्त्रपीठं प्रकल्पयेत् ॥ ७१ ॥ निष्कलं लययागेन मत्रेशं पूजयेत्ततः । अर्घ्यपुष्पादिना पूर्व विना न्यासक्रमेण तु ॥ ७२ ॥ वहिपूजावसानं च शश्वन्नातीव विस्तरम् । हृन्मत्रमत्रिते पात्रे राजते वाऽथ ताम्रके ॥ ७३ ॥ चरुस्थमुद्धरेदन्नं पात्राभावे च पिण्डवत् । संस्थाप्य भगवयग्रे हृन्मश्रेण तु नारद ॥ ७४ ॥ ततो नैवेद्यमध्यस्थं हृद्वीजं प्रणवान्वितम् । प्रेतनाम्ना समायुक्तं नमस्कारपदान्वितम् ॥ ७५ ॥ प्रेतरूपानुकारं च ध्यात्वाऽतो देवतात्मना । स्वधाऽन्तेन स्वनाम्ना वै पूजयेत्तदनन्तरम् ॥ ७६ ॥ अर्घ्यपुष्पैस्तथा दीपैर्लेपनाभ्यञ्जनाञ्जनैः ।
वाससा मधुपर्केण अन्नेन त्वर्हणादिना ॥ ७७ ॥ तर्पणेनाथ मात्राभिः प्रणम्य परमेशवत् ।
For Private and Personal Use Only
[ प. २३
एवं कृत्वा तु मत्रेशो निष्कलस्तत्र यः स्थितः ॥ ७८ ॥ लयदेहश्च विप्रेन्द्र तं किञ्चित् खप्लुतं स्मरेत् । ततस्तिलेन मधुना दध्नाऽनेनोदकेन तु ॥ ७९ ॥
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २१]
श्राद्धविधानम्
पूरयित्वाऽञ्जलिं पात्रं राजतं वाऽर्थ्यसंयुतम् । नैवेघस्यापसव्येन परितः प्रक्षिपदाहिः ॥ ८०॥ नमस्कृत्य यथान्यायं क्षान्त्वा चायावसज्य च । मुद्रया सह मन्त्रेण पूर्वोद्दिष्टेन नारद ॥८१॥ पूर्ण हृदाम्भसा कृत्वा कलशं सतिलं द्विज । नैवेद्यानसमायुक्तं ब्राह्मणस्य निवेद्य च ॥८२॥ गोषु वा तदभावाच तदभावे जले क्षिपेत् । ततस्तिलोदकं दत्वा हमाम्ना तु स्वषां सह ॥ ८३॥ प्रक्षाल्य पाणिपादं तु आचम्य तदनन्तरम् ।। संहृत्य पीठन्यासं तु पूजास्थानं द्विजाम्भसा ॥ ८४ ॥ प्लावयित्वोपलिप्याऽय कृतन्यासो विशेगृहान् । पूर्ववत्कृतरक्षस्तु भुञ्जीयात् पावनं लघु ॥ ८५ ॥ तदन्ते नृहरिं ध्यायेद्यथाशक्ति तु संजपेत् । दिनान्तेऽस्त्रेण सिद्धार्थान् क्षिप्त्वा शयनमाचरेत् ।। ८६ ॥ विधानमेतदखिलमाचर्तव्यं प्रयत्नतः।
[द्वितीयदिनमारभ्य यावदशमदिनं कर्तव्यविधिः] दिनानि दश मेधावी प्रेतानुग्रहकाम्यया ॥८७॥ आरभ्य शिरसो यावदस्त्रमन्त्रैस्तु नारद । अयोर्ध्वमनिरुद्धादिवासुदेवावसानकम् ॥ ८८॥ दशाहमेवं निर्व| मासे त्वेकादशे दिने ।
[एकादशेऽहनि कर्तव्यश्राद्धविधानम् ] श्राद्धकर्म तु वै कुयोत्संपन्ने त्वाहिके सति ॥ ८९॥ तदर्थमभ्यर्थ्य गुरुं गुरुपुत्रं तु वा द्विज । साधकं तदभावात्तु पुत्रकं सामयं तु वा ॥९॥ मागुक्तं यतिपूर्व वा वैष्णवं त्वेकमेव हि । प्रक्षाळितानि स्वाचान्तं कृत्वा तं संपवेश्य च ॥९१॥ दत्वासनं तु संस्थाप्य उत्तराभिमुखं तु तम् । पूजयेच ततो देवं शक्यङ्गावयवान्वितम् ॥ ९२ ॥ आचार्यस्य ततो विष कुर्यान्मण्डलकं शुभम् ।
For Private and Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६२
www.kobatirth.org
जयाख्यसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
तत्रासनवरं दद्यात्पूजितं व्याप्तिभावितम् ॥ ९३ ॥ विनिवेश्याथ वै तत्र प्रेतनाम्नाऽभिमन्त्रितम् । पूर्वोक्तेन विधानेन न्यास आवाहनं भवेत् ॥ ९४ ॥ अर्घ्यपाद्ये ततो दद्यान्नामगोत्रेण नारद । पुष्पधूपार्चितं कुर्याद्यथाशक्त्यम्बरादिभिः ।। ९५ ।। मृतोपकरणं सर्वं तस्यैव विनिवेद्य च । अनुज्ञां पूर्ववल्लब्ध्वा पित्र ( प्रेतार्थ ?) यागमारभेत् ॥ ९६ ॥ पूर्वोक्तेन विधानेन किञ्चित्तत्रापि चोच्यते । नैवेद्य पिण्डं गायत्र्या निवेद्यामृतगोळवत् ॥ ९७ ॥ ध्यात्वाह्लादकराकीर्ण स्थितं धामत्रयोपरि । तन्मध्ये मूलमन्त्रेण स्वधाशब्दान्वितेन तु ॥ ९८ ॥ मूर्ति प्रेतमयीं ध्यायेनारायणकलोद्भवाम् । लक्ष्म्याद्यमखिलं तत्र लयन्यासं प्रकल्पयेत् ॥ ९९ ॥ तमयैरथो भोगेर्मूलमन्त्रेण पूजयेत् ।
[ १.२३
मुद्रां बध्वा जपित्वा च वह्निस्थे चाग्रतो हरेः ॥ १०० ॥ दक्षिणाग्रेषु दर्भेषु एकमेव समाचरेत् । तिलोदकान्तं सकलमाचार्य भोजयेत्ततः ॥ १०१ ॥ भुञ्जानस्य मुने तस्य अग्रस्थो टहरिं जपेत् । तद्भोजनावसाने नु मन्त्रपीठस्य चाग्रतः ।। १०२॥ अर्घ्यपात्रेण विप्रेन्द्र भूयो दद्यात्तिलोदकम् । भुक्तशेषं तु सिद्धानं गृहीत्वाऽर्योदकान्वितम् ।। १०३ ॥ भूतानां तर्पणार्थाय विकिरेत्पूर्ववद्धलिम् । संतृप्तस्याग्रतश्चैव हृन्मन्त्रेणामृतेन तु ॥ १०४ ॥ परमेश्वरयुक्तेन नमोऽन्तेनामलादिना ।
संपन्नमिति संपृष्ट्वा दद्यादाचमनं ततः ।। १०५ ॥ उच्छिष्टमुपसंहृत्य अस्त्रेणाभ्युक्षयेत्क्षितिम् । भगवत्प्रीणनं कुर्याद्गृहीत्वा दक्षिणां तु वै ॥ १०६ ॥ वह्निस्थस्य तु मन्त्रस्य दद्यात्पूर्णाहुतिं द्विज । हृदयाम्बुजमध्ये तु तेजःपुञ्जमभं महत् ॥ १०७ ॥
For Private and Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २३]
श्राद्धविधानम्
__ २६३
मन्त्रेशमुपसंहृत्य पीठपिण्डाग्निमध्यगम् । विधिनाऽनेन वै कुर्यान्मासं मासं महामुने ॥ १०८ ॥
[अथ प्रेतत्वनिवर्तकमाब्दिकश्राद्धम् ] वत्सरे चैव निष्पन्ने मासे चैव त्रयोदशे । प्रेतत्वस्योपशान्त्यर्थ पितृश्राद्धं समाचरेत् ॥ ॥ १०९ ॥ स्नानाचं होमपर्यन्तं कुर्यादादौ द्विजाह्निकम् । संस्कृतेऽनौ तु सिद्धेऽनौ घृतक्षीरमधुप्लुते ॥ ११०॥ आहूय भगवद्भक्तानाचार्याश्च क्रियापरान् । चतुरोदङ्मुखान् न्यस्य पीठन्यासक्रमेण तु ॥१११ ॥ द्वावन्यौ पूर्ववक्रौ च विनिवेश्यासनद्वये । चतुर्णामनिरुद्धाद्यैर्मन्त्रासं समाचरेत् ।। ११२ ।। मूलीयमङ्गषदं तु ह्येकैकस्याथ विन्यसेत् ।। आपादान्मूर्धपर्यन्तं द्वाभ्यामस्त्रं तु देहगम् ॥ ११३ ।। जातियुक्तं तदेवास्त्रं स्वसंज्ञापरिभूषितम् । ताभ्यां षडङ्गन्यासार्थ कृत्वा देहे करे न्यसेत् ।। ११४ ॥ यदर्थ क्रियते श्राद्धं संज्ञा तस्यानिरुद्धकी । पितुः संज्ञां च विन्यस्य प्रद्युम्नस्यामितात्मनः ॥ ११५ ॥ सङ्कर्षणं तु मन्त्रेशं कल्पयेच पितामहम् । प्रपितामहसंज्ञं तु वासुदेवं प्रकल्पयेत् ॥ ११६ ॥ विधिनाथाप्ययाख्येन अर्घ्यपुष्पादिभिर्यजेत् । प्रार्थयित्वा ततोऽनुज्ञां मन्त्रेशं प्रतिमागतम् ॥ ११७ ॥ विभवेनार्चयित्वा तु स्नानायेन महामते । चन्दनाभरणस्रग्भिर्वस्त्रेधुपैस्तथाऽञ्जनैः ॥ ११८ ॥ दीपेन मधुपर्केण परमानेन मात्रया। स्तोत्रमन्त्रनमस्कारैः सुमनोभिरनन्तरम् ॥ ११९ ॥ तमेवानलमध्ये तु सन्निधीकृत्य पूजयेत् । सतोऽस्त्रमन्त्रजप्तेषु पात्रेषूद्धृत्य भक्तितः ।। १२० ।। पितृसन्धानसिद्ध्यर्थ नैवेद्यान्नचतुष्टयम् । व्यञ्जनादिसमायुक्तं मध्वाज्यतिलभावितम् ॥ १२१॥
For Private and Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
संप्रोक्ष्य चानिरुद्धाधैर्मूलमन्त्रेण वै विभोः । संहारक्रमयोगेन एकैकं विनिवेध च ॥ १२२ ॥ ततोऽनपात्रमेकैकमानयेत्संस्कृतं पुरा । तथारूपं तु तं ध्यायेच्चतुर्घा भेदभावितम् ।। १२३ ॥ बहुभिन्नाऽनशक्तिभ्य उत्तरोत्तरतां गताः । अनिरुद्धादिभेदेन वासुदेवावसानतः ।। १२४ ॥ रसशक्तिश्व या चासौ साऽनिरुद्धो महामते । प्रद्युम्नो वीर्यशक्तिः स्यात् धृतिशक्तिस्ततोऽच्युतः ॥ १२५ ॥ आनन्दशक्तिर्याऽनोत्या वासुदेवस्तु स स्मृतः ।
एवं स्मृत्वा ततो ध्यात्वा मन्त्रैः स्वैः स्वैः पृथक् पृथक् ॥ १२६ ॥ न्यासमन्त्रशरीराणां देवानां विद्धि पूर्ववत् ।
हृदाद्यस्त्रावसानं च एवं मूर्तिमयं द्विज ।। १२७ । तनैवेद्यचतुष्कं तु लोलीभूतं गतं त्वपि । मन्त्रमित्यन्नभेदेन अर्घ्यपात्रादिना यजेत् ॥ १२८ ॥ नामगोत्रादिना प्राग्वद्देवेशं प्रीणयेत्ततः ।
For Private and Personal Use Only
[ १.२५
ततोऽग्निस्थाच्युतस्याग्रे तृप्तस्याज्यादिना पुरा ॥ १२९ ॥ एवमेव चतुर्धा वै कृत्वा चान्नमयीं क्रियाम् । तत्रापि प्रीणनं कृत्वा पितृनाथस्य वै प्रभोः ॥ १३० ॥ त्वदग्रे प्रीतये पीत्वा पितृयागमिदं मया ।
कृतं मन्त्रात्मने हि त्वां ....स्वधा ओं नमोनमः (?) ॥ १३१ ॥ हन्मश्रेण ततो दद्यादेकैकस्य तिलोदकम् । अग्रतोऽनशरीरस्य मन्त्रमूर्त्यात्मनः पितॄन् ।। १३२ ॥ अथाप्ययेन विधिना अन्नवीर्यमयान्पितॄन् । देवतामन्त्रचैतन्ये शान्तभावं गतान्स्मरेत् ।। १३३ ।। कर्मवाङ्मनसाभ्यां च यथा तदवधारय । किञ्चिच पूर्व नैवेद्यादादायानं तु पाणिना ॥ १३४ ॥ तदर्ध्वस्थेऽनकबले पूर्वमुच्चार्य मेळयेत् । नामगोत्रावसानं च पितृमन्त्रं पुरोदितम् ॥ १३५ ॥ अधीशमन्त्रं तदनु स्वधानि व्रज वै पदम् ।
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २३ ] श्राद्धविधानम्
२६५ नमस्कारान्वितेनैवमुक्त्वैवं भावयेत्ततः ॥ १३६ ।। प्रद्युम्नात्मनि संलीनमनवीर्य(यें ?) शशिप्रभम्(भे?)। पितरं(?) तारकाकारमनिरुद्धं ज्वलत्पभम् ।। १३७ ।। चिद्धर्मविभवोपेतमेवं कृत्वा ततो द्विज । मेळयेद्विधिनाऽनेन अन्न प्रधुम्नभावितम् ॥ १३८ । सङ्कर्षणे महापानि वासुदेवे च तं पुनः। वासुदेवोऽपि भगवान् परस्मिन्नव्यये पदे ।। १३९ ॥ शान्तेऽनन्ते तु पूर्वोक्ते यत्रस्थो न भवेत्पुनः । कृत्वैवं पितृसन्धानं हरेरग्रेऽग्निसन्निधौ ॥१४० ।। भोजनं च ततो दद्यात्पूजितानां पुरा द्विज । यथाक्रमं ततः पृच्छेत्तृप्तिमनपरां तु तान् ॥ १४१ ॥ स्वाचान्तानन्ततो दद्याद्विष्णोरग्रे तु दक्षिणाम् । हृन्मन्त्रेण तु तैर्वाच्या प्रीतिर्नारायणी परा ॥ १४२ ॥ ततः पूर्णाहुतिं दद्यात् क्षन्तव्यो द्विज मन्त्रराट् ।
[पैतामहानशेषस्य जायायै प्रदानम् ] पाग्वन्ममेति(?)नैवेद्यं मूलमन्त्राभिमन्त्रितम् ॥ १४३ ॥ प्रयतायां तु जायायां दद्यात् क्षीराज्यभावितम् । मुतत्वेन तु संसिद्धिं तत्कुक्षौ चोपयान्ति च ॥ १४४ ॥ + अथ तेनोदकेनैव लक्ष्मीसौभाग्यभाजनम् ।
[शेषान्नसंविभजनम् ] ज्ञानधर्मक्रियासक्तस्सत्यव्रतपरायणः ॥ १४५ ।। नियोजनादि वै कुर्यानैवेधस्यैव पूर्ववत् ।
[पितॄणां विसर्जवप्रकारः] पादा(धा?)यंपात्रमुत्पाद्य हृन्मन्त्रेण तु वै पुरा ॥१५६ ।। स्वमन्त्रेण पितृन्सस्तित्रस्थान् खगतान् स्मरेत् ।
[नेत्रावमार्जनम् ] अथ तेनोदकेनैव नेत्रमन्त्रेण लोचने ॥ १४७ ॥ + अथेत्यादेः श्लोकास्य नियोजनादि वै कुर्यादित्यस्यानन्तरं पाठो युक्तः प्रतिभाति ।
For Private and Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११
जयाख्यसंहिता
[प. २३-२४ अवमार्योदकं तद्वै स्थाने निक्षिप्य पावने । इति मन्त्रमयश्राद्धं कुरुते सुगतिपदम् ॥१४८॥
[गुर्वादिश्राद्धस्य समयज्ञादिभिः कर्तव्यता ] समयज्ञादिकै कार्य गुरूणामात्मसिद्धये । पित्रादीनां च स्वमुतैर्गुरुभिश्चानुकम्पया ॥१४९॥ समयव्रतपूर्वाणां शिष्याणां भावितात्मनाम् । यद्यप्यनुप्रयोज्यं स्याच्छ्राद्धं सदीक्षितस्य च ॥ १५० ॥ क्रियासंज्ञेन तत्रापि कार्यमात्महिताप्तये । दीक्षासममिदं श्राद्धं कुगतेः मुगतिपदम् ॥१५१ ॥ सदैव दीक्षितानां च यागे यज्ञे च वैष्णवे । तस्मात्सर्वप्रयत्नेन यथालब्धेन केनचित् ॥ १५२ ॥ वस्तुनापि पवित्रेण इदं श्राद्धं समापयेत् ।
[श्राद्धानुष्ठानस्य प्रशंसा] कदनेन कुदेशे च अपात्रे चापि नारद ॥ १५३॥ ध्यानविज्ञानमन्त्रायैः संपाचं विद्धि शाश्वतम् । देशकाले तथा पात्रे श्रद्धापूतं तु किं पुनः ॥ १५४ ॥ वैष्णवः परमं पात्रं देश आयतनं हरेः।। द्वादशी सर्वकालानामुत्तमा परिकीर्तिता ॥ १५५ ॥ इतिश्रीपाञ्चरात्रे जयाख्यसंहितायां श्राद्धविधानं नाम त्रयोविंशः पटलः । अथ संस्काराख्यानं नाम चतुर्विंशः पटलः ।
नारदःकाम्यं (कव्यं ?) पेतं पितृश्राद्धं त्वत्प्रसादान्मया श्रुतम् । इदानीं श्रोतुमिच्छामि गतासूनां च संस्कृतिम् ॥ १॥ त्वच्छासनप्रपन्नानां कथयस्व समासतः। उदीरितं त्वया पूर्व नोदितं च परिस्फुटम् ॥२॥
भगवान्विपन्नं दीक्षितं ज्ञात्वा पार्थनीयो महागुरुः । स्नेहेन कृपया वाऽथ सह शिष्यैः कृतात्मभिः ॥ ३ ॥
For Private and Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१.
प. २.]
संस्काराख्यानम् यायात्कृताहिकः शश्वदभुक्तानो विशेषतः।
[शवसंस्कारविधानम् ] मागुक्तया पुरा दृष्टया अवलोक्य च तं द्विज ॥४॥
[शवस्य स्नपनालङ्करणे] दत्वाऽऽज्ञां तु समुत्थाप्य स्नापयेत्तु मृतं पुरा। अस्त्रमन्त्राभिजतेन गोमयेन मृदम्भसा ॥५॥ मुगन्धामलकै नाप्य सर्वोषध्युदकेन च । चन्दनेन समालिप्य सबाह्रीकेन नारद ॥ ६ ॥ सकषाये सिते वाऽथ वाससी घधरोत्तरे। परिधाप्योपवीतं च सोत्तरीयं तथा नवम् ॥७॥ पवित्रकद्वयं तत्र योज्याङ्गुल्योः कुशैः कृतम् । पुष्पस्रग्भूषितं कृत्वा स्थाप्य यन्त्रे पटाहते ॥ ८॥
[शवस्य संस्कारस्थाननयनम् ] गृहीत्वाऽथ स्वजातीयैर्दीक्षितैर्वाऽप्यदीक्षितैः। तनयेत्संस्कृतिस्थानमस्थ्यङ्गारादिवर्जितम् ॥ ९॥
[संस्कृतिस्थानसमीकरणम् ] उपलिप्य पुरा तद्वै समीकृत्य यथाविधि ।
[ भैक्षपात्रादिद्रव्याणां तदीयानां तच्छवेन सह नयनम् ] भैक्षपात्रं तथा दण्डं सुनुवौ चाक्षसूत्रकम् ॥ १० ॥ पादुके आसनं चैव योगपट्ट तथैव च । दारवं भद्रपीठं च सार्घ्यपात्रं कमण्डलुम् ॥ ११ ॥ भांत्रोपकरणं सर्वं तदीयं मुनिसत्तम ।
[तत्र वर्ण्यद्रव्याणि ] हिरण्यवस्त्रशास्त्रैश्च घण्टया च विवर्जितम् ॥ १२ ॥ सच्छाद्धकाले दातव्यं तत्मीत्यर्थ हि कस्यचित् ।
[प्रेतसंस्कारोपकरणद्रव्याणामग्रतो नयनम् ] नयेत्तस्याग्रतः पुष्पमाम्बुकुसुमादिकम् ॥ १३ ॥ उपयोज्यं च यत्तत्र अर्चने होमकर्मणि।
For Private and Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
जयाख्यसंहिता
[प. २४
अश्वत्थतरुसंभूता अष्टौ तीक्ष्णा हि शङ्कवः ॥ १४ ॥ अयनलब्धा विभेन्द्र अन्यस्माधतिनः स्वयम् । छिन्द्यादश्वत्थवृक्षं तु पालाशाद्यमभावतः ॥१५॥ पीतं वा मुसितं सूत्रं क्षौमं कार्पास तु वा । समस्तधान्यानि तिलाः कृष्णास्सिद्धार्थकैर्युताः ॥१६॥ प्रभूतमिन्धनं शुष्कं पालाशाधं च पावनम् । तत्र चैशानदिग्भागमासाद्योपविशेद्गुरुः ।। १७॥
[ गुरुणाऽऽप्ययक्रमेण स्वाङ्गन्यासस्य कर्तव्यता ] समलङ्कृत्य चात्मानमापादाच शिरोन्तिमम् । मन्त्रेणाप्यययुक्त्या वै षडङ्गविधिना पुरा ॥ १८ ॥ [ मृतेन योऽनुष्ठितो मन्त्रस्तेन प्रथमं पूजनस्य कर्तव्यता ] तदनुष्ठानसंज्ञेन प्रारम्भे पूजयेद्द्विज । परिशिष्टस्य वाऽन्यस्य आचार्यस्यापि कस्यचित् ॥ १९ ॥ शासनस्थस्य भक्तस्य मन्त्रे चाविदिते सति ।
[तदपरिज्ञाने नारसिहामन्त्रेण पूजनविधिः ] प्रणवाद्यन्तरुद्धेन सामान्येन महात्मना ॥ २० ॥ नारसिह्मण चोग्रेण तस्योङ्कारः पुरा भवेत् ।। नमो भगवते कृत्वा नारसिहाय वै ततः ॥ २१ ॥ द्वादशाक्षरमन्त्रोऽयं सर्वैः सर्वत्र शस्यते । तन्नामपूर्ववर्ण तु दीर्घः पद्भिविभेदितम् ॥२२॥ तेषामाधावसाने तु प्रणवञ्चापि योजयेत् । प्रकल्प्य चाङ्गपटूं तु सामान्यस्य च संज्ञया ॥ २३ ॥
[कुम्भस्थापनतत्पूजन विधिः ] अन्तःस्थं पूजयित्वाऽऽदौ बहिस्तदनु पूजयेत् । प्रणवेन पुरा पीठं साधारं परिकल्पयेत् ॥ २४ ॥ तत्रार्चिते न्यसेत्पृष्ठे कलशं वारिपूरितम् । समायं (सामयं ?) विन्यसेन्मन्त्रं विलोमोच्चारयोगतः॥२५॥ अस्त्राधमङ्गषट्कं तद्वैपरीत्येन विन्यसेत् ।
For Private and Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २४]
संस्काराख्यानम्
हृद्यस्त्रं हृदयं चास्ने यथा भवति नारद ॥ २६ ॥ कृत्वैवं कलशे न्यासं तं यजेद्विधिना ततः । तत्रास्त्रकलशं कुर्यादासनं तत्र कल्पयेत् ॥ २७ ॥ फवारेण तु चक्राख्यं केवलं रक्तरूपधृक् । नाभिनेमिविहीनं तु तदूर्वं कलशं न्यसेत् ॥ २८ ॥ पुष्पायधूपैर्लिप्त्वा च अस्त्रमन्त्रं तदन्तरे । विसर्गफट्पदाद्यं तु वैपरीत्येन चोचरेत् ॥ २९ ॥ बलिदानावसानं तत्पूजयित्वा ततो द्विज ।
[अथ मण्डले (स्थंडिले) पूजनविधानम् ] तदने भद्रपीठं तु योजयेत्तदभावतः ॥ ३०॥ भूमावुपरि विन्यस्य आधारं प्रणवेन तु । ऐश्वर्याधं तदृर्श्वे तु धर्मान्तं चाथ विन्यसेत् ॥ ३१ ॥ हृन्मन्त्रेण तदूधै तु शेषं सपणवेन तु । कल्पयेन्मुनिशार्दूल रत्नपुञ्जनिभं महत ॥ ३२ ॥ हृदयाचैव तत्पृष्ठे मन्त्रमावाह्य विन्यसेत् । केवलं लयदेहं तु पूर्वोच्चारक्रमेण तु ॥ ३३ ॥
[कुण्डे हवनविधानम् ] पूजयित्वा यथान्यायं तदग्रेऽथ प्रकल्पयेत् । प्रमाणरहितं कुण्डमेकं मेखलयाऽन्वितम् ॥ ३४ ॥ तत्संस्कृत्य पुरा तत्र गगनादवतार्य च । सूर्यकान्तेन मणिना वैष्णवं जातवेदसम् ।। ३५ ॥ लौकिकं तदभावाच्च आनाय्य तु तथा स्मरेत् । तत्र दर्भास्तरं दद्यात्रिधा दिश्वन्तरा ग्रहम् (?) ॥ ३६ ॥ संस्कृत्य पावकं प्राग्वन्नमोऽन्तं जुहुयात्ततः ।
होमः] मूलमन्त्रं शतं साष्टं तिलैराज्येन वै तथा ॥ ३७॥ संहारक्रमयोगेन स्मृत्वा मन्त्रं ततोऽन्तगम् । दद्यात्पूर्णाहुतिं विप्र ततश्चार्ष्याम्बुना तु वै ॥ ३८ ॥
For Private and Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[अथ शवस्य प्रोक्षणादि] तं शवं प्रोक्षणीयं च ताडयित्वाऽवलोक्य च । चक्षुषा ज्ञानपूर्णेन करुणानुगतेन च ॥ ३९ ॥ दत्वाऽयंपुष्पे शिरसि दूरस्थश्चास्पृशंश्च तम् । आनाय्य पृष्ठदेशं तु कलशाभ्यां द्विजोत्तम ॥ ४० ॥ आसने त्वपकृष्टे तु कार्य सन्धाय केनचित् । तं वीक्षमाणः कुण्डस्थो गुरुस्तूपविशेषतः ॥४१॥ पाकर्मपरिशुद्धं तु मृतं संस्कारवर्जितम् ।
[आह्वानपूर्वकं जीवस्य शवशरीरे योजनविधानम् ] जीवं च केवलीभूतं सामीप्यपदवीगतम् ॥ ४२ ॥ मन्त्रेणाहूय देहस्थं कृत्वा तदनु योजयेत् । पूर्ववच्छवपिण्डे तु रत्नदीपोज्ज्वलमभम् ॥ ४३॥
[जीवाह्वानमन्त्रः] प्रणवान्तं (न्ते ?) शिखाबीनं संज्ञां तदनु योजयेत् । तदन्ते तु शिखाबीजं प्रभा(ण ? )वान्तं न्यसेत्पुनः ॥ ४४ ॥ आगच्छ....नेतस्य प्रविभ्या(शा?)थ नियोजयेत् । एवं स्वस्थानगं कृत्वा जीवं शुक्रगतं त्विह ॥ ४५ ॥
[स्वस्थानं गमितस्य जीवस्य परतत्त्वे संयोजनविधानम् ] व्यापारशक्तिसंयुक्तं काष्ठस्थमिव पावकम् । दीक्षाख्येन क्रमेणास्य लयहोमस्तु केवलः ॥ ४६ ॥ कर्तव्यो गुरुणा सम्यक् प्रथिव्यादिक्रमेण तु । परे तत्वे तु संयोज्य पूर्णाहुत्या तु पूर्ववत् ॥ ४७ ॥
[अथ चिताकल्पनविधानम् ] दक्षिणेनात्मनश्चाथ मोक्ष्य मामस्त्रवारिणा । तिलैः सिद्धार्थकैर्धान्यैर्मिश्रीभूतैस्तु नारद ॥४८॥ नाभिनेमिविहीनं च कालचक्रं समापयेत् । वामावर्तद्विषट्कारं त्रिकोणं तदहिः पुरः ॥ ४९ ॥ तदेहवर्णज्वालाढयं स्वस्तिकत्रितयान्वितम् । तदहिश्चतुरश्रं च पञ्चरङ्गोज्ज्वलं पुरम् ॥ ५० ॥
For Private and Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २४
संस्काराख्यानम्
१७१
पश्चरेखान्वितं कुर्याद्वज्राष्टकविभूषितम् । विलोमगत्या वामेन पाणिना पातयेद्रजः ॥५१॥ विमानवञ्चितिं काष्ठैर्विचिन्वीयात्पुराऽऽहतैः । गोमयैर्वा द्विजारण्यसंपाप्तैः कुशमिश्रितैः ॥ ५२ ॥ अन्तकाशादितश्चाथ नैर्ऋत्यान्तं तु शङ्कवः । रोपणीया हि सूत्रेण त्रिरावृत्तेन वेष्टयेत् ।। ५३ ॥
[ सर्वस्य पूजाद्रव्यस्योपसंहृतस्य कुण्डाग्नौ प्रक्षेपः ] पूजाद्रव्यं समस्तं च नैवेद्यान्तं हि नारद । उपसंहृत्य जुहुयादग्नौ कुण्डगते ततः ॥ ५४॥
[ कुम्भादिस्थानान्मन्त्रस्योत्सर्जनम् ] विसर्ण्य मन्त्रं कुम्भस्थं भद्रपीगमिमध्यगम् । खात्वा तु सेचयेद्भमि कलशस्थेन चाम्भसा ॥ ५५ ॥
[ शवस्य चितायामारोपणम् ] सासनं च ततः शावं दक्षिणाभिमुखं ततः । चितोपरि स्थितं कुर्यात् [ योगपट्टादीनां शवस्य कण्ठादिस्थानविशेष स्थापनम् ]
तस्य कण्ठे विनिक्षिपेत् ॥ ५६ ॥ विततं योगपी च दक्षिणे चाक्षसूत्रकम् । वामहस्तेऽध्यपात्रं तु प्रणीतां च कमण्डलुम् ॥ ५७॥ वामतः पादुके छत्रं उष्णीषं दक्षिणे न्यसेत् । अग्रतो भद्रपीठं च शङ्खमुद्रादिकं च यत् ॥ ५८॥ संपूज्य पुष्पधूपायैश्चन्दनेन तु तां चिताम् ।
[चिताप्रज्ज्वालनं पूर्णाहुतिश्च ] प्रज्ज्वाल्य दर्भपुञ्जीलं कुण्डस्थेन तु वहिना ॥ ५९॥ ज्वालयेद्दक्षिणाशां च वीक्षमाणस्तु तां चिताम् । गुरुश्वाभिमुखः स्थित्वा तस्य पूर्णाहुतिं क्षिपेत् ॥ ६० ॥ मूनि वा वक्त्रविवरे त्यजेत्तत्रैव घुनुवौ ।
[चितापरिभ्रमणपूर्वकमस्त्रकलशस्य वियति प्रक्षेपविधिः ] ततोऽस्रकुम्भमादाय वरुणाशादितो द्विज ॥ ६१॥ विक्षिपन्नौदकी धारां वामतश्च परिभ्रमेत् । दिशि क्षिपेदक्षिणस्यां कलशं गगनोपरि ॥ ६२ ॥
For Private and Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
जयाख्यसंहिता
[प. २४ [ अथ स्नानविधानम् ] तत्र संरक्षकान्दत्वा गुरुयायाजलाशयम् । सचेलं जलमाविश्य मनसा चोपसंहरेत् ॥ ६३ ॥ पूर्वोक्तं विग्रहन्यासं स्नात्वाऽथ विधिना ततः । स्नानमाचमनाचं तु कृत्वा दधान्जलाञ्जलिम् ॥ ६४ ॥ उत्तीर्य परिधायान्यदम्बरं शुचि निर्मलम् ।
[गुर्वादिभिः कर्तव्यो जपविधिः ] पामुखस्त्वासने स्थित्वा मनसा नहरिं मुने ॥ ६५ ॥ जपेदष्टाधिकं भक्त्या सहस्रं ध्यानसंयुतम् । वोढारस्तु तदर्धे च तदर्ष भाण्डवाहकाः ॥ ६६ ॥
[नक्तं भगवतो यजनस्य कर्तव्यता] पाते नक्तं जपान्ते वा विशेषादच्युतं यजेत् । जपहोमावसाने च समश्नीयात्ततो गुरुः ॥ ६७ ।। तद्वान्धवैः स्वशिष्यैस्तु 'संवृतः शोकशान्तये ।
[अस्थिसञ्चयनम् ] अस्थिसहन्टनं कुर्यात्तृतीयेऽति समागते ॥ ६८॥ इष्टा(ष्ट्वा ? )पूर्तीश्वरी(?)पूर्व पुष्पार्ध्यबलिधूपकैः । विमलाम्भसि निक्षिप्य अगाधे वा नदीजले ॥ ६९ ॥ भूमावथ कृते खाते ह्यधस्ताद्विनिवेशयेत् । न दीक्षितानां विमेन्द्र क्षिपेदस्थि ततस्ततः ॥ ७० ॥ इत्येष वैष्णवानां च सद्भक्तानां मयोदितः।
[शवसंस्कारस्य सर्वैरवश्यकर्तव्यता ] देहपातिकसंस्कारो ह्यपवर्गफलमदः ॥ ७१ ॥ अनुष्ठेयस्ततस्तस्माच्छिष्याणां गुरुणा सदा । सच्छिष्यैवों गुरूणां तु स्त्रीणामथ महामते ॥ ७२ ॥ दीक्षितानां महायागे मात्रोपकरणं विना । संस्काराश्चाखिला मन्त्राः पित्रास्थ गुरुणाऽथवा ॥७३॥ आत्मजेनाथ पत्न्या वा कार्यश्चादीक्षितैरपि ।
कृपयाऽपविघातार्थमसन्दिग्धतया पिया ॥ ७४ ॥ 1 पत्र-वृतःशोकं प्रशान्तयेत् इति पाठो युक्तः प्रतिभाति ।
For Private and Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५. २४ ]
३५
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संस्कारराख्यानम्
[ यतिधर्शश्रयाणां दाहे विशेषः ] यतिधर्माश्रयाणां तु कर्मसन्यासिनां च वै । दाहमात्रं तु विहितं मन्त्रपूजाविवर्जितम् ॥ ७५ ॥ [ परोक्षतो मृतानां संस्कारविधानप्रकार ः ] परोक्षतो विपन्नानां विधानमधुनोच्यते । येन याति पदं विष्णोः पदं योऽन्यतरस्थितः ।। ७६ ।। यदैव दीक्षितस्तिष्ठेच्छासनेऽस्मिन्मयोदिते । तदैवतं मुनिश्रेष्ठ तैः पदं विमलं मम ॥ ७७ ॥ किं तु ये दीक्षिताः पूर्व न निर्व्यूढास्सदाऽर्चने । म्रियन्ते चाकृतार्थाश्च समयज्ञास्तु पुत्रकाः ॥ ७८ ॥ ते स्वकर्मवशं यान्ति किञ्चित्स्थानमशाश्वतम् । भूयस्तस्माच्चिरेणैव केनचिद्विग्रहात्मना ॥ ७९ ॥ काले शुभे शुभे देशे उत्पद्यन्तेऽशुभेऽथवा । पुण्यं कुर्वन्ति वा पापं देशे काले तयोर्वशात् ॥ ८० ॥ शुभेन कर्मणा स्वर्गमशुभेनाप्नुवन्त्यधः । एवमस्थितिमाप्नोति उपसंहृत्य दीक्षितः ॥ ८१ ॥ मृतश्वापि परोक्षे तु यदा वै गुरुणा तदा । कृपात्मना समर्थेन कार्यमुद्धरणं महत् ॥ ८२ ॥ शरीरधर्मसंस्थेन यथा तदवधारय । विधिवन्मरणं ज्ञात्वा पुरा भक्तस्य कस्यचित् ॥ ८३ ॥ स्वकाह्निकावसाने तु यजेदर्चादिषु प्रभुम् । विशेषविहितेनैव कर्मणा होमपश्चिमम् ॥ ८४ ॥ श्वेतां मृदमथालोड्य पञ्चगव्येन चाम्भसा । द्वादशाङ्गुलमात्रं तु मूर्ति कृत्वा तदाकृतिम् ।। ८५ ।। आपादाच्चूलिकान्तं च सर्वाङ्गावयवान्विताम् । पलाशाश्वत्थवल्कोत्थदारुणा पल्लवेन वा ॥ ८६ ॥ तामग्नेः कुण्डदेशस्थां कृत्वा यन्त्रकृतां पुरा । प्रणवेन तु सास्त्रेण प्रोक्षयेत्सप्तधाऽम्बुना ॥ ८७ ॥ अर्घ्यपात्रोद्धृतेनैव त्रिधाऽथ द्वादशात्मना ।
For Private and Personal Use Only
२७३
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २४ फडन्तेन द्विधा ताड्यं त्र्यक्षरेणार्य्यतण्डुलैः ॥ ८॥ कुसुमैरथ पत्रैर्वा दर्भकाण्डयुतेन तु । ततोऽवलोकनं कुर्यान्मन्त्रवित् ज्ञानचक्षुषा ॥ ८९ ॥ साधिभूतमथाध्यात्मस्वरूपं तत्त्वसंग्रहम् । ततः सृष्टिक्रमेणैव विनिवेश्य यथा पुरा ॥ ९० ॥ स्थानलक्ष्यक्रमेणापि ध्यानमार्गेण देशिकः । होमं कृत्वा यथान्यायं त्रिद्वयेकाहुतिभिस्तु वा ॥ ९१ ॥ तत्त्वार्णमभिधायुक्तं मूलसंपुटयोगतः। आयाहिपदसंमिश्रं ज्ञात्वा देहि(ह्य ? )भिसन्धये ॥ ९२ ॥ तत्त्वं तत्त्वं क्रमेणैव प्रागुक्तविधिना मुने । ततो हृत्पुण्डरीकस्थं मत्रं ध्यायेच्च सर्वगम् ॥ ९३ ॥ तज्जीवानयने सम्यक् बन्धकक्ष्यसमन्वितम् । करुणानन्दसंपूर्ण महामाणिक्कदीधितिम् ॥ ९४ ॥ विज्ञाप्य मनसा तूर्ण त्रिधा स्मृत्वा पुराऽमलम् । महाविभूते पाडण्यशरीर परमेश्वर ॥ ९५ ॥ तदन्ते मूलमनस्तु संस्मरेन्मूर्तिसंयुतम् । यत्र कुत्रचिदादाय पदश्चावस्थितं ततः ॥ ९६ ॥ तदन्तेऽमृतबीजं तु व्योमेशे भूषितं स्मरेत् । आनयेति द्विधा योज्यं तत्संज्ञां तदनु द्विज ।। ९७ ॥ नमस्कारान्वितं मन्त्रमिदं वै रोचयेदहिः। स्मरेत्संपूरितं तेन यदूर्ध्वं यच्च विद्यते ॥ ९८ ॥ तिर्यक् पृष्ठे पुरस्ताच आब्रह्मभवनान्तिमम् । स्वतेजसा समाकृष्य जीवं दूरस्थितं त्वपि ॥ ९९ ॥ क्षिप्रं द्विज स्वसामर्थ्यात्पतङ्गं पावके यथा । ततस्तमात्मसात्कुर्यान्मन्त्रं जीवसमन्वितम् ॥ १०० ॥ मन्त्रमात्मनि संशोध्य जीव प्रतिकृतौ न्यसेत् । माग्वत्सन्धानयोगेन प्रतिष्ठोक्तेन नारद ॥ १०१ ॥ ततस्तस्य विधानेन तत्वदीक्षा समापयेत् । मागुक्तेनाथ योगेन योजयेच्छाश्वते पदे ॥ १०२ ॥
For Private and Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. २४-१५ ]
प्रायश्चित्तविधिः
पूर्णाहुतिमदानेन ततः प्रतिकृतिं दहेत् । तस्माच्चैवाग्निकुण्डात्तु मत्रे चोत्थापिते सति ॥ १०३ ॥ पश्चात्स्नानादिकं सर्व पूर्वोक्तं तु समाचरेत् । समस्तदोषशान्त्यर्थं प्रायश्चित्तं चरेत्ततः ॥ १०४ ॥ स्वस्थोऽन्यस्मिन्दिने विप्र समर्थो वाऽथ तद्दिने । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां संस्काराख्यानं नाम चतुर्विंशः पटलः |
अथ प्रायश्चित्तविधिर्नाम पञ्चविंश: पटलः । नारद:--
1 न्त्रोज्झित S.
भगवन् श्रोतुमिच्छामि प्रायश्चित्तविनिर्णयम् । कृताकृतानां सर्वेषां शान्तये वैष्णवस्य च ॥ १ ॥ श्रीभगवान्
मार्गस्थो मुनिशार्दूल लुप्ताचारो व्रजयधः । पालनीयस्त्वतस्तस्मादाचारः साधुसेवितः ॥ २ ॥ दैवाद्रोगात्तथा मोहवशाद्दोष उपागतः । जपेन क्षालनीयोऽसौ दानेन हवनेन च ॥ ३ ॥ तपसाऽपि मुनिश्रेष्ठ ज्ञात्वा कर्मबलाबलम् । [ सन्ध्यालोपे प्रायश्चित्तम् ] आरम्भसन्ध्या लोपेषु मूलमङ्गसमन्वितम् ॥ ४ ॥ सत्यादिपञ्चकोपेतं सरुजश्च सकृत्सकृत् । अरुजः सत्यबीजं तु शतमष्टाधिकं जपेत् ॥ ५ ॥ जपावसानात्तत्कुर्यात्सन्ध्याकर्म द्विजाखिलम् ।
[ सन्ध्यात्रयलोपे प्रायश्चित्तम् ] लुप्ते सन्ध्यात्रये चैव नीरुजस्तु जपेत्सदा ॥ ६ ॥ षट्शतानि तु मूलस्य मूर्तिमन्त्रान्वितस्य च । सरुजश्वाङ्गषङ्काव्यं मूलमूर्तियुतं त्रिधा ॥ ७ ॥ जपेद्वा नित्यशान्त्यर्थमन्येषां दोषमाप्नुयात् ।
[ अनेकदिनेषु सन्ध्यालोपे प्रायश्चित्तम् ] अनेकदिनशो भ्रंशः सरुजस्य यदा भवेत् ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२७५
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२७६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
स्नात्वा निवृत्त रोगोऽसौ पूजयित्वा जगत्प्रभुम् । जपित्वैकसहस्रं च भूयः पूजानितर्पणम् ॥ ९ ॥ कुर्याच्चैव जपार्धेन नीरुजंस्पाथ कीर्त्यते । द्वित्रिस्तथैकरात्रं वा यथाशक्त्याऽथ मन्त्रराट् ॥ १० ॥ जयोऽयुतद्वयं पश्चात्पूजा कार्या विशेषतः । तिलानामाज्यसिक्तानां सहस्रकं तु होमयेत् ॥ ११ ॥ वैष्णवान्भोजयेत्पश्चाच्छक्त्या त्रिकसङ्ख्यया । [ प्रमादादशुचिसंस्पृष्टान्नभक्षणे अन्यस्त्रीसेवने च प्रायश्चित्तम् ] प्रमादाद्यदि विप्रेन्द्र अज्ञात्वा भक्षितं पुरा ॥ १२ ॥ स्पृष्टमन्नादिकं चैव मदिरा सेवकादिभिः । तोमूत्रपुरीषैर्वा शुककाकावलीडितम् ।। १३ ।। विवराहैरथो गृध्रगोमायुकपिकुक्कुटैः । संस्पृष्टमन्त्य जेनापि शूद्राद्युच्छिष्टदूषितम् ॥ १४ ॥ अभोज्यानं तु वा भुक्त्वा सेवित्वाऽन्यस्त्रियं तु वा । स्नात्वा भुक्त्वा त्वहोरात्रं पञ्चगव्यं समाचरेव ॥ १५ ॥ सहस्रं प्रतिसन्ध्यं च सिह्ममन्त्रं जपेदुधः । दिनत्रयं नक्तभोजी त्रिनायी ध्यानतत्परः || १६ ॥ इष्ट्वा देवं चतुर्थेऽह्नि सहस्रं होमयेत्ततः । पूर्ववद्भोजनं दत्वा नक्काशी शुध्यते द्विजः ॥ १७ ॥ [ तत्र क्षत्रियवैश्यशूद्राणां विशेषाः ] नारायणैकचित्तस्य नृपस्यैवं विनिर्दिशेत् । द्विधा स्नानं तु वैश्यस्य सकृच्छ्रद्रस्य कीर्तितम् ॥ १८ ॥ क्रमतो द्विगुणो जापः सर्वेषां परिकीर्तितः । [ उक्तप्रायश्चित्ताङ्गभूतपञ्चगव्यविधानम् ] क्षीरं दधि घृतं चैव गोमूत्रं गोशकृत्कुशान् ।। १९ । तोयं ताम्रपये पात्रे कृत्वाऽथ परिजप्य च । एकैकं शतजापेन मूलाद्यस्त्रावसानकैः ॥ २० ॥ स्नात्वा पीत्वा त्रिरात्रं तु कृत्वा योन्तो ( न्पोs ? ) पि तं पिबेत् । ध्यायेज्जपेत् नृसिंहं तु पूजयेच्चापि नारद ।। २१ ।
For Private and Personal Use Only
[ प. २५
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५. २५]
प्रायश्चित्तविधिः
२७७
तस्यापि नाशपायाति महापातकसञ्चयः । स्तेयं गुरुस्त्रीसंभोगः सुरापानादिकं च यत ।। २२ ।।
[कामतो ब्राह्मगवधे प्रायश्चित्तम् ] कामतो ब्राह्मणं हत्वा गवां मध्यस्थितो जपेत् । अतन्द्रितः सिंहमन्त्रमनिशं वत्सरद्वयम् ॥ २३ ॥ अयाचितानलघ्वाशी त्रिस्नायी न्यासकृत्सदा । वत्सरद्वितयस्यान्ते तीर्थ वाऽऽयतनं व्रजेत् ॥ २४ ॥ ततः कुर्यातं शक्त्या कृच्छचान्द्रायणादिकम् ।। व्रतान्ते नवनाभेन दीक्षयेत्पुनरेव हि ॥ २५ ॥ सर्वस्वं च गुरोर्दद्याद्भक्तानां च तदाज्ञया ।
[सुरापानप्रायश्चित्तम् ] सुरां पीत्वा तु तामन्ते जपेत्सत्यमहर्निशम् ॥ २६ ॥ व्यहं त्वनश्नन्नन्ते तु कं पिबेत् सिमतापितम् ।। स्थित्वा चायतने विष्णोः सहस्रैकं जपेद्बुधः ॥ २७ ॥
[स्वर्णस्तेयादौ प्रायश्चित्तम् ] स्तेयं च कामतः कृत्वा हेमभूम्यादिकं तु वै । ज्ञात्वाऽनुतापसन्तप्तो मन्ब्रेशं कापिलं जपेत् ॥ २८ ।। पञ्चायुतप्रमाणेन विजनस्थः समाहितः । पयोमूलफलाहारः शुध्यत्यन्तेर्चने हुतौ ।। २९ ।। कामतः सन्त्यजेद्भूयो द्रव्यमेतत्समाहृतम् । द्विगुणं तदभावाच जपं पूर्वोदिताचरेत् ॥ ३० ॥
[गुरुपत्नीगमने प्रायश्चित्तम् ] सिमं गुरुस्त्रीगमने ह्यकामाज्जनवर्जिते । भैक्षाहारो जपेन्मौनी शुद्धये त्वयुतत्र(द्व?)यम् ॥ ३१ ॥ प्रख्यातौ कामतो लक्षस्सकामश्च रहस्यपि । अयुतद्वितयं साध जत्वा शुध्यति नान्यथा ॥ ३२ ॥ एकान्ते कामतो गत्वा साध चैवायुतद्वयम् । अकामतः प्रकाशे तु जप्त्वाऽयुतचतुष्टयम् ॥ ३३ ॥ अप्रकाशे प्रकाशे वा कामतोऽकामतोऽपि वा । जपान्ते यागहोमौ च कृत्वा शुध्यति नान्यथा ।। ३४ ॥
For Private and Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१७८
www.kobatirth.org
जयाख्यसंहिता
दीक्षोपकरणादीनामभावाद्विजसत्तम । गुर्वङ्गनाप्रसक्तश्च लक्षजापाच्च शुध्यति ।। ३५ ।। [ रजस्वलास्पृष्टान्नभक्षणे प्रायश्चित्तम् ] अन्नं रजस्वलास्पृष्टं भुक्तं चेद्यदि कामतः । जस्त्वाऽस्त्रमन्त्रं साष्टं च शतं चैवाभिशुध्यति ॥ ३६ ॥ कामतत्रिगुणं चैव जपं कुर्यादतन्द्रितः ।
Acharya Shri Kailassagarsuri Gyanmandir
[ लिङ्गमूर्तये विनियुक्तान्नस्य भक्षणे प्रायश्चित्तम् ] लिङ्गमूर्ती रुद्रस्य दत्तमश्नाति वैष्णवः ॥ ३७ ॥ तत्स्पृष्टं वा प्रमादेन सिह्मपञ्चशतं जपेत् । कामतो द्विगुणचैव स्त्रातो होमाच्च शुध्यति ॥ ३८ ॥ [ विष्णुनिवेदितस्यान्नस्यायोग्ये देशे पात्रे वा प्रक्षेपे प्रायश्चित्तम् ] विष्णोर्निवेदितं प्राप्यं निक्षिपेद्यत्र कुत्रचित् । अयोग्यस्याथ वा दद्यात्सिहस्याष्टशतं जपेत् ॥ ३९ ॥ [ आशौचान्नभक्षणे प्रायश्चित्तम् ] मृतके मुनिशार्दूलभुक्त्वा चैवाथ सूतके । कामतः सिंहमन्त्रं तु सहस्रं परिवर्तयेत् ॥ ४० ॥ अकामतस्तदर्ध वै जपेत्तन्नियतः शुचिः ।
[ पतिताद्यन्नभक्षणे प्रायश्चित्तम् ]
·
भक्तं च पतितानां तु गणिकानां च वै द्विज ॥ ४१ ॥ गणान्नमथवा मुक्तं पञ्च षट् सप्त वै शतम् । नृसिह्मकपिलकोडमन्त्राणां क्रमशो जपः ॥ ४२ ॥ [ सीमन्तादिसंस्कारान्नभक्षणे प्रायश्चित्तम् ] यः सीमन्ते प्रभुङ्क्ते तु स च नक्तागमे जपेत् । द्वे शते अनिरुद्धाख्यवीजस्य ध्यानतत्परः || ४३ ॥ नामधेयाख्यसंस्कारे प्रद्युम्नं द्विशतं जपेत् । अन्नप्राशनसंस्कारे जपेत्संकर्षणं शतम् ॥ ४४ ॥ शेषेषु वासुदेवाख्यं बीजमावर्तयेच्छतम् ।
[ सद्यः श्राद्धाद्यन्नभोजने प्रायश्चित्तम् ] यः पञ्चत्वं प्रयातस्य भुङ्क्ते संवत्सरावधि ॥ ४५ ॥ सद्यः श्राद्धात्समारभ्य स सिंहस्यायुतं जपेत् ।
For Private and Personal Use Only
[ प. २५
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २५ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तविधिः
[ सच्छूद्रान्नभक्षणे प्रायश्चित्तम् ] कामतोऽकामतो वाऽपि सच्छूद्रान्नस्य भक्षणात् ॥ ४६ ॥ सहस्रम क्रमशो वस्त्रमन्त्रं जपेदुधः । एतच्चतुर्गुणं विद्यादसच्छ्रद्रान्नभक्षणात् ॥ ४७ ॥ वान्ते मन्त्रं तु वाराहं त्रिशतं परिवर्तयेत् । स्नात्वा तन्मन्त्रितं पीत्वा पञ्चगव्यं तु वा द्विज ॥ ४८ ॥ वैष्णवप्रतिष्ठायां यज्ञे वाऽवैष्णवे त्वपि । भुङ्क्ते हृदयमन्त्रस्य जपेत्पञ्चशतं तु वै ।। ४९ ॥ [ आरामादौ भोजनप्रायश्चित्तम् ] आरामवृक्षकूपेषु बाह्ये वा सुगतालये । प्रपातटाकयोर्मोक्षे गोदाने वृषमोक्षणे ॥ ५० ॥ विवाहे वरणे वाऽथ भुङ्क्ते गत्वा परे गृहे । जपेत्साष्टशतं मन्त्री सिह्ममन्त्रमतन्द्रितः ॥ ५१ ॥ अवैष्णवाग्रतो भुक्त्वा पथि साष्टशतं जपेत् । [ नैष्ठिकाद्यन्नभक्षणे प्रायश्चित्तम् ]
कामतो नैष्ठिकान्नं तु वणिगन्नं तु वा द्विज ।। ५२ ॥ भुक्त्वा जपेन्मूर्तिमत्रं सहस्रपरिसङ्खया । अकामतस्तदर्धे तु लिङ्गिनामेवमेव हि ।। ५३ ।। [ मधुमांसयोर्दर्शने प्रायश्चित्तम् ] निषेधान्मधुमांसाभ्यां प्रमादादर्शनं कृतम् । सिमस्याष्टशतं जापात्स दोषः शतधा व्रजेत् ॥ ५४ ॥ [ नियमात्प्रच्यवे प्रायश्चित्तम् ] मैथुनाहारपानादिनियमस्याप्यरक्षणात् । अस्त्रमन्त्रशतं सार्धं जपन्यासे कृते सति ।। ५५ ।। भैक्षा भक्षोभाच एवमेव प्रकीर्तितम् । अधश्शयन सङ्कल्पलोपादस्त्रं जपेच्छतम् ॥ ५६ ॥ गृहभूतपिशाचादिविच्छेदे तु कृते सति । मूलमन्त्रं शतं साष्टं जपेदूहृत्संपुटीकृतम् ॥ ५७ ॥
[ ज्ञानप्राप्त्यादेरन्यत्र नृत्तगीतादिकरणे प्रायश्चित्तम् ] ज्ञानप्राप्तौ प्रतिष्ठायां प्रक्रान्ते विष्णुजागरे ।
For Private and Personal Use Only
२७९
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
जयाख्यसंहिता
[प. २५ प्राप्ते चायतने तीर्थे शास्त्रे सन्मार्गदर्शने ॥ ५८ ॥ गुरोर्विपत्तिश्रवणात्समाप्ते दशमे पुनः । एभिर्विना नृत्तगीते कृत्वा सत्यशतं जपेत् ॥ ५९ ॥ उपरोधादथ स्नेहात्कृत्वा शान्तिकपौष्टिके । शतत्रयं च वाराह जत्वा मन्त्रेशमर्चयेत् ॥ ६० ॥
[सूतकादौ शान्तिकादिकर्मसु पूजास्वीकारे प्रायश्चित्तम् ] सूतके मृतके चैव वर्तमाने तु नारद । कामतः पूजितो मन्त्री शान्तिकादौ तु कुत्रचित् ॥ ६१ ॥ जपेत्पञ्चशतं [चात्र] सिह्ममन्त्रस्य भक्तितः । शतत्रयमकामश्च प्रायश्चित्तविधौ जपेत् ॥ ६२ ॥
[ उच्चाटनादिकरणे प्रायश्चित्तम् ] उच्चाटनादीन्कृत्वा वै इच्छयाऽस्त्रं द्विजोत्तम । अयुतार्ध पुरावर्त्य तदर्ध चाप्यकामतः ।। ६३ ॥ न मारणं तु मन्त्रण कुर्यान्मन्त्री कदाचन ।
[चैत्यादिषु देवप्रतिष्ठाकरणे प्रायश्चित्तम् ] देवप्रतिष्ठा दीक्षां च कृत्वा चैत्यादिषु त्रिषु ॥ ६४ ॥ सङ्कर्षणादिकांस्त्रीन्वै क्रमशः परिवर्तयेत् । एकद्वित्रिशतैः साष्टैः कुर्याद्धवनपूजने ।। ६५ ॥
[पट्टादिप्रतिग्रहे प्रायश्चित्तम् ] पट्टः कार्पासकौर्णश्च क्षौममा तु वेष्टनम् । चर्म प्रतिग्रहेणैव गृहीत्वा यत्र कुत्रचित् ॥ ६६ ॥ हृदाद्यस्त्रावसानं षट् जपेद्वै षट्शतादितः । क्रमशस्त्वेकहीन्या तु एकैकस्मिस्तु नारद ॥ ६७ ॥ कामतोऽकामतश्चैव अर्धमधं पुरोदितात् ।
क्षीरादिप्रतिग्रहे प्रायश्चित्तम् ] क्षीरं दधि घृतं चैव तदुत्थमपि यद्विज ॥ ६८ ॥ लवणं मधु तैलं च सर्वमिक्षुसमुद्भवम् ।
गृहीत्वाऽस्त्रसमायुक्तं वराहं त्रिशतं जपेत ॥ ६९ ।। I त्पश्चशतीर्वात्रिः A त्पञ्चदशीर्वात्रिः CL.
For Private and Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २५]
प्रायश्चित्तविधिः
२८९
[ रत्नादिपरिग्रहे प्रायश्चित्तम् ] रत्नानि रजतं हेम विद्रुमं मौक्तिकं तथा । गृहीत्वा कापिलं मन्त्र जपेत्कामाच्छतत्रयम् ॥ ७० ॥ अकामाच तमेकं तु जपेद्धयानपरायणः । ताम्रादिलोहमादाय नृपशैलादिधातुकान् ॥ ७१ ॥ कामतोऽकामतो जप्यो नृसिझो वे शते शतम् ।
[गवादिप्रतिग्रहे प्रायश्चित्तम् ] 'गामश्वं वृषभं हस्ति स्त्रियोऽवाश्वतरं तु वा ॥ ७२ ।। गृहीत्वा नृहरि प्यः कामतोऽष्टातं मुने । शतत्रयमकामेन सोपवासस्त्वसौ जपेत् ॥ ७३ ॥
[शाल्यादिप्रतिग्रहे प्रायश्चित्तम् ] सस्यानि शालयः सर्वे गृहीताश्च प्रतिग्रहाः । शतत्रयं द्वयं चैव कामाकामे छुदङ्मुखः ॥ ७४ ॥
[ भूदानप्रतिग्रहे प्रायश्चित्तम् ] केवलाल्पावनि चैव गृहीत्वा नृहरिं जपेत् । सहस्रसंख्यया चैव संपन्नां फलशालिभिः ॥ ७५ ॥ कुयोद्विगुणमेतं वै कामतोऽकामतो जपम् । मठमतिग्रहेऽप्येवमध वेश्मपतिग्रहे ॥ ७६ ॥
[पापसंकरे प्रायश्चित्तम् ] पापानामप्यनेकानां सङ्करे सति नारद । मूलमनं जपेरसाङ्गं शतमष्टाधिकं तु वै ॥ ७७ ।। ततः सत्यादिकाः पञ्च परावृत्या शतं शतम् । जपेत्ससाक्षरं मन्त्रं शतमष्टाधिकं द्विज ॥ ७८ ॥ अन्नसङ्करदोषाच शुद्धिमायाति तत्क्षणात् । एवमेव जपं कुर्यादुत्पन्ने भाण्डसंकरे ॥ ७९ ॥ योनिसङ्करशुध्यर्थे जपेत्सत्यं शतत्रयम् ।
[ काष्ठादिहरणे प्रायश्चित्तम् ] काष्ठोपलणादीनां हरणे सति नारद ॥ ८० ॥
कामतोऽकामतश्चैव शिखामनं जपेच्छतम् । 1 गवावं Y. CL.
For Private and Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
जयाख्यसंहिता
[प. २५
[ शास्त्रादिहरणे प्रायश्चित्तम् ] परत छद्मना ज्ञानं हृतं शास्त्रं तु वा मुने ॥ ८१ ।। मूर्तिमन्त्रायुतं मूलं जपेदयुतसंख्यया ।
[गुरुदारादिनिन्दने प्रायश्चित्तम् ] गुरोः स्त्रियं मुतां वाऽपि निन्दन्दै यस्तु मोहितः ।। ८२ ॥ शतं शतं च देवानां जप्यमस्त्रं यथाक्रमम् ।
[प्राणिघाते प्रायश्चित्तम् ] सतेज माणिघाते तु निरस्थिनि हते सति ॥ ८३ ॥ कामतोऽकामतो द्विवो सत्यमन्त्रं सकृत्स्मरेत् । आखुधाते च दशधा माजोरे शतधा तु वै ॥ ८४ ॥ श्वशृगालवधे चैव द्विगुणं कपिकुक्कुटे । सर्पाद्यण्डजघाते तु हंसादिशकुनिष्वपि ॥ ८५ ॥ सिंहादिमगघाते च अजादिपशुपातने । शताचतुश्शातान्तं तु नृसिलं वै जपेत्क्रमात् ॥ ८६ ॥
[श्वशृगालादिदंशे प्रायश्चित्तम् ] श्वशृगालादिसर्वेषां यदि दंशः प्रमादतः । स्नात्वा शीताप्सुमध्यस्थो गारुडं द्विशतं जपेत् ।। ८७ ॥
[असत्प्रतिग्रहे प्रायश्चित्तम् ] कामतोऽकामतो वापि असक्त(त?)श्च प्रतिग्रहम् । गृहीतं मुनिशार्दुल सिजापी विशुध्यति ॥ ८८ ॥ शतत्रयाचाचिरेण स्नानध्यानेन नारद ।
[श्वपाकादिस्पर्शे प्रायश्चित्तम् ] श्वपाकम्लेच्छचण्डालकरङ्कनृकपालिभिः ॥ ८९ ॥ स्पर्शने सोमकृधूपश्मशानद्रुमपुल्कसैः । कृत्वा स्नानं सचेलं तु सिममन्त्रं शतं जपेत् ॥ ९० ॥
[वैष्णवादिनिन्दादौ प्रायश्चित्तम् ] निन्दनाद्वैष्णवानां च दीक्षितानां विशेषतः । गुर्वाज्ञालकन्नाचैव गुरुद्रव्य उपेक्षणात् ।। ९१ ॥ सत्यं बीजं जपेत्साष्टशतं वे मुनिसत्तम ।
For Private and Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २१ ]
www.kobatirth.org
प्रायश्चित्तविधिः
[ अपशकुने प्रायश्चित्तम् ] वामाङ्गस्पन्दने चैव तथा दुःस्वप्रदर्शने ।। ९२ ।। वासुदेवं जपेन्मन्त्रं पञ्चविंशति संख्यया । [ अरिष्टचिन्तनादौ प्रायश्चित्तम् ] अरिष्टचिन्तनाञ्चैव भाषणादनृतस्य च ॥ ९३ ॥ कर्मणा वाङ्मनोभ्यां तु सत्यं चाष्टशतं जपेत् । [ रेतःस्पन्दने प्रायश्चित्तम् ] अकामतः प्रसुप्तस्य शुक्रादेः स्पन्दने सति ॥ ९४ ॥ स्नात्वा पुरा सचेलं तु अस्त्रमन्त्रशतं जपेत् । [ गर्भपाते प्रायश्चित्तम् ]
कामतो गर्भपाताच्च नृसिस्यायुतं जपेत् ॥ ९५ ॥ [ धेनुवधे प्रायश्चित्तम् ]
धेनुं प्रमादतो हत्वा अयुतं त्रियुतं जपेत् । त्रिः स्त्रायाद्विगुणं कामात्तज्जपे मुनिसत्तम ॥ ९६ ॥ यागं कृत्वा तथा होमं दद्याद्धेनुद्वयं गुरोः । [ वृक्षच्छेदे प्रायश्चित्तम् ]
निश्शेषपादपच्छेदे पञ्च सत्यादयः क्रमात् ॥ ९७ ॥ जप्याः शतं शतं चैव त्वल्पत छेदने द्विज । द्वे शते चास्त्रमन्त्रस्य परावर्तेत्प्रयत्नतः ।। ९८ ॥ वामे वा दक्षिणे वाऽपि विच्छिन्ने सति मण्डले । मुक्त्वा 'पदेस्तु शूद्रस्य कामतोऽकामतो द्विज ( ? ) ॥ ९९ ॥ शतत्रयं सिंहमश्रं परावर्च्य द्वयं तथा ।
1 पर्दै CL.
Acharya Shri Kailassagarsuri Gyanmandir
[ गुरोः खेदावहवादाद्याचरणे प्रायश्चित्तम् ] कर्मणा मनसा वाचा यो गुरुं परिखेदयेत् ॥ १०० ॥ समाचरेच वाद वा निर्वेदजनकं तथा । कृत्वा पुरा त्रिरात्रं तु वासुदेवं जपेदहृदि ॥ १०१ ॥ प्रत्यहं मुनिशार्दूल त्रैकाल्यात्तु शतत्रयम् ।
[ देवालयादौ मूत्रोत्सर्गादिकरणे प्रायश्चित्तम् ] देवालये तु यः कुर्यात्पुरीषं मूत्रमेव वा ॥ १०२ ॥
For Private and Personal Use Only
२८३
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
जयाख्यसंहिता
[प. २५ देवतायतनारामे वैष्णवे तु विशेषतः । [वैष्णवारामतः क्रीडाथै फलपुष्पादिहरणे प्रायश्चित्तम् ] क्रीडार्थ तु तदारामात्पत्रपुष्पफलाहृतिम् ॥ १०३ ॥ यः कुर्यात्स द्विजश्रेष्ठ सिंहस्याष्टशतं जपेत् ।
[ नग्नीभूय स्नानाचरणे प्रायश्चित्तम् ] वीक्षमाणो 'दिवि दिशोऽक्रमे स्नायादिगम्बरः॥ १०४ ॥ हृन्मत्रं तु शतं साष्टं जपेत्स मुनिसत्तम।
[वृद्ध-गुर्वपचारे प्रायश्चित्तम् ] वृद्धानां च गुरूणां च सनिधौ वा तदाऽऽसने ॥ १०५ ॥ उपविष्टः शतं साष्टं प्रद्युम्नं च जपेद्हृदि । गुरूणामपहासे तु कृते वाऽश्लीलभाषणे ॥१०६ ।।
[ दुष्टेन मनसा गुरुभार्या-सुतयोर्दर्शने प्रायश्चित्तम् ] दुष्टेन मनसा दृष्ट्वा गुरोर्भार्या सुतामथ । सिंहमन्त्र जपेन्मन्त्री स्नातः पञ्च शतानि वै॥ १०७॥
[स्त्रीशूद्रादिवधे प्रायश्चित्तम् ] स्त्रीशूद्रबालकान्हत्वा कामतोऽकामतोऽपि वा। द्वेऽयुते ह्ययुतं साष्टं जप्त्वा यागेन शुध्यति ।। १०८ ॥ सच्द्रघातनाचैव पूर्वोक्तद्विगुणं क्रमात् ।
[ आलये चण्डालप्रवेशे प्रायश्चित्तम् ] चण्डालपूर्वकः कश्चित्पविष्टो यदि मन्दिरम् ॥ १०९ ।। सन्त्यजेन्मृण्मयान्सर्वान् भाण्डानप्यस्नवारिणा । पोक्षणीयकृतस्नानस्तत्रस्थः कपिलं जपेत् ॥ ११० ॥ शतानि द्वादश मुने तत्र सर्व च शुध्यति ।
[रजकादीनां गृहे प्रवेशे प्रायश्चित्तम् ] रजकचर्मकारश्च कामतोऽकामतो गृहे ॥ १११ ॥
संविशेदस्त्रतोयेन मोक्षयच्च शतं जपेत् । [नियतानुष्ठानस्य विष्णुमयस्य सिद्धस्य सदा:शुद्धयादिविशेषकथनम् ]
सूतके मृतके चैव नित्यं विष्णुमयस्य च ॥ ११२ ॥ 1 वा विदिशो मूत्रे A. CL.
For Private and Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तविधिः
२८५
सानुष्ठानस्य विमेन्द्र सधः शुद्धिः प्रजायते । तत्रापि वासुदेवाख्यमन्त्रं पञ्चशतं जपेत् ।। ११३ ॥ स्पर्शनं भोजनं दानं दशाहं तस्य वर्जयेत् । तत्संपर्काद्भवेद्दोषः सिद्धस्यापि महामुने ॥ ११४ ॥
[ ब्राह्मणादीनां सूतकमृतकयोर्जपाद्यनुष्ठानानर्हता ] नाधिकारो(री?) ह्यनुष्ठाने सदशाहं भवेतिज(?)। द्वादशाहं नृपश्चैव वैश्यः पञ्चदशान्तिकम् ॥ ११५ ॥ निवर्तन्ते जपध्यानात् शुद्रो मासं प्रयत्नतः।
[उच्छिष्टसङ्करे प्रायश्चित्तम् ] स्वजातिदीक्षितस्यापि उच्छिष्टोच्छिष्टसङ्करात् ॥ ११६ ॥ स्नात्वा जपेन्मूलमनं शतमष्टाधिकं द्विज । 'विजातेश्योपवासस्तु विहितस्त्वीदृशो जपः ॥ ११७ ॥
[अदीक्षितावलोकने प्रायश्चित्तम् ] यदि चादीक्षितः पश्येत्पूज्यमानं प्रभुं द्विज । अक्षसूत्रं तु वा मुद्रां जपेदथ (अस्त्र?) शतं जपेत् ।। ११८ ॥
[गुरु-देवनाम्ना शपथाचरणे प्रायश्चित्तम् ] आपत्तावथ जातायां शपथं गुरुसंज्ञितम् । न कुर्याद्भगवत्संज्ञं प्रमादाच्च कृतं यदि ॥ ११९ ॥ तदर्थ निर्वहेद्यत्नादन्ते पूजाजपाहुतीः । अनिर्वाहाच्च कार्यस्य यदर्थ शपथं कृतम् ॥ १२० ॥ प्रायश्चित्तं जपेद्विम सहस्रं त्यक्षरस्य तु । होमं कुर्यात्तदर्धेन सोपवासच पूजनम् ॥ १२१ ॥ यो मोहाच्चापि वा पृष्टो गुरुणा शपथं भजेत् । ददाति वान्यो दुष्टात्मा व्रजेता नरकं तु तौ ॥ १२२ ॥
[ सङ्करप्रायश्चित्तम् ] सङ्करेषु च सर्वेषु चेतसशद्धिकारणम् । सिंहमनं जपेन्मत्री यावचित्तं प्रसीदति ॥ १२३ ॥
[स्तेयादौ प्रायश्चित्तम् ] स्तेयेष्वेवं मूलमन्त्रमुपघातेषु नारद ।
। क्षत्रियस्यापि ACL 2द्विजाते A
For Private and Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २५ सिंहमन्त्रमशेषासु शुद्धिष्वस्त्रं तथैव च ॥ १२४ ॥ शपथेषु च हृदीजं भोज्याभोज्येषु चास्त्रकम् । सर्वद्रोहेषु वाराहं सर्वशान्तिषु नारद ॥ १२५ ॥ देवीमत्रचतुष्कं तु चित्तशुध्यर्थकारणम् । येन येन कृते चेह विपरीतेन कर्मणा ॥ १२६ ॥ मालिन्यमात्मनो विन जायते तत्पशान्तये । जपेद्ध्यायेच्च जुहुयान्मूलं भावः प्रसीदति ॥ १२७ ।। यावल्लोकापवादस्तु तच्छुद्धौ विनिवर्तते । किल्विषेणापवादेन मोहतामेति नारद ॥ १२८ ॥ सामोन्मन्त्रजापस्य शतधा किल्बिषं व्रजेत् । विनिवृत्तोऽशुभाज्जन्तुानेन तपसा तु वा ॥ १२९ ॥ तीर्थेन मन्त्रजापाच पूजया हवनेन च । मेघरिक्तो यथा भानुस्तद्वल्लोके प्रकाशते ॥ १३० ॥ तस्मादधनिवृत्त्यर्थं प्रायश्चित्तं समाचरेत् । सर्वथाऽकीर्तिशान्त्यर्थ लोके धर्मव्यवस्थितेः ॥ १३१ ॥
नारदः
[ मन्त्रोपघाते प्रायश्चित्तप्रश्नः] मन्त्रोपघाते चोत्पन्ने ह्यर्चादौ गृहमेधिनाम् । नृपारितोयलोकानां सकाशात्तस्करस्य च ॥ १३२ ॥ किं कार्य वद देवेश भक्तैर्भवभयाकुलैः। यस्मात्त्वयोक्तमन्यत्र मन्त्रः शास्त्राक्षसूचितः ॥ १३३ ॥ प्रतिमाकिंकणीसंस्थो यागोपकरणे परे(?) । अपूजितश्च विधिना कल्पोक्तेन दिने दिने ॥ १३४ ॥ संक्रुद्धः शापयन्त्या तु (त्याशु?)शश्वसिद्धिं न गच्छति । रोगशोकावघातांचोद्वेगांच]जनयेदहून् ॥ १३५ ॥
श्रीभगवान्अर्चाद्याधारका मन्त्रा न्यस्तास्ते सन्निधि सदा । सानुष्ठानस्य कुर्वन्ति विशेषाद्भावितात्मनः ॥ १३६ ॥ आधारस्थास्तु ये मन्त्राः पुराऽऽचार्यैर्निबोधिताः।
For Private and Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २५
प्रायश्चित्तविधिः
२८७ उपप्लवे समुत्पन्ने विसर्जनविधि सदा (विना १) ॥ १३७ ॥ सामर्थ्यात्स्वप्रभावाच आश्रयन्ति स्वकारणम् । तदाधारोपघाताच अंशत्यायुर्जनस्य हि ॥ १३८ ॥ [ मन्त्राधारभूतार्थोपघातजनितदोषशान्त्यर्थप्रायश्चित्तविधानम् ] सुमहदोषशान्त्यर्थमाचर्तव्यमिदं मुने । यदि सन्निहितस्यैतदलिष्टस्य भवेत्तदा ॥ १३९ ।। प्रयत्नेन दिनात्तस्माद्यमाचरणमारभेत् । ज्ञातं वाऽथ दिने यस्मिंस्तदादौ संप्रवर्तते ॥ १४० ॥ अथ सामथ्येविरहात् स्वतन्त्रत्वं च वा विना। प्रत्यहं तु यथाशक्ति स्वमन्त्रं भक्तितो जपेत् ॥ १४१ ॥ माप्तः पतिपदं यावत्तहिनादौ समाचरेत् । दशैकाहमभुञ्जानो ह्यश्नन्वा क्षीरसर्पिषी ॥ १४२ ॥ ईषद्वा फलमूलानि भूशायी न्यस्तविग्रहः । ध्यानं तु मण्डलं पूजा जपहोममतन्द्रितः ।। १४३ ॥ एकादशाहेऽतिक्रान्ते दश द्वौ भगवन्मयान । आचार्यान्पूजयेद्भक्त्या दानं द्वादशकं ततः॥ १४४ ॥ प्रदद्याच्छक्तिपूर्व च सर्वमूलं पृथक् पृथक् । गवानहेमरत्नानि ग्रामाणि रजतं तिलान् ॥ १४५ ॥ धान्यं गजाश्ववासांसि मधुरादीरसानपि । अभावाच गजाश्वाभ्यां कार्यों सौवर्णराजतौ ॥ १४६ ।। समर्थानां सवित्तानां भक्तानां कथितं त्विदम् । अल्पार्थानामशक्तानामतृप्तं नक्तभोजनम् ।। १४७ ॥ दधिक्षीरघृताक्तं च युक्तं गोवैष्णवादिकम् (?)। हिरण्यतिलदानं च तेष्वपि द्वादशे दिने ।। १४८ ॥ दत्वा तत्सनिधौ भूयो मात्राग्रहणमाचरेत् । पूर्वोक्तेन विधानेन लब्धानुज्ञस्ततस्तदा ॥ १४९ ॥ ब्रह्मचारीवनस्थानां यतीनां केवलात्तु वै । नानाध्यानात्तथा शौचाजपस्याप्ययुतत्रयात् ॥ १५०।। शुद्धिः स्यादन्यथा याति पातित्यं पातकात्स तु।
For Private and Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२८८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
न पातकं विना यस्मान्मात्राहानिः प्रजायते ॥ १५१ ॥ पूर्वजन्मार्जितस्यैव पापस्योत्पद्यते क्षयः ।
[ १.२१-२१
यत्प्रभावान्मनस्तापो भक्तानां जायते महान् ॥ १५२ ॥ समकालमृतस्यान्ते विधिका क्षेत्रजन्मनः (?) । पूजनीयास्तथाऽचार्या वैश्येन त्रयि ( त्र्यधि ? ) कौ तु सः ॥१५३॥ चतुरन्तिकान्तेन द्विगुणं द्विगुणं जपेत् ।
यस्य वै प्रकटा लोके ख्यातिर्यात्वार्यसंसदि ॥ १५४ ॥ तस्यैतत्कथितं चैव अकीर्त्यशुभशान्तये । यस्माल्लोकापवादो वै संयतानां विगर्हितः ।। १५५ ॥ सम्यक्सद्धस्य किं लोकैः कारणं मुनिसत्तम । न लोके प्रथितो यस्य मात्राभ्रंशो मनागपि ॥ १५६ ॥ जप्तव्यं तेन रहसि स्वमन्त्रस्यायुतत्रयम् । ब्रह्मचार्युदितेनैव विधिना पुनरेव तु ॥ १५७ ॥ मात्रासङ्घट्टनं कुर्याथेन शान्तिमवाप्नुयात् । प्रणष्टायां तु मात्रायां यदि लाभो भवेत्पुनः || १५८ ॥ प्रायश्चित्तादियत्नार्थ ... वासमाचरेत् ।
सर्वनाशात्तु यद्येको मन्त्रांशः प्राप्यते पुनः ।। १५९ ॥ संस्कृत्य प्राप्य भुक्त्वा च जत्वा मन्त्रं तदाहरेत् । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रायश्चित्तविधिर्नाम पञ्चविंश: पटलः ।
अथ साधकस्य मूलमन्त्रसाधनं नाम षड्डिशः पटलः । नारद:--
'मुक्तिमार्गस्त्वया प्रोक्तो दीक्षा मम यथाक्रमम् । अधुना मुक्तिमार्ग तु यथावत्कथयस्व मे ।। १ ।। श्रीभगवान्
शृणु कर्माणि दिव्यानि मन्त्रराजस्य सुव्रत । संक्षेपात्कथयिष्यामि पातालोत्थानसाधने ॥ २ ॥ खट्फट्काञ्जनका
गुलिकादिप्रसाधने ।
For Private and Personal Use Only
1 स्यान्ने विधिः कक्षत्र CL. स्यान्ते विधिः का क्षत्र A. 2 को नु सः A. 3 गुनि AY. 4 मुनि Y. 5 शु. A.
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१. २६]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलमन्त्रसाधनम्
[ मन्त्रसाधने देशैवैलक्षण्यादिनियमः ] साधकः संयतो भूत्वा मन्त्रव्रतपरायणः ॥ ३ ॥ महोत्साहः शुभाचारो धीरस्सर्वगुणान्वितः । पुण्यक्षेत्रेषु तीर्थेषु नदीनां सङ्गमेषु च ॥ ४ ॥ देवताऋषिजुष्टेषु कुर्यात्स्थानपरिग्रहम् । पवित्राहारसंपन्नः सङ्करैः परिवर्जितः ।। ५ ।। पेल्लक्षत्रयं धीरो मत्रार्पितमनाः सुधीः । पूर्वोक्तेन विधानेन अखिलेन द्विजोत्तमः ॥ ६ ॥ संत्यज्यानेककर्माणि सिद्धस्तु ददाति च । नियोजितः करोत्याशु वश्याकर्षणमारणान् ॥ ७ ॥ ग्रहज्वरविषादीनां भूतानां च प्रमर्दनम् । डाकिनीनां च सर्वासां हासने मन्त्रनायकम् ॥ ८ ॥ यथा नियोजयेत्सम्यक् तथा शृणु समाहितः । [ मूलमन्त्रस्य भूतोपशमनादौ विनियोगप्रकारः ] कृत्वा तु मण्डलं दिव्यं तत्र कुंभं निवेशयेत् ।। ९ ।। पूर्वोक्तेन विधानेन इष्ट्वा देवं जनार्दनम् । स्थापयेत्पुरतस्तस्य शुचिमातुरमासने ॥ १० ॥ परिजप्य तु पुष्पाणि सिद्धार्थसहितानि तु । शताष्टपरिजप्तानि हस्ताभ्यामातुरस्य च ॥ ११ ॥ स्वहस्ते मण्डलं ध्यायेत्रिकोणे वह्निलांछितम् । तन्मध्ये देवदेवेशं तेजोरूपं विचिन्तयेत् ॥ १२ ॥ दीप्तचक्रगदापाणि सर्वदुष्टांश्च तर्जयेत् । तद्धस्तं दर्शयेत्साध्ये क्षिप्रमावेशकारकम् ॥ १३ ॥ तं दृष्ट्वा सर्वभूतानि आविशन्ति भयार्दिताः । प्रविष्टमात्रं दृष्ट्वा तं शङ्खबन्धं तु कारयेत् ॥ १४ ॥ मूलमन्त्रेण मन्त्रज्ञः सार्ण संपुटितेन तु । भस्मना चास्त्रजप्तेन दिग्बन्धं चात्र कारयेत् ॥ १५ ॥ अस्त्रजप्तेन मत्रेण भस्मना ताडयेद्बुधः । ताडयेत्सप्तजतैस्तु कुशैः सिद्धार्थकैः पुनः ॥ १६ ॥ 1 A 2 मानसे A
૨૦
For Private and Personal Use Only
२८९
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाश्यसंहिता
[५. २६
त्रिजप्तं गुग्गुलं धूपं प्रदद्यादात्मनः स तु । शीताद्भिः शरदण्डवा सप्तजसैस्तु ताडयेत् ।। १७ ॥ जयां मुद्रां ततो बध्वा मनमस्त्रयुतं जपेत् । यथेष्टं निग्रहं चास्य मश्रेणानेन कारयेत् ।। १८॥ गया ताडयेन्मूर्ध्नि कर्ण करविलिप्तये । अथ वा प्रतिमां कुर्याद्रगोमयेन गृहस्य तु ।। १९ ॥ चक्रेणाङ्गानि कृन्तेत्तु यदि क्षिप्रं न मुञ्चति । मुश्चामीति यदा ब्रूयात् शपथं कारयेत्सदा ॥ २० ॥ विसर्जयेद्वालिं दत्वा शिखादिग्बन्धमोक्षणात् । कर्मणा मनसा चैव तथा वाचापि मोक्षयेत् ॥ २१ ॥
[विषप्रशामनप्रकारः] ठकारोदरगं मनं कलाषोडशसंयुतम् । . स्रवन्तममृतं ध्यायेच्चन्द्रमण्डलसत्रिभम् ॥ २२ ॥ वामहस्ते विचिन्त्यैवं साध्यमूर्ति निवेशयेत । तेनामृतेन संपूर्य विग्रहं त्वातुरस्य च ॥ २३ ।। हरेद्विषाण्यशेषाणि विधिनाऽनेन योजितः ।
[वशीकरणप्रकारः] सप्त जतानि पुष्पाणि सुगन्धाक्तानि दापयेत् ॥ २४ ॥ वामहस्तेन नारीणां पाणौ तासां च दक्षिणे। वामपाणौ तु विभेन्द्र नृणां दक्षिणपाणिना ॥ २५ ॥ सधस्तद्वशतां यान्ति मन्त्रस्यास्य प्रभावतः।। चन्द्रमण्डलमध्यस्थं मनं ध्यात्वा करोदरे ॥ २६ ॥ यस्य तदर्शयेद्धस्तं शिमं तं वशमानयेत् । न्यासं कृत्वा तु पूर्वोक्तं कान्तं रूपं विचिन्तयेत् ॥ २७ ॥ क्रुद्धस्याप्यग्रतः स्थित्वा क्षिप्रं तं वशमानयेत् । पत्रं पुष्पं फलं वाऽपि त्रिजप्तं यस्य दीयते ॥ २८ ॥ वशमायाति स क्षिप्रं मन्त्रस्यास्य प्रभावतः । रोचनाकुडमाभ्यां वा भस्मना चन्दनेन वा ॥ २९ ॥ प्रजप्य तिलकं कृत्वा विशेद्राजकुंळं यदि । 1 गृहं A
For Private and Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलमन्त्रसाधनम्
२९१
मा यान्महती पूजां दर्शनानात्र संशयः॥ ३०॥
[उच्चाटनप्रकारः] वायव्यभुवनान्तस्थं मन्त्रं नीलांबुदप्रभम् । निराधारं तदन्तस्थं ध्यायेत्साध्यं कृशं महत् ॥ ३१ ॥ नीलाम्बरधरं कृष्णं शुक्लवर्णसमं लघु । देवं (व?) नासानिलेनैव पूर्यमाणं नभस्यले ॥ ३२ ॥ भ्राम्यमाणं निराधारे उच्चाटसचिराच सः ।
[विद्वेषणविधानम् ] आमेयभुवनान्तस्थं चाषपक्षसमद्युतिम् ॥ ३३ ॥ ध्यात्वा मन्त्रेश्वरं क्षिप्रं तत्पाद' गो(द्वयगौ?)स्मरेत् । द्वौ साध्यौ हुतभुगूपी वीक्षमाणौ परस्परम् ॥ ३४ ॥ पादं पदा ताडयन्तावभीक्ष्णं चातिवंगतः। करोति विष विद्वेषं ध्यानमात्रान संशयः ॥ ३५ ॥
[आकर्षणम् ] सूर्यमण्डलमध्यस्थं ध्यायेन्मत्रेश्वरं द्विज । भग्नराजोपलाभं तु घाणाग्रस्थेन वायुना ॥ ३६ ॥ कर्षयन्तं सुदूराच्च साध्यं भास्वरविग्रहम् । विधिनाऽनेन भगवान् ध्यान(त?)स्त्वाकर्षणे सदा ॥ ३७॥ आकृष्य भवनं सर्व साधकस्य ददाति च । सितपद्मोत्तरस्थं तु मन्त्रं ध्यात्वा खगासनम् ॥ ३८ ॥ वर्णतः सितरक्ताभं तत्पाणिद्वयगौ तु वै । द्वौ तु साध्यौ तदाकारौ पतन्तौ तौ तु संस्मरेत् ॥ ३९ ॥ हृष्टतुष्टप्रसन्नात्मा प्रीत्यर्थ मुनिसत्तम । नयेत्....पथञ्चैव विधिनाऽनेन मन्त्रराट् ॥ ४०॥ हुताशसलिले द्वे तु किं पुनर्मानवान्मति ।
- [मारणम् ] वायुवह्निपुराभ्यां तु मध्ये चक्रोदितं प्रभुम् ॥४१॥ संस्मरेत्कृष्णरक्तं तु साध्यं तत्पादतो हतम् । निष्पीड्यमानं वेगेन चक्रक्षेप्रैर्गतासुवत् ॥ ४२ ॥ 1 दंभोगसंस्म Y 2 न्भुवि A
For Private and Personal Use Only
Page #425
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९२
जयाख्यसंहिता
[प. २६ ध्यायेद्विलुप्तशक्तिं च निमीलितविलोचनम् । मारयत्यचिरेणैव विपक्षो यस्य साधकः ॥ ४३॥
[स्तम्भनम् ] माहेन्द्रमण्डलान्तस्थं कुङ्कमोदकसन्निभम् । प्रपीडयन्तं पादाभ्यामाधारं यन्त्रसंस्थितम् ॥ ४४ ॥ स्तम्भयत्यचिरेणेव यं यमिच्छति साधकः ।
[पुष्टिविधानम् ] चन्द्रमण्डलमध्यस्थं पीतं पीताम्बरं प्रभुम् ॥ ४५ ॥ वमन्तममृतं वक्रात्तत्पीयूषं द्विजाधिप । विशन्तं ब्रह्मरन्ध्रेण स्मरेत्साध्यस्य हृद्गतम् ॥ ४६॥ सवोङ्गानि च तत्स्येन आक्रान्तानि च भावयेत् । पुष्टाङ्गो जायते शश्वद्विधिनानेन मानवः ॥४७॥
[शान्तिकविधानम् ] सितपद्मयुगान्तस्थं संपूर्ण च शशिप्रभम् । विचिन्त्यैकमजस्यो द्वितीयमधरस्थितम् ।। ४८ ।। निशाम्बुकणसङ्काशं स्वच्छन्दं मध्यतः स्थितम् । मुञ्चन्तं सलिलं देहाच्छीतलं क्षीरवस्थितम् ॥ ४९ ॥ सिच्यमानं स्मरेत्साध्यं तेन तं तदधःस्थितम् ।। जायते शान्तिकं सम्यग्यस्य यस्य द्विजेच्छसि ॥ ५० ॥
[पु(तुः)ष्टिविधानम् ] कुड्डमोदकसङ्काशं पूर्णचन्द्रान्तरस्थितम् । ध्यात्वा मन्त्रं पुरा विष वमन्तममृतं मुखात् ॥ ५१ ॥ वर्णतः सितपीताभं तदग्रस्थं च भावयेत । पिबन्तं पाणियुग्मेन आत्मानमथवातुरम् ॥ ५२ ॥ पु(तु!)ष्टिरुत्पद्यते शश्वन्मन्त्रराजप्रभावतः । एतत्पूर्वोक्तजापस्य फलमुक्तं समासतः ।। ५३ ॥ अनुक्तान्यपि कमाणि कुरुते चात्र योजितः । योज्यं कर्मपदं चैव परिकर्मणि यत्नतः ॥ ५४॥ कुरु वीप्सासमेतं च ध्यानेन परिभावितम् । पूर्वोक्ताद्विगुणाजापाच्चैव सिद्धिमवाप्नुयात् ॥ ५५ ॥
For Private and Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २६ ]
मूलमन्त्रसाधनम्
२९३
[ वैखरीसद्धिः ] विवरद्वारमासाद्य स्थण्डिलं चोपलेपयेत् । इष्ट्वा तु विधिना मन्त्रं कुर्याद्धोमं समाहितः ॥ ५६ ॥ तिलेन तु घृताक्तेन महिषाक्षेण वै पुनः । क्षीरवृक्षसमिद्भिर्वा दूर्वाकाण्डैरभावतः ॥ ५७ ॥ लक्षमात्रे हुते ह्याशु वैखरी सिद्धिमानुयात् । भित्वा तु सत्वयन्त्राणि प्रविशेद्विवरोत्तमम् ॥ ५॥ पीत्वा रसायनं दिव्यं नारायणबलो भवेत् । क्रीडने कन्यकायुक्ते यावदाभूतसप्लवम् ॥ ५९॥
[खड्गसाधनम् ] भूमिभागे समे लिप्से रोचनां 'कुङ्कमैर्युताम् । लिखेत् त्रिंशागुलं खड्गं स्पष्टं साङ्गं मनोरमम् ॥ ६० ॥ पूर्वोक्तेन विधानेन इष्ट्वा तत्र जनार्दनम् ।। मुष्टिस्थाने करं स्थाप्य जपेल्लक्षं समाहितः ।। ६१ ॥ युक्ताहारविहारो हि युक्तस्वप्नो ह्यखेदवान् । यावदुत्तिष्ठते खड्गो मुष्टिना ग्राहयेत्ततः ॥ ६२ ॥ तं गृहीत्वा तु सर्वेषां विद्यानामधिपो भवेत् । विद्याधराणां सर्वेषां चक्रवर्तित्वमानुयात् ॥ ६३ ।।
[अञ्जनादिसाधनम् ] पूर्वोक्तेन विधानेन पूजयेन्मन्त्रनायकम् । रोचनां शङ्खशुक्तौ तु गृहीत्वा शङ्खमुद्रया ॥ ६४ ॥ तावत्परिजपेन्मन्त्रं यावज्वालां प्रमुञ्चति । तन्मध्ये दृश्यते कान्ता कन्यका कामरूपिणी ॥ ६५ ॥ सिद्धास्मीति वदेत्सा तु कुरु कार्य यथेप्सितम्। अनेनैव विधानेन अञ्जनादीनि साधयेत् ॥ ६६ ॥
[गुलिकासाधनम् ] रोचनां कुलमं चैव हरितालं मनश्शिलाम् । चक्रांकां चौषधी तत्र पञ्चमां विनियोजयेत् ॥ ६७॥
। पुष्पं A
For Private and Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९१
जयाल्यसंहिता
[प. २६
सूक्ष्मापिष्टां तु तां कृत्वा आलोज्य मधुरैत्रिभिः । एकादश्यां समभ्ययं मण्डले मन्त्रनायकम् ॥ ६८॥ तत्राधिवासयेत्तां तु गुलिका यन्त्रसंपुटे । सितार्कस्य विधानेन द्वादश्यां तु जपेत्ततः ॥ ६९ ॥ दशायुतं तु तन्मन्त्री ततः सिद्धा तु सा भवेत् । तया करस्थया मन्त्री विधिवद्गगनान्तरे ॥ ७० ॥ पाताले वा महीपृष्ठे लोकपालपुरेषु च । चक्रपाणिर्यथा विष्णुरधृष्यः सर्वदैवतैः ॥ ७१ ॥ जायते साधकेन्द्रस्तु मन्त्रस्यास्य प्रभावतः ।
[रसायनादिसाधनम् ] ब्राह्मणं क्षत्रियं वाऽपि निर्बणं लक्षणैर्युतम् ॥ ७२ ॥ युवानमेकं दिवसं संस्थितं तु समानयेत् । शून्ये गृहे समावेश्य स्नापयेदयेत्ततः ।। ७३ ॥ यथा विधानतो मन्त्री मन्त्रं संपूज्य मण्डले । उपविष्टं 'शवं कृत्वा मन्त्रं तस्याग्रतो जपेत् ॥ ७४ ॥ ताडयेत्सर्षपाणां तु शतेनाष्टोत्तरेण तु । ततो वेगात्समुत्थाय ब्रवीति प्रणतो वचः ॥७५ ॥ किं करोमि तवाद्याहं ममाज्ञा संप्रदीयताम् । पादमूळे रसं सिद्धं रसायनमपि द्विज ॥ ७ ॥ यच्चान्यन्मनसोऽभीष्टं तद्ददात्यविकल्पतः।
[यक्षिणीसाधनम्] कौशेयवस्त्रमानीय लिखेत्तत्र च यक्षिणीम् ॥ ७७ ॥ सर्वाभरणसंयुक्तां मुरूपां मनसेप्सिताम् । यथोक्तेन विधानेन मन्त्रं संपूज्य पूर्ववत् ॥ ७८ ॥ उपोषितश्चार्धरात्रे दद्याडूपं सगुग्गुलुम् । सप्ताहमेवं कुर्वीत जपेच्चाप्ययुतं सदा ॥ ७९ ॥ सप्तमे ह्यधेरात्रे तु सशद्धः कम्पते पटः।
प्रत्यक्षमास्ते विप्रेन्द्र रूपैश्वर्येण संयुता ॥ ८०॥ 1 वशं A
For Private and Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २६ ]
www.kobatirth.org
मूलमन्त्रसाधनम्
यदा तु न क्षुभेन्मन्त्री तदा सिद्धाऽस्य सा भवेत् । माता वा भगिनी भार्या का भवामीति भाषते ॥ ८१ ॥ तस्या यथेष्टं वक्तव्यं निर्विकल्पेन चेतसा । सा सिद्धा सर्वकार्याणि साधयत्याशु मन्त्रिणः ॥ ८२ ॥ कामं ददाति विविधं नानारूपैर्यथेप्सितम् । जायात्वेन द्विजश्रेष्ठ यदा चाङ्गीकृता पुरा ॥ ८३ ॥ निधीनथाक्षयान् शश्वद्भगिनीत्वे प्रयच्छति । लोकालोकान्तरालोकं दर्शयत्यविचारतः || ८४ ॥ औषधीच तदा दिव्या रसांश्च विविधानपि । शास्त्राणि विविधान्याश्च साघयेच्छान्तिसिद्धये ॥ ८५ ॥ ददाति सम्यक् सिद्धा सा सुसिद्धीर्जननी यथा । [ परसैनिकप्रणाशनम् ]
Acharya Shri Kailassagarsuri Gyanmandir
संग्रामकाले संप्राप्ते आयुधान्यभिमन्त्रयेत् ॥ ८६ ॥ परसैनिक (?) पूर्वोक्तमभिमन्त्रय च सर्षपान् । अस्त्रसंपुटितेनैव तेनैव त्र्यक्षरेण तु ॥ ८७ ॥ मन्त्रेणाग्निप्रभावेन ज्वालामालाकुलेन तु । गत्वा परबलानं तु क्रोधसंरक्तलोचनः ॥ ८८ ॥ प्रक्षिपेत्सैन्यमध्ये च नाशयेत्परसैनिकम् ।
1 खट्शां Y
[ दिव्यानां स्तम्भनम् ] रोचनाकुङ्कुमैर्युक्तो नाममन्त्रविदर्भितम् (१) ॥ ८९ ॥ लिखेत्कौस्तुभमध्ये तु कलाषोडशसंयुते । एकैका तु कला विम पुरा युक्तामृतेन तु ॥ ९० ॥ सामृतानां कलानां च योजयेच्च तथोपरि । विश्वाप्यायस्थितं वापि चन्द्ररश्मिसमप्रभम् ॥ ९१ ॥ तद्वाष्टकं पद्मं विलिखेच्च सकर्णिकम् । देव्योऽङ्गानि यथार्चायां दलेष्वभ्यन्तरे लिखेत् ॥ ९२ ॥ स्तम्भयेत्सर्वदिव्यानि 'खात्केशां (खेचरां ?)श्च निवारयेत् । पूजनाद्भवनादधानाचन्दनोदक सेचनात् ।। ९३ ।।
For Private and Personal Use Only
२९९
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२९६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ उत्पातप्रशमनम् ] लिखितं भूर्जपत्रे तु क्षीराम्भोविनिवेशितम् । उत्पातानि महोग्राणि साभिचाराणि नाशयेत् ॥ ९४ ॥ [ विषशस्त्रादिभयप्रशमनम् ] त्रिलोह वेष्टितं कृत्वा पुष्यर्क्षे लिखितं तु वै । द्वादश्यां शुक्लपक्षे वा मध्यंदिनगते वौ ।। ९५ ॥ कण्ठे तथा मूर्ध्नि यस्तु धारयते सदा । विषशस्त्राग्निभूतेभ्यो भयं तस्य न जायते ॥ ९६ ॥ [ चक्रयन्त्रसाधनम् ] रोचनाचन्दनेनैव भूर्जे वा सितकटे ।
[ प. २६
चक्रं कुर्याद्विषट्कारं नाभिनेमिसमन्वितम् ॥ ९७ ॥ तन्मध्ये कमळं कुर्यात् षोडशच्छदभूषितम् । यर्णेन मूलमन्त्रेण नामसंपुटयोगतः ॥ ९८ ॥ विलिख्य तद्बहिर्दद्यान्मन्त्रं यो द्वादशाक्षरम् । परिवेषप्रयोगेण पत्रे पत्रे लिखेत्ततः ॥ ९९ ॥ देवीनां हार्दकं बीजं चतुर्धा केसरावधौ । अष्टाष्टकं तु बीजानां यावदेकत्र सङ्ख्यया ।। १०० ॥ ततः सर्वदलाग्रस्थः प्रणवो लिख्यते द्विज । पुष्पपत्रात्समारभ्य हकाराद्यं च विन्यसेत् ।। १०१ ॥ क्रमान्मकारपर्यन्तं ततः पद्मस्य बाह्यतः । शिरः शिखां च कवचं नाभित्रितयगं लिखेत् ॥ १०२ ॥ परिवेषप्रयोगेण चक्रारेषु लिखेत्ततः ।
अस्त्रा द्वादशधा विप्र एकैकस्यान्तरे ततः ॥ १०३ ॥ नेत्रमन्त्रं त्रिधा दद्यान्नाभिवन्नेमिमण्डले ।
For Private and Personal Use Only
यन्त्रोऽयं मुनिशार्दूल सर्वोपद्रवनाशनः ॥ १०४ ॥ धारणात्स्मरणाद्धयानान्नास्ति तद्यन्न साधयेत् ।
[ शङ्खयन्त्रम् ] शङ्खोदरगतं पद्मं लिखित्वा 'द्वादशच्छदम् ॥। १०५ ।। समदेन तुषारेण कुडुमेन तथैव च ।
विलिख्य कर्णिकामध्ये त्र्यक्षरं मूर्तिसंयुतम् ॥ १०६ ॥
1 द्विदश CL
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २६ ]
मूलमन्त्रसाधनम्
२९७
वलयाकृतियोगेन नाम तन्मध्यतो लिखेत् । नारसिह्मादयो मन्त्रास्त्रयो लेख्या दलत्रये ॥ १०७ ॥ भूयो भूयश्चतुवोरं बाह्यपद्यं च वेष्टयेत् ।। क्रमात्पद्मादिकैर्मन्त्रैस्सर्पकुण्डलयोगतः ॥ १०८ ॥ वक्रदेशेऽथ शङ्खस्य क्रमाल्लोकेश्वरा दश । अस्त्रमन्त्रास्तथा सख्यः शङ्खस्याथो निवेशयेत ।। १०९ ॥ इदं यन्त्र मुनिश्रेष्ठ सर्वमन्त्रैरधिष्ठितम् । सर्वकर्मकरं प्रोक्तं सर्वोपप्लवनाशकम् ॥ ११० ॥ सर्वरोगविघातं च सर्वामयविनाशनम् ।
[तिथिनक्षत्रविशेषात्फलभेदः ] सर्वमङ्गलकृत्सम्यक् पुष्यलिखितं भवेत् ॥ १११ ॥ द्वादश्यामथ शुक्लायां पूजयित्वा यथाविधि । अभिषेकविधानेन शान्तिके पौष्टिके लिखेत् ॥ ११२ ॥ रक्षार्थ सर्वभूतेभ्यो योज्यं सर्वत्र सर्वदा ।
[आहुतिद्रव्यभेदात् आहुतिसङ्ख्याभेदाच्च फलमेद: ] लक्षाहुतिप्रदानेन तिलानां कृष्णवर्चसाम् ॥ ११३ ।। पूजयेद्वत्सरं यत्तु होमान्तेऽथ घृताहुतीः।। आपाध द्वादशशतं स्रुचा सम्यमहामुने ॥ ११४॥ ददाति तस्य भगवान् यत्किञ्चिन्मनसेप्सितम्। एकादश सहस्राणि कमलानां तु नारद ॥ ११५॥ जुहुयाच घृताक्तानामेकान्ते विजने तु यः । समुद्धृत्योदकात्सद्यस्तस्य लक्ष्मी प्रयच्छति ॥ ११६॥ योऽयुतं चाथ बिल्वानां घृताक्तानां तु होमयेत् । तस्य क्षिप्रं ददात्येष मन्त्रेशो विपुलं धनम् ॥ ११७ ॥ ग्रामानश्वान्सुवर्ण च दर्शयेत्तु कृताकृतम् । आयुः पुत्रानथारोग्यं सौभाग्यं सर्वतोमुखम् ।। ११८ ॥ यस्या अग्रे देवताया इमं मन्त्रेश्वरं जपेत् । सा तस्मै सकलान्कामान्मसन्ना संप्रयच्छति ॥ ११९ ॥ साधितो मन्त्रसिद्धिर्हि (दया हि!) मन्त्रराजः करोति च । प्रसादितश्च पूजाथैः कर्मणा चाग्निकेन तु ॥ १२० ॥
૨૮
For Private and Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८ जयाख्यसंहिता
[प. २६ सामान्यमपि यत्किंचिद्भूतले कर्म विद्यते । स्मरणात्सवेमेवाशु साधकानां प्रयच्छति ।। १२१ ॥
[मन्त्रराजस्य महिमाविशेषः] इदमन्यत्मवक्ष्यामि मुनिश्रेष्ठ निबोध में । मन्त्रराजस्य यद्वीये पाहात्म्यं प्रभविष्णुता ॥ १२२॥ येनायं पूजितः सम्यक् ज्ञातो ध्यातः सकृत्स्मृतः । तस्य सिद्धिः परा दिव्या मानुषी संप्रवर्तते ॥ १२३ ॥ न चास्य सदृशो मन्त्रो मन्त्रराजस्य विद्यते । मुखसौभाग्यसंपत्तेरपवर्गप्रसिद्धये ॥ १२४ ॥ इमं मन्त्रेश्वरं जावा भक्तिश्रद्धापरस्तु यः । तचित्तो विजने स्थाने सर्वान्कामानवामुयात् ॥ १२५ ॥ किमन्यैस्तस्य विप्रेन्द्र मन्त्रकोटिशतैरपि । स तु चिन्तामणिप्रख्यो यस्यायं हृदि वर्तते ॥ १२६ ॥ सर्वकामपदः सद्यो देहान्तेऽपि च मोक्षदः । इमं मन्त्रेश्वरं जत्वा सर्वान्कामानवाप्नुयात ॥ १२७ ।। नचास्य सदृशो मन्त्री मन्त्रैः कोटिशतैरपि । एवं मन्त्रवरं लब्ध्वा धुनेत्सर्व फलाफलम् ॥ १२८ ॥ चिन्तामणिर्यथा लोके सर्वाभीष्टं प्रयच्छति । एवं मन्त्रेश्वरो ह्येष साधकाय प्रयच्छति ॥ १२९ ॥ ऐहिकामष्मिकं सर्व सम्यगाराधितः सदा । लक्षायुतायुते जसे पूजाहोमादिकविना ॥ १३० ॥ प्रयच्छत्यणिमादीनि जपान्ते मन्त्रराड् द्विज । प्राणायामादिसंयुक्तो धारणाध्यानतत्परः ॥ १३१ ॥ विना हवनपूजाभ्यां लक्ष लक्षं स्थितो जपेत् । साक्षात्पश्यति देवेशं विष्णुं परमरूपिणम् ॥ १३२ ॥ एतदुद्देशतो विप्र कर्म मन्त्रेश्वरस्य तु । भक्त्यर्थ साधकेन्द्राणां कथितं नातिविस्तृतम् ॥ १३३ ॥
तनास्ति यन्न मन्त्रेशः साधयेत्परितोषितः। इति श्रीपांचरात्रे जयाख्यसंहितायां साधकस्य मूलमन्त्रसाधनं नाम षाईिशः पटलः ।
1 त्सकृत A. 2 मनो A. 3 न्व
रो A.
For Private and Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५.२७]
शक्तिमन्त्रसाधनम्
अथ शक्तिमन्त्रसाधनं नाम सप्तविंशः पटलः
श्रीभगवान् - अनुक्रमेणाथ मुने लक्ष्म्यादीनां च साधनम् । विविधानि च कर्माणि मन्त्रेभ्यो बवषारय ॥१॥
[लक्ष्यादिषु अनन्ताद्यासनस्य साधारण्यम् ] अनन्तं च तदूर्वे तु धर्माचं यच्चतुष्टयम् । पद्मं धामत्रयोपेतं सर्वमन्त्रगणस्य च ॥२॥ सामान्यमासनं विद्धि पूजाकाले तु सर्वदा ।
__ [तत्र द्वारयागादेः साधारण्यम् ] द्वारयागो गणेशादिपूजनं मुनिसत्तम ॥ ३ ॥ लोकेश्वरास्त्रयागश्च सर्वत्र विहिताः सदा । देवीचतुष्कयागे तु षटके तु हृदयादिके ॥ ४ ॥ नृसिमकपिल कोडयागेषु च यजेविज ।
[लक्ष्यादियागादन्यत्र विष्वक्सेनपूजनप्रतिषेधः ] विष्वक्सेनस्तु नान्यत्र पूजनीयः कदाचन ।। ५ ॥
[तत्तन्मन्त्राणां तत्तद्धृदयेनैवोपचारः] यं यं प्रपूजयेन्मन्त्री मन्त्रं सिद्धिपरायणः। तन्मन्त्रं हृदपेनैव तं तमेवोपचार्य च ॥ ६ ॥ नोपचारिकमन्त्रान्वै पूर्वोक्तान्विनिवेशयेत् ।
[जपसूत्रे विशेषः] न मूलमन्त्रसंरुद्ध सूत्रं तु जपकर्मणि ॥ ७ ॥ तन्मन्त्रेण तु संस्कृत्य पुरा सन्धाय चापरम् ।
[धूपघण्टादीनां साधारण्यम् ] सामान्यं सर्वमन्त्राणां धूपघण्टा पुरोदिता ॥८॥ यागागारं तथा कुण्डं मुक्नुपौ मुनिसत्तम । अथाङ्गषटुं व्याख्यास्ये लक्ष्याचादौ तु लक्षणम् ।। ९॥ चतुणी तु सखीनां च बीजमन्त्रचतुष्टयम्।। चतुणोमनुगानां तु क्रमेण च यथास्थितम् ॥१०॥
1 क्रुद्धं A. 2 स्तु Y.
For Private and Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
.
०
जयाख्यसंहिता
[प. २७
[लक्ष्म्या अङ्गमन्त्रः] आदाय पुण्डरीकं तु घरेशं तदधो न्यसेत् । अनलं तदधास्थं च कृत्वा षोढा नियोज्य च ॥११॥ क्रमेण योजयेदेषामानन्दं प्रथमस्य च। विष्णुमूर्जमथैश्वर्यं भूधरं परमेश्वरम् ॥ १२ ॥ चान्द्री व्योमेशसंयुक्तां सर्वेषामुपरि न्यसेत् । विद्धि षड्ढदयादीनि
[लक्ष्म्याः सखीमन्त्रः]
सखीनामधुना शृणु ॥ १३ ॥ आदाय केवलं सत्यं तत्स्थितं वरुणं ततः। मायायुक्तं ततः सोमं वरुणं रामभूषितम् ॥ १४ ॥ चान्द्री व्यापी क्रमाद्योज्यौ सर्वेषां मनि वै ततः । ऋद्धिः वृद्धिः समृद्धिश्च विभूतिरपि सा सखी ॥ १५ ॥
[ लक्ष्म्या अनुचरमन्त्रः ] लकारस्त्वादिदेवस्थस्सोमोऽथ भुवनस्थितः । द्विधाऽमृतं समादाय भूधरेण समन्वितम् ।। १६ ॥ पूर्ववचिरसंयुक्तमेतत्कुर्याच्चतुष्टयम् । लावण्यः सुभगो नाम्ना मौभाग्यश्च तृतीयकः ॥ १७ ॥ चतुर्थस्सौमनस्यश्च चत्वारोऽनुचराः स्मृताः । सर्वेषां प्रणव पूर्व नामस्वाहानमोनुगम् ॥ १८ ॥
[मण्डलम् ] चतुरस्रं चतुर कृत्वा पूर्वोदितं पुरम् । तन्मध्येऽष्टदलं पद्म लिखेच्छुल्लारुणप्रभम् ॥ १९ ॥ सितानि चतुरालिख्य कोणेषु स्वस्तिकानि च ।
[न्यासः ] व्यापकत्वेन तु पुरा माणिबन्धमुखादिगम् ॥ २० ॥ विन्यस्य मूलमन्त्रं तु हस्ते देहे च केवलम् । पश्चादादौ तु हस्ताभ्यां लक्ष्मीमन्त्रं तथा न्यसेत् ॥ २१ ॥
J वाव्य: A
For Private and Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २७]
शक्तिमन्त्रसाधनम्
३०१
तदङ्गानि हृदादीनि हस्ते देहे च विन्यसेत् । तस्यानुगचतुष्कं यद्देवीनां तदनु न्यसेत् ॥ २२ ॥ प्रदेशिन्यादितो हस्ते देहे तदनु विन्यसेत् । उत्तमाङ्गेऽथ हृन्मध्ये ऊर्वोर्जानुद्वये तथा ॥ २३॥ लावण्याद्याश्च चत्वारो हनामादौ करद्वये । अङ्गुष्ठान्तं करे न्यस्य देहे तदनु नारद ॥ २४ ॥ दक्षिणे च तथा वामे स्कन्धे पक्षद्वये तथा ।
[लक्ष्म्या मानसयागः ] न्यासं कृत्वा यथान्यायं श्रीकामोऽथ यजेदादि ॥२५॥ लययागमयोगेण लक्ष्मीमत्रं तु केवलम् । कृत्वावलोकनायं तु ततो बाह्ये तु विन्यसेत् ॥ २६ ॥
[बाह्ययागार्थो मण्डले विन्यासः ] मूर्तिमन्त्रयुतं मूलं कर्णिकोपरि नारद । सकलाकलदेहं च सर्वमन्त्रात्मकं प्रभुम् ॥ २७ ॥ तदुत्सङ्गगता लक्ष्मी स्वमत्रेणावतार्य च । पूवोक्तध्यानसंयुक्तां भोगमोक्षपसिद्धये ॥ २८ ॥ तदानेये तदीशाने वायवीये च नैऋते । चत्वारि हृदयादीनि नेत्रं केसरसन्ततौ ॥ २९ ॥ तदने दक्षिणे पृष्ठे वामपत्रे क्रमान्यसेत् । चतुष्टयं तु शुद्धा(ऋद्ध्या ?), द्विभुजं तु तदाकृति ।। ३० ॥ पद्मगौरपतीकाशं श्रीवृक्षचमराङ्कितम् (?) । पद्मासने चोपविष्टं प्रेक्षमाणं तदाननम् ॥ ३१ ॥ स्वस्तिकानां तदीशादिकोणस्थाने निवेश्यते । लावण्याद्यचतुष्कं तु पीतवर्ण चतुर्भुजम् । ३२ ॥ नीलकौशेयवसनं पद्मकुम्भकरान्वितम् । नलिनीध्वजहस्तं च सफलामलवृक्षधृत् ॥ ३३ ॥ द्वारेष्वस्त्रं चतुर्दिक्षु न्यस्य पूज्य यथा पुरा ।
[ जपहोमादिविधिः ] मूलमन्त्रयुतां देवी लक्ष्मी लक्ष्मीप्रदां द्विज ॥ ३४ ॥
I चरमाङ्गि V.
For Private and Personal Use Only
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
जयाख्यसंहिता
[प. २७ जप्त्वा कृत्वा ततो होमं सघृतैस्तु तिलाक्षतैः । सामलैः श्रीफलैश्चैव सक्तुलाजैस्तु पङ्कजैः॥ ३५ ॥ यथाशक्ति ह्यसङ्घयैस्तु होमान्ते च ततो द्विज । लक्ष्मीरूपधरो भूत्वा साधकः कृतनिश्चयः ॥ ३६ ॥ जपेल्लक्षाणि वै पञ्च शुद्धाहारो जितेन्द्रियः । होमं कुर्याज्जपान्ते तु क्रमाद्विल्वफलाम्बुजैः ॥ ३७॥ पयोमधुघृताक्तैस्तु अयुतायुतसंख्यया ।
[लक्ष्मीमन्त्रसिद्धिजं सामर्थ्यम् ] ददाति दर्शनं विप्र होमान्ते परमेश्वरी ॥ ३८ ॥ पुत्र सिद्धाऽस्मि ते ब्रूहि यत्ते मनसि चेप्सितम् । कुरु कर्माण्यभीष्टानि मन्मन्त्रेणाखिलानि च ॥ ३९ ॥ अद्य प्रभृति निश्शङ्को द्वन्द्वोपद्रववर्जितः । एवमुक्त्वा तु सा देवी याति यत्रागता तु वै ॥ ४० ॥ ततः कर्माणि वै कुर्यालक्ष्म्योक्तानि तु साधकः । तुष्टाऽभीष्टां श्रियं दद्यादर्थिनामर्थकामिनाम् ॥ ४१ ॥ संक्रुद्धो निर्धनं कुर्याद्वाआत्रेण धरेश्वरम् । शुद्धं कुर्यात्सकृद्ध्यानान्मन्त्रजापाच हाटकम् ॥ ४२ ।। पूरयित्वाऽम्भसा कुंभं क्षीरेण मधुनाऽथवा । निधाय दक्षिणे हस्ते वामं तदुपरि न्यसेत् ॥ ४३॥ शतमष्टाधिकं मनं जपेद्धयानसमन्वितम् । रसेच्छामुनिवेशस्थो धेकचित्तः समाहितः॥४४॥ रसेन्द्रत्वं समायाति यत्कुम्भे त्वाहृतं जलम् । सरसो लक्षवेधी स्याच्छस्त्रादीनां भवेद्विज ॥ ४५ ॥ करोति कायमजरं जरारोगविवर्जितम् । अङ्गुष्ठोदरमात्रं तु पुरा पाषाणमाहरेत् ॥ ४६ ।। दक्षिणेन च हस्तेन वामे च बदरीसमम् । अभिमन्य तु द्वौ मुष्टी द्वे शते षोडशाधिके ॥ ४७ ॥ दक्षिणस्थं तु पाषाणं रत्नत्वमुपयाति च । वामे मुक्ताफलत्वं च महामूल्ये तु ते उभे ॥ ४८ ॥
I तिलामेतु A तिला जतु C. L.
For Private and Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०३
प. २७]
शक्तिमन्त्रसाधनम् यद्यदिच्छति जात्या वै तत्तद्रत्नं भवेत्तदा। तथा मुक्ताफळं यद्यत्सतिभाति करोति तत् ॥ ४९ ॥ गोगजाश्वसमुद्भूतमस्थि चादाय पाणिना । शतार्धमानितं कृत्वा प्रवालत्वं प्रयाति तत् ॥ ५० ॥ शताभिमश्रितं कृत्वा पुसीसे तथाऽयसम् । जायते कलधौतं तु रजतं वाऽथ निर्मलम् ॥ ५१ ॥ यद्यद्हत्विा विप्रेन्द्र यं यं वा तु समीहते । क्रुद्धो वा परितुष्टश्च तत्तत्कुर्यात्तु नान्यथा ॥ ५२ ॥ एवमश्ममयानां तु अन्यत्वमुपपद्यते । या या मनास वै यस्य विभूतिं प्रददाति च ॥ ५३ ॥ तां तां ददाति तस्याशु धनधान्यगवादिकम् । लिखित्वा भूर्जपत्रे तु यागन्यासक्रमेण तु ॥ ५४ ॥ रोचनाकुडमान्यां तु सन्धारयति यः सदा । सुवर्णवेष्टितं चाङ्गे लक्ष्मीमत्रं तु नारद ॥ ५५ ॥ तस्यायुषरिश्रयो द्वादिस्सर्वसत्वाश्रयो महान् । मामयान्महती पूजां यत्र यत्र च संविशेत् ॥ ५६ ॥ इदमाराधनं प्रोक्तं श्रीकामानां समासतः।
[कीर्तिमन्त्रसाधनप्रकारः ] कीर्तिमन्त्रविधानं तु सांप्रतं मेश्वधारय ॥ ५७ ।। विलिख्य कमलं षोढा अनलासनसंस्थितम् । अङ्कयेच्छिरसा विष लाक्षम्यमङ्गगणं यथा ॥ ५८ ॥ सर्वत्र चास्त्रमन्त्रस्य तच्चिद्रं परिवर्जयेत् ।
[ कीर्तेः सखीमन्त्राः ] शान्तिदं च ततस्सोमं मर्दनं शङ्करं ततः ॥ ५९ ।। क्रमेणालिख्य चतुरः कालपावकसंस्थितान् । व्यापी चान्द्री ततो माया एकैकस्मिंस्तु मूर्धनि ॥ ६०॥
द्युतिः सरस्वती मेधा धृतिः कीर्तिः सखीगणः । Iोपचयो A 2 मन्दरं A
For Private and Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
जयाख्यसंहिता
[प. २७ [ कीर्तेरनुचरमन्त्राः] आनन्दयुक्तं वरुणमप्रमेयं च केवलम् ॥ ६१ ॥ पवित्रमनलारूढं स्रग्धरं च तथाविधम् । आनन्देनापि चाक्रान्तं चतुर्णा मूर्ध्नि योजनम् ॥ ६२ ॥ विश्वाप्यायकरो व्यापी क्रमादनुचरास्त्वमी । वागीशो ह्यभयश्चैव प्रसादत्राणसंज्ञितः ॥ ६३ ॥
[पूर्ववन्मण्डलादिविधानम् ] न्यासो हृत्पद्ययागश्च सर्व विद्धि पुरोदितम् । पूर्वोक्तं मण्डलं कृत्वा सितपीतं तदन्तरे ॥ ६४ ॥ किं तु वै पङ्कजं कुर्याद्विन्यसेत्तदनन्तरम् । विभोरुत्सङ्गगां कीर्ति हृदादीनि यथा पुरा ॥६५॥
[ सखीनामनुचराणां च ध्यानप्रकारः ] क्रमाद्धयानं सखीनां च भृणुष्वानुचरेष्वपि । द्विभुजा हेमवर्णाश्च कीर्तिरूपाः स्मिताननाः ॥ ६६ ।। सुपुस्तकं करे वामे दक्षिणे चामरं करे ।। ध्यायेत्किशुकवर्णास्ताः कान्तरूपा मनोहराः ॥ ६७ ॥ तदाऽनुगचतुष्कं तु चतुर्हस्तं सिताम्बरम् । वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ॥ ६८ ॥ शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम् । सुपुष्पं षट्पदोपेतं पराभ्यां च निबोध मे ॥ ६९॥ पूर्णचन्द्रोपमं वामे दर्पण दक्षिणे द्विज । मयूरव्यजनं शुभं ध्यात्वैवं पूजयेत्ततः ॥ ७० ॥
[होमजपयोविधिः] अर्घ्यपुष्पादिकाः सम्यक् दत्वा शक्त्याऽथ होमयेत् । तिलानि चाज्यसिक्तानि गन्धधुपान्वितानि च ॥७१ ॥ देवीरूपं तु होमान्ते कृत्वा पुष्पाञ्जनाम्बरैः । एकान्ते विजने स्थित्वा मौनी मूळफलाशनः ॥ ७२ ॥ अपेल्लक्षत्रयं मन्त्री जपान्ते होममाचरेत् । कक्षकसंख्य विमेन्द्र तण्डुलैस्तिलमिश्रितैः ॥ ७३ ॥
For Private and Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २७ ]
www.kobatirth.org
३५
शक्तिमन्त्रसाधनम्
कापिलेन घृतेनैव क्षीरमिश्रेण नारद । एकैकं च घृतादीनां सहस्रं चाथ होमयेत् ॥ ७४ ॥ दद्यात्पूर्णाहुतिं पश्चात् क्षीरेणाज्यान्वितेन च । पतितायां तु पूर्णायामायाति परमेश्वरी ।। ७५ ।। साधु साध्विति वै ब्रूते स्थित्वाऽग्रे साधकस्य च । एह्येहि परमं धाम त्यजेदं भौतिकं पुरम् ॥ ७६ ॥ उपभुङ्क्ष्व परान्भोगानक्षमध्यगतो महान् । मदीयेनाखिलं कर्म मन्त्रेण कुरु साधक ॥ ७७ ॥ एवमुक्त्वा तु सा देवी गगनं च व्रजेत्ततः । साधकः कीर्तिमन्त्रेण कुर्यात्कर्म यथेप्सितम् ॥ ७८ ॥ [ कीर्तिमन्त्रसिद्धिजन्यं सामर्थ्यम् ] ददाति यस्य यत्किञ्चित्तस्य तच्चाक्षयं भवेत् । तेनासौ लभते कीर्तिं यावच्चन्द्रार्कतारकम् ॥ ७९ ॥ मचण्डानां मनुष्याणां मध्यस्थो यदि बुध्यते । वक्त संसदि वा किंचित् प्राप्नुयाद्विपुलं यशः ।। ८० ॥ अभिभूय जनान्सर्वानुत्कृष्टत्वं प्रयाति च । जवा सिद्धान्नभाण्डं तु स्वल्पं कालेऽन्नसङ्कटे ॥ ८१ ॥ च्छानां जनानां तु यथेच्छमशनं द्विज । ददाति चाक्षयं तस्मात्सप्ताहमनिशं यदि ॥ ८२ ॥ प्राप्नुयान्महतीं कीर्ति यावदाभूतसंप्लवम् । सुभिक्षे लवमात्रं तु प्रदाय कनकस्य च ॥ ८३ ॥ परिजप्य सहस्रं तु विधिना परिसंस्थितम् । प्रयाति तत्प्रभूतस्वं दीयतेऽर्थिजनाय च ॥ ८४ ॥ अविच्छिन्नं द्विसप्ताहं संक्षयं नाधिगच्छति । तेनासौ महतीं कीर्ति प्राप्नुयाच्छाश्वतीं द्विज ॥ ८५ ॥ आदाय तोयकलशं नागेन्द्रभवनाद्विज । प्रयायान्मरुभूमिं वै तत्र निम्ने तु भूतले ॥ ८६ ॥ निक्षिप्य पर्वताग्रे वा सहस्रपरिमन्त्रितम् । स पन्नगेश्वरस्तत्र परिचारान्वितो द्विज ॥ ८७ ॥ रक्षसुदकमातिष्ठेद्यावत्तिष्ठति मेदिनी ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३०५
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
जयाख्यसंहिता
तेनासौ महती लोके कीर्ति प्राप्नोति नारद ॥ ८८॥ काले तु बीजरोहीये यदि देवो न वर्षति । आदाय मृत्कणं हस्ते तटाकाजलमर्दितम् ॥ ८९॥ तं मध्यस्थ यक्लिन्न (?) परिजप्य शतत्रयम् । 'कख (मुख ?) श्वासैस्तु सन्तप्तं कृत्वा मन्त्रमनुस्मरेत् ॥९० ॥ प्रक्षिपेद्गगने तद्वन्मेषत्वमुपयाति च । पूरयेन्मेदिनी सर्वी जलेन जलदस्तु सः॥९१ ॥ तदाज्ञया वसेत्तावत् तस्मिन्देशे स मेघराद् । वर्षे तदुपयोग्यं च यावत्संपद्यतेऽखिलम् ॥ ९२ ॥ तेनासौ महतीं कीर्ति प्राप्नुयाच त्रिलौकिकीम् । संपादयति विमेन्द्र यस्य यन्मनसेप्सितम् ।। ९३ ।। प्रभावान्मन्त्रराजस्य प्रसादादच्युतस्य च । लिखितं पूर्ववदध्वा वस्ने वा दक्षिणे भुजे ॥ ९४ ॥ माप्नुयान्महती वृद्धिं पूर्णा कीति सरस्वतीम् । एतत्संक्षेपतः मोक्तं कीर्तिमन्त्रस्य नारद ॥९५॥
[जयामन्त्रसाधनप्रकारः ] संविधानमपूर्व च सन्ततेरपि भूतिदम् । जयाख्यमधुना विद्धि विधानं विष्णुभाविनाम् ॥९६॥
[जयाया अङ्गमन्त्रः] आदाय शाश्वतं पोढा कृत्वा चानलगं क्रमात् । आक्रान्तं पूर्ववत्कुयोदङ्गषद्कस्य सिद्धये ॥ ९७॥
[जयायाः सखीमन्त्रः] अजितं विष्णुना युक्तं वाराहं रामवेष्टितम् । ध्यापकं केवलं चाऽथ सोमं रामसमन्वितम् ॥ ९८॥ शिरसा चिह्नयेत्माग्वञ्चतुरः क्रमशो मुने । सख्यो जयन्ती विजया तृतीया त्वपराजिता ॥ ९९ ॥ सिद्धिश्चतुर्थी विज्ञेया शृणुष्वानुचराननु । 1 भयाक्रिष्टं A2 खग A
For Private and Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २७]
शक्तिमन्त्रसाधनम्
३०७
[जयाया अनुचरमन्त्रः] आरूढः पद्मनाभस्तु शाश्वतः केवलो द्विज ॥ १००॥ प्रधानं च तथोहामं क्रमेणैतानि योजयेत् । येषामुपरि वैनेयश्चान्द्री व्योमसमन्वितः ॥ १०१॥ प्रतापी जयभद्रश्च तृतीयस्तु महाबलः । उत्साहाख्यश्चतुर्थस्तु कृत्वा न्यासं तु पूर्ववत् ॥ १०२॥ 'इष्ट्वा भुवननाथं तु पूजयेच ततो बहिः।
[मण्डलादिविधानम् ] मण्डलं पूर्ववत्कृत्वा तन्मध्ये पङ्कजं लिखेत् ॥ १०३ ॥ नीलोत्पलाभातुल्येन रजसा च स ( चाष्ट! ) पत्रकम् । तत्रोत्सङ्गगतां विष्णोर्हृदयाघोजयेज्जयाम् ॥ १०४॥ शेषमन्त्रगणन्यासान्पूर्वपूर्वक्रमेण तु । कर्तुः (कुर्यात् ?) ध्यानं च सर्वेषां समासादवधारय ॥१०५॥
[ जयायाः सखीनामनुचराणां च ध्यानप्रकारः] हृदादीनां पुरा प्रोक्तं मूलमन्त्रप्रसङ्गतः। नीलनीरजवर्णाश्च प्रसन्नवदनेक्षणाः ॥ १० ॥ पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः। सितचामरहस्ताश्च चित्रपत्रफलोधताः॥१०७॥ निरीक्षमाणा वदनं जयाया अजितस्य च । कुन्दकुमलवर्णाभाः प्रसन्नमुखपङ्कजाः ॥१०८ ॥ रक्ताम्बरधराश्चैव चतुर्हस्ता महाबलाः । धनुर्वाणकराश्चैव गदाचक्रधरा द्विज ॥ १०९ ॥ चत्वारोऽनुचरा ध्येयाः पुष्पाभरणभूषिताः। पूजयेच ततो भक्त्या होमं कुर्यादनन्तरम् ॥ ११० ॥
[ होमादिविधिः ] तिलैः सिद्धार्थकोपेतैः हविषा गुग्गुलेन च । होमावसाने विप्रेन्द्र कृत्वा रूपं जयात्मकम् ॥१११ ॥
जयाऽहमिति वै बुद्धा चेतसोपस्थितं महत् । 1 वननाभस्तुमध्ये तु C L, Y. ' इष्ट्वा हृदन्तरे पूर्वम् ' इति पाठश्चेत्प्रकरणसमुचितः।
2 चाष्टपल्लवम् A
For Private and Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २७ वीरस्थानं समासाथ निश्शको जनवर्जितम् ॥ ११२ ॥ वर्मणाऽस्त्रेण दिग्बन्धं कृत्वा दुष्टनिबर्हणम् । मारभेत जपं पश्चात् पयोऽन्नफलभुक्सदा ॥ ११३॥ युक्तोऽन्तरसहायेन मौनी ध्यानपरायणः । मणिपत्य हरि मूनों माक् स्वमन्त्रेण नारद ॥ ११४॥ जपेल्लक्षचतुष्कं तु जपान्ते होममाचरेत् । समित्मादेशमात्रा तु रक्तचन्दनसंभवा ॥ ११५॥ तासामयुतहोमस्तु घृताक्तानां तु होमयेत् । सिद्धार्थकायुते द्वे च मधुमिश्रा महामुने ।। ११६ ॥ अयुतत्रितयं चाथ जुहुयादसितैस्तिलैः । मधुत्रितयसंपृक्तैरन्ते पूर्णाहुतित्रयम् ॥११७ ॥ मधुक्षीरघृतैर्विम क्रमेण परिहोमयेत् । ततो भगवती विम समायाति जया स्वयम् ॥ ११८॥
[जयायाः प्रसादः ] मुसिद्धाऽस्मि च ते पुत्र मन्मन्त्रेण समाचर । यदभीष्टं तु वै कार्य निश्शङ्को विगतज्वरः ॥ ११९ ॥ उक्त्वेत्यदर्शनं याति देवी नारायणात्मिका ।
[जयामन्त्रसिद्धिजन्यं सामर्थ्यम् ] ततः कर्माणि कुर्वीत विविधानि त्वनेकशः ॥ १२० ॥ लोकेऽस्मिन्यान्यभीष्टानि आत्मनश्च परस्य वा । तत्राप्युदेशतो वक्ष्ये शृणु तत्त्वेन नारद ।। १२१ ॥ ज्वालाभद्रासनां ध्यायेद्देवीमन्त्रेण साधकः । उदाहयति वै यस्य यस्मिन्यस्मिंस्तु वस्तुनि ।। १२२ ।। निर्जित्य न्यायतस्तं वै जयमामोत्ययत्नतः । गजाश्वशस्त्रभृत्पूर्ण परसैन्यं बलान्वितम् ॥ १२३ ॥ दृष्वाऽन्यस्य समायातं हन्तुमभ्युधतं रणे । परिजप्य धनुः खङ्गं खेटकं बाणपञ्चकम् ॥ १२४ ॥ प्रेरयेद्यस्य वै दत्वा स गत्वा च चमूमुखम् । विदारयति चैकाकी जयमाप्नोति शाश्वतम् ॥ १२५ ॥ 1वन Y CL. महाबलम् A
For Private and Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २७]
www.kobatirth.org
शक्तिमन्त्रसाधनम्
ध्यात्वा दक्षिणपाणिस्थं त्रिकोणं वह्निमण्डलम् । तन्मध्ये चिन्तयेदेवीं परिवारसमन्विताम् ॥ १२६ ॥ मत्तेभसिंहसर्पाणामशनीनां च दर्शयेत् ।
क्षिप्रं पराङ्मुखा यान्ति दृष्ट्वा हस्ततलं तु तत् ॥ १२७ ॥ खादिरं मुसलं स्पृ (सृ?)ष्ट्वा आदाय शतमन्त्रितम् । कृत्वा गत्वा बिलद्वारं 'चातुर्वर्ण्यजनान्वितम् ॥ १२८ ॥ मुसला हननान्यष्टौ दद्यात्तत्र शनैः शनैः । देवीमन्त्रे च (?) विप्रेन्द्र अस्त्रसंपुटितेन तु ॥ १२९ ॥ फट्कारान्तेन तु ततो विलयन्त्रं व्रजेदधः । समस्तजनसंयुक्तो विशेषात्साधकोत्तमः ॥ १३० ॥ भित्वा यन्त्राण्यनेकानि जित्वा दानवपुङ्गवान् । जनानां योजनं तत्र कृत्वा कान्तागणैः सह ।। १३१ ॥ दत्वा रसात्मकं पानं स्वहस्तेन महाबलः । स निर्याति स्वमार्गेण तेनैव स्वनिवेशनम् ॥ १३२ ॥ करोति यदि विप्रेन्द्र मतिं मन्त्री जगत्रये । जयं प्रत्यविचारेण गदाचक्रधरोद्यतः ॥ १३३ ॥ पाशाङ्कुशधरो वाऽथ जयं प्राप्नोति नान्यथा । लिख्य योजनया भूर्जे कुङ्कुमेन घनेन च ॥ १३४ ॥ संपुटीकृत्य वै नाम निधाय जनमध्यगम् । सदाऽसौ जयमामोति दिव्यैः सर्वैस्तु लीलया ॥ १३५ ॥ विलिख्य चन्दनेनैव पयसा कुङ्कुमेन च । धारयेद्यो गले वस्त्रे भुजे वामेऽथ दक्षिणे ॥ १३६ ॥ स सर्वत्र जयं विप्र संप्राप्नोत्यविचारतः । जयार्थं मुनिशार्दूल मन्त्रं वै यत्र कुत्रचित् ॥ १३७ ॥ मन्त्री प्रयोजयेच्छश्वत्तत्र तत्राप्नुयाज्जयम् । जयाविधानमित्येतत्समासात्परिकीर्तितम् ॥ १३८ ॥
[ मायामन्त्रसाधनप्रकार: ] मायाख्यमधुना वच्मि संविधानं यथास्थितम् । 1 चतुर्वसु A
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३०९
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २७
[ मायाया अङ्गमन्त्रः ] पोदा प्रधानमादाय कालपावकसंस्थितम् ॥ १३९ ॥ ततस्तच्चाङ्कयेत्माग्वत्स्वरैः प्राक् शिरसा तदा । षडेतान् हृदयादीन्वै विद्धि शेषं महामुने ॥ १४० ॥
[सखीमन्त्राः] भधानोग्य ध्रुवो रस्थो मद(दम' ?)नो पोऽनलोर्ध्वगः । आदेयास्त्वय सर्वेषामोदनानन्दको क्रमात् ॥ १४१ ॥ भुवनो योगदाता च व्यापी चान्द्री चतुष्वपि । मोहिनी भ्रामणी दुर्गा प्रेरणी च महामुने । १४२ ।। मायासख्यः स्मृता घेताश्चत्वारो रक्तभासुराः।
[सखीनां ध्यानप्रकारः ] लावण्येन तु वीर्येण सौन्दर्येण च तेजसा ॥ १४३ ॥ मायाख्येन तु संयुक्ताः सितवस्त्रानुलेपनाः। चामराङ्कशहस्ताश्च बद्धपद्मासनस्थिताः।। १४४ ॥
[ मायाया अनुचरमन्त्राः ] प्रधानं गोपनोपेतं तं तु वै केवलं त्वतः । शङ्करं कमलं चैव क्रमाद्याच्च केवलौ ॥ १४५ ॥ सर्वेषामुपरि ब्रह्मन् व्यापी चान्द्री च विन्यसेत् । मागेकैकस्य चोङ्कारमन्ते संज्ञानमोयुतम् ।। १४६ ॥ मायामयो महामोहः शम्बरश्च कलीश्वरः। चत्वारोऽनुचरा घेते ध्येयास्त्वलिकुलप्रभाः॥ १४७॥
_ [मायानुचराणां ध्यानप्रकारः ] चतुर्भुजा महाकायाः सौम्यवाः स्मिताननाः । केयूराभरणोपेताः पीताम्बरधरास्तु वै ॥ १४८॥ हारनूपुरसंयुक्ता नानाकुसुमभूषिताः । तुषारधूलिधवलाः खङ्गपाशसमुद्यताः॥ १४९ ॥ बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये । एवमुद्धत्य विधिवन्मायीयां मन्त्रसन्ततिम् ॥ १५० ॥
[न्यासविधिः ] स्वहस्ते पूर्ववन्यस्य विग्रहे तदनन्तरम् । 1 दमनो वै नलो A
For Private and Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५. २७]
शक्तिमन्त्रसाधनम् हृदयान्तर्गतं चेष्ट्वा बाह्यतश्चावतार्य च ॥ १५१ ॥
[ बाह्ययागविधिः] मन्त्रोत्सङ्गगता न्यस्याः प्राग्वच्चाङ्गादयोऽखिलाः।
[मुद्राविधानम् ] प्रपूज्य विधिवद्देवीं स्वां मुद्रां दर्शयेत्ततः ।। १५२ ॥ मागुक्तानां चतुर्णा तु भिन्नानामपि 'सा स्मृता । सर्वासां देवतानां च "मुद्रासंघर्षसङ्गिकम् ॥ १५३ ॥ मूलमन्त्रोदितं विद्धि देवताङ्गैः समन्वितम् । साधारणं सखीनां च षोडशानां तु नारद ॥ १५४ ॥ स्वमन्त्रयोजितामेकां मुद्रामप्यवधारय ।
[महायोनिमुद्रा ] संमुखौ तु करौ कृत्वा तथा वै संप्रसारितौ ॥ १५५ ॥ कनिष्ठानामिकाभ्यां वै युगलं युगलं द्विज । मेलयेन्नखदेशाच यथा स्यादेकपिण्डवत् ॥ १५६ ॥ अङ्गुलीभिश्च तिसृभिः पाणिमध्ये निराश्रयम् । अङ्गुष्ठौ दण्डवत्कृत्वा प्रान्तलग्नौ प्रसारितौ ॥ १५७ ॥ अगुलीनां चतसृणां विश्रान्तौ चोदरावधि । सर्पकुण्डलवत्कृत्वा प्रयत्नात्तर्जनीद्वयम् ॥ १५८ ॥ प्रसार्य चाग्रतो लग्ने मध्यमे द्वे महामुने । नीता सा जन्मभूमेस्तु समारभ्य करद्वयम् ॥ १५९ ॥ कुर्याचैवातिसंलग्नं मणिबन्धावसानतः । ईषदस्पृष्टमूलेन मणिबन्धं करद्वयात् ।। १६० ॥ कुर्याद्विकसितं चैव मुद्रैषा मुनिसत्तम । महायोन्यभिधाना च त्रिलोकजननी पुरा ॥ १६१ ॥ वशीकुर्याजगत्सर्व कामतो यदि योजयेत् । अत्रानुष्ठानसक्ता स्त्री बध्वा दुरात्मदर्शयेत् ॥ १६२ ॥ मुनीनां गतसङ्गानां क्षोभमायान्ति ते क्षणात ।। पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च ॥ १६३ ॥
निवृत्तकामधर्मासु अबलास्वथवा मुने । 1 ता: A 2 सड्कार्पसातिम् A
For Private and Personal Use Only
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाझ्यसंहिता
[प. २७ क्षुभ्यन्ति मदनाच सकामासु च का कथा ॥ १६४ ॥
[अनुचरमुद्रा ] वक्ष्येऽथानुचराणां तु षोडशानां समासतः। द्विजैरमुद्रां(?)सामान्यां सनिधीकरणे शुभाम् ॥ १६५ ॥ पृष्ठलमो करौ कृत्वा मोक्षयेचदनन्तरम् । प्रादेशिनीयुगं चैव कन्यासायुगलं तथा ॥ १६६ ॥ अधोमुखं तु सुस्पष्टं ताभ्यां मध्यान्महामुने । कनिष्ठिकाद्वयं लग्नं विरलं तर्जनीद्वयम् ।। १६७ ॥ मध्यमानामिकानां तु युग्मं युग्मं तु धारयेत् । एकलन नखोद्देशाधावत्पर्व तु मध्यमम् ॥ १६८ ॥ ऊर्ध्ववकं मुनिश्रेष्ठ समेन धरणेन तु । सुस्पष्टौ लम्बमानौ च अदुष्ठौ चाप्यधोमुखौ ॥ १६९ ॥ परस्परं तु दूरस्थौ मुद्रैषा सर्वकामदा। स्वमन्त्रसंयुतां चैव पूजाकाले प्रदर्शयेत ॥ १७० ॥ चतुर्भुजानुकारा' च (?) सर्वेषां सिद्धिकामदा । एवं मुद्रागणं दत्वा जप्त्वा च तदनन्तरम् ।। १७१ ॥
[होमादिविधानम् ] होमं तदनु वै कुर्यात्तिलैः सिद्धार्थकान्वितैः । सकुडमघृतक्षीरसंप्लुतैस्तण्डुलादिभिः ॥ १७२ ।। ततो नियममाश्रित्य कृत्वा तदनु नारद । देवीरूपं स्वमात्मानं भावनाप्यु (घु ? ) पचारतः ॥ १७३ ॥ प्रयायाद्विजनस्थान प्रौढयुक् स्वासनान्वितः । जपेल्लक्षाणि वै सप्त पूर्वोक्तविधिना व्रती ॥१७४ ।। क्षीरमूलफलाहारो देशकालवशात्तथा । अयाचितैकभिक्षाशी तदभावाच नारद ॥ १७५ ।। स्वशिष्यसाधितं चानं मन्नपूतमसैन्धवम् । तैलमांसविनिर्मुक्तं सन्ध्याकालेऽप्युपस्थिते ॥ १७६ ॥ अतृप्तमपि भुञ्जीत भावितं मधुसर्पिषा । जपान्ते विधिवन्मवी होमं कुर्यात्मयत्नतः ॥ १७७॥
In A
2प्रोडA
For Private and Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २७ ]
शक्तिमन्त्रसाधनम
३१३
बलां मोदां तथा मांसी चक्राङ्गी नागकेसरम् । कुंकुमं चन्दनं क्षोदं रजनीचूर्णमेव तु ॥ १७८॥ मेलयेत्सुस्थि(सि?)तानां च तिलानां मधुना तथा । भावयेत्सघृतेनैवं त्रिलक्षं जुहुयात्ततः ॥ १७९ ॥ मध्यमानामिकाभ्यां च अंगुष्ठाग्रेण नारद । अन्तेऽयुतत्रयं चैव समिधां परिहोमयेत् ।। १८०॥ पाग्राजाकेतरूत्थानां खादिराणां ततोऽपरम् । मुरदारुमयीनां च तृतीयमयुतं ततः ॥ १८१॥ दधात्पूर्णाहुतिं चैव विशुद्धनान्तरात्मना । पतितायां तु पूर्णायामायाति परमेश्वरी ॥ १८२ ॥ परिवारान्विता देवी भाषते साधु साध्विति । कुरु कार्यमभीष्टं च मत्रेण त्वधुना व्रज ॥ १८३ ।। इदमुक्त्वा बजेसूर्ण देवी विष्णुनिकेतनम् ।
[सिद्धिज सामर्थ्यम् ] ततः स साधकवरः कर्माणि विविधानि च ॥ १८४ ।। पारभेन्मनसा विष यान्यभीष्टानि सर्वदा । आत्मार्थे वा परार्थे वा लेशतः शृणु नारद ॥१८५॥ प्रजप्यामलकं बिल्वं सकृपगृहं विशेत् । कोशस्याग्रे विनिक्षिप्य यत्र कुत्र स्थितस्य च ॥१८६ ॥ गगनात्पतिते (तति!) तूर्ण यद्यदुक्तं समीहते । यद्यचाभरणं विष यद्वा वसनं शुभम् ।। १८७॥ 'एवं वै व्रीहिगुलिकं तथैव तिलतण्डुलम् । क्षिपेद्धान्यखले पूर्णे कोष्ठागारेऽथ खातके ॥ १८८॥ राजकीये तथा स्वर्ण (?) यत्र यत्र स्थितस्ततः । ययत्समीहते धान्यं सस्यं वा तण्डुलान्वितम् ॥ १८९ ।। तत्तदग्रेऽथ गगनात्पतसथ यथेप्सितम् । एवमेव तु सिद्धानं गुलिकां परिजप्य च ॥ १९० ॥ क्षित्वा महानसोद्देशे सिद्धानं वर्षयेक्षणात ।। गुलिकां गोमयेनैव कृत्वा बदरसंमिताम् ।। १९१ ॥
I एतं
A
For Private and Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २७ निक्षिप्य गोत्रजस्यान्तस्सप्तवाराभिमन्त्रिताम् । ध्यानमात्राक्षणस्यान्ते दधिक्षीराज्यपूरिताः ॥ १९२ ॥ भाण्डाश्च पृष्ठतः पश्येद्यत्र तत्र स्थितो व्रती । मजप्य बदरं विम फलमन्यत्तु वा कचित् ।। १९३ ॥ क्षिपेन्मधुवने राज्ञः फलाकृष्टिं करोति च । मपुष्पवाटिकायां तु पुष्पमेकं विनिक्षिपेत् ॥ १९४ ॥ जप्त्वा वारत्रयं मन्त्री पुष्पाण्याकर्षयेत्क्षणात् । यत्र यत्र तदङ्गोत्थं सप्तजप्तं विनिक्षिपेत् ॥ १९५ ॥ तत्र तत्र च तत्तिष्ठेत्संकल्पे तु कृते सति । यथेच्छं तु समाकृष्टं तत्र तत्र च तहजेत् ॥ १९६ ॥ न चापि साधकवरस्संविण्णो (मो?) जायते कचित् । कृत्वाऽङ्गारकणं चैव शतजप्तं तु नारद ।। १९७ ॥ क्षिपेत्सलिलमध्ये तु ज्वलन्तं (मज्वलत्?) तत्मदृश्यते । कुशाग्रस्थं जलकणं शतवाराभिमत्रितम् ॥ १९८ ।। कृत्वा हुताशराशौ तु ज्वलमाने विनिक्षिपेत् । भवेत्पानीयमिव च स वह्निदृश्यते क्षणात् ॥ १९९ ।। वालुकापरिपूणे तु अरण्यं च तृणोज्झितम् । दृष्ट्वा तत्र विनिक्षिप्य तृणं च शतमन्त्रितम् ॥ २००॥ पुष्पपत्रसमाकीर्ण पत्रपल्लवसंकुलम् । कुर्यान्नन्दनतुल्यं तं तोयशालिसमावृतम् ॥ २०१॥ नानाविहगसंपूर्ण पत्तनोपवनान्वितम् । पुरमाकारसंपूर्ण देवतायतनान्वितम् ॥२०२॥ गेयदेवध्वनियुतं ललनाभिश्च शोभितम् । नृपाणामेतदाश्चर्य दर्शनीयं सदैव हि ॥ २०३ ॥ अनोकहेष्वरण्येषु नीरसेषु सदैव हि । इच्छयाऽऽपस्तथाऽनानि भोगांश्च विविधानि च ॥ २०४ ॥ करोति मन्त्रितैर्लोष्ठोमयेनाष्टसङ्घयया । अरिवगै मुनिश्रेष्ठ संमुखे संस्थिते सति ॥ २०५ ।। क्रोधाच्चैव वधोद्युक्ते एकाकी यदि तिष्ठति । जपमानस्तु वे सम्यक् संकल्प्य मनसा महत् ॥ २०६॥
For Private and Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २७ ]
शक्तिमन्त्रसाधनम् आत्मीयं च बलं विष सैनिकायुधसङ्कलम् । तस्य संपद्यते शिमं चमू घोरपराक्रमा ॥ २०७ ॥ स' तन्त्रं तु गजावं च नानाशस्त्रविभासितम् । दृष्ट्वा पराङ्मुखं याति हतौजस्कं रिपोर्बलम् ॥ २०८ ॥ करोति विप्र यत्किञ्चिन्मनसा मन्त्रमुच्चरन् । व्यलीकं सत्यभूतं च तत्तथा परिदृश्यते ॥ २०९ ।। सुशुष्कं पादपं दृष्ट्वा ताडयेच्चरणेन तु । जपमानो महामन्त्रं तस्य पुष्पफलान्वितम् ॥ २१० ॥ रसपुष्पफलोपेतं पाणिभ्यां मन्त्रमुच्चरन् । पीडयेत्पादपं मन्त्री 'शोषितं सोऽधिगच्छति ॥ २११ ॥ पर्वताग्रस्थितो मन्त्रं नाशार्थ संजपेद्यदि । व्रजेदधस्तात्तद्विम यावदिच्छति साधकः ॥ २१२ ।। तुष्टः प्रोत्थापयेत्पश्चात्पातालात्पर्वतं पुनः । चन्दनेन रसेनैव मन्त्रं पद्मोदरे लिखेत् ॥२१३ ॥ पत्रेष्वङ्गानि चालिख्य सुशोभनदिने ततः। पूजयित्वाऽयपुष्पायुर्वेष्टयेदथ पूर्ववत् ॥ २१४ ।। धारयेद्यो महामन्त्रं तस्य सर्वा विभूतयः । सम्यगाविर्भवन्त्यत्र लोके निष्कण्टकः स च ॥ २१५ ॥ सुशोभनश्च दीर्घायुः परत्र शुभमाप्नुयात् । देवीचतुष्टयस्यैष सिद्धिसङ्घस्समासतः ॥ २१६ ॥ किञ्चिदुद्देशतः मोक्तः साधकानां हिताय च । नानाविधानि दिव्यानि प्रयच्छन्ति शुभानि च ।। २१७ ॥ कर्माण्यतुलवीर्याणि अन्ते तु परमं पदम् ।। प्रकाशयति भक्तानां वैष्णवानां विशेषतः ॥ २१८ ॥ इति जयाख्यसंहितायां शक्तिमन्त्रसाधनं नाम सप्तविंशः पटलः ।
I स तत्र तु A
2 शोभितं A
For Private and Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २८
अथानमन्त्रसाधनं नामाष्टाविंशः पटलः।
श्रीभगवान्अङ्गानां शृणु विप्रेन्द्र साधनं सिद्धिदं महत् । येन विज्ञातमात्रेण साधकः मुखमृच्छति ॥१॥
[ हृन्मन्त्रसाधनप्रकारः ] 'व्यापकत्वेन हृन्मत्रं विन्यसेत्तु करद्वये । न्यस्य देहे च तदनु इष्ट्वा हृत्पबमध्यगम् ॥ २॥ विलिख्य च ततो बाह्ये चतुरस्रस्य मध्यतः । चतुरस्य मुसितमष्टपत्रं कुशेशयम् ॥ ३ ॥ न्यस्य तत्कर्णिकायां तु ध्यात्वा मन्त्रेण पूर्ववत् । पूजायित्वा विधानेन जुहुयात्सुसितैस्तिलैः ॥ ४ ॥ तदन्ते हार्दकं रूपं कृत्वा तु विजनं व्रजेत् । जपलक्षत्रयं तत्र लक्षषट्रं तु होमयेत् ॥ ५ ॥ सितचन्दनलिप्सानामाज्याक्तानां तथैव च । मुगन्धिनातिपुष्पाणां दद्यात्पूर्णाहुतिं ततः ॥ ६ ॥ पश्यत स्वहृद्तं मन्त्रं प्रबुद्धोत्फुल्ललोचनम् । इति मत्वा ममेदं वै सिद्धं तु हृदयेश्वरम् ।। ७॥ ततः काणि वै कुर्यात्तेन मन्त्रेण नारद ।
[ हृदयमन्त्रसिद्धिजं सामर्थ्यम् ] शान्तिकं पौष्टिकं चैव स्वप्नस्थोऽथ शुभाशुभम् ।। ८ ॥ आदिशत्याभियुक्तस्य तत्स्वार्थघटनोद्यतः। स्वप्नस्थानां नृपादीनां वनितानां विशेषतः ॥९॥ कृत्वा तु हृदये पादं राका (ब्रूया ? )चोत्तिष्ठ दुर्मते । प्रसादयामुकं गत्वा साधकं च धनादिकैः ॥ १० ॥ स तथेति च वै मत्वा प्रबुद्धो निश्चितेन तु ।। यायादभ्यथेयेत्तस्य साधकस्यामलात्मनः॥११॥ स्नात्वा धनरसाभ्यां तु नाम हृत्संपुटीकृतम् । अम्भोजकर्णिकामध्ये सप्तम्यां सितपक्षतः ॥ १२ ॥
अर्धरात्रे समुत्थाय नैशेन सलिलेन तु । 1 मश्नुते A 2 केवलं व्यापकत्वेन हृन्मन्त्रं तु करद्वये A 3 न्यस्येत्
For Private and Personal Use Only
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१७
प. २८]
अङ्गमन्त्रसाधनम् हार्दकं मूर्तिमन्त्रं तु सह नाना 'दले दले ॥ १३ ॥ लिखे करेणैव पुष्येणानशनो व्रती । समस्तदोषशान्त्यर्थं समस्तमुखद्धपे ॥ १४ ॥ समस्तापद्विमोक्षाय समस्तवनिताप्तये । एतदृदयमन्त्रस्य साधनं कथितं मया ॥ १५॥
[शिरोमन्त्रसाधनप्रकारः ] अधुना साधनं वक्ष्ये शिरोमन्त्रस्य नारद । न्यस्य हस्ते तथा देहे पूजयित्वा हृदन्तरे ॥ १६ ॥ लाक्षारसाक्तवर्णेन साब्जमालिख्य मण्डलम् । तन्मध्ये तु शिरोमनं माग्वद्धयात्वा यजत्ततः॥१७॥ तानं स्वर्ण तु जुहुयात् सघृतान्वै तिलानथ । भूत्वा रक्ताम्बरधरस्तन्मन्त्राकृतिविग्रहः ॥ १८॥ आक्रम्य गिरिमध्यं तु जपेल्लक्षाणि पञ्च वै । तदन्ते जुहुयान्मन्त्री लक्षत्रयमनन्यधीः ॥ १९ ।। रक्तपाटलपुष्पाणां सुगन्धानां तु नारद । कुमागरुलिप्तानां घृताक्तानां विशेषतः ॥ २० ।। दद्यात्पूर्णाहुतिं पश्चात्कुङ्कमेन घृतेन च । साकारं तु ध्रुवोर्मध्ये पश्पेन्मन्त्रं जगत्मभुम् ॥ २१ ॥ ततः कर्माणि वै कुर्याल्लब्धसंवित् सुसाधकः । वशीकुर्याजगत्सर्वमात्मना च धनेन च ॥ २२ ॥
[सिद्धिजं सामर्थ्यम् ] मजप्य शतवारं तु बाह्रीकं हेमभूषितम् । अङ्गुष्ठानामिकाग्रेण मर्दयित्वा निशाम्बुना ॥ २३ ॥ ललाटे तिलकं कुर्याद्विजानामिकया परम् । तदघोङ्गुष्ठसंस्थेन रजसा बन्धयेद्धृदि ॥ २४ ॥ दिनत्रयं यथासङ्ख्यं जपन्सन्ध्यात्रयं चरेत् । चतुर्थेऽहनि संमासे मण्डलीको नराधिपः ॥ २५ ॥
1दलोदरे A 2 शतं साष्टं A
For Private and Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८ जयाख्यसंहिता
[प. २८ समेत्य प्रार्थयेत्तस्य प्रसादं कुरु मे प्रभो । गृहाण मे धनं राष्ट्रं दासीदासगजादिकम् ॥ २६ ॥ तस्मिन्नेव क्षणस्यान्ते समायाति रसातलात् । शतशो नागकन्याश्च रसायनकरोधताः ॥ २७ ॥ पिबेदं मुशुभं पानमस्माकं रमयस्व च ।। याताच्चतुर्थदिवसादारभ्येदं क्षणं प्रभो ॥ २८ ॥ न प्राप्नुमो धृति तत्र पाताले भवतो विना । किंनर्यश्वाथ यक्षिण्यस्तथा विद्याधरस्त्रियः ॥ २९ ॥ 'साभिलाषाः समायान्ति साधकं प्रार्थयान्त च । क्रीडते चेच्छया तासां स्ववशः स च नारद ॥ ३० ।। यावदात्मसमीहा च पीत्वा पानवरं च तत् । शताभिमन्त्रितं कृत्वा निर्मलं भाजने जलम् ॥ ३१ ॥ अत्रानुसन्धयेन्मन्त्रमिमं संपूज्य यत्नतः । भविष्यद्भूतभव्येषु संशयो यस्य कस्यचित् ॥ ३२ ॥ तत्तदर्शयते मन्त्रः स्वदेशोत्थैः स्फुटाक्षरैः । नाम्न अन्तर्गतं मन्त्रं वशीकारे तु नारद ॥३३॥ जपेदाकर्षसिद्धौ वा साष्टं सूर्योदये शतम् । यःकश्चित्पुरुषो विष नारी वा मनसेप्सिता ॥ ३४ ॥ जपान्ते द्रुतमायाति मन्त्रस्यास्य प्रभावतः । लिखेन्मृगमदेनैव पयसा कुङ्कुमेन तु ॥ ३५ ॥ सितकर्पटखण्डे वै दुर्वाकाण्डैदिनोदये । त्रिकोणपुरमध्यस्थं त्रिपत्रकमलं मुने ॥ ३६ ॥ हृदयाचं तु संयुक्तमभिधानं तदन्तिके । तन्मूर्तिमन्त्रसंयुक्तं दद्यात्पत्रत्रये तथा ॥ ३७॥ यो धारयति विपेन्द्र रक्तसूत्रेण वेष्टितम् । वस्त्रैवा वाहिौ ?) गले वाऽथ लम्बमानं तु वा हृदि ॥ ३८ ॥ यत्र तत्र जयस्तस्य पूजा भवति पुष्कला।
व्यालैाधैर्गजैश्चैव तस्करै?रविक्रमैः ॥ ३९ ॥ I देवयोषा: A
For Private and Personal Use Only
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २८ ]
अजमन्त्रसाधनम् न शक्यतेऽभिभवितुं मन्त्रस्यास्य प्रभावतः । एतन्मूर्धाख्यमन्त्रस्य विधानं कथितं मया ॥ ४० ॥
[शिखामन्त्रसाधनप्रकारः] वक्ष्येऽधुना शिखाकल्पं संक्षेपाच्छृणु नारद । कृत्वा न्यासं तु हृद्यागं बहिरालिख्य मण्डलम् ॥ ४१ ॥ चतुरस्रं चतुर्दारं रेखापञ्चकभूषितम् । द्वाराणि सितवर्णानि रक्तवर्णानि चाश्रयः ॥ ४२ ॥ तन्मध्ये पङ्कजं कुर्याद्भिन्नाञ्जनसमममम् । तत्रावताये हृदयाद्विन्यस्य च यजेत्ततः ॥ ४३ ।। होमावसानं कृत्वा तु कृष्णाम्बरधरो व्रजेत् । शिखरमान्तभूभागं जपेल्लक्षत्रयं ततः ॥ ४४ ॥ जपान्ते जुहुयात्तत्र रक्तपुष्पायुतत्रयम् । रक्तचन्दनसंयुक्तं तदन्ते चायुतत्रयम् ॥ ४५ ॥ जुहुयाचन्दनेद्धानां मध्वाक्तानां तु नारद । दद्यात्पूर्णाहुति चान्ते चन्दनेन घृतेन च ॥ ४६॥ नदन्ते मन्त्रराट् सम्यक् ब्रह्मरन्ध्रोर्वगो वदेत् । गच्छ त्वं कुरु कर्माणि विविधानि महामते ॥ ४७ ॥ परितुष्टाऽस्मि ते सम्यक् होमेन च जपेन च ।
[मन्त्रसिद्धिजं सामर्थ्यम् ] ततम्साधकमुख्योऽसौ कुर्यात्कर्म यदीप्सितम् ॥४८॥ मन्त्रेणाद्यन्तरुद्धेन जपेन्नागवराभिधाम् । समायाति फणीन्द्रोऽपि हस्ते कृत्वा रसायनम् ॥४९॥ दर्शयेत्स्थाननिचयं निधीनां क्ष्मातले स्थितम् । तदाज्ञया वसेचैव दुर्गे तु गिरिमस्तके ॥ ५० ॥ मददज्जलमक्षय्यं स्वादुयुक्तं सुशीतलम् । क्षीरवृक्षलतायुग्मं स्फुटमादाय चोन्नतम् ॥ ५१ ॥ मन्त्रोदकेन संस्नाप्य बनीयात्तद्धटद्वये । स्तंभद्वयेऽथवा विप्र मुञ्जाथैमन्त्रितस्तृणैः ॥ ५२ ॥ मजप्य गुग्गुलुं धूपं शिखामन्त्रेण सप्तधा।
For Private and Personal Use Only
Page #453
--------------------------------------------------------------------------
________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.२८ लताभ्यां मध्यतो दद्यात्मकंपेत शनैः शनैः ॥ ५३ ॥ तन्मध्ये जपमानं तु (नस्तु ?) पुष्पं संधार्य पाणिना । गृहीत्वा मनसा चिन्तां या यस्य परिरोचते ।। ५४ ॥ ऋतं तद्यदि विप्रेन्द्र कुसुमं करमध्यगम् । समाहरेत्तत्तु बलादनृतं यदि तद्भवेत् ॥ ५५ ।। प्रयाते (ति?) दरतो वेगाचालयित्वा घटद्वयम् । प्रणष्टद्रव्यसंदेहे चोरेणापहृते तु वै ॥ ५६ ॥ कुर्यादेतल्लताकर्म परमर्मावघटने । अथवा मुनिशार्दूल दृष्ट्वा निकटवर्तिनम् ॥ ५७ ॥ समं घटद्वयं भूमावेकजाति सुलक्षणम् । स्थितं लताद्वयं ताभ्यां मनसा परिकल्प्य च ॥ ५८ ॥ चिन्तां कृत्वा जपेन्मन्त्री वीक्षमाणो लताद्वयम् । मणष्टद्रव्यसंज्ञेन .......... तत्र वै ॥ ५९ ॥ सत्यविज्ञापनाथै तु समागम्य परस्परम् । वेष्टयित्वात्मनात्मानमनृतज्ञापनाय च ॥ ६० ॥ नत्वाऽवनि शनैर्विप्र संस्पृशेत्तां पुनःपुनः । मुसलद्वितयं वाऽथ भूमौ संरोप्य नारद ॥ ६१ ॥ हस्तद्वयान्तरेणैव साध्यं संपूज्य धृपयेत् । पुरोदितं परिज्ञेयमथ विष शरद्वयम् ॥ ६२ ॥ निधाय भूमौ तन्मध्ये करमात्रं परित्यजेत् । ताभ्यां कृत्वा तु संस्कारं प्रागुक्तपरिशुद्धये ॥ ६३ ॥ विलिख्य लोहकीलेन पूरयेच्च महामते । मुस्पष्टं कुङ्कमेनैव नाममन्त्रपुटीकृतम् ॥ ६४ ॥ पकमृत्कर्पराणां तु शंकाथ यत्रकुत्रचित् ।। जलमध्ये तु निक्षिप्य....संज्ञाप्य कर्परम् ॥६५॥ प्लुतमास्ते जलोद्यं तु निश्शकं तदधो वसेत् । यत्स्व(द्वा?)व्रीह्यादयश्चैव कार्यास्सप्ताभिमन्त्रिताः ॥ ६६ ॥ तस्कराणां तु शङ्कार्थ पदेया वामपाणिना । दक्षिणे तु करे तेषां मुष्टिं संवेशयेत्ततः ॥ ६७ ॥
For Private and Personal Use Only
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २८]
अङ्गमन्त्रसाधनम्
३२१
शतैकसंख्यया तिष्ठेजपन्मन्त्रं तु नारद । प्रदान्ते च चोराणां बीजानि करकानि च ॥ ६८ ॥ धारयेत्पूर्वविधिना भूर्जे वा सितकपटे । ददात्यभीष्टं भक्तानां निर्विनेन तु नारद ।। ६९ ॥ एतच्छिखाख्यमन्त्रस्य संविधानं मयोदितम् ।
[कवचमन्त्रसाधनप्रकारः ] कवचस्याधुना विष किंचिदुद्देशतः शृणु ॥ ७० ॥ न्यस्य चेष्टा च हृदये मण्डलं च ततो लिखेत् । तन्मध्ये पंकजं कुर्यात्पीतकृष्णोज्वलेन तु ॥ ७१ ॥ तन्मिश्रितेन रजसा तन्मध्ये चावतार्य वै। प्रपूज्य पूर्वविधिना कुण्डस्थमथ तर्पयेत् ॥ ७२ ॥ सितकृष्णैस्तथा ताम्रस्तिलैर्मध्वाज्यभावितैः । दत्वा पूर्णाहुतिं कृत्वा रूपं कवचसंज्ञितम् ॥ ७३ ॥ मयायाद्भगृहं विप्र गुहां वाऽप्यथ पार्वतीम् । तत्र लक्षद्वयं जत्वा होमं तदनु चाचरेत् ।। ७४ ॥ द्रव्यैः पूर्वोदितैः सर्वैः कृष्णागरुविभावितैः । जपार्धसंख्यामानेन ततः पूर्णाहुतिं चरेत् ॥ ७५ ।। आज्येन मधुमिश्रेण तदन्ते मन्त्रनायकम् । दशदिक्षु स्थितं पश्येत्साधकस्येदमाह च ॥ ७६ ।। गच्छ सिद्धोऽसि ते कर्माण्यभीष्टानि प्रसादय । तदाज्ञा शिरसा कृत्वा साधयेन्मनसेप्सितान् ॥ ७७ ॥
[ मन्त्रसिद्धिजं सामर्थ्यम् ] गत्वा वन(न?) पुरान्तं तु वामपाणिस्थितं जपेत् । सितं सिद्धार्थकं चैव पहरार्धमुदङ्मुखः ॥ ७८ ॥ निक्षिपेद्वनभूमौ तु तदधो विदिक्ष्वपि । ततो हि ताः (ऽभितः ?) समायान्ति तदने वनदेवताः ॥ ७९ ॥ ममाज्ञां देहि मन्त्रज्ञ किमर्थं तापिताऽस्मि वै । अभीष्टान्याहरस्वेमान्यौषधानि सहस्रशः ।। ८० ॥ समस्तकर्मसिद्ध्यर्थ क्षुजराविनिवृत्तये ।
For Private and Personal Use Only
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
जयाख्यसंहिता
[प. २८ अथौषधानि दिव्यानि सर्वकर्मफराणि च ।। ८१ ॥. गृहीत्वा च वनोद्देशात्मयायात्साधकेश्वरः । आदाय कदलीपत्रं तमालच्छदमेव वा ।। ८२ ॥ विततं भूर्जपत्रं वा मन्त्रेशं तत्र संलिखेत । तत्तनुत्रत्वमायाति वेष्टितं च यदा यदा ॥ ८३ ॥ शत्रुशस्त्रविनाशार्थमग्निज्वालापनुत्तये । धर्माशुतापशान्त्यर्थं शीतानां नाशनाय च ॥ ८४ ॥ लोष्ठकण्टकशीकर्यः स्थूलत्वमुपयान्ति च । यदि दत्वा च तं भूमौ स्वपेदुपविशेश्च वा ॥ ८५ ॥ दृष्ट्वा ग्रस्थं चौरसैन्यं समुद्यतवरायुधम् । भीमं मृगारिं सिंहं वा हालाहलगणं महत् ।। ८६ ॥ मदोद्धतं करीन्द्रं वा आरण्यमहिषादिकम् । नदीनदान्तरस्थं वा माणिग्राहादिकं महत् ॥ ८७ ॥ हन्तुकामं च साधूनां सदामिपजिघृक्षया । दण्डाग्रस्थं तु तत्पत्रं कृत्वा दक्षिणपाणिना ॥ ८८॥ साधोग्रस्थं (स्था?) भ्रामयेत्तु तत्समुत्थेन वायुना । कल्पान्तसदृशेनाशु यान्ति सर्वे इतस्ततः ।। ८९ ॥ अथवा साधकेन्द्रेऽसौ चेतसा चानु सन्धयेत् । गुप्ति प्राकारतुल्येन कवचेनानलात्मना ॥ ९० ॥ चक्षुर्वन्धश्च दुष्टानां तत्क्षणा [ दुपजायते ] । तन्मन्त्रेण तु नमस्य नत्वा दद्याटिच्छदम् ।। ९१ ॥ शीतकाले निदाघे वा अम्बरन्वं प्रयाति सः। समुत्थिते महामेघे ग्रामे वा विपयेऽखिले ॥ ९२ ॥ स्मरेत शस्त्र ......... तत्पत्रं दण्डपृष्ठगम्। शतधा साशनियोति तानुत्रेण तु तेजसा ॥ ९३ ॥ बध्वा तनुत्रमन्त्रं च लिखितं पीतकर्पटे । क्षीरेण कुङ्कुमेनैव ...... मिश्रितेन तु ॥ ९४ ॥ कर्णिकामध्यगं मन्त्रं द्विधा संज्ञा तदन्तगा(?) । युक्तं कर्मपदेनैव पत्रे पत्रे तु पन्त्रपम् ॥९५॥
For Private and Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२३
प. २८]
अङ्गमन्त्रसाधनम् लिखित्वा [ तच ] सूत्रेणादेष्टय ताम्रपुटान्तरे । कृत्वा बध्वा भुजे वामे मन्त्री ययत्समीहते ॥ ९६ ॥ तत्तदेव परा(समा?)मोति दत्वा वाऽन्यस्य कस्यचित् । ग्रहभूतादयः सर्वे न बाधन्ते च तं नरम् ॥ ९७ ॥ प्रयच्छति सदारोग्यं मन्त्रस्यास्य प्रभावतः।
[नेत्रमन्त्रसाधनप्रकार: ] अधुना नेत्रमन्त्रस्य विधानं वच्मि सिद्धिदम् ॥ ९८ ॥ पूर्वोक्तेन विधानेन हृयागे तु कृते सति ! मण्डलान्तर्गतं कृत्वा पीतरक्तं तु पङ्कजम् ॥ ९९ ।। आहूय तत्र मध्ये तु नेत्रं हादम्बुिजस्थितम् । होमावसानं संपूज्य होममाज्येन शस्यते ॥ १००॥ पीतैसिायकैश्चैव ताम्रवर्ण तिलान्वितैः। पूर्णा हुत्वा ततः कृत्वा तद्रूपं विजनं व्रजेत् ॥ १०१॥ दिक्चक्रं भ्रममाणस्य वीक्षमाणो दिवाऽनिशम् । सूर्यस्य मुनिशार्दूल जपेल्लक्षत्रयं व्रती ॥ १०२ ।। होम कुयोजपान्ते तु केवळेन घृतेन तु। अयुतद्वितयं मन्त्री सुरदाहरसेन च ॥ १०३ ॥ मधुमिश्रेण चान्ये वे एक सिद्धार्थकैस्तिलैः। ततः पूर्णा समापाथ समांशोत्थैघृतादिकैः ॥ १०४ ॥ अवसाने तु पूर्णायाः पश्येन्मन्त्रेश्वरं तु तम् । दीप्तलोचनमार्गस्था(मग्रस्थ?)माज्ञां दत्वाऽथ स व्रजेत् ॥१०५ ।। ततोऽखिलानि वै कुर्यान्मन्त्री कर्माणि भूतले ।
[नेत्रमन्त्रसिद्धिजं सामर्थ्यम् ] स्रोतोऽञ्जनं समादाय कृत्वा द्विशतमन्त्रितम् ॥ १०६ ॥ सप्तवारं च सौवर्णी शलाकामभिमन्त्र्य च । स्वनेत्रयुगलं तेन रअयेदञ्जनेन तु ॥ १०७ ॥ पश्पेद्भूमिगतं सर्व यत्किञ्चिन्निधिपूर्वकम् । समुद्रतोयमध्यस्थं नागलोकं च पश्यति ॥ १०८॥ निश्शेष रत्ननिचयं समादातुं च तं यदि । व्रजेद्वा नागलोकं च ददाति विवरं जलम् ॥ १०९ ॥
For Private and Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
जयाख्यसंहिता
[प. २८
पाषाणपादपानां तु मध्यस्थं यक्षिणीगणम् । संपश्यत्यचिरेणैतत्तदीयेन यथा मुने ।। ११० ॥ प्रविश्य क्रीडते सम्यक् तासां द्विज यथेच्छया । अदृश्यभूतो यक्षाणां स तेषामवलोकयेत् ॥ १११ ॥ सर्वदा चेष्टमानानां यक्षयोगानशेषतः। . औषधो(ध्यो?र्थास्तु विप्रेन्द्र तत्तन्मन्त्राश्च सर्वशः ॥ ११२ ॥ स्वयं वा यक्षकान्तानां सकाशादाहृतानि च ।। निर्याति(?) च प्रपन्नानां भक्तानां भावितात्मनाम् ॥ ११३ ॥ साधने ह्यसमर्थानां संप्रयच्छति साधकः । ते यक्षयन्त्रयोगानां सामर्थ्यान्मनसीप्सितम् ॥ ११४ ।। संप्राप्नुवन्ति चाकृष्टाः प्रभावात्साधकस्य च । पुनरभ्यञ्जयन्नेत्रे पूर्वोक्तविधिना यदि ॥ ११५ ॥ ईक्षते गगनान्तस्थान् सिद्धसंघाननेकशः । पूजयन्ति च ते तस्य साधकस्य महात्मनः ॥ ११६ ।। अभीप्सितं प्रयच्छन्ति स्वपथं वा नयन्ति च । उपसन्नस्य भक्तस्य वैष्णवस्य विशेषतः ॥ ११७ ॥ शताभिमन्त्रितं कृत्वा ह्यञ्जनं तु शलाकया। दद्यानेत्रद्वये यस्य स पश्यत्यखिलं मुने ॥ ११८ ॥ एकदेशस्थितश्चैव निखिलं विषयं तु तत् । नगाधैरपि विच्छिन्नं योगयोगेश्वरान्वितम् ।। ११९ ॥ डाकिनीभूतवेतालगणं चादर्शनस्थितम् । प्रहृष्टा दृष्टमात्रास्ते प्रभावात्साधकस्य च ॥ १२० ॥ धनाधिकं प्रयच्छन्ति उदासीनस्थितस्य च । सप्ताभिमन्त्रितं कृत्वा नेत्रमन्त्रेण चाञ्जनम् ॥ १२१ ॥ प्रदद्यान्नेत्रयुग्मे स्वे अरिमध्यगतो नरः। स यायाद्दर्शनं शश्वद्यत्र यत्र विशेच वा ॥ १२२ ॥ शताभिमन्त्रितं कृत्वा अदृष्टेच्छापथस्थितः । अन्यस्य यदि युञ्जीयात्सोऽपि यायाददर्शनम् ॥ १२३ ॥ अदर्शनगतो मन्त्री किं न कुर्याच भूतले । घृष्ट्वा निशाम्बुतोयेन अञ्जनं रोचनान्वितम् ॥ १२४ ॥
For Private and Personal Use Only
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २८]
अङ्गमन्त्रसाधनम्
३२९
विलिल्य बर्हिपत्रेण नामयुक्तं च पूर्ववत् । कर्णिकामध्यगं मन्त्रं दलस्थं विधिपूर्वकम् ॥ १२५ ॥ दशाकुन्ले नेत्रखण्डे चतुरश्रेऽथ वर्तुले । बध्वा सन्धारयेन्मन्त्री सर्वस्मिन्जायते प्रियः ॥ १२६ ।। सर्वसंपत्करो मनो घ्याय्यन्यस्य वारणात(?) । नेत्रस्यैतत्समाख्यातं विधानमतिशोभनम् ॥ १२७ ॥
[अस्त्रमन्त्रसाधनप्रकारः ] अथेदानी समासेन अस्त्रराजस्य मे श्रुणु । कृत्वा न्यासं पुरा सम्यक् हृयागं तदनन्तरम् ॥ १२८ ॥ चतुरश्रं चतुद्रारं कृत्वा यागं महामुने । तन्मध्ये राजपाषाणतुल्येन रजसाम्बुजम् ॥ १२९ ॥ केसराणि सुरक्तेन तस्य पीतेन कर्णिकाम् । तत्रावतार्थ संपूज्य ततो होम समाचरेत् ॥ १३० ॥ हविषा गुग्गुलेनैव तिलैः सह सितासितैः । दत्वा पूर्णाहुतिं पश्चात् कृत्वाऽस्त्रसदृशीं तनुम् ॥ १३१ प्रयायानिजेनं स्थानं जपेल्लक्षत्रयं सुधीः। जपान्ते होमयेन्मन्त्री गुग्गुलैरयुतद्वयम् ॥ १३२ ॥ बदराण्डप्रमाणेन एक सिद्धार्थकस्य च । रक्तचन्दनक्षोत्थमिध्मानमयुतद्वयम् ॥ १३३॥ घृतस्यायुतमेकं तु दद्यात्पूर्णाहुतिं तु वै । ततः सहस्रसूर्याभं द्वादशान्तेऽस्त्रनायकम् ॥ १३४ ॥ पश्यत्यमलबदृष्टया इदगाह च सोपस्त्रराट् । गच्छ त्वं साधक श्रेष्ठ विचरेह यथासुखम् ॥ १३५॥ कुर्वन् कर्माण्यशेषाणि दिव्यमयान्यनेकशः । तदाज्ञया स विप्रेन्द्र सिद्धिं चाप्यनुसाधयेत् ॥ १३६ ॥ प्रजप्योपलखण्डं तु कालं तु घटिकाभिधम् । क्ष्मातलं वीक्षमाणस्तु तेन संताडयेक्षितिम् ॥ १३७ ॥ सा पीताङ्गी स्वरूपेण स्थित्वाऽग्रे साधकस्य तु । प्रयच्छत्यचिरात्सर्व यदभीप्सितमस्य तु ॥ १३८ ।।
For Private and Personal Use Only
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३२६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ अस्त्रमन्त्रसिद्धिजं सामर्थ्यम् ] अकालशालय सर्वे तथाsकालफलानि च । सर्वाण्यकाल पुष्पाणि गन्धाश्च विविधा अपि ॥ १३९ ॥ बिलद्वाराण्यसंख्यानि विविधानि सहस्रशः । रसायनानि दिव्यानि स्वयंग्राहाणि सर्वशः ॥ १४० ॥ सप्तपातालसंस्थान भावा नानाविधास्तथा । ये स्वर्गे ये च भूलोके दुर्लभास्तु सहस्रशः || १४१ || सर्वाणि तानि विप्रेन्द्र प्रकटीकुरुते तथा । आदाय खादिरं हस्ते लगुडं शतमन्त्रितम् ॥ १४२ ॥ चतुष्पथ स्थितं वृक्षं तेन सन्ताडयेद्बलात् । निर्यान्ति विह्नीभूताः शाकिन्यो भूतमातरः ॥ १४३ ॥ किं किं साधकराजेन्द्र आज्ञां देहि यथेष्मिताम् । अशक्येषु च कार्येषु भूतानां प्रेरयेत्तदा ।। १४४ ॥ विदेशवृत्तकं सर्व गूढं सुप्रकटं तथा ।
गत्वा ज्ञात्वा यथाभूतमागत्य ह्यचिरेण तु ।। १४५ ॥ निवेदयन्ति तत्सर्व डाकिन्यो मन्त्रपीडिताः । प्रयान्ति मातरोभताः क्षणेन गगनान्तरम् ॥ १४६ ॥ चेष्टितं च कृतं वृत्तं यत्तद्गगनचारिणाम् । ज्ञात्वा निवेदयन्त्याशु साधकस्य यथास्थितम् ॥ १४७ ॥ भूतैर्गृहीतमनुजं ताडयेच लतादिना । समानयेनयेच्चाथ तदग्रस्थस्य तां लताम् ॥ १४८ ॥ यायादभीप्सितं वेगाद् द्रुतमायाति तत्क्षणात् । कृत्वा तु मातरं तस्माद्दूरदेशं व्रजन्ति च ।। १४९ ॥ यत्र यत्र क्षिपेन्मन्त्री जवा सिद्धार्थकानि तु । सन्निधिं तत्र कुर्वन्ति देवयोन्युषि (दि ? ) ता ग्रहाः ॥ १५० ॥ अभीप्सितं चानयन्ति पानान्नवसनादिकम् ।
अस्त्रेण मन्त्रितं कृत्वा शस्त्रं परवलं व्रजेत् ।। १५१ ।। ध्वस्तायुधं करोत्याशु तन्मध्ये तत्क्षिपेद्यदि । अभेद्यमपि चेद्वज्रमस्त्रजप्तबलेन तु ।। १५२ ।।
For Private and Personal Use Only
[ १.२८
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २८-२९)
वक्रमन्त्रसाधनम् बहुधा भेदमायाति एवमन्ये नगादयः । मामण्डलस्थितं ध्यायेदस्त्रज्वालावलीकृतम् ॥ १५३ ॥ यत्र यत्र नियुक्तं तु स्तंभं तत्र करोति च । अस्त्राभिमन्त्रितं कृत्वा लोहकाण्ड तु नारद ।। १५४ ॥ भ्रामयन्गगनस्थं च स्तंभयेदभिवर्षणम् । यत्र यत्र नियुंजीयात्क्रोधसंरक्तलोचनः ॥ १५५ ।। अस्त्रजप्तं तृणाग्रं तु बकवत्तत्र तत्पतेत् । मन:शिलायुतेनैव कुमेन विलिख्य च ॥ १५६ ॥ कार्णिकादौ स्थितं प्राग्वद्दिक्षु वज्राष्टकान्वितम् । धारयेद्यस्तु युक्तात्मा सर्वत्राप्यपराजितः ।। १५७ ॥
पूजामाप्नोति विपुलां सौभाग्यं चाखिलं तथा । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां अंगमन्त्रसाधनं नामाष्टाविंशः पटलः अथ वक्रमन्त्रसाधनं नामैकोनत्रिंशः पटलः ।
श्रीभगवान्एतद्विधानमङ्गानां कीर्तितं तु यथेप्सितम् । शृणु वक्रत्रयस्याथ कल्पं वक्ष्यामि यादृशम् ॥.१ ।।
[नसिंहवक्रमन्त्रसाधनम् ] यत्तनृसिंहवदनं कल्पान्तार्कायुतपभम् । तस्याङ्गषट्कसंयुक्तं शृणु मूर्तिचतुष्टयम् ॥ २॥ युक्तं शक्तिचतुष्केण कल्पान्तानिसमद्युति ।
[नृसिंहस्याङ्गमन्त्राः ] आदाय शाश्वतं षोढा सामपाठकसंस्थितम् ॥ ३॥ चतुर्गतिधरेशाभ्यामन्तस्स्थेनाथ योजयेत् । उत्तराधरतः पवादाङ्गिकैश्चाङ्कयेत्स्वरैः ॥ ४ ॥ कौस्तुभोत्तममध्येन व्योमेशेनाथ भूषयेत् ।। अङ्गान्येतानि विप्रेन्द्र नृसिमस्य महात्मनः ॥ ५ ।।
[ नृसिंहस्य मूर्तिमन्त्राः ] कूटान्तश्चैव धा मात्मा(?)शाश्वतावस्थितस्ततः । वेदात्मा परमात्मा च चतुर्णामथ योजयेत् ॥६॥
For Private and Personal Use Only
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
जयाख्यसंहिता
[प. २९
अथ लोकेश्वरार्ण तु सूक्ष्मान्तस्थं यदक्षरम् । लोकेश्वरोज्झितं तं वै व्योमेशाख्याद(?)संयुतम् ॥ ७ ॥ चतुर्णामपि मूर्धस्थं चतस्रो मूर्तयो विभोः । सूर्यलोकप्रदश्चाद्यो द्वितीयोऽग्निप्रभाकरः ॥ ८ ॥ अत्युग्रदर्पशमनश्चतुर्थो विश्वसूकरः।
[नृसिंहानुचरमूर्तीनां ध्यानप्रकारः ] नृसिलभूतयः(मूर्तयः?) सर्वे ध्येयास्सर्वे चतुर्भुजाः ॥९॥ नखाहरणाश्चैव विश्वोपप्लवहानिदाः । विस्मयाख्यां स्मरेन्मुद्रां सर्वेषां च करद्वये ॥१०॥ करेण तु करं ध्यायेन्मर्दयन्तमतीव हि । अतश्चोद्रिक्तरूपाणां ध्येया मुद्रा परा मुने ॥ ११ ॥ सितरक्तसुवर्णाभं नीलपूर्वाकृतिं स्मरेत् ।
[नसिंहस्य शक्तिमन्त्राः ] आदायोत्फुल्ल (य फुल्ल ?) नयनमग्निरूपमतः परम् ॥ १२ ॥ दीप्तिमद्विश्वरूपौ च तेषां मूर्धनि विन्यसेत् । अशेषभुवनाधारं मायाव्योमेशभूषितम् ॥ १३ ॥ मायाव्योमेशरहितं तत्तेषामासनं न्यसेत् । युगान्तहुतभुग्ज्वाला विश्वमूर्तिमहाप्रभा ॥ १४ ॥ जगत्संपूरणी नाम्ना चतुर्थी संमकीर्तिता ।
. [ नृसिंहशक्तीनां ध्यानप्रकारः ] क्रमेण वर्णमासां तु यथास्वमवधारय ।। १५ ॥ अलिहेमारुणा...द्विभुजाश्चारुकुण्डलाः । उन्नताङ्गा महाकायाः पिङ्गभ्रूयुग्मलोचनाः ॥ १६ ॥ चतस्रश्चापि षड्घ्राणाः प्रलम्बिजठरास्तथा । चक्रचामरहस्ताश्च बद्धपद्मासनस्थिताः ॥ १७ ॥ सर्वासां प्रणवं संज्ञां नमस्कारपदं न्यसेत् । मूलशक्तिमणीतेन न्यायेन न्यासमाचरेत् ॥ १८॥ अचेयित्वा तु हृत्पधे षट्कोणे मण्डले बहिः । अष्टपत्रोदरे न्यस्य पूजयेत्परमेश्वरम् ॥ १९ ॥ 1 वीर्याणां A
For Private and Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २९ ]
www.kobatirth.org
1 लिङ्गविग्रहम् A
જર
Acharya Shri Kailassagarsuri Gyanmandir
वक्रमन्त्रसाधनम्
न्यसेद्धृदादिकं प्राग्वत्पत्रप्रान्तचतुष्टये । प्रागाद्ये मूर्तिसंघं तु आने याम्येऽथ शक्तयः ।। २० ।। इष्ट्वाऽथ मूर्तिमन्त्राणां स्वमुद्रां संमदर्शयेत् । चक्रं कीर्तिचतुष्कस्य गुग्गुलं च तिलं ततः ।। २१ ॥ हृतकिशारुकाणां तु धान्यानामरुणात्मनाम् । तणदोषविमुक्तानामाज्याक्तानां विशेषतः ॥ २२ ॥ गुग्गुलुक्षौद्रमिश्राणां दद्यात्पूर्णाहुतिं ततः । प्रमुञ्चन्वै महानादं त्रैलोक्यजडकृन्महत् ॥ २३ ॥ नृकेसरी समायाति गगनादनलान्तरात् । तन्मन्त्रेण महानादमुत्प्लुत्य गगनं द्रुतम् ।। २४ ।। कुर्यात्साधकमुख्य वै तेजसा मुदितो भवेत् । तदा स भगवान्देवः परितुष्टोऽनुभाषते ॥ २५ ॥ वद साधक राजेन्द्र यत्ते चेतस्यवस्थितम् । इत्युक्त्वाऽदर्शनं याति मन्त्रमूर्तीनृकेसरी ॥ २६ ॥ [ नृसिंहमन्त्रसिद्धि सामर्थ्यम् ] ततोऽष्टगुणमैश्वर्य साधको यदि चेच्छति । आत्मनो द्विज वाऽन्यस्य वाङ्मात्रेण तु साधयेत् ॥ २७ ॥ दृष्ट्वा सुलक्षणं पात्रं ब्राह्मणं क्षत्रियं तु वा । कृत्वा तु चेतसा न्यासं पुष्पैरध्यैस्तथाऽम्बुना ॥ २८ ॥ संपूज्य रङ्गमध्यस्थमाविष्टस्स वदेत्क्षणात् । भूतं भव्यं भविष्यच्च यस्य यत्प्रतिभाति वै ।। २९ ॥ न्यस्य तन्मूर्तिमन्त्रांश्च तन्मन्त्रैरथ पूजयेत । दारकं सोऽपि चेत्सर्वमतीतानागतं वदेत् ॥ ३० ॥ शक्तिमन्त्रचतुष्केण समावेश्य च कन्यकाम् । स्वल्पाऽपि बालभावस्था सा विवक्ति यथेप्सितम् ॥ ३१ ॥ जयमानस्तु मन्त्रेशं तन्मत्रेणाथ संक्षिपेत् । सिद्धार्थकान्विशेद्रामान्नगरं वा पुरं महत् ॥ ३२ ॥ तत्क्षणात्क्षोभमायाति सतिर्यङ्नरदैवतम् । कृत्वातः सिंहविग्रहम् ।। ३३ ॥
For Private and Personal Use Only
३२९
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३३०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
ळेपनाभरणाद्यैस्तु संरक्षे 'खलु कण्टकम् (?) । यायाच्छैलेन्द्रमूर्धानं जपेल्लक्षाष्टकं व्रती ॥ ३४ ॥ वाऽयुतं लक्षयुग्मं तु जपान्ते जुहुयात्ततः । न्यासं कृत्वा विशेन्मध्यमास्ते वाऽन्यस्य सम्मुखे ॥ ३५ ॥ क्षोभमायाति तरसा सगजाश्वायुधान्वितम् । प्रतिष्ठितायामल्पायां यस्यां कस्यां हि नारद || ३६ ॥ जपन्मन्त्रं कृतन्यासो यद्यग्रे तिष्ठति क्षणम् । साऽपि च क्षोभमायाति धावेद्यत्र स साधकः ॥ ३७ ॥ मकरालयकूलं तु समासाद्य महामते । एवमेव हि यस्तिष्ठेत् क्षोभयत्यचिरेण तम् ॥ ३८ ॥ निरीक्षमाणो गगनं यदि मन्त्रमनुस्मरेत् । विघनं निर्मलं चैव तत्क्षणात्क्षोभमेति च ॥ ३९ ॥ जीमूतस्तनितैर्घोरैर्विद्युन्मालाशनीयुतैः ।
वनं वनस्पतियुतं सिंहव्याघ्राकुलं महत् ॥ ४० ॥ विधिनानेन विप्रेन्द्र क्षोभमायाति चाचिरात् । यं यं क्षोभयते मन्त्री सिंहमन्त्रेण भास्वता ॥ ४१ ॥ स स यच्छति सर्वस्वं भयभीतश्च भक्तितः । यं यं कृत्वा तु मनसा यक्षविद्याधरादिकम् ॥ ४२ ॥ जन्मन्त्रवरं मन्त्री स स आयाति शीघ्रतः । आज्ञां स साधयत्याशु साधकस्य महात्मनः ॥ ४३ ॥ तदाज्ञया व्रजेद्भूयः स्वस्थानं भीतमानसः । विलिख्य द्वादशारं तु नाभिनेमिसमन्वितम् ॥ ४४ ॥ सषदकोणं तु नाभौ तु सपद्मं कुङ्कुमेन तु । तत्थितेन पयसा वस्त्रे रोचनया सह ॥ ४५ ॥ कर्णिकान्तर्गतां संज्ञां मन्त्राद्यन्तं निरोषिताम् । अमृतार्णान्तरस्थां च व्यापी चान्द्रीयुतश्च सः ॥ ४६ ॥ स्वको सो मूर्तिमन्त्रो यः प्रत्येकस्मिन्दले दले । रक्षाकपदोपेताः षट्कोणे च हृदादयः ॥ ४७ ॥
1 लखलण्टया A
For Private and Personal Use Only
[ प. २९
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. २९ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वक्रमन्त्रसाधनम्
मूर्तिद्वयं तु प्रथमं संज्ञाद्यन्तगतं द्विज । antrit द्विषा योज्यं द्वयमेव न (त्व ? ) रान्तरे ॥ ४८ ॥ अरान्तरान्तयोगेन एकैकं षट्सु षट्सु च । याsत्र वै प्रथमा शक्ती रक्षनामपदान्विता ॥ ४९ ॥ अन्तराले सायोज्या एका द्वादशधा द्विज । नामयुक्तां त्रिधा चान्यां चक्रनेमौ नियोज्य च ॥ ५० ॥ त्रिरष्टधा तृतीया च तथा चक्रप्रथिष्वपि । वा (या ?) चतुर्थी विभोश्शक्तिरेकधा चक्रबाह्यगा ॥ ५१ ॥ तन्मयी येन सूत्रेण चक्रं संवेष्टय सप्तधा । व्रतोपवासशुद्धात्मा पूजां कृत्वा तथाऽऽहुतिम् ।। ५२ ।। द्वादश्यां सितकृष्णायां गुरोर्वारेऽथ नारद । अथवा जीवनक्षत्रे मुहूर्ते शकुनान्विते ॥ ५३ ॥ विलिख्य च बहिः पक्षे सितरक्तेन वेष्टयेत् । त्रिलोहगर्भगं कृत्वा मन्त्रं यो धारयेद्विज ॥ ५४ ॥ तस्यायुः श्रीस्तथाऽऽरोग्यं सौभाग्यमुचितं बलम् । तृप्तिः कान्तिस्तथा कीर्तिर्विजयस्सर्वतोमुखः ।। ५५ ।। मेधाऽभिचारविध्वंसो मन्त्रो योगकृतोऽथ वा । स्थावरं जङ्गमं घोरं शङ्काख्यं कृत्रिमं तथा ॥ ५६ ॥ विषं विनाशमायाति गृहभूतेषु का कथा । कामयेद्वनितानां तु मध्ये भवति वल्लभः ॥ ५७ ॥ यं यं समीहते कामं तं तं प्राप्नोत्ययत्नतः । एतनृसिंहमन्त्रस्य वक्रभूतस्य नारद ।। ५८ ।। [ कपिलमन्त्रसाधनप्रकारः ] विधानं कथितं सम्यक् कापिलस्याथ कथ्यते ।
[ कपिलस्याङ्गमन्त्रः ] विलेख्यो दीप्तिमान्षोढा ऊर्ध्वाधोऽनलवेष्टितः ॥ ५९ ॥ तनृसिंहाङ्गवन्मूर्ध्ना क्रमात्कुर्याच्च योजितम् । एतानि कपिलाङ्गानि चेटकानस्य वै शृणु ॥ ६० ॥
I त्रिधा A
For Private and Personal Use Only
३३१
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २९
[कपिलस्यानुचरमन्त्राः] चतुष्कं वारुणान्तस्थं शाद्यं कृत्वा क्रमेण तु । घरेशमनलारूढं सलोकेशं चतुर्वधः ॥ ६१ ॥ विश्वाप्यायकरो व्यापी न्यस्यो शुपरि सर्वतः । योगेश्वरश्च तत्त्वज्ञो ब्रह्मदत्तो महामतिः ॥ ६२ ॥ सितरक्तारुणः कृष्णश्शान्तदेहश्चतुर्भुजः।
[कपिलानुचरमूर्तिध्यानप्रकार:] ब्रह्माञ्जलिकृताः सर्वे बद्धपद्मासनस्थिताः ॥ ६३ ॥ विज्ञानसंचयाकारा ह्यक्षसूत्रकरास्तु वै । प्रभाकरसहस्राभा दिव्यमालाम्बरान्विताः ॥ ६४ ॥ दिव्यगन्धानुलिप्ताङ्गा दिव्याभरणभूषिताः ।
[कपिलस्य शक्तिमन्त्राः ] आद्यवर्णचतुष्कं तु शान्तान्तं च लिखेत्क्रमात् ॥ ६५ ॥ अनलस्थं च सर्वेषामधः सोमं च विन्यसेत् । व्यापी चान्द्री ततो माया चतुर्थ्यन्तं नियोजयेत् ।। ६६ ॥ विमला करुणा शक्तिर्ज्ञानाख्या चेति शक्तयः ।
[कपिलशक्तिध्यानप्रकार:] पीतश्यामारुणाः शुक्लाः क्रमशो द्विभुजाः स्मृताः ॥ ६७ ॥ वरदाभयहस्ताश्च कपिलाकृतयस्तथा । कृत्वा न्यासं यजेत्पश्चात् वितते हृत्कुशेशये ॥ ६८॥ ततः पूर्णेन्दुसङ्काशमेकद्वारं तु वर्तुलम् । सपञ मण्डलं कृत्वा तन्मध्ये ह्यवतार्य च ॥ ६९ ॥ शेषमंगादिकं प्राग्वन्यस्य लीला(दले न्यस्य?)तदन्तरे । इष्ट्वा ब्रह्माञ्जलिं मुद्रां योगेशादिषु दर्शयेत् ॥ ७० ॥ वराभयौ तु शक्तीनां मुख्यस्थाङ्गेषु पूर्ववत् । कृत्वा होमं यथाशक्ति तिलैराज्यपरिप्लुतैः ॥ ७१ ॥ दत्वा पूर्णाहुतिं पश्चात् स्थानमासाद्य निर्जनम् । जपेल्लक्षचतुष्कं तु हृदादीनां तु नारद ॥ ७२ ।। क्रमात्सहस्रमेकैकं ततो होमं समाचरेत् । पयसा मधुमिश्रेण जुहुयादयुतद्वयम् ॥ ७३ ॥
For Private and Personal Use Only
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २९]
वक्रमन्त्रसाधनम्
३३३
निरम्बुनाऽय वै दना जुहुयादयुतं ततः । मालतीकुसुमानां तु ततश्चायुतपञ्चकम् ।। ७४॥ एकमाज्यस्य जुहुयात्केवलस्य सुषेण तु । शतं शतं च सर्वेषां सर्वमेकीकृतं जुहेत् ॥ ७५ ॥ ततः पूर्णाहुतिं दद्यादधिमध्वाज्यपूरिताम् । एत्यादित्यपथादग्रे साक्षात्तिष्ठदघोक्षनः ॥ ७६ ॥ गच्छ साधक सिद्धोऽसि मन्मन्त्रेणाखिलं कुरु ।। एवमुक्त्वा स भगवान्याति सूर्यपथादतः ।। ७७ ॥
[ कपिलमन्त्रसिद्धिजं सामर्थ्यम् ] तन्मन्त्रेणाथ वै मन्त्री कुर्यात्कर्म यथेप्सितम् । जडानां योजयन्मन्त्रं मुहूर्त हृत्कुशेशये ॥ ७८ ॥ पाप्नुवन्ति प्रबोधं च अष्टाक्षरपदान्वितम् । मन्त्रेणाद्यन्तसंरुद्धं यस्य नाम तु नारद ॥ ७९ ॥ जपेच्छतद्वयं मन्त्री स संबाधपथं व्रजेत् । मन्त्रेशं जपमानस्तु यदि तिष्ठेत्तपोवने ॥ ८० ॥ लब्धविज्ञानसन्तोषाः पादयोनिपतन्ति ते । तपस्विनः शान्तचित्ता मन्त्रज्ञस्य महात्मनः ॥ ८१ ॥ महानपालयाग्रे तु ध्यायेद्वै मन्त्रनायकम् । क्षणमास्ते यदा मन्त्री तदा नृपवरस्तु तम् ॥ ८२ ॥ समेत्य पादमूलं तु निखिलं विनिवेदयेत् । यान्यश्चितसि कृत्वा वे जपेन्मत्रवरं व्रती ।। ८३॥ समेत्य तेन विप्रेन्द्र मन्त्रज्ञस्य महात्मनः । स्वं स्वं चैव तु विज्ञानं कथयन्ति प्रयत्नतः ।। ८४ ॥ नागा विद्याधरा यक्षा ये वै गगनगामिनः। विज्ञानसिद्धिं वै सर्वां विशेषेण महात्मनः ॥ ८५ ॥ दत्वा साधकमुख्यस्य यान्ति यत्रागताः पुनः । विज्ञानविषये सिद्धौ सन्दिग्धार्थे तु नारद ॥ ८६ ॥ मन्त्रं ध्यायेज्जपेन्मन्त्री निस्सन्देहपदं व्रजेत् ।। ध्यात्वा नाभौ तु मन्त्रेशं जपेयधयुतं प्रति ।। ८७ ॥ भूतं भव्यं भविष्यच वेत्ति सर्व न संशयः।
For Private and Personal Use Only
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३१४
I सङ्घ
www.kobatirth.org
जयाख्यसंहिता
साष्टं शतद्वयं जहा सर्वपान्करसंपुटे ॥ ८८ ॥ निक्षिपेद्भूमिमध्ये तु ते स्वयं संघटन्त्यधः । निधिस्थाने तु विप्रेन्द्र स्थाने रासायने तु वा ॥ ८९ ॥ तत्प्राणि (प्ति ?) सूचनार्थं तु तत्रावर्त ददत्यथ । प्राप्तिर्न विद्यते यस्मिन्निधावथ रसायने ॥ ९० ॥ दूरतश्च तदुद्देशात्मयान्तीतस्ततो द्विज । बद्धपद्मासनो मन्त्री शून्यधारणया स्थितः ।। ९१ ॥ जपेद्दशसहस्राणि खेचरत्वमवाप्नुयात् । राजोपलद्युतिमुषं ध्यात्वा मन्त्रं जपेद्यदि ।। ९२ ॥ तुर्याशमयुतं तालुरन्ध्रपथस्थितम् । स्वयमन्यस्य वा विम पलितं नाशयेद्यतः ॥ ९३ ॥ पुरन्दरपुरान्तस्थं मन्त्रं मन्त्री जपेद्यदि । ज्वलनाभं तु जिह्वाग्रे रक्षावानीश्वरस्य तु ॥ ९४ ॥ सोsपि मूकत्वमाप्रोति किं पुनर्मनुजोऽल्पधीः । निशाम्बुना च क्षीरेण सघनेन रसेन च ॥ ९५ ॥ विलिख्य कुङ्कुमाढ्येन भूर्जे वा सितकर्पटे । षट्पत्रं तु महापद्मं तद्बहिर्द्वादशच्छदम् ॥ ९६ ।। सनाभिनेमि तद्वा षोडशारश्च हेतिराद । प्राग्वनामसमायुक्तं मन्त्रेशं कर्णिकान्तरे ॥ ९७ ॥ पत्रषट्के षडङ्गं तु नामाक्षरपदान्वितम् । अङ्गानि मूर्तयश्चैव शक्तयोऽथ दलत्रये ॥ ९८ ॥ तान्येवान्येषु पत्रेषु भूयो भूयो विलिख्य च । पद्मं समाप्यते यावन्नाभौ मूलं न्यसेत्पुनः ।। ९९ । अरान्तराल हृद्बीजमस्त्रबीजमरेषु च । शेषमङ्गचतुष्कं तु मूर्तयश्शक्तयस्तथा ॥ १०० ॥ चक्र तु विन्यस्य चक्रबाह्यं तु वै ततः । नवधा शक्तिबीजेन वेष्टनीयं महामते ।। १०१ ॥ आश्रमावरुणासङ्घ शान्तिमन्त्रान्विनिक्षिपेत् (?) । अथवाऽनेन तु व्योम्नि तत्र सूत्रेण वेष्टयेत् ॥ १०२ ।।
********
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ १.२९
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २९]
वक्रमन्त्रसाधनम्
३३५
जाम्बूनदपुटे कृत्वा धारयेद्भक्तिमान्हि यः । तस्य ज्ञानं सविज्ञानमाविर्भवति नारद ॥ १०३ ॥ नदीः सन्तरतस्तस्य अथवोदधिलखाने । तोयोत्था दोषसंघाश्च ऊर्मयः प्रशमन्ति च ॥ १०४ ॥ यन्त्रसंधारको यत्र निवसत्यम्बुजन्म च । ज्वलितं 'वाचकं तत्र गमयत्यचिरेण तु (?) ॥ १०५ ॥ कृत्वा स्थानं तु निर्वाध मन्त्रस्यास्य प्रभावतः । पविशन्ति च घोराणि भौमायानि सहस्रशः ॥ १०६ ॥ न तत्र दैविको बाधः कुतो राजकुलोद्यतः। उदेति पूर्णमतुलं धैर्य लक्ष्मीः प्रगल्भता ॥ १०७ ॥ विपरीतमतो यद्वै तत्सर्व नाशमेति च । किमस्य मन्त्रनाथस्य अप्राप्यं भुवनत्रयम् ॥ १०८ ॥ स्यात्समाराधितस्यैवं विधिदृष्टेन कर्मणा । यत्र यत्र च मन्त्रेशं यं यं मन्त्री नियोजयेत् ॥ १०९ ॥ तत्राङ्गशक्तिमूर्ति चाप्यर्चयेज्जुहुयाजपेत् । इत्येतत्कापिलस्योक्तं वाराहस्याधुनोच्यते ॥ ११० ॥
[ वराहमन्त्रसाधनप्रकारः तत्र वराहस्याङ्गमन्त्रः ] षोढाऽनन्तेशमादाय प्रधानोपरि संस्थितम् । घरेशं तदधो दद्यात्संयोज्याङ्गोदितस्वरैः ॥ १११ ।।
1 [वराहस्यानुचरमन्त्राः ] गोविन्दो विबुधाद्यश्च वराहश्च चतुर्गतिः । क्रमाचतुष्टयं दद्यात्तेषां चाधो नियोज्य च ॥ ११२ ॥ घरेशश्च गदध्वंसी सूक्ष्मं वरुणमेव च । तर्ध्वमनलं पश्चाचतुर्णा क्रमशो न्यसेत् ॥ ११३ ॥
[वराहस्य शक्तिमन्त्राः ] अथ शक्तिचतुष्कार्थमादायार्णचतुष्टयम् ।
ध्रुवो वराहस्त्वनलः परमात्मा महामतेः ॥ ११४ ॥ 1 पातकं A
For Private and Personal Use Only
Page #469
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३१
जयाख्यसंहिता
[प. २९ आरूढं सोमबीजं च चतुर्णामासने न्यसेत् । विष्णुनाऽलंकृतास्सर्वे ततः स्वहृदयान्मुने ॥ ११५ ॥ सर्वस्मिन्मन्त्रचक्रे तु चान्द्री व्यापी तु मूर्धनि । न्यासं पुरोदितं कृत्वा इष्वा हृदयगोचरे ॥ ११६ ॥ अष्टास्रं तु पुरं कृत्वा द्वाराघवयवान्वितम् । तन्मध्ये कमलं शुक्लमष्टपमं सकर्णिकम् ॥ ११७ ॥ तत्रावतार्य मन्त्रेशं पूजयेद्भक्तिपूर्वकम् ।। पूर्ववढ्दयादीनि ततोऽनुगचतुष्टयम् ॥ ११८ ॥ ध्यात्वा पद्मदलान्तस्थं न्यसेद्ध्यानं निबोध मे ।
[वराहानुचरध्यानप्रकारः] अतसीपुष्पसंकाशं प्रथमं धरणीधरम् ॥ ११९ ॥ धराधरं द्वितीयं तु नवमेघसमप्रभम् । प्रियङ्गमञ्चरीश्यामं तृतीयं पृथिवीधरम् ।। १२० ॥ चतुर्थ विश्वनाम ध्यायेदलिकुलद्युतिम् । वराहवदनाः सर्वे शंखपद्मकरोद्यताः ।। १२१॥ बद्धपद्मासनासीना वरदाभयकास्तु वै । पुष्पाभरणदिग्धाङ्गास्तुषारनिकरान्विताः ॥ १२२ ।।
[ वराहशक्तिध्यानप्रकारः ] ततः शक्तिचतुष्कं तु ध्यात्वा ध्यात्वा निवेशयेत् । नवचम्पकवर्णाभां प्रथमां विश्वपूरकीम् ॥ १२३ ।। राजोपळप्रभामन्यां विश्वसन्धारणीति या । ध्यायेद्वन्धुकपुष्पाभामोजाख्यां तु महाबलाम् ॥ १२४ ॥ चतुर्थी स्थितिसंज्ञां च तुहिनाचलसनिभाम् । वराहवदनास्सर्वे द्विभुजाश्चारुकुण्डलाः ॥ १२५ ॥ गदाचक्रकराश्चैव नानापुष्पाम्बरान्विताः। पूजयित्वा ततो दद्यान्मुद्रां मश्रगणस्य च ॥ १२६ ॥ मूलस्य हृदयादीनां पूर्वलक्षणलक्षिताम् । वराभयाख्यां मूर्तीनां गदामुद्राङ्गनासु च ॥ १२७ ॥ ततस्तु जुहुयान्मन्त्री मध्वक्तानसितांस्तिलान् । दत्वा पूणोहुतिं कृत्वा वाराई रूपमात्मनः ॥ १२८॥
For Private and Personal Use Only
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २९]
वक्रमन्त्रसाधनम्
यायाजलाशयोदेशमेकान्तं विजनं महत् । तत्र लक्षाष्टकं जप्त्वा जुहुयाद्वे च सप्त च ॥ १२९ ॥ तिलानां त्वयुतं चापि अयुतद्वितयं तथा । गव्यस्याज्यस्य जुहुयात् गुल्गुलोरयुतं पुनः ॥ १३० ॥ दद्यात्पूर्णाहुति मन्त्री ततो दृष्टिपथं व्रजेत् । स्तूयमानस्सुरैः सर्वैराहो वरदः प्रभुः ॥ १३१ ।। गच्छ तुष्टोऽस्मि ते शीघ्रमभीष्टं परिसाधय । ततः साधकमुख्योऽसौ साधयेत्लभुणोदितम् ॥ १३२ ॥
[ वराहमन्त्रसिद्धिजं सामर्थ्यम् ] आरुह्य शिखराग्रे तु दक्षिणाशां निरीक्षयन् । जपेन्मन्त्रवरं रात्रौ निशान्ते चान्तकः स्वयम् ॥ १३३ ॥ विह्वलीभूत आयाति किं मया ते प्रयोजनम् । ब्रूहि वैरिगणः कस्ते यस्याद्य प्रभवाम्यहम् ॥ १३४ ।। 'प्रसन्नस्त्ववसनो वा यस्यासों कालमृत्युना । न बाध्यतेऽद्यप्रभृति त्वदीयं शपथं हि मे ॥ १३५॥ त्वमिदानी व्रतधरो गतमृत्युने संशयः। यास्यामि देहि चाज्ञां मे याहीत्यस्य ततो वदेत् ॥ १३६ ॥ ध्यात्वा तोयं घटान्तस्थं जत्वा सार्धशतं तथा । गर्दभायाश्च ये रोगाः प्रशमन्ति च तजलात् ॥ १३७ ।। स्नानात्पानात्तथा सेकात क्षणेन तु महामुने । निशाम्बुना चन्दनेन नाममन्त्रपुटीकृतम् ।। १३८ ॥ परिवारयुतं पने लिखित्वा शीतले जले । निधाय तत्क्षणाधाति चरश्चकाह्निकादिकः ।। १३९ ॥ प्रजप्य गुग्गलं धूपं सिद्धार्थकसमन्वितम् । ज्वरान्ते धूपितः सम्यक् सुखी भवति तत्क्षणात् ॥ १४० ॥ मृदमादाय संमन्य कृत्वा वामकरस्थिताम् । जलेनालोड्य तदनु लूताक्तं परिलेपयेत् ॥ १५१ ॥ नश्यत्याशु द्विजश्रेष्ठ मन्त्रस्यास्य प्रभावतः । शताभिमन्त्रितं कृत्वा तिलतैलं घृतान्वितम् ।। १४२ ॥
I प्रपन्न Y CL
४३
For Private and Personal Use Only
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३३८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता सर्वव्याधिविघातं च अभ्यङ्गात्परिजायते ।
इच्छासंख्यं करे कृत्वा नीलं दर्भगणं द्विज ।। १४३ ॥ शताभिमन्त्रितं कृत्वा निक्षिपेत्पृष्ठदेशतः । व्रजमानो महारण्ये चोरातङ्कभयाकुले || १४४ ॥ आस्ते चानुगता तस्य पैशाची यक्षसन्ततिः । निपातयति दोषाणां पथि सर्वसुखप्रदा ॥ १४५ ॥ यं यं समीहते मन्त्री पथि तीर्थान्तरे स्थितः । तं तं यक्षादयश्शश्वत् प्रददन्ते यथेप्सितम् ॥ १४६ ॥ तृप्त्यर्थं तस्य सार्थस्य न श्रमं चाप्यसौ व्रजेत् । यक्षरक्षः पिशाचाश्च तिष्ठन्त्यन्येऽग्रतोऽस्य वै ॥ १४७ ॥ अनुसन्धानमात्रेण तदाज्ञा संप्रतीक्षकाः । यदा गगनगामित्वमिच्छत्यद्भुतकृती ॥ १४८ ॥ तदादाय च माक्षीकं सुभगां च महौषधीम् । तुषारं सूतसहितं कृत्वा ताम्रपुटे त्वमून् ।। १४९ ॥ गृहयेन्मर्दनेनाथ भूयो हेमपुटे क्षिपेत् ।
सहस्रं परिजध्याथ कृत्वा च गुलिकां च ताम् ।। १५० ।। निक्षिप्य मुखमध्ये तु ततो नभसि चेत्पतेत् । सिद्धविद्याधराः सर्वे आयान्ति भयविह्वलाः ।। १५१ ।। किङ्करत्वेन वर्तन्ते मन्त्रज्ञस्य महात्मनः । सप्तद्वीपसमुद्रान्तां यद्यगादवनिं द्विज ।। १५२ ॥ अन्तरिक्षेण वै मन्त्री न मोहमुपगच्छति । भ्रमत्यविरतं मन्त्री मेरुपृष्ठे गतो यदि ।। १५३ ॥ दिवौकसां पुराणां तु तत्र चेद्विबुधाङ्गनाः । पूजयन्ति च वै तस्य विबुधाः प्रणमन्ति च ।। १५४ ।। आदाय गुटिकां मन्त्री कृत्वा द्वादशमन्त्रिताम् । सप्तलोकोद्भवाः कन्याः सप्तपातालसम्भवाः ।। १५५ ॥ संलिख्य चेतसा कृत्वा स्वपरार्थकरो यदि । दृश्यन्ते च ततः क्षिप्तं मदाघूर्णितलोचनाः ।। १५६ ॥
For Private and Personal Use Only
[ प. २९
नागाव महिषा दान्ता मृगास्सिहोरगादयः । नरा वा[क] नराश्वान्ये तान् लिखेद्यदि साधकः ॥ १५७ ॥ क्षणेन सत्यंकारास्ते प्रोत्तिष्ठन्ते न संशयः ।
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २९ ]
वक्रमन्त्रसाधनम्
३३९
मधुना तिलकं कृत्वा युक्तं मृगमदेन तु ॥ १५८ ॥ शताभिमत्रितं सम्यक् ललाटे मुनिसत्तम ।। सान्तःपुरयुतो राजा क्षोभमायाति तत्क्षणात् ।। १५९ ।। अभिमन्य गदा मन्त्री खादिरीमायसीं तु वा ।। बिलं विना तु भूभागं केवलं ताडयेद्यदि ।। १६० ॥ सप्तानां तु तलानां वै नियन्त्रो(यन्त्रा) भूयते गतेः । या या चेतसि वै सिद्धिरभीष्टा साधकस्य तु ॥ १६१ ॥ सा सा मन्त्रबलात्सम्यक् सिध्यति बचिरात्ततः। अष्टयोन्युत्थिता देवी तथा चैवाणिमादयः ॥ १६२ ॥ सामर्थ्यान्मन्त्रनाथस्य साधकानां च नारद । पयसा कापिलेनैव रोचनाकुङ्कमेन च ।। १६३ ।। भूर्जपत्रेऽथवा वस्त्रे अष्टास्त्रं च लिखेत्परम् । तन्मध्येऽष्टदलं पद्मं षट्रोणं तदहिःपुरम् ॥ १६४ ॥ द्वादशारं तु तद्बाह्ये नाभिनेमिपंथीयुतम् ।। मध्यं मन्त्रयुतं ... ... नामबीजान्तरस्थितम् ॥ १६५॥ पूजान्यासपयोगेण दलानां च हृदादयः । भूयोऽस्त्रबीजं विपेन्द्र अष्टास्रानिषु चाष्टधा ।। १६६ ॥ तदाशास्वष्टधा भूयो हृन्मत्रं योजयेत्ततः । पोढा वै षट्स कोणेषु बहिरष्टास्रकस्य तु ॥ १६७ ।। शिखाबीजं तु विन्यस्य तनुत्रं लोचनान्वितम् । प्रपूरणार्थ नाभौ तु असंख्यं बहुशो लिखेत् ॥ १६८ ।। षट्परावर्तयोगेन चतस्रोऽरेषु मूर्तयः । याऽत्र वै प्रथमा शक्तिश्चतुर्विशतिधा च ताम् ॥ १६९ ।। दद्यादरान्तरालेषु द्वितीया नेमिमण्डले ।। नाभिस्थबीजयुक्ता तु योजनीया निरन्तरम् ।। १७० ॥ अन्तरान्तरयोगेन शेषं शक्तिद्वयं तु तत् । प्रथिषु न्यसनीयं च बाह्यचक्रे ततो द्विज ।। १७१ ।। द्विषट्धा च शिरसा वेष्टयित्वा त्रयं नयेत् । विष्णुं व्योमेशवर्णेन तद्यन्त्रं परिवेष्टयेत् ।। १७२ ॥ पञ्चरङ्गेण सूत्रेण क्षिपेत्कनकसंपुटे । 1 प्रकाशते ।
For Private and Personal Use Only
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३४०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
१७५ ॥
दोर्दण्डे दक्षिणे कुर्यात् स्त्री वा स्तनयुगान्तरे ।। १७३ ॥ मियत्वं सततं याति वैरिष्वपि च साधकः । नदीनदान्समुद्रान्वा लीलया परिलङ्घयेत् ।। १७४ ॥ बह्वर्थं तत्प्रभावाच्च नो मज्जति जलान्तरे । नारण्यवन जानां तु सकाशाद्विद्यते भयम् ॥ भजन्ति सानुकूलं च विपरीतस्थिता ग्रहाः । न बाधते विषं घोरमनेकं चातिभीषणम् ॥ १७६ ॥ चोरादिशस्त्र संघातो गात्रसन्धिषु नो विशेत् । यत्रोपलानि गगनात्पतन्ति यदि वै ततः ।। १७७ ॥ तुल्यानि पुष्पवृष्टीनां वैध ( स्युः ? ) न्यूनान्यथ द्विज । बालग्रहादयो दूरं त्यक्त्वा बालं प्रयान्ति च ॥ १७८ ॥ दं तिष्ठते यत्रं किं तु तद्देहगं तु वै ।
लग्नगर्भा च या नारी सुखं सूते च धारणात् ॥ १७९ ॥ भवेत्पुत्रवती वन्ध्या मृतवत्साऽथ पुत्रिणी । सपनी गणमध्ये तु पूजामाप्नोति शाश्वतीम् ॥ १८० ॥ रणे राजकुले द्यूते विवादे चातिसंकटे । धारको जयमाप्नोति मन्त्रस्यास्य प्रभावतः ।। १८१ ॥ तस्मात्संसाधिते मत्रे यत्रं वै मुनिसत्तम । इह तन्त्रोत्थितं वान्यत्सर्वकर्मकरं भवेत् ।। १८२ ॥ सर्वसिद्धिप्रदं चैव सर्वसंपत्समृद्धिकृत । इदं ते विम मन्त्राणां सरहस्यं च कीर्तितम् ॥ १८३ ॥ साधनं भोगकामानां साधकानां महात्मनाम् । नेदं शठानां पापानामभक्तानां प्रकाशयेत् ॥ १८४ ॥ नान्यदर्शन भक्तानां नाशिष्याणां कदाचन । नान्यायमार्ग संस्थानामधर्मनिरतात्मनाम् ॥ १८५ ॥ लीलया चोदकानां च मार्गे वा यत्र कुत्रचित् । यो धर्म चार्थलाभेन प्रब्रूते घुन्नतिं विना ।। १८६ ॥ धनाभिमानसक्तानां स सिद्धोऽपि व्रजत्यधः । तस्मादिदं रहस्यं च दृष्टादृष्टार्थषु || १८७ ॥ न्यायतः प्रतिपन्नेषु वक्तव्यं श्रेय इच्छता ।
इति श्रीपांचरात्रे जयाख्यसंहितायां वक्रमन्त्रसाधनं नाम एकोनत्रिंशः पटलः ।
For Private and Personal Use Only
[ ५.२९
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३०]
परिकरसाधनम्
अथ परिकरसाधनं नाम त्रिंशः पटलः ।
श्रीभगवान्समासात्कौस्तुभादीनां साधनं शृणु नारद । येन विज्ञातमात्रेण यथेष्टं साधयिष्यति ॥ १॥ स्वनाम्नः पूर्ववर्ण च मात्राव्यञ्जनवर्जितम् । आङ्गिको लांछनचयः स्वस्वसंज्ञादयस्तु षद् ॥ २॥ साधार(सामान्य ?) मेतत्सर्वेषां नवानामङ्गसिद्धये । विशेषः कौस्तुभादीनामधुनाऽत्रैव वक्ष्यते ।। ३ ॥
[ कौस्तुभमन्त्रसाधनम् ] मण्यक्षरस्यासने तु नियोक्तव्यौ 'रलौ क्रमात । कृत्वा न्यासं यजेद्देहे सूर्यवद्वर्तुलं बहिः ॥ ४ ॥ सपद्ममण्डलं कृत्वा इष्ट्वा तत्र महामते ।। जत्वा हुत्वा ततो यायागिरिशृङ्गमपादपम् ॥ ५॥ जपेल्लक्षद्वयं पश्चान्मन्दारकुसुमायुतम् । जुहुयात्कुड्डन्मेनैव समध्वाज्यपरिप्लुतम् ॥ ६ ॥ ततश्चम्पकपुष्पाणां जुहुयादयुतत्रयम् । मवेशः सिध्यति क्षिप्रं सिद्धः सद्रत्नसञ्चयम् ॥ ७॥ प्रयच्छत्यचिरेणैव आयुरारोग्यवर्धनम् । कृत्वाऽलक्तकसूत्रेण वेष्टनाच यवत्रयम् ॥ ८॥ अग्लानि चतुर्दैघ्योत् घृताक्तं वर्तिपञ्चकम् । सषडङ्गेन मन्त्रेण ज्वालयित्वा जपेन्मुने ॥९॥ शतमेकं तु वै साध लोहचक्रोपरि स्थितम् । विलं रसायनं वित्तं यत्राधस्ताक्षितौ स्थितम् ॥१०॥ चकमेन्जपमानस्तु चक्रात्प्लुत्य च भेकवत् । वर्तयो निपतन्त्याशु मन्त्रस्यास्य प्रभावतः ॥ ११ ॥ स्थानं खात्वोत्तरेद्विम निधीन्वै सरसायनान् । बिलं कृतं यद्विविक्तं तिष्ठत्याचन्द्रतारकम् ॥ १२ ॥ नरेन्द्रमखिलं तत्र .... .... ... ... .... ।
रत्नानि ध्यानमात्रेण पणान्याभरणानि च ॥ १३ ॥ I लरौY 2 रे विप्र A
For Private and Personal Use Only
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३४२
www.kobatirth.org
जयाख्यसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
ददाति मर्त्यलोकेऽस्मिन्दुर्लभानि सदैव हि । यचैवं ........माद्यैस्तु लिखितं धारयेद्गले ॥ १४ ॥ पद्म... सप्रयोगेण प्रजपन्मन्त्रनायकम् । तस्य सर्वार्थसिध्यर्थं सर्वस्मिन्निधिवस्तुनि ।। १५ ।। इत्येतत्कौस्तुभस्योक्तं मालामन्त्रस्य कथ्यते ।
[ ५.३०
[ मालामन्त्रसाधनम् ]
अथ स्वनामवर्णस्य क्रमाच्च ....लय (यरल ?) त्रयम् ॥ १६ ॥ पूर्वोपकरणेनैव युक्तमङ्गगणं तनौ ।
न्यस्य कृत्वा तु हृद्यागं बहिरर्धेन्दुमण्डले ॥ १७ ॥ षट्पत्रे पुष्करे ध्यात्वा संपूज्य जुहुयात्ततः । वनराजं समासाद्य लक्षमेकं जपेत्ततः ॥ १८ ॥ जातिचम्पकपुष्पाणां कदम्बानां तु होमयेत् । सर्वौषधिरसाक्तानामयुतश्चायुतं क्रमात् ॥ १९ ॥ धुना केवलेनाथ जुहुयादयुतं द्विज । होमान्ते मन्त्रसिद्धिस्स्याद्दैवी लोके तु मानुषे ॥ २० ॥ कृत्वाऽभिमन्त्रितां कण्ठे पुष्पमालां च साधकः । निधायावनि संस्थायामचयामात्मनोऽथवा ॥ २१ ॥ न विमानभावत्वं यात्यसौ यावदिच्छति । करोति चार्चनं विष्णोः स्थाने पुष्पफलोज्झिते ॥। २२ ।। अकालकुसुमान्याशु तत्राकाशात्पतन्ति च ।
For Private and Personal Use Only
पूजां (स्रजं ) कृत्वा तु तैः पुष्यैस्तान्येव यदि धारयेत् ॥ २३ ॥ उत्तमाङ्गे तु कण्ठे वा भूयो द्विशतमत्रिताम् । यायाददर्शनं मन्त्री खगतिर्वाऽथ वायुवत् ॥ २४ ॥ दिव्यगन्धवहो नित्यं दिव्याश्वर्यप्रदर्शकः । कुसुमायुधसादृश्याद्वपुषा परिदृश्यते ।। २५ ।। मालाधरस्तु वै मन्त्री अखिले ललनाकुले | मालाकारस्य वै तुष्टो यदि पुष्पवनं द्विज ।। २६ ॥ निरीक्षते जपन्मन्त्री शुष्कं तत्पुष्पितं भवेत् ।
1 यचैवमादिमा A
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. ३० ]
www.kobatirth.org
परिकरसाधनम्
क्रुद्धोऽपि कुसुमाकीर्ण वनं दृष्ट्वा करोति च ।। २७ ॥ दावानिनेव निर्दग्धं भूयो वा यदि चेच्छति । प्रावृण्माधवकालाभ्यां तुल्यत्वमुपपादयेत् || २८ ॥ ये केचिदुर्लभा गन्धाः स्वर्गपाताल संभवाः । यत्र मालाधरस्तिष्ठेन्मन्त्री तत्र 'वहन्ति ते ।। २९ ॥ सुभगस्सर्वभूतानां दर्शनादेव जायते । जयाहते न चाप्नोति कुत्रचित्स पराजयम् ॥ ३० ॥ शान्तिकं पौष्टिकं चैत्र अयत्नेनाचिरात्तु वै । मालाधरो लभेताशु मन्त्रसन्धारणादपि ॥ ३१ ॥ [ कमलमन्त्रसाधनप्रकार: ]
1 भवन्ति A
Acharya Shri Kailassagarsuri Gyanmandir
मालासाधनमित्येतत्कमलस्याथ कथ्यते । नामार्णस्यासने दद्याज्जीवं वरुणसंस्थितम् || ३२ ॥ प्रागुक्तसंस्कृतं कृत्वा ह्यस्य ध्यात्वा यजेद्धृदि । वहिः पद्मान्तरे पद्मं द्विषट्पत्रे तु षद्दलम् ॥ ३३ ॥ कर्णिका के सरोपेतं कृत्वा वृत्तपुरान्तरे । तत्रावतार्य संपूज्य होमं कृत्वा तिलादिकैः ॥ ३४ ॥ यायात्पद्मवनोद्देशं पद्ममन्त्रं जपेत्ततः । लक्षमेकं मुनिश्रेष्ठ अयुतं त्रितयान्वितम् ॥ ३५ ॥ होमयेत्कमलानां तु अयुतद्वितयं द्विज । अयुतं स्थलपद्मानां मधुसिक्तं ततोऽयुतम् || ३६ | नागकेसरगन्धानां मन्त्रसिद्धिर्भवेत्ततः । लभेत विपुलां लक्ष्मीं व्याधिरोगविवर्जितः ॥ ३७ ॥ सौभाग्यमतुलं चैव कान्ति परमशोभनाम् । वलीपलितनिर्मुक्तो धनधान्यसमन्वितः ॥ ३८ ॥ भूर्जपत्रे तु षट्पत्रं कमलं कुङ्कुमेन तु । विलिख्य मन्त्रं तन्मध्ये न्यासयोगेन नारद ॥ ३९ ॥ ददाति धारणात्सर्व साधितं कमलं पुरा । एतद्विधानं पद्मस्य शङ्खस्याप्यधुनोच्यते ॥ ४० ॥
For Private and Personal Use Only
३४३
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
जयाख्यसंहिता
[प. १० [शङ्खमन्त्रसाधनप्रकारः] स्वाभिनद्धा (धाना ?) द्यवर्णस्य वधस्थौ योजयेवलौ । विग्रहं सकलीकृत्य हृद्यागे तु कृते सति ॥ ४१ ॥ बाह्ये शङ्खोदरं पचं षट्पत्रं मण्डलस्थितम् । कृत्वा तत्रायेन्मन्त्रं होमं कृत्वा तु नारद ॥ ४२ ॥ निर्झराम्बुयुतं स्थान प्रयायाद्विजनं द्विज । लक्षाष्टकं जपेन्मन्त्री अयुतं त्रितयोत्तरम् ॥ ४३ ।। जुहुयात्कुसुदानां तु लक्षषद्कं समाहितः । होमान्ते मन्त्रराट् सम्यक् सिध्यत्यस्य महामते ॥ ४४ ॥ दूराच्छ्रवणविज्ञानं तत्पभावात्मवर्तते । सर्वभूतरुतं चैव ध्यानजप्यपरो लभेत् ॥ ४५ ॥ प्रभावान्मन्त्रनाथस्य शब्दांश्वाकर्णयेद्भहून् । देवगन्धर्वलोकोत्थान् श्रोत्रेन्द्रियमनोहरान् ।। ४६ ॥ प्रयुक्तः पूर्वविधिना मन्त्रोऽयं यत्र कुत्रचित् । स साधयति तच्छीघ्रं विघ्नेशेन महामते ॥ ४७ ॥ तुषारक्षीरललितां (ते ?) सुधया चन्दनेन च । रक्तवस्त्रेऽथवा भूर्जे मन्त्र यो धारयत्यपि ॥ ४८ ॥ तस्योपचयसामग्री सम्मुखत्वं प्रयाति च । विधानमेतच्छङ्खस्य प्रोक्तं चक्रस्य कथ्यते ॥ ४९ ॥
[चक्रमन्त्रसाधनप्रकारः] कृत्वोर्चे मरणानां च संज्ञा पाक् क्षयं तु यत्र(?) । कुयोत्परिकराव्यं च चक्राङ्गगणसिद्धये ॥ ५० ॥ न्यस्य पाणौ तथा देहे हृत्पद्मे पूजयेत्ततः। द्विष द्वारं लिखेच्चक्रं नाभिनेमिसमन्वितम् ॥ ५१ ।। तदन्तरे तु षट्पत्रं कमलं रक्तपांडुरम् । चक्रं राजोपलाभेन सितधारं ज्वलत्पभम् ॥५२॥ तन्मध्ये चक्रमन्त्रं तु संपूज्य जुहुयात्ततः।
दत्वा पूर्णाहुतिं चैव समाक्रम्य वनस्थलीम् ॥ ५३॥ I कृत्वोधेमकृत्वोधैमरणानां च संज्ञया । प्रागक्षयं तु यत् ... ... ... ... A
For Private and Personal Use Only
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१. ३०)
परिकरसाधनम् विलिख्य चक्रराण्मन्त्र.... वाथ कुङ्कमम् । चक्रमस्मीति वै बुद्ध्या स्थितमात्मनि नारद ।। ५४ ।। समाक्रम्य तु चक्राक्षं बद्धपद्मासनो विशेत् । अपेल्लक्षत्रयं मन्त्री चक्राकां च महौषधिम् ॥ ५५ ॥ जुहुयाल्लक्षमानेन चक्रलक्षस्थितो व्रती । चक्राङ्के तु शुभे कुण्डे त्रितयं जुहुयाद्धृतम् ॥ ५६ ॥ होमान्ते मुनिशार्दूल चक्रमाक्रम्य साधकः । जपेद्धथानस्थितो लक्षं चक्रमुत्पतते ततः ।। ५७ ॥ प्रयात्यर्कपदं वेगाद्गृहीत्वा साधकं तु वै । लोकान्तरेषु सर्वेषु नयत्यविरतं बलात् ॥ ५८ ॥ न याति यदि वै मोहं मन्त्रसत्वक्षयान्मुने । चक्रमस्मीति वै बुद्धया वासना यदि वतेते ॥ ५९॥ मन्त्र्यस्मिन्मानुषे लोके नास्ति तद्यन्न साधयेत् । कर्मणा मनसा वाचा ध्यानासंस्मरणात्तु वै ॥६० ॥ इत्येतच्चक्रमन्त्रस्य विधानमथ नारद ।
[गदामन्त्रसाधनप्रकारः] वक्ष्ये गदाख्यमन्त्रस्य तद्वर्णस्यासने न्यसेत् ॥ ६१ ॥ 'लरौ पूर्वोदितं सर्वमूर्धेऽङ्गनिचयो भवेत् । न्यासं कृत्वाऽचनं सम्यङ्मनसाऽथ बहिर्द्विज ॥ ६२ ।। गदाष्टकावृतं कुयोत्स्फुरन्तं मध्यतोऽम्बुजम् । हेमामं षड्दलं तत्र गदामन्त्रं तु पूजयेत् ॥ ६३ ॥ होमं कृत्वा ततो यायाद्गुहां विष मनोरमाम् । सत्रायुताष्टकं मन्त्र जपेत्तदनु होमयेत् ॥ ६४ ॥ घृताप्लुतं समिल्लक्षं रक्तचन्दनसंभवम् । होमान्ते तु गदामन्त्र: मुसिद्धि संप्रयच्छति ॥६५॥ यान्यभीष्टानि मनसो यात्मनश्च परस्य वा । कृत्वादौ तु गदा मन्त्री द्विहस्तां चन्दनोत्थिताम् ॥ ६६ ॥ प्रपूज्य तां समादाय कृत्वाष्टशतमन्त्रिताम् ॥
घोरान्दुष्टग्रहान्हन्यान्मन्त्री शिरसि ताडनात् ॥ ६७ ॥ 1 रलौ A
For Private and Personal Use Only
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[५.१० योन्द्रजालरोगादीन् (दि?) स्तम्भा नानाविधाश्च ये।। पाणिना भ्राम्यमाणायां गदायां यान्ति हस्तसात् ॥ ६८॥ नश्यन्ति करिणो मत्तास्तथान्ये कुक्कुरादयः । घोरा विषधरा क्षुद्रा येऽप्यन्ये दुष्टचेतसः ॥ ६९ ॥ प्रहारैर्भूतलं हन्याद्दशभिर्मसंस्कृतैः। पातालवीथीः सर्वाश्च निर्भयः संचरेद्रती ।। ७० ॥ चक्रवल्लिखितं भूर्जे गदामनं च यो वहेत् । त्रिलोहवेष्टितां कृत्वा स सर्वसुखभाग्भवेत् ॥ ७ ॥ उक्तमेतद्गदाख्यस्य कर्म मन्त्रस्य नारद ।
[गरुडमन्त्रसाधनप्रकारः ] गरुडस्याधुना शीघ्रमेकाग्रमवधारय ।। ७२ ॥ वर्णेऽभिधानपूर्वे तु वेदात्मानं नियोजयेत् । ऊर्ध्वाधो ह्यनलं भूयो युक्तं तत्पूर्ववत्स्वरैः ॥ ७३ ॥ कृत्वा न्यासं तु हृद्यागं चतुरस्रे तु मण्डले । षट्पत्रं वज्रमध्ये तु कुर्यात्पद्मं सुपीतलम् ॥ ७४ ॥ संपूज्य तत्र गरुडं होमं कृत्वा यथाविधि । यायावरगिरेः शृङ्गं जपेल्लक्षचतुष्टयम् ।। ७५ ॥ त्रिलक्षं जुहुयात्पश्चाद्धृताक्तानां महामते । श्यामातण्डुलयुक्तानां तिलानामेकमानसः ॥ ७६ ॥ ततोऽस्य खगराद् सम्यक् परितोपं प्रयच्छति । अभीष्टमापादयति साधकस्य कृतात्मनः ॥ ७७ ॥ निरीक्षमाणो दिक्चक्रं प्रदक्षिणमुपक्रमन् । जपेन्मन्त्रं यदा मन्त्री आस्ते रात्रौ सिताष्टमीम् ॥ ७८ ॥ तदाऽष्टौ कुलनागा ये नागन्दायुतान्विताः । प्रधानान्वै मणींश्चैव प्रधानं च रसायनम् ॥ ७९ ॥ गृहीत्वा भयभीताश्च तस्य तिष्ठन्ति चाग्रतः । निस्सर्पः स भवेद्देशो यत्र मन्त्र्यवतिष्ठते ॥ ८ ॥ स्थावराणि विषाणां चाभ्यन्तराणां तु का कथा ।
लूताविस्फोटकानां तु गर्दभानां महामते ।। ८१ ॥ चैव A 2 प्रयाति च A
For Private and Personal Use Only
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिकरसाधनम्
३१७
नामनाशो भवेत्तत्र यावत्तत्सन्तते (त?) स्थितिः। लीलया 'याहि याहीति दष्टमेघस्य(?)भाषते ॥ ८२ ॥ स याति च तथा नूनमरणेपूपरेषु च । विषमारसहस्रं च योऽत्ति वै कालिकोदये ॥ ८३॥ भक्त्या स्मृत्वा मन्त्रिणं तं तत्तनामग्रहेण वा। यश्च धारयते मन्त्रं ललाटे कुंकुमेन तु ॥ ८४॥ स सर्वदोषनिमुक्तः ख आस्ते पक्षिराजवत । गरुडस्य च मन्त्रस्य उक्तमुद्देशतो मया ॥ ८५ ।।
[पाशमन्त्रसाधनप्रकारः] माहात्म्यमथ पाशाख्यमन्त्रस्य शृणु नारद । विनियोगं तदाधणे विश्वरूपानलौ त्वधः ॥८६॥ तदयेच शिरसि पोढा कृत्वा तु पूर्ववत् । न्यस्य हस्ते तथा देहे हृत्पद्ये पूजयेत्ततः ॥ ८७ ॥ कृत्वा पाशोदरे पद्म षट्पत्रं वढिमण्डले । तत्र संपूज्य तन्मन्त्रं होमं कुर्यात्तिलाक्षतैः ॥ ८८ ॥ जप्त्वा मन्त्रायुतान्यष्टौ जुहुयाद्वाजसर्षपान् । सितसर्षपतैलाक्तान् जपार्थेन महामते ॥ ८९ ॥ तदन्ते तु घृतैः कुर्यात्तिलोमं तु नारद । एकायुतप्रमाणेन ततः सिध्यति मन्त्रराट् ॥ ९० ॥ मर्त्यलोकस्थितो मन्त्री पातालस्थांश्च कर्षयेत् । पातालसंस्थितो मन्त्री स्वान्वै निखिलान्मुने ॥ ९१ ॥ वश्याकर्षणशोषांश्च प्रयुक्तश्चैव मन्त्रराद् । करोति नात्र संदेहो ध्यातश्च लिखितस्तु वा ॥९२ ।। वरपाशयुतं मन्त्रं नियुञ्जीयान्महामते । विधिनाऽऽराधितं प्राग्वत्तत्तदाप्नोत्ययत्नतः ॥ ९३ ॥ रोचनाकुंकुमेनैव लिखितं च निशाम्बुना । संवेष्टय पीतसूत्रेण यो धारयति नारद ॥ ९४ ॥ यां यां निरीक्षते सौम्य तां तां(कान्तां ?)मुस्निग्धया शा। सकृच्चामरणान्तं तु सा सा तस्यानुगा भवेत् ॥ ९ ॥ I साहि या भीतिदुष्ट Y C L 2 शेषां A
For Private and Personal Use Only
Page #481
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३४८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
यया दृष्टोऽथ वा मन्त्री दुराद्विम श्रुतोऽपि वा । सा स्वस्थानं परित्यज्य धावेद्यत्र स तिष्ठति ॥ ९६ ॥ अपि चेत्किनरी नारी यक्षिणी देवकन्यका । नारी विद्याधरी चैव गन्धर्वी सिद्धसंहिता ॥ ९७ ॥ तां चेतसानुसन्धाय रात्रौ मन्त्रवरं जपेत् । निशान्ते विह्वलीभूता पाशाकृष्टेव तिष्ठते ॥ ९८ ॥ एतत्पाशस्य कथितमङ्कुशस्याधुनोच्यते । [ अङ्कुशमन्त्रसाधनप्रकार: ] अकरालमधवो अनलार्णेन योजयेत् ॥ ९९ ॥ युक्तं कुर्यात्स्वरैः प्राग्वन्यस्य संपूज्य हृद्गतम् । कृत्वा शशिकलाकारं पुरं तन्मध्यतोऽम्बुजम् ॥ १०० ॥ सिन्दूरपुञ्जवर्णाभं तन्मध्ये हृदयं न्यसेत् । पूजयित्वा विधानेन जुहुयात्तदनन्तरम् ॥ १०१ ॥ मियना यथाशक्ति श्यामाकेन तिलेन च । ततोऽशोऽहं भाव्यं च व्रजेत्पर्वतमस्तकम् ॥ १०२ ॥ जपेल्लक्षत्रयं तत्र ततो लक्षं तु होमयेत् । रक्तानामरपुष्पाणां (?) कृष्णानामपरं तु वै ।। १०३ ॥ अयुते द्वे च समिधां खदिराणां महामते । कटुतैलाप्लुतानां च दद्यात्पूर्णाहुतिं ततः ॥ १०४ ॥ आज्येन च सुगन्धेन ततो मन्त्रः प्रसिध्यति । ततः प्रभृति कालाच्च कुर्यात्कर्माण्यशेषतः ॥ १०५ ॥ साधकोऽङ्कुशमन्त्रेण लीलया चाप्रयत्नतः । वश्याकर्षणविद्वेषौ मारणोच्चाटने तथा ॥ १०६ ॥ ध्यात्वrssकृष्टश्व वित्तेशो मन्त्रेणानेन वै यदि । प्रयच्छत्यखिलं वित्तमभयं चान्तकस्तु वै ॥ १०७ ॥ शक्रः प्रयच्छते राज्यं मारुतः शीघ्रगामिताम् । निःशेषविद्याकथनमीशस्तेजो हुताशनः ॥ १०८ ॥ वरुणः शान्तिपुष्टी च समाकृष्टः करोति च । यक्षेशः किन्नरत्वं च पन्नगेशो रसायनम् ॥ १०९ ॥
रक्ताश्वमार A 2 स यच्छत्य A
For Private and Personal Use Only
[ प. ३०
Page #482
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३०-३१]
उपाङ्गसाधनम्
३४९
आकृष्टः खगतिं दद्याद्भुवो ब्राह्मणविग्रहम् ।। विद्याधराश्च गुलिकां सिद्धाश्चैवाञ्जनं महत् ॥ ११०॥ प्रयच्छन्ति सदाऽऽकृष्टा मन्त्रस्यास्य प्रभावतः । पागुक्ता गुलिका कार्या राज्ञां च सपरिच्छदाः (?) ॥ १११॥ मन्त्री चाङ्कुशमन्त्रेण ध्यानयुक्तेन साधयेत् । ध्यानाजपात्तथालेख्याधवनात्पूजनान्मुने ॥ ११२ ॥ करोत्यकुशमन्त्रस्तु अभीष्टमपरे तथा । कौस्तुभाघाश्च वै मोक्तास्त्वखण्डविधिसाधिताः ॥ ११३॥ निखिलं संप्रयच्छन्ति भावशुद्धिसमन्विताः । युगशक्त्यनुसारेण सुसहायगुणेन च ॥ ११४ ॥ कृते एतच्च मन्त्राणामुक्तं संसाधनं मया ।। त्रेतायां द्विगुणं विद्धि त्रिगुणं द्वापरे स्मृतम् ॥ ११५॥ कलौ चतुर्गुणं चैव भावज्ञस्य च वै पुनः । पीतिभक्तिसहायस्य श्रद्धानिष्ठस्य तत्त्वतः ॥ ११६ ॥ सदा सदा .... .... विद्धि जपहोमादिकं तु यत् । तस्माद्भाव तथा भक्तिमेकत्र कुरु नारद ॥ ११७॥
साधनं सर्वमेकत्र समं तत्रापि वा न वा। इति श्रीपांचरात्रे जयाख्यसंहितायां परिकरसाधनं नाम त्रिंशः पटलः ।
अथ उपाङ्गसाधनं नाम एकत्रिंशः पटलः । [ सत्यमन्त्रसाधनप्रकारः]
श्रीभगवान्कदम्बगोलकाकारं नानावर्णविभूषितम् । सपञ मण्डलं कृत्वा पुरा तदनु नारद ॥१॥ सत्येन सकलीकृत्य स्वमात्मानं यजेद्धादि ।। ततोऽवतार्य हृदयान्मण्डले पूर्वकल्पिते ॥ २ ॥ चित्रैः पवित्रैः सुस्वादरिष्ट्वा मूलफलादिकैः । हुत्वा तिलाधैर्विप्रेन्द्र ततो यायाच्छुभं वनम् ॥ ३॥ तत्र लक्षचतुष्कं तु स्वस्थानावस्थितं मुने । जप्तव्यं ध्यायमानेन द्विलक्षमथ होमयेत ॥४॥
For Private and Personal Use Only
Page #483
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३१०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
शर्करामधुराज्यं च क्षीरं च तिलतण्डुलान् । एकीकृत्य समासेन मुद्रां बध्वा मृगाननाम् ॥ ५ ॥ [ मृगीमुद्रा ] मध्यमानामिकाङ्गुष्ठत्रयाणामग्रमेलनात् । प्रदेशिनी कनिष्ठा च प्रोन्नता विरला द्विज ॥ ६ ॥ कृत्वा मुद्रां मृगीं नाम्ना सर्वत्र विहिताऽऽहुतौ ततः पूर्णाहुतिं दद्यान्मन्त्रेशः सिध्यति द्विज ॥ ७ ॥ ददाति सिद्धिं दिव्यां च स्वेच्छया विधियोजितः । विज्ञानभूमिकाः सर्वाः प्रकटीकुरुते प्रभुः ॥ ८ ॥ [ वासुदेवमन्त्रसाधनप्रकारः ] एवमेव द्विजश्रेष्ठ सकलीकृत्य विग्रहम् । बासुदेवाख्यबीजेन केवलेन महात्मना ॥ ९ ॥ पूजयित्वा तु मनसा बहिः कृत्वाऽथ मण्डलम् । सुवृत्तं पूर्णचन्द्राभं श्वेतपत्रोदरं महत् ॥ १० ॥ तत्रावतार्य संपूज्य सितैः पुष्पानुलेपनैः । नैवेद्यभेदैः सुसितैः जुहुयात् क्षीरतण्डुलैः ॥ ११ ॥ ततो यायाद्वनं रम्यं सितपुष्पद्रुमाकुलम् । सत्योक्तं जपहोमं तु कृत्वा क्षीराज्यतण्डुलैः ॥ १२ ॥ होमान्ते वासुदेवस्तु 'सर्वाः सिद्धीव शाश्वताः । ददाति च प्रयुक्तस्तु स्वपदं मोक्षसिद्धिदम् ॥ १३ ॥ प्रकटीकुरुते शश्वत्प्रसन्नः परमेश्वरः ।
....
[ सङ्कर्षणमन्त्रसाधनप्रकारः ] न्यस्य हस्ते पुरा देहे नं सङ्कर्षणं मुने ॥ १४ ॥ पूजयित्वा तु हृत्पद्ये बाह्ये कुर्याच्च मण्डलम् । रजसा सत्त्वमिश्रेण पाण्डुरेण तु नारद ।। १५ । व्यक्तं भास्वरबिंबाभं रक्ततामरसोदरम् । तत्रारुणैस्तु नैवेद्यैस्तथा पुष्पानुलेपनैः ॥ १६ ॥ अवतार्य यजेद्भक्त्या जुहुयात्तदनन्तरम् । सिद्धीः सर्वाश्च सात्वता: YCL 2 नादं कर्षण Y CL
For Private and Personal Use Only
[ १.३१
Page #484
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३१]
उपाङ्गसाधनम् तिलानाज्येन संसिक्तान दत्वा पूर्णाहुतिं व्रजेत् ॥ १७ ॥ अशोकवनमध्यं तु तत्र लक्षचतुष्टयम् । जवाऽथ रक्तपुष्पाणां जुहुयालक्षमेव हि ॥ १८ ॥ लक्षं कुड्कुमपुष्पाणां दद्यात्पूर्णाहुतिं ततः । ततः सिध्यति मवेशः सिद्धः सिद्धिं प्रयच्छति ॥ १९ ॥ स्वयमप्यमयुक्तस्तु यद्यन्मनसि रोचते । विज्ञायते गतिर्मान्त्री सौषुप्ताख्या तु याखिला ॥ २० ॥ स्वयं स भगवान्देवः स्वपदे निष्कलात्मना । व्यक्तिमभ्येति भक्तानां मोक्षमार्गे नियोजयेत् ॥ २१ ॥
[प्रद्युम्नमन्त्रसाधनप्रकारः] अथ प्रद्युम्नमन्त्रेण कृत्वा स्वं मन्त्रविग्रहम् । हत्तामरसमध्ये तु कृत्वा यागं तु चेतसि ॥ २२ ॥ बहिः कदम्बपुष्पाभं रजसा हेमरूपिणम् । सपद्ममण्डलं कृत्वा तत्राहूय जगत्पतिम् ॥ २३ ॥ उपचारेण पीतेन यजेत्पुष्पादिना तु वै । रजनीपूर्णसंमिश्र सतिलं जुहुयाद्धृतम् ॥ २४ ॥ दत्वा पूर्णाहुतिं यायात्कदलीकाननान्तरम् । जपं पूर्वोक्तसंख्यातं तत्र कृत्वा तु नारद ।। २५ ॥ मिश्रितं कुङ्कुमेनैव प्राक्कृत्वा निस्तुषं तिलम् । मुगन्धिशालिसंमिश्रं लक्षमानन होमयेत ॥ २६ ॥ भावितं कुंकुमेनाथ कथितं च पुरा मुने । अयुतत्रयमानेन पयो गव्यं तु होमयेत् ॥ २७ ॥ पदराण्डप्रमाणानां घृताक्तानामनन्तरम् । अयुतं गुलिकानां तु गुग्गुलोरथ होमयेत् ॥ २८ ॥ ततस्त्वाज्यस्य जुहुयादयुतं केवलस्य च । दधात्पूर्णाहुतिं पश्चान्मन्त्रेशस्सिध्यते ततः ॥ २९ ॥ सप्तलोकगतान्भावानप्रयुक्तो ददाति च । योजयेत्सिद्धिमार्गे तु ततो मोक्षपथेन वै ॥ ३०॥
[अनिरुद्धमन्त्रसाधनप्रकारः] पुराऽनिरुदमन्त्रेण सकलीकृत्य विग्रहम् ।
For Private and Personal Use Only
Page #485
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
जयाख्यसंहिता
[प. ३१
हृयागं विधिवत्कृत्वा मण्डलं निर्वदहिः ॥ ३१ ॥ अतसीपुष्पसंकाशं वर्णेन रजसा शुभम् । वृत्तं कदम्बगोलाभं पद्मगं मधुशोभनम् ॥ ३२ ॥ तत्राहूय जगनाथमुघत्सूर्यसमप्रभम् ।। पुष्पोपलेपनाद्यैस्तु मुसितैः पावनैर्यजेत् ॥ ३३ ॥ होमं कृष्णतिलैः कृत्वा होमान्ते विजनं वनम् । यायात्तत्र जपं कुर्यात् प्राक्ममाणेन नारद ॥ ३४॥ होमं कुयोत्तदर्धेन अतसीपुष्पसन्निभैः। तिलैरप्यसितैर्विन कृष्णागरुसमन्वितैः ॥ ३५ ॥ दद्यात्पूर्णाहुतिं पश्चात्ततः स परमेश्वरः । तोषमायाति विप्रेन्द्र तुष्टः सर्व ददाति च ॥ ३६ ॥ स्वयमेवानिरुद्धात्मा योजयेच्छाश्वते पदे । स बाह्याभ्यन्तरं सर्व दर्शयेत्साधकस्य च ।। ३७ ॥ येनासौ कृतकृत्यः स्यादनन्तफलभागपि । बहुनाऽत्र किमुक्तेन पञ्चकृत्यकसंयुतम् ॥ ३८॥
[सप्ताक्षरमन्त्रसाधनप्रकारः ] कृत्वा सप्ताक्षरं मन्त्रं विप्रहस्तेन वै पुरा । सकलीकृत्य विप्रेन्द्र भाग्वद्ध्यात्वा च निष्कलम् ॥ ३९॥ हृत्पुण्डरीकमध्ये तु पूजयित्वा जपेत्ततः । एकान्ते निर्जेने रम्ये वने पादपसंकुले ॥४०॥ सप्तलक्षाणि विप्रेन्द्र आयामत्रितयान्वितः । विना बाह्योपचारेण होमपूजादिकेन तु ॥४१॥ जपान्ते मुनिशादेल सवेकामानवाप्नुयात । अणिमाधास्तथा सिद्धीगुणषट्कं बलादिकम् ॥ ४२ ॥ चाचा ददाति सर्व च यस्य यन्मनसेप्सितम् । तुष्टः साधकमुख्योऽसौ क्रुद्धो लोकत्रयं दहेत् ।। ४३ ॥ देवासुरास्तथा नागाः सिद्धाश्चेन्मुक्तिभाजनाः । किंङ्करत्वेन वर्तन्ते योगसिद्धाश्च देवताः ॥ ४४ ॥ सप्ताक्षराभियुक्त........सत्यस्य महात्मनः। आचन्द्रतारकं कालं वलीपलितवर्जितः ॥ ४५ ॥
For Private and Personal Use Only
Page #486
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प. ३१-३२ ]
www.kobatirth.org
साधनविधिः
मन्त्री तिष्ठति देहे स्वे स्वयमन्ते कलेवरम् । त्यक्त्वा तु मुनिशार्दूल यायाद्विष्णोः परं पदम् ॥ ४६ ॥ यद्गत्वा न निवर्तन्ते पुनरस्मिन्भवार्णवे । सत्यादिपंचकं विष पिण्डस्सप्ताक्षरस्तथा ॥ ४७ ॥ आराधितस्तदर्धेन जपहोमादिकैः शुभैः ।
४५
Acharya Shri Kailassagarsuri Gyanmandir
न हि सामान्यसिद्धीनां योक्तव्यं मन्त्रवादिना ॥ ४८ ॥ आराधितस्तु विधिना स्वयमेव ददाति च । अभीप्सितं साधकानामन्ते मोक्षं च शाश्वतम् ॥ ४९ ॥ इति श्रीपांचरात्रे जयाग्ट्ट्यसंहितायां उपाङ्गसाधनं नाम एकत्रिंशः पटलः ।
नगला
अथ साधनविधिर्नाम द्वात्रिशः पटलः ।
[ विघ्नेशमन्त्रसाधनप्रकार: ]
यः पुरा कथितचैव मन्त्रो वैनायको मया । तस्येदानीं समासेन साधनं शृणु नारद ॥ १ ॥ कृत्वा न्यासं षडङ्गं तु इष्ट्वा हृत्कमलान्तरे । ततः कोणत्रयेणैव युक्तं कुर्याच्च मण्डलम् ॥ २ ॥ द्वारत्रयान्वितं चैव तन्मध्ये त्रिदलं लिखेत् । कमलं तत्र तन्मध्ये पूर्वोक्तविधिना द्विज ॥ ३ ॥ इष्ट्वा हुत्वा ततः कुर्याद्रूपं सम्यक्तयाऽऽत्मनः । यायाद्वनप्रदेशं तु जपेल्लक्षद्वयं मुने ॥ ४ ॥ लक्षमेकं तु जुहुयात्पुष्पाणां मुनिसत्तम । अयुतं द्वे च समिधां सितार्कस्य विशेषतः ॥ ५ ॥ घृतस्यायुतमेकं तु दद्यात्पूर्णाहुतिं मुने । ततः प्रत्यक्षतामेति साक्षादेवो विनायकः ॥ ६ ॥ सिद्धोऽस्मीति च वै बूते कुरु कर्म यथेप्सितम् । तदा च साधकवर सर्व साधयते क्षणात् ॥ ७ ॥ [ विघ्नेशमन्त्रसिद्धिजं सामर्थ्यम् ] राजार्कमूलमादाय कृत्वा च शतमन्त्रितम् । गणेशमन्त्रेण ततो मन्त्रयित्वा समापयेत् ॥ ८ ॥
For Private and Personal Use Only
३९३
Page #487
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ३२ अर्धाङ्गलप्रमाणेन विघ्नेशं पद्मसंस्थितम् । तस्मिन्मन्त्रं सकृन्यस्य वेष्टयेन्मदनेन तु ॥ ९ ॥ कृत्वा ताम्रपुटे चैव धारयेच्छिरसा तु तत् । रणे राजकुले द्यूते विवादेशपि महामते ॥ १० ॥ जयमामोति मन्त्रज्ञो निर्विनेन यथेप्सितम् । न्यासं कृत्वा गणेशेन ........'लाग्यस्यकस्यचित् ।। ११ ॥ तिष्ठत्यग्रे तु मन्त्रज्ञो निर्विनेन तदाप्नुयात् । शताभिमन्त्रितं कृत्वा फलं पुष्पं च वै रिपोः ॥१२॥ दद्यात्पाणौ तु सर्वत्र विघ्नो भवति तस्य वै । घृष्ट्वा मनश्शिला मन्त्री भावयेच निशाम्बुना ॥ १३ ॥ विमृज्य कापिलेनैव पयसा पीतकर्पटे । लिखेद्वघ्नेश्वरीं मूर्ति तत्र हृत्पद्ममध्यगाम् ॥ १४ ॥ दद्याद्विनेशमन्त्रं तु सर्व यच्छत्य...न्वि(भीप्सि ?)तम् । यत्रावतिष्ठते गेहे दिशि प्रागुत्तरे तु वै ॥ १५॥ यावन्न चालितो भूयो दृष्टो नान्येन केनचित् । तावत्तत्र गृहे लक्ष्मीधनधान्यसमाकुला ॥ १६ ॥ कृषिगोरक्षवाणिज्यं फलत्यविरतं तु वा । 'कोष्ठागारस्तु कोशो वा न चेत्संख्यायते पुनः ॥ १७ ॥ व्ययं करोति दानं वा तदक्षय्य व्यये सति । देशमाप्तिं तु वा लाभमुत्तमं यदि मन्यते ॥ १८॥ मोदकानि घृताक्तानि मन्त्रितानि विधाय यः । हुत्वाऽऽतङ्कविनिर्मुक्तो यत्र यत्र प्रयाति च ॥ १९ ॥ रात्रौ वा वासरे वाऽपि चोरान्तकभयाकुले । वस्त्राभरणयुक्तोऽपि धनवान्क्रमते हि सः ।। २० ॥ योजनानां सहस्राणि एकाकी विनवर्जितः । मन्त्राभिमन्त्रितं सम्यक् सितं सिद्धार्थकं करे ॥ २१ ॥ मीतियुक्तेन मनसा ददाति स वशं व्रजेत् ।
यदि विघ्नेशमन्त्रेण होमयेद्राजसषेपान् ॥ २२ ॥ 1 लावण्यं च कस्यचित् Y 2 गोष्ठा Y CL
For Private and Personal Use Only
Page #488
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५५
१. ३२]
साधनविधिः कटुतैलसमायुक्तान्चिद्वेषं कुरुते क्षणात् । परस्परं च पीतानामप्रीतानां तु का कथा ॥ २३ ॥ . जुहुयाधस्य नान्ना वै वायव्याभिमुखस्थितः। सहस्रं काकपक्षाणां सोचाटत्यचिरेण तु ॥ २४ ॥ प्रजप्य महिषाक्षं तु सितसिद्धार्थकान्वितम् । जुहुयादयुतार्धे तु नाम्ना यस्य महामते ॥ २५ ॥ आकृष्टो दूरतोऽभ्येति होमान्तेऽपि च देवराट् । लाक्षालक्तकसंयुक्तं करवीरायुतद्वयम् ॥ २६॥ जुहुयाद्यस्य नाम्ना तु भवेदश्यो हि सोऽवशः। मध्वाज्यं जहुयान्मन्त्री यद्येकं च तिलायुतम् ॥ २७ ॥ पीतिमुत्पादयत्याशु विद्विष्टानां परस्परम् । निम्बपत्रकृतं चूर्ण छागासग्विषभावितम् ॥ २८ ॥ जुहुयाद्यस्य नाम्ना तु रात्रौ भूतदिनेऽसिते । स याति पञ्चतामाशु होमान्ते तु महामते ॥ २९ ॥ तदर्ध यदि वै कुर्याद्धोमं तु मधुसर्पिषा । एकायुतप्रमाणेन होमे तं जीवयेत्पुनः ॥ ३०॥ शान्ति पुष्टिं तथाऽऽरोग्यं घृतक्षीरतिलैः क्रमात् । ददाति होमान्मन्त्रेशो निर्विघ्नेन महामते ॥ ३१ ।। रोचनालिखितं भूर्जे साङ्गमष्टदलाम्बुजे । यो धारयति रक्षार्थ स दुःखैमुक्तिमाप्नुयात् ॥ ३२ ॥ नश्यन्ति हिंसकास्तस्य ब्रह्मरक्षोमुखा मुने । 'हन्यादपस्मृतिमयं मन्त्रसन्धारतो भवेत (2) ॥ ३३ ॥ येऽन्ये अतिग्रहाद्याश्च तथा स्कन्दग्रहादयः । विघ्नेशमन्त्रो हन्त्येतान् जपाद्ध्यानाच पूजनात् ॥ ३४ ॥ तस्मात्सन्धारणीयं च सर्वविघ्नोपशान्तये । मन्त्रस्समस्तभूत्यर्थ साधकैः सिद्धिलालसैः ॥ ३५ ॥ वैनायकस्य मन्त्रस्य संविधानमिदं मया ।
उक्तं वागीश्वरीयस्य शृणुष्वावहितो मुने ।। ३६ ॥ I दुपस्पृशति यं A ( पाठान्तरत्वेन दृश्चते )
For Private and Personal Use Only
Page #489
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ३२
[ वागीश्वरीमन्त्रसाधनप्रकारः] .न्यासं षडङ्गकं कृत्वा मूलमन्त्रादितः क्रमात् । इष्वा हृत्कमले त्वादी बाह्ये चन्द्रार्करूपधृक् ॥ ३७॥ सपञ मण्डलं कृत्वा देवीं तत्रावतार्य च । इष्ट्वा सितादिकैः सर्वैनैवेद्यैः कुसुमादिकैः ॥ ३८ ॥ होमं कृत्वा तिलैः शुक्लैनवनीतेन नारद । दत्वा पूर्णाहुतिं पश्चात्कुर्यादेहं तदाकृतिम् ॥ ३९ ॥ कदम्बवनमध्ये तु यायादश्चितलोचनः। जपेल्लक्षचतुष्कं तु होमं तदनु चाचरेत् ॥ ४० ॥ लक्षसंख्याप्रमाणेन सितशर्करया मुने । शालिभिश्च सुगन्धाभिनवनीतेन चैव हि ॥४१॥ घृतक्षीरविमिश्रेण तथा गुग्गुलुना मुने । एकैकमयुतं मन्त्री एकैकस्य क्रान्मने ॥ ४२ ॥ जुहुयाद्वितरेत्पूर्णी ततो वागीश्वरी स्वयम् । समेत्य वदने तस्य प्रविशत्यचिरेण तु ॥ ४३ ॥ अशीतोदकधारेव वेद्यते त्वंगना त्वसौ ।
[वागीश्वरीमन्त्रसिद्धिर्ज सामर्थ्यम् ] तदा शीघ्रतरेणैव कालेन तु महाकविः ॥ ४४ ॥ जायते साधकेन्द्रस्तु शास्त्रार्थ वेत्ययत्रितः । संस्कृतं प्राकृतं वाऽपि अपभ्रंशानुनासिकम् ॥ ४५ ॥ नानादेशविभागोत्थं त ....... .......बलात् । अतीतानागतं वेत्ति सकृद्हाति चाश्रुतम् ॥ ४६ ॥ ऋग्यजुस्सामशब्दांश्च निस्सृतांश्च द्विजाननात् ।। तुल्यकालत्रयाणां च पृथग्भेदे तु का कथा ॥ ४७ ।। बहूनां वा यथायोगं वागीशेष्वाधिकात्मनाम् । विपक्षपदसंस्थानामुद्राहयति लीलया ॥ ४८ ॥ एकैकस्य पृथग्रूपं यदि वर्षशतं मुने । क्षयं न वाममेयाभ्यां स संयाति द्विजोत्तम ॥ ४९ ॥
अथवा प्रतिपक्षोत्थभूतानां भावितात्मनाम् । 1 मताम् CL नया A
For Private and Personal Use Only
Page #490
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३२]
साधनविधिः
ध्यायेन्जिह्वादिसंस्थां च वागीशी रक्तभास्वराम् ॥५०॥ वज्रपंजरमध्यस्थां वाक्स्तम्भमुपपादयेत् । ध्यायेत्संप्रतिपन्नस्य जिह्वामध्यगतां यदा ॥ ५१ ।। चन्द्रमण्डलमध्यस्थां तुषारनिचयप्रभाम् । स्रवन्तीममृतं वक्रात्तेन तस्य च विग्रहम् ॥ ५२ ॥ संसिक्तं तु स्मरद्विप तत्क्षणात्स कविर्भवेत् । पुष्पमण्डलमध्ये तु कृत्वा कुंभं तु राजतम् ॥ ५३॥ मध्वम्मःपयसा पूर्ण तन्मध्ये परमेश्वरीम् । पूजयित्वा तु सप्ताहं सितपुष्पानुलेपनैः ।। ५४ ॥ अष्टमेऽहनि वै यस्य दद्यात्तोयाञ्जलित्रयम् । स्वहस्तेन तु पानार्थ पीत्वाऽसौ बुद्धिमान्भवात् ॥ ५५ ॥ शान्तिकं पौष्टिकं वाऽ पि तत्स्नानादवगाहनात् । जायते जडबुद्धीनामस्वस्थानां विशेषतः ॥ ५६ ॥ शताभिमन्त्रितं कृत्वा वचां यः प्रत्यहं द्विज । भक्षयेत्तत्र सप्ताह स वाग्मी मतिमान्भवेत् ॥ ५७ ॥ इष्टा देवीं त्रिसप्ताहं सिततामरसोदरे । निवेद्य सघृतं भक्तया परमानं चरुस्थितम् ॥ ५८॥ तचोष्मणा युतं तृप्तं भुङ्के निश्शोषतस्तु यः । बालो बालाऽथवा कन्या नानाशास्त्रार्थविद्भवेत् ॥ ५९॥ वक्रादविरतं चापि शास्त्राण्युगिरते 'महत् ।। भवत्योजः क्षयो दुरात्पण्डितानां महामते ॥ ६०॥ कृत्वाऽभ्यासं तु गनसा सबाह्याभ्यन्तरं तु वै।। उदासीनस्य मूर्खस्य अपूर्वस्य च संसदि ॥ ६१ ॥ सोऽपि वेदाहरेच्छास्तां तदाज्ञापरिचोदितः । सर्वार्थसिद्धिदा देवी सिद्धा वागीश्वरी भवेत् ।। ६२ ॥ धनकामस्य धनदा पुत्रकामस्य पुत्रदा।। राज्यदा राज्यकामस्य भोगकामस्य भोगदा ॥ ६३ ॥ जयदा जयकस्मस्य शान्तिकामस्य शान्तिदा ।
पुष्टिदा पुष्टिकामस्य तुष्टिकामस्य तुष्टिदा ॥ ६४ ॥ I महान् A 2 सद्यो A
For Private and Personal Use Only
Page #491
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८ जयाख्यसंहिता
[प. ३२ ज्ञानदा ज्ञानकामस्य मोक्षकामस्य मोक्षदा । ...............स कामानां च कामदा ॥६५॥
[वागीश्वरीयन्त्रविधानम् ] पद्ममष्टदलं कृत्वा तदन्ते नामसंयुता। देवीषडङ्गपदकं तु बहिस्संस्थं यदा पुरा ॥ ६६ ॥ तद्धहिश्चापरं पद्मं द्विरष्टदळभूषितम् । दळे दळे त्रिधा दद्यात् हृदीजं केसरावधौ ।। ६७ ॥ तदत्रबीजं पत्राणां षोडशानां नियोजयेत् । लिखेषोडशपत्रस्य बाह्येऽब्जं द्वादशच्छदम् ॥ ६८॥ शिरशिरवा च कवचं केसरार्धदले दले । नेत्रमन्त्रदलान्तस्थं दद्याद्वादशधा मुने ॥ ६९ ॥ अकारादिक्षकारान्तं पद्मबाह्ये तु मातृकाम् । लिखेत्कुण्डलयोगेन शिरसा चाथ वेष्टयेत् ॥ ७० ॥ सप्तधा मुनिशार्दूल परमात्माऽथ तद्वहिः । व्योमेशाहादसंयुत्को ह्यष्टदिक्षु महामते ॥ ७१ ॥ ततो वायव्यभवनं 'यकाराष्टकभूषितम् । परस्परं यकाराभ्यामन्तरं परिपूरयेत् ॥ ७२ ॥ त्रैलोक्यैश्वर्यदेनैव संख्याहीनेन नारद । ततस्त्रिकोणभवने शिखामन्त्रेण दीपितम् ॥ ७३ ।। कुयोत्कोणद्वायाद्विप दिकलयात्स्वस्तिकान्वितम् । अशेषभुवनाधारं व्योमेशेन समन्वितम् ।। ७४ ॥ मरीचिपदसंख्यं तु त्रिकोणस्य बहिलिखेत् । तद्वाह्ये वारुणं दद्यान्मण्डलं चार्धचन्द्रवत् ॥ ७५ ॥ चतुष्पश्चतुष्पबेस्संयुतं तेषु संलिखेत् । कर्णिकामध्यसंस्थं तु कवचं पत्रगं शिखा ॥ ७६ ॥ अन्तरालानि पद्मानां वराहाणेन पूरयेत् ।। चान्द्री व्योमेशयुक्तेन तद्वहिः पार्थिवं पुरम् ॥ ७७ ।। युक्तं वज्राष्टकेनैव चतुरङ्गुलभूषितम् ।
वज्रोदरगतं चास्त्रं भूयश्चास्त्रेण रश्मियत(?) ॥ ७८ ॥ 1शकारा A
For Private and Personal Use Only
Page #492
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३२-३३] योगाख्यानम्
३५९ पूरयेत्सकलं बाह्याच्चतुरस्रं पुरं तु तत् । रजनीरसमादाय पद्मपण्डमथोदकम् ॥ ७९ ॥ रोचनारसकर्पूरै शं चोदकमेव च । मुदिने पूजयित्वाऽऽदौ वागीशं विलिखेत्ततः ॥ ८० ॥ भूर्जे नेत्रेऽथ वा वस्त्रे सौवर्णोत्थशलाकया । त्रिलोहवेष्टितं कृत्वा यत्रं यो धारयेविज ।। ८१ ॥ तस्याशु वाचि भूतिश्च धनमानौ रिपुक्षयः । अक्षयश्च महाघोरे संग्रामे स भवेद्विज ॥ ८२ ॥ न भयं विद्यते तस्य विषाहिज्वलनादितः। पूरयेदखिलान्कामान् धारणस्मरणादिभिः ।। ८३ ।। तस्मादेतत्प्रयत्नेन कुर्याद्वाह्वोर्गलेऽथ वा।
सवेकालजयार्थी वे पुमान्सद्वैष्णवः सदा ॥ ८४ ॥ इति श्रीपाञ्चरात्रे जयाख्यसंहितायां साधनविधिर्नाम द्वात्रिंशः पटलः । अथ योगाख्यानं नाम त्रयस्त्रिंशः पटलः ।
श्रीभगवान्अथ योगविभूत्यर्थं योगं युञ्जीत वैष्णवः । सुगुप्ते विजने देशे निर्द्वन्दे शुभलक्षणे ॥१॥ जितदर्पा मतिं कृत्वा सर्वभूतहिते स्थितः। देवामिगुरुभक्तश्च सच्छास्त्राभिरतस्सदा ॥२॥ भूतद्रोहपरित्यागी आस्ते यः संयतेन्द्रियः। आसने चोपविष्टस्तु सुशुभे लक्षणान्विते ॥ ३ ॥ शुभदारुसमुत्थे तु चतुर्विंशाङ्कलायते । द्वादशालकोत्सेधे सुधौतेनापि वाससा ॥४॥ कुशैश्च मृदुभिश्छन्ने पवित्रेणाथ चर्मणा । तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत् ॥ ५ ॥
[प्राणायामस्य त्रैविध्यम् ] रेचकादिचतुर्भिस्तु मात्राभेदकृतैस्तु सः । कनीयान्मध्यमो ज्येष्ठः प्राणायामः प्रकीर्तितः ॥ ६ ॥ प्रत्याहारं ततः कुयोच्चित्तसंयमनं तु सः। बुद्धिर्मनस्त्वहङ्कारस्त्रिभिश्चित्तं प्रकीर्तितम् ॥ ७॥
For Private and Personal Use Only
Page #493
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३६०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
तथापि मनसः कुर्यात्प्रत्याहारं प्रयत्नतः । मनश्चतुर्विधं प्रोक्तं प्रत्याहारेण निर्जितम् ॥ ८ ॥ तिष्ठते लक्ष्यमार्गे तु अ ( ना ? ) न्यथा तु कदाचन । ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत्प्रकीर्तितम् ॥ ९॥ धारणा तु ततो धार्या शीतदाहापनुत्तये । पञ्चधा पूर्ववत्सा तु प्रतिमन्त्रव्यवस्था ॥ १० ॥ जपं निमीलिताक्षेण कुर्यान्मन्त्रं तु वाचकम् । वाच्यस्य प्रतिपत्त्यर्थ पिण्डबीजपदात्मकम् ॥ ११ ॥ त्रिविधं वै समुद्दिष्टं प्रागुक्तविधिभावितम् । योगोऽपि त्रिविधः प्रोक्तस्तं च कार्त्स्न्येन मे शृणु ॥ १२ ॥ प्राकृतं पौरुषं चैव ऐश्वर्य च तृतीयकम् । ऊहस्तु कीर्त्यते तर्कस्तच्च सिद्धिविचारकम् ॥ १३ ॥ समाधिस्त्वात्मलाभः स्यादात्मजः परिकीर्तितः स तु लक्ष्यं परित्यज्य मन्त्रोच्चारणवर्जितम् ॥ १४ ॥ सदा विभज्यते ब्रह्मन् कलांशविधिवर्जितम् । समाधौ परिनिष्पन्ने परमाप्नोति पूरुषम् ।। १५ ।। प्राणायामादितो यावत्समाध्यन्तं प्रकीर्तितम् । द्विगुणं त्रिगुणं चैव मात्राभेदेन संस्थितम् ॥ १६ ॥ योगासनस्थः कुर्वीत विधिमेव यथोदितम् । योगासनानि चत्वारि योगपट्टेन बन्धयेत् ॥ १७ ॥ पर्यङ्कं कमलं वाऽपि भद्रं वा स्वस्तिकं दृढम् 1 एषामेकतमे स्थित्वा ऋजुकायोर्ध्वतः क्रमात् ॥ १८ ॥ स्पष्टाङ्गसन्धिः कुर्वीत विस्तीर्णोरु: स (सु ? ) कन्धरः । बाहू परिसम कृत्वा किञ्चिदाकुञ्चयेच्छिरः ॥ १९ ॥ नाभौ जघनमध्ये वा हस्तौ कच्छपसंस्थितौ । सव्यस्य चोपरिस्थं तु वामे सव्यमथापि वा ॥ २० ॥ उत्तानौ तु करौ कृत्वा कच्छपीतां (?) नियोजयेन । ग्रीवां तु विभृयाद्यन्नान्नातिस्तव्धां न कुंचिताम् ॥ २१ ॥ किञ्चिन्निमीलयेनेत्रे नासाग्रमवलोकयेत् । समुद्भवत्पिधायास्यं दन्तैर्दन्तानसंस्पृशन् ॥ २२ ॥
For Private and Personal Use Only
[ प. ३३
Page #494
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पं. ३३ ]
www.kobatirth.org
४६
योगाख्यानम्
सगर्भ योगमातिष्ठेभिर्गर्भ वा सुयन्त्रितः ।
"
ततः प्रमथद्वायुं प्राणाख्यं चित्तसंयुतम् ॥ २३ ॥ रेचकादिचतुर्भेदैः प्राणायामः प्रकीर्तितः । चित्तं जयेत्सदा यत्नाद्दुर्जयं देवदानवैः ॥ २४ ॥ यद्यप्यभ्यासवैराग्यैश्चित्तं संयम्यते बलात् । तथापि यत्नादातिष्ठेत्पूर्वाधीनं तु वर्जयेत् ॥ २५ ॥ द्विविधास्ते तु विज्ञेयास्सन्निकृष्टा मनोगताः । सन्निकृष्टाः स्थानगताश्चित्तोपा (चैत्ता वा ? ) सनया कृताः ॥ २६ ॥ न दंशमशकाकीर्णे निश्शब्दे गन्धवर्जिते । निमीलिताक्षस्सन्तिष्ठेत्सर्वेन्द्रियविवर्जितः ॥ २७ ॥ एवं परित्यजेत्सर्वानुपाधीन्सन्निकर्षजान् । वासनोत्थांश्च विविधान्सम्यग्लक्ष्यं समास्थितः ॥ २८ ॥ प्रत्याहरेत् सदा चित्तं विक्षिप्तं सर्ववस्तुषु । तामसं तत्तु बोद्धव्यं चित्तं सर्वत्रगं सदा ॥ २९ ॥ गतं रागादितो ज्ञेयमभ्यासाद्राजसं तु तत् । सात्विकं कथ्यते चित्तं संश्लिष्टं लक्ष्यगोचरे ॥ ३० ॥ संलीनं च ततो ज्ञेयं गुणातीतं तपोधन । ध्यानमेवंविधं कुर्यात्सगर्भ प्राणनिग्रहे ॥ ३१ ॥ उच्यते च ततो भूयस्त्रिविधं योगिनां हितम् । सकलं निष्कलं विष्णुं तृतीयं पररूपिणम् ॥ ३२ ॥ अन्यत्र त्रिविधं ज्ञेयं शब्दं व्योम सविग्रहम् । विग्रहं देवरूपस्य लक्ष्यरूपं विचिन्तयेत् ॥ ३३ ॥ ध्यानमेवं समुद्दिष्टं यावद्वचोमान्तिमं भवेत् । तावच्च भावयेल्लक्ष्यं यावल्लक्ष्यं न भावयेत् ॥ ३४ ॥ भावे भावमापत्रे स्वस्वभावः परः स्मृतः । स्थूलं पूर्व समभ्यस्येत्ततः सूक्ष्मं ततः परम् ।। ३५ ।। एवं विलीयते चित्तं लक्ष्यं चोपाधिभिस्सह । विग्रहं देवदेवस्य ध्यायेत्पद्यगोचरे ॥ ३६ ॥ ततोऽन्यच्चिन्तयेल्लक्ष्यं स्थूलं सूक्ष्मं ततः परम् । एवमभ्यस्यमानस्य गुणोत्कर्षः प्रजायते ॥ ३७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३६१
Page #495
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ३३
चन्द्रार्काग्निमयं बिम्ब रविमण्डलसन्निभम् । . शुक्लरूपधरञ्चापि गुणोत्कर्षप्रदायकम् ॥ ३८ ॥ ततः सूक्ष्मतरं बिन्दु राजमुद्गसमप्रभम् । तं विद्यात्सर्वमन्त्राणामूर्ध्वमाक्रम्य तिष्ठति ॥ ३९ ॥ ततस्तु राजकाबीजप्रमाणं चिन्तयेत्ऋमात् । उत्पादकमथास्यापि यस्यान्ते नादमाश्रितः ॥४०॥ तं विलीय समुत्पन्नमश्ववालप्रमाणकम् । यस्सदा गच्छति व्योम्नि मनश्चागच्छते हृदि ।। ४१ ।। ततो विचिन्तयेत्सूक्ष्म शिरोवालप्रमाणकम् । ब्रह्मनाडीमनेनाशु पश्यन्ति ध्यानसेचनात् ।। ४२ ॥ ततोऽङ्गरोममात्रं तु बिसवालसमं ततः । ध्यायेनियममास्थाय ब्रह्मनाडीप्रकाशकम् ॥ ४३ ॥ तदा सा दृश्यते नाडी सादृश्यरहिता परा । तया यायात्परं स्थानं ब्रह्मरन्ध्रपथेन तु ॥ ४४ ।। एवं तु निष्कलं ध्यायेत्सोऽपि लीनः परे पदे । परं त्वभ्यसमानस्य उन्मनस्त्वं प्रजायते ॥ ४५ ॥ ततस्तु व्यज्यते सत्ता स्वकीया ब्रह्मरूपिणी । शब्दरूपं तु वा ध्यायेदेवं सकलनिष्कलम् ॥ ४६ ।। नारायणात्मकं मन्त्रं पणवादिनमोन्तकम् । ध्यायेच्छब्दमयो ह्येष सकलः परमेश्वरः ॥ ४७ ॥ निष्कलं वर्णमेकं तु क्षौं ह्रीं(?)वाऽपि चिन्तयेत् । ततोऽपि निष्कलं बिन्दु तन्मूर्धस्थं त्रिदैवतम् ॥ ४८ ।। सा शक्तिस्तत उत्पन्ना प्रमाणाधेप्रमाणका । सा शक्तिीयते नादे नादो याति लयं परे ॥ ४९ ॥ एवं हि ध्यानयोगेन परं पश्यन्ति शाश्वतम् । अथ वाऽऽलोकशब्दौ हि प्रथयित्वा विचिन्तयेत् ॥ ५० ॥
स्वयं विलीनो यत्रैव तत्रैव परमं पदम् । I नवा C L नवां s
For Private and Personal Use Only
Page #496
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३३] योगाख्यानम्
३६३ अथवा व्योमरूपं तु ध्येयं तत्त्वं सनातनम् ॥५१॥ बाबान्तस्थं शिखातीतं त्रिव्योमं चिन्तयेत्सदा । मुख्येऽन्तस्थं परं ध्यात्वा न भूयो भवभाक्मवेत् ॥ ५२ ॥ एवं ध्यात्वा भवेन्मुक्तिमुक्तिस्तु सकले स्थिता । सकलो देवदेवस्य विग्रहो विष्णुरूपिणः ॥ ५३ ॥ शङ्खपद्मधरो देवो गदापद्मविभूषितः । चतुर्भुजश्चतुर्मूर्तिश्चतुर्वक्र: सुलोचनः ॥ ५४ ॥ लक्ष्मीवक्षाः खगारूढः सर्वरत्नोपशोभितः। कृष्णस्सुरोत्तमो विष्णुजिष्णुस्सर्वत्रगो हरिः ॥ ५५ ॥ हलहेतिहयग्रीवो 'हरिरूपधरः प्रभुः । नृहरी क्रोडरूपी च शक्त्यङ्गश्च महेश्वरः ॥ ५६ ॥ एवमास्थाय नियमं पिण्डवत्त्वं परित्यजेत् । परिज्ञाय पुरा पिण्ड(ण्ड?)पाक(त ?)लक्षणमुत्तमम् ।। ५७ ॥ निरुद्धं सन्धिमार्ग तु कृत्वा देहसमीरणम् । मुक्त्वा सद्ब्रह्मरन्ध्रणोत्क्रान्तिकरणेन तु ॥ ५८॥ ध्यात्वा परित्यजेदेहं नित्याभ्यासरतो यदि । स ब्रह्मपरमभ्येति वासुदेवाख्यमव्ययम् ॥ ५९ ।।
नारदःभगवन् श्रोतुमिच्छामि एतत्संक्षेपतस्त्वहम् । लक्षणं देहपातस्य वायोगतिनिरोधनम् ॥ ६० ॥
श्रीभगवान्युक्ताहारविहारस्य क्रियासक्तस्य नारद । युक्तस्वप्नावबोधस्य समधातोः सदैव हि ॥ ६१॥ निर्वतते सदाशब्दो हृद्गतो दुन्दुभिस्स्वनः । मुंजच्छीतातपे काले न जानात्युष्णशीतलौ ॥ ६२ ॥ ध्यात्वा ज्योतिर्भुवोर्मध्ये द्वादशान्तेऽथ नारद ।
प्रत्य (स्त)मेति वै शब्दो न चोदेत्यथवा मुने ॥ ६३ ॥ 1 हर V CL बल A 2 ध्याय A 3 स्पर्शोऽमिनाऽतपे A 4 शीघ्रं A
For Private and Personal Use Only
Page #497
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ३३
न जानाति समाधिस्थो हादमाज यदान्तरे । परिशुष्यति गात्रस्थं शोणितं श्लेष्मलक्षणम् ॥ ६४ ॥ न वेत्ति पार्थिवं गन्धं स बाह्याभ्यन्तरे यदा । पिण्डपातस्तदा विम बोद्धव्यो न चिरेण तु ॥ ६५ ॥ पार्थिव्या संस्थितश्चैव धारणायां समाहितः। न वेत्ति शब्दं प्रागुक्तं पञ्चाहात्पञ्चमे क्षणे ॥६६॥ स्थितस्समाधौ वाऽप्येतौ शीतोष्णौ नानुविन्दति । पतेदिनचतुष्केण पिण्डस्तत्कलिते क्षणे ॥ ६७ ॥ रूपध्यानं समासाद्य पूर्वोक्तविधिना यदि । न भाति हृदयाकाशे बहिर्वा ज्योतिषां पतिः ॥ ६८॥ पिण्डपातो घवश्यं स्यात्तृतीयेऽह्नि तथा क्षणे । समाधौ यदि वायव्ये योगी नारद वतेते ॥ ६९ ॥ न वेत्ति परमाह्नादं वृषितः परिझम्पते । दिनद्वयेन पिण्डस्य पातः स्याद्वितये क्षणे ॥ ७० ॥ स्थितो 'गगनभावे तु मागुक्तविधिना यदि । न वेत्ति विविधं गन्धमन्तबर्बाह्ये शुभाशुभम् ॥ ७१ ॥ तत्रैवास्य दिने पातः क्षणे प्रथमलक्षणे । ध्यात्वैवं मुनिशार्दूल योगी ध्यानैकमानसः ॥ ७२ ॥ स्वयमुत्क्रमते पिण्डाद्यायाब्रह्मनिकेतनम् । प्रविशेत्पिण्डमन्यं वा प्राग्वत्सन्धानयोजितः ।। ७३ ॥ कालो यदेहपातस्य लक्षणेन समासतः । कथितः सारभूतस्य वायोस्संरोध उच्यते ॥ ७४ ॥ सगर्भ हृदयावासादुद्धत्य कतलावधि । अपमेयविहीनं तु विकरालं नियोजयेत् ॥ ७५ ॥ प्रधानं कण्ठकूपे तु न याति हृदयं पुनः । स्मरेद्विजन्मपुटके(?)प्रधानं व्यापकोज्झितम् ॥ ७६ ॥ पम्धानं नन्द...........येत्सन थमवर्जितम् ।
रोधमार्गद्वयस्यैवं दद्यात्सव्येतरस्य तु ॥ ७७ ॥ I भगन A 2 दन्तकोटिस्थं A
For Private and Personal Use Only
Page #498
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shrik
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प. ३३ ]
योगाख्यानम्
नेत्रनासाननाख्यस्य ततश्चान्यक्तभास्वरम् । मन्त्रान्ते केवलं वाऽथ वषट् ध्यायेत्खरन्ध्रगम् ॥ ७८ ॥ पाक्रमेत्परमात्मानं त्यक्त्वा पिण्डमिमं मुने । परिपकसमानं च आश्रयेच्छाश्वतं पदम् ॥ ७९ ॥ इत्येतत्कथितं सर्व पंचरात्रार्थमुत्तमम् । सर्वस्वमिव विभेन्द्र रक्षणीयं प्रयत्नतः ॥ ८०॥ सर्वोत्तमा संहितैषा सर्वविज्ञानदीपिका । नाख्येया दुष्टबुद्धीनां नराणां कलुषात्मनाम् ॥ ८१॥ मत्सराणामभक्तानां शठानां छद्मचारिणाम् । गर्वान्मे शास्त्रसद्वस्तुनिन्दकानां विशेषतः ।। ८२ ॥ मद्भक्तदूषकाणां च शुष्कतकरतात्मनाम् । शास्त्रापकर्तृणामन्यदर्शने भावितात्मनाम् ॥ ८३ ॥ देयं विविक्तबुद्धीनां स्वधर्मनिरतात्मनाम् । संसारभयभीतानां मद्भक्तिनिरतात्मनाम् ॥ ८४ ॥ मच्छासनप्रपन्नानां ये पश्यन्ति सदा मुने । मद्भापिनो मत्समयादृष्टया चातिविशुद्धया ॥ ८५ ॥ तेषां वाच्यमिदं शास्त्रं दीक्षां कृत्वा यथाविधि । प्रदश्य मन्त्रसंघ वा पूजितं मण्डलं पुरा ॥ ८६ ॥ शास्त्रार्थमनुवक्तव्यं शास्त्रमादौ प्रपूज्य च ।
येनाशु विविधा सिद्धियोर्भवति शाश्वती ॥ ८७ ॥ इति श्रीपाञ्चरात्रे जयाख्यसंहितायां योगाख्यानं नाम त्रयस्त्रिंशः पटलः ।
समाप्तेयं जयाख्यसंहिता।
For Private and Personal Use Only
Page #499
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #500
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णसंज्ञानुक्रमणी.
। औषधात्मकः | अंकारः
a
*
अकार:
4
कमलः कराल
काल: कालपावकः
अखण्डविक्रमः अग्निरूपः अङ्कुशः अजितः अनन्तेशः अनल: अप्रमेयः अभयदः अमृतम् अमृताधारः अविग्रहः अशेषभुवनाधारः आदिदेवः । आनन्दः
ANA 44...
Ka SL
कौस्तुभः खर्वदेहः गदध्वंसी
गदाधरः
गरुडः गोपनः
गोविन्दः
आहादः इद्धः
धर्माशुः चक्री चञ्चल:
चतुर्गतिः
d
इष्टः ईश्वरः उत्तमः उदयः उद्दामः
चन्द्रांशुः
चान्द्री
AAR 44 4 2nony
ऊर्जः
ऋतधामा एकदंष्ट्रः ऐरावणः ऐश्वर्यम् ओतदेहः ओदनः और्वः
छन्दः छन्दःपतिः छलविध्वंसी जगद्योनिः जन्महन्ता ज्वाला झषः
KAHANG
तत्त्वधारकः
तारकः
For Private and Personal Use Only
Page #501
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णसंज्ञानुक्रमणी.
भ
ताललक्ष्मा तृप्तिः तेजस्वी त्रैलोक्यैश्वर्यदः व्यश्रः
दण्डधारः दत्तावकाशः
दमनः दीप्तिमान् दीर्घघोणः देवदत्तः धन्वी घरेशः धतो
to . 109 Now er erroro
त | प्रकृतिः (परा) स प्रज्ञाधारः | प्रतर्दनः प्रथमः (प्रभवः) प्रधानः प्रसारणम् प्राणः फुल्लनयनः भगवान् भल्लायुधः भास्करः भुवनपाल: भुवनः (भुवनेश:) .... भूतात्मा भूधरः मद(द)नः माधवः माया मौसलः योगविधाता रामः
_44AANG
धाराधरः
ध्रुवः
नरः
लागली
लिङ्गात्मा
नारायणः नृसिंहः नेमिः पञ्चबिन्दुः पद्मनाभः पन्थाः परमात्मा परमेश्वरः पवित्रः पश्चिमाननः पुण्डरीकः पुरुषेश्वरः
b o our ord " - Post
लोकेशः
GBan / an er 22
वरुणः वर्गान्तः
वामनः
वाराहः विक्रमी विबुधः
पूर्णाङ्गः
For Private and Personal Use Only
Page #502
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णसंज्ञानुक्रमणी.
विराद्
ल | शान्तिदः ङ | शार्ङ्गधृत्
विश्वभावकः विश्वभावनः विश्वरूपः विश्वाप्यायकरः विष्टरः
शाश्वतः शास्ता
श्वेतः
विष्णुः
वृषकर्मा
वेदात्मा वैकुण्ठः वैराजः व्यापकः व्यापी व्योमेशः शङ्करः शङ्कः
. 1. ASAN
सत्यः सर्वरोधकः सामपाठकः सामात्मा सिद्धिप्रदः सूक्ष्मः सूर्यः | सृष्टिकृत् सोमः स्रग्धरः
44. NA 2A 3A 94CAN
हस्वः
शान्तः
५
For Private and Personal Use Only
Page #503
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GENERAL INDEX. संज्ञाशब्दादीनामनुक्रमणिका.
अक्षसूत्र वा अक्षमाला १२५-१८; मणयः | अङ्गमन्त्राः ( मूलमंत्रस्य )४९-१०; ८२-१२;
जलोस्थिताः १२६-१४; धातुमयाः १२५- २६३-१२, २७५-२५, २९५-२६; २५; मणिमयाः १२६-७; मूलजाः १२६- साधनम् ३१६-३. ११3 मणीनां प्रमाणम् १२५-२०; सङ्ख्या | अङ्गुलमानं (बिम्बविधाने) १९९-२८ १२५-२३; सूत्रम् १२६-३२.। अच्युतः (शुद्धसर्गे)
२८-२ अक्षसूत्रं कपिलानुचराणां ३३२-९; घंटाधिष्ठातृ- | अञ्जनादिसाधनं ( मूलमंत्रसाधने ) २९३-२५
देवतायाः १२३-२३; गणेशस्य ६३-२७. | अञ्जलिमुद्रा (अक्षसूत्राधिष्ठातृदेवस्य)१२७-२१; अक्षसूत्रमंत्रः १२७-२८; ध्यानम् १२७-२०. धूपधतः १२१-१३; कपिलानुचराणाम् अक्षसूत्रमुद्रा
१२९-१२ ( ब्रह्मानलि) ३३२-८,२४. अग्निकार्यम्
१३५-२२ अञ्जलिकारी वा अन्जलीकः२१९-१३; २३७ -२; अग्निप्रभाकरः (नृसिंहानुचरः) ३२८-४ __लक्षणम् २५०-८. अग्निबीजम्
८७-१; १३६-२८. अत्युग्रदर्पशमन: (नृसिंहानुवरः) ३२८--५ अनिमंत्रः (अग्निकार्ये) १३८-१४; यागानेः | अधर्माद्यवैराग्यान्तचतुष्कस्य मंत्राः ६२--३%3 संस्काराः १४१-८; ध्यानम् १४५---१; ध्यानम् ९७-२३,३०; मुद्रा ७५-२८. वक्त्रार्चिषां नामानि १४३-२४; पूजनम् अधर्माद्यं चतुष्कम्
९९-२८. १४५-८; वक्त्रार्चिषां बीजानि १४४-३; | अधिकारः ( अग्नेः संस्कारः ) १४१-१४; मुद्रा १५०-२२,२७.
१४४-२८. . अग्निमंत्रः (आसनषट्कान्तर्गतस्य ) ६२-४; | अधिकारयागः
१०३-१२ मुद्रा ७६-५.
अधिकारहोमः ( दीक्षाद्यारम्भे) १७२-३० अग्निमंत्रः (लोकपालेषु ) ६५-२२; आयुधं | अधिंदेवगणः ( मंत्रात्मनः) १५७--१ ६६-१५, मुद्रा ७८-१६.
अधिभूतगणः ( मंत्रात्मनः) १५७-- अग्नीषोमात्मकः
अधिवासः
२१०--२ अग्नीषोमात्मकं बीजं १४२-२८ अधिश्रयणम्
१४१-२७ अमौ केवलमाहुतिपूर्वकदीक्षा
अधीशमंत्र:
२६४-२९ (वित्तहीनानां)
१५५-३ | अध्यात्मगणः (मंत्रात्मनः) १५७-१० अग्नौ यजनम् १६२-२५ अध्याय (काल:)
२५३-१९ अङ्कशः ( घंटाधिष्ठातृदेवतायाः ) १२३-२२; | अनन्तः ( शुद्धसर्गे) लक्ष्म्यादिदेवीनां ४८-१; मायासखीनां | अनन्तस्य (आधारषटकान्तर्गतस्य नागराजस्य) ३१०-१४.
मंत्रः ६०-२८; ध्यानम् ६०-३०; मुद्रा अङ्कशमन्त्रः (देवस्य) ५५-१२; ध्यानम् ११९- (अनंतासनमुद्रा) ७५-१. ५; मुद्रा ७३-३०; साधनम् ३४८-७ | अनाप्त २१९-११; २३६-२२; लक्षणम् मण्डल ३४८-११.
२५०-१५.
For Private and Personal Use Only
Page #504
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाशब्दादीनामनुक्रमणिका.
३७१
अनिरुद्धमंत्रः ( उपागदेवतायाः ) ५६-१३; | अवस्थात्मा ( परमेश्वरः जाग्रदाद्यध्यानम् ११९-२२; मुद्रा ७४-८; साधनं
वस्थात्मना.)
४२-८ ३५१-३०मण्डलं ३५१-१.
अविद्या
३२-10 अनिरुद्धमंत्र: २६१-११ अष्टाङ्गविधिः
२४८-२. अनिरुद्धाख्यं बीजम्
२७८-२४ | अनमंत्रः (भगवतः)५१-१७; ध्यानम् ११७-२५ अनिरुद्रादिवासुदेवान्ताः
२६१-१९ मुद्रा ७१-२२; साधनम् ३२५-८मण्डल अनिरुद्धादिसत्यान्ताः
२२१-१.
१२५-१.. अन्तकस्य (लोकपालस्य) मंत्रः ६५-१२; / अस्त्र मंत्रः] ८०-१९,२१; ८१-१०,१३, आयुधं ॥६-१७ मुद्रा ०८-१६.
१५,८३-२८, ८४-१९८५-१३,२१3 अपराजिता (जयायाः सखी) ३०६-२६ ८६-७९३-२८७१११-२०१२-२१%B अप्तत्त्वबीजम्
११३-१२,२०; १२६-२०,२४; १२७अप्तत्त्वमन्त्रः ( वारुणो मंत्रः) ८८-४; १६; १३५-३०; १३६-३,५,६,१२, ध्यानम् ८७-२६.
१३७-१८; १३८-३०; १३९-२३ अप्तस्वलयः
८८-६ १४३-३१५२-२३,१५३-४१५४-५; अभयः ( कीर्तेरनुचरः) ३०४-६ १६१-२१% १६२-१३,१४,२३, १६३अभयमुद्रा ( अक्षसूत्राधिष्ठातृदेवस्य) १२७- ३,२२; १६९-२३,२६%3१७०-५,२०,२६
२१; कपिलशक्तीनां ३३२-१९; गणेशस्य १८२-१९; १८३-२, १०; १९९-९; ६३-२५; घंटाधिष्ठातृदेवतायाः १२३-२४; २०९-१७, २१, २१०-२८, २११लोकपालानां ७८-१% वराहानुचराणां
११, १९; २१४-२४, २२१-२६% ३३६-१६,२८, वागीश्वर्याः ६४-२३; २३३-२९, २५५-२०, २४, २५, वासुदेवस्य ११९-१० शिखामत्रस्य ११७.९ २५१-१०, १९, २९; २५७-१५,
सत्यस्य ११९-१२; हृन्मंत्रस्य ११६-२६. २५९-६, २७,२९; २६.-1, ६,११B अभिगमनं (यागातम्)
२५३-२८ २१-१८ २६२-२६; २६३-१३, भभिगमनकाल:
२५३-१२ १४,२७,२६४-१२,२६७-६२७.-२४, अभिपेचनम् १८८-२९, १८९-६; समयज्ञस्य २७१-२९, २७३-२०; २७८-५;
१९०-१५; पुत्रकस्य १९०-२२; साधकस्य २७९-३, २४, २६, २८०-१२, २८; १९१-३3 आचार्यस्य १९१-१५.
२८२-६; २८३-९, १९, २०४-२१, अमलसारकं २०७-२५, २०८-५.
२६२८५-१५, २८६-१,२, २८९-२५, अमृतमंत्रः सुरभिमंत्र:
२८ २९०-३, २९६-२३७ २९७-६ अमृतीकरणम् १४२-२० | अस्र[यन्त्रः]
३२७-८,१० अय॑म्
११२-३ | अहङ्कारः (त्रिविधः) २५-१८,२०,२२ अर्घ्यदानमंत्रः
१७४-१ अर्चनम्
१३७-१९ | अहङ्कारः ( साधकस्य ध्यानविधौ) ९६-२१ भवकुण्ठनम् १३७-१५; १४२-१२,२११-१९. अवभृथः
१८३-४, २२७-१४. आकर्षणम् १३१-१२,२८९-१०; २९१-१० अवलोकनम्
२७४-३ आकाशतत्त्वबीजम् ८७-१; मंत्रः ८९-१२; अवस्थाः (गुरोः) १६८-२८; १६९-१,२. ध्यानम् ८९-९; लयः ८१-२०,
आ
For Private and Personal Use Only
Page #505
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
संज्ञाशब्दादीनामनुक्रमणिका.
ईश्वरः
आ आगमज्ञः
२३७-१८ आसनं (स्थूलम्) ११४-२; सूक्ष्मम् ११४-६ आगमधर्ता (शास्त्रसन्धारकः) २३७-२१ आसनशुद्धिः आचार्य (लक्षणम्) १८८-२१;दीक्षा १५९-१६; आसनषटकमंत्राः १६०-२९, अभिषेचनम् १९१-१५; आस्यमंत्राः वक्त्रमंत्राः १९३-१७.
आहुति( मृगी )मुद्रा आचार्यः१५४ -- १५ २१:२१९-२२,२६१-२३ आह्लादाज्यं
१०५-२६ आज्यस्य संस्काराः
१४१-१९ आज्यस्थाली
१३९-६ | इच्छाग्निमंत्र: आतपत्रं (मायानुचरहस्ते) ३१०-२७ | इज्याकाल:
२५३-१७ आत्म[तत्त्वम्].०-१४,२४,९२-१४,१९४-२९ । इध्मं आत्मलक्षणम्
३२-२५ इन्दु [ मंत्रः]=सोममंत्रः आत्मवाचको मंत्र:
९२-२१ इन्द्रमंत्रः (लोकपालस्य ) ६५-१९; आयुधं आदिसिद्धः-पूर्वसिद्धः.
६६-१५; मुद्र; ७८-१७. आधारकूर्ममन्त्रः ६०-२३; ध्यानम् ६०-२४; /
आयुधे ६०-२५; मुद्रा ७४-२४. ईशानमंत्रः ( लोकपालस्य ) ६६-३; आयुधं आधारपद्ममन्त्रः ६१-१५; ध्यानम् ६१-१९; ६६-२३; मुद्रे ७८-१७. मुद्रा ७५-२०.
९८-१९; १७४-४ आधारशक्तिमन्त्रः ६०-१७,ध्यानम् ६०-१०
ईश्वरसन्धान
२१६-१९ मुद्रा ७४-२४.
ईश्वराधारः
१४८-१४ आधारशक्तिमंत्र:
२२०-४ आधारषट्कमन्त्राः ६१-२४
१३१-१४; २९१-७ आध्यात्म्यात्मा
उच्चारप्रयोगः- एकोच्चार १५८-१५; १६७-३; आपूरणं (चरुसाधने)
१६८-२९; द्विरुच्चार १५८-१२,१६७-५; आप्तः२१९-१०,२३६-२१;लक्षणम्२५०-१२
१६९-१; त्रिरुच्चार १५८-१०,१६७.८% आप्यायन [कर्म] १४८-१,२३०-१८.
१६९-१; नवधा १६७-१२,१६९-२ आप्यायनविधिः
२६४-२३
पंचविंशतिधा १६७-१९; १६९-३ आमलवृक्षः ( लक्ष्म्यनुचरहस्ते ) ३.१-२६
उडुपतिमंत्र:=सोममंत्र: आयतनस्थबिम्बे याग:
१११-१४ उत्तारणं (चरुसाधने) १६३-७ आयुधमंत्राः (देवस्य)५३.२१,२७,५४-८,१६.
उत्पातप्रशमनं
२९६-३ आयुधमंत्राः (लोकपालानां) ६६-१०
उत्पादनं
१६८-२८ आरम्भी
उत्प्लवन २१९-१४,२३७-४
१४२-४
उत्साहः (जयानुचरः) , लक्षणम् २५०-१८
३०७-६
उद्बोधनं आरोग्यं
१३८-२७ १४७-११ उपचारहृद्
८३-१८,२० आवाहनं
२६२-३ उपपीठं
२०४-२६ आवाहनमंत्रः ६८-1; मुद्रा ७९-३.
उपसंहारमुद्रा
८४-११ १.१-४१११-१७ उपाङ्गपञ्चकमंत्रा: (देवस्य) ५५-१५
उच्चाटनं
For Private and Personal Use Only
Page #506
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाशब्दादीनामनुक्रमणिका.
उपागादयः (द्विधा)
१५५-२६ | कलशस्थापनं (वर्धनीयुतस्य) १६२-२० उपादान [कालः] २५३-१५ कलशादिषु यजनं
१६२-२५ उपाधिश्रयणं
१४२-५ | कलीश्वरः (मायाया अनुवरः) ३१०-२० उपायुधमन्त्राः ( देवस्य) ५५-६,१२. | कवच (वर्म) मन्त्रः (भगवतः) ५०-२४; ध्यानं
११७-१३; मुद्रा ७१-११ साधनं३२१-७; ऋद्धिः ( लक्ष्म्याः सखी) ३००-१३ मण्डलं ३२१-८; यन्त्रधारणं ३२३-२.
कवचमंत्र: ९४-२; १२७-१६; १३६ ४,११, एकचित्तस्थितिः
१७५-५ १३७-१९; १४१-२०, २४; १५४-५; एकसन्धानकरणं
२२०-२९ । २११-१९,२१४-८,२५९-२०; २६०-२; एकादशपदं (मंत्रमुतौ)
९८-२० २९६ . २१. एकान्ती २३६-१७ २१९-११; लक्षणं | कापिली मुद्रा
७२-४ २४८-२२.
कामधेनुमुद्रा ( सुरभिमुद्रा) ७९-१३ एकायनीयशाखा २१९-१८. कारणषट्क (मान्त्र)
९०-२० ओ
| कीर्तिः (देवी) ओजः (वराहशक्तिः ) ३३६-२२ , मन्त्रः ४८-२१; ध्यानं ४७-२२; मुदा ओटं (कुण्डे )
कीर्तिमन्त्रसाधनं ३०३-१९, ३०६-१५, औपचारिकमंत्राः
मण्डल ३०४-९; अंगमन्त्राः ३०३-२१; और्वः
१-१३ ध्यानं ३०७-१५; मुद्रा ३११-८, सखी
मन्त्राः ३०३-२७; ध्यानं ३०४-१४; कदम्बद्रुमः (कीर्त्यनुचरहस्ते) ३०४-१९ मुद्रा ३११-२४; अनुचरमन्त्राः ३०४-६; कपिलास्यमन्त्रः ५२-१३; ध्यानम् ११८-१२; ध्यानं ३०४-१५; मुद्रा ३१२-३, कीर्तिमुद्रा ७२-४.
यन्त्रम् ३०६-१३. कपिलास्यमन्त्रसाधनं ३३१-२४; मण्डलं | कुण्डः १३५-१३; लक्षणं १३३-४१३५-८,
३३२-२१, अङ्गमन्त्रा: ३३१-२८७शक्तयः ९,१०,११. ३३२-१६; शक्तीनां ध्यानं ३३२-१८ (काम्यकर्मणां ) १३३-८; नित्यनैमित्तिकतासां मुद्रा ३३२-२५, अनुचराः३३२-३ ___ होमे १३५-८; निष्कामकर्मणां १३३-९.
तेषां ध्यानं ३३२-६; तेषां मुद्रा ३३२-२४ कपिलमन्त्रः १६३-७, २०७-१७, २८१-३ , संस्कारः १३५-२८,१३६-१४ २८४-२२; ३३५-१.
कुबेर ( यात्वीश) मन्त्रः ६५-२४; आयुधं कपोतः
६६-१७; मुद्रा ७८-१६. कमलपञ
कुम्भकं ८७-२२,८८-३,८९-१८१२८-७. करशुद्धिः
८३-८ | कुम्भोदरयागः ११०-२२,१११-४. करुणा (कपिलशक्तिः ) ३३२-१६ कुलिशमंत्रः ( इन्द्रायुधस्य) कर्ण ( ण्ठं)
२०८-१ कूर्मकालाग्निः आधारकूर्मः कर्मसात्वतः सात्वतः
कौतुकमोचनं
२११-२५ कलशः (गंगायमुनयोः) ६३-८ कौमोदकी (शिखामंत्रस्य) ११७-८
For Private and Personal Use Only
Page #507
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३७४
कौस्तुभं (देवस्य )
"
४७-१
मन्त्र: ५३-६; ध्यानं ११८ - २३; मुद्रा ७२-१८.
कौस्तुभमंत्रसाधनं ३४१-१०;३४२-५; मण्डलं
३४१-११; यंत्रम् ३४२-१. कौस्तुभ (प्रासादः ) क्रियाज्ञानं ( यमाख्यं )
(नियम लक्षणं )
क्ष
"1
संज्ञाशब्दादीनामनुक्रमणिका.
खगेश्वर=गरुडः खङ्गपाशौ (मायानुचरहस्ते ) खङ्गमन्त्र: ( कुबेरायुधस्य ) खतसाधनं (मूलमंत्रसाधने ) खात प्रमाणं (कुण्डस्य )
www.kobatirth.org
क्षयकर्म
क्षीरोदमन्त्रः ( आधारषट्के ) ६१ - १०;
"
६१ - १२; मुद्रा ७५-२०. क्षेत्रपाल मंत्र : १५३-१३; ६२-१६; ६२-१८; मुद्रा ७६-१५.
ख
गरुडमन्त्रः
२८२-१७
२०८-२४ | गरुडासनं ( हृदाद्यंगानां देवस्य ) ११६ – २४;
११७-२८.
३१-११ ३१-१० गरुडासनं
गर्भपूरणं (सूत्राणां )
१४८ - २ | गर्भमानं ( प्रासादस्य )
ध्यानं
गर्भन्यासः
ग
गरुडस्य मन्त्रः ५४-२६; ध्यानं ११८-३०;
मुद्रा ७३-२०.
साधनं ३४६-११; मण्डलं ३४६ - १४;
यन्त्रं ३४१-६.
"
ध्यानं
३१०-२६
६६-१७
२९३-१८
१३४-२
गारुड (विद्या)
गुरुः = आचार्यः
गुरुशुद्धिः
गुरूणां मुद्रा
गुरौ भेदाः
Acharya Shri Kailassagarsuri Gyanmandir
गुरुयाग:
१८३-१५
गुरुमन्त्रः ६४ - २९; परमगुरोः ६४-३२; परमेष्टिगुरोः ६४-३२.
गुलिका साधनं ग्रहज्वरविषादिप्रमर्दनं
९३-२६
२३२-९
२०५-२८
१४१ - १४; १४३-१२
१८०-१५
"
ग
गङ्गामन्त्रः ६३-२; ध्यानं ६३-८; मुद्रा ७६-३० गणेशः = बिघ्नेशः
गदामन्त्रः (देवस्य ) ५४ - १६; ध्यानं ११८
२७ मुद्रा ७३ - ११.
च
साधनं ३४५-१७; मण्डलं ३४५ - चक्रं ( अस्रमन्त्रस्य ) ११७ - २४; आधारकूर्मस्य २०; यन्त्रं ३४६–७, ६० -- २५; कवचमंत्रस्य ११७- १३; चण्डागदामन्त्रः १६१-२५; २९०-५. दिविजयान्तानां६३-६; जयानुचराणां ३०७गदा (मंत्र) ११७ - २४; आधारकूर्मस्य २२; देवस्य ४६ - २५; धूपधर्तुः १२१ - १४; ६७-१५; चण्डादिविजयान्तानां ६३-६; नागराजस्य (अनंतासनस्य ) ६१ - १; नृसिंहजयानुचराणां ३०७-२२; देवस्य ४६ - २५; कपिलवराहाणां ११८ - ४, १०, १६; वराहशनृसिंहकपिलवराहाणां ११८ - ४, १०, १६; तीनां ३३६-२५,२८; शिरोमंत्रस्य ११७ - २; नेत्रमंत्रस्य ११७-१८; वराहशक्तीनां ३३६- संस्कृतस्याः १४५–१. २५,२८; संस्कृतस्याः १४५ - १. गदाचक्रमुद्रे ( वराहशक्तीनां ) गन्धतन्मात्र
चक्रतीर्थम्
८१-२६ ३३६ - २८ | चक्रमंत्रः ( भगवत आयुधस्य ) ५४-८; ध्यानं १५६ - २४ ११८-२७; मुद्रा ७३-६.
गन्धश्चक्ति:
८७-२३
साधनं ३४५ - १५; मण्डलं ३४४ - २४
For Private and Personal Use Only
१७३-२१
७८-१
१६८-२८
२९४-३
२८९-११
घ
घण्टामंत्र : १२३ - १३; ध्यानं १२३-१६. मुद्रे १२३ - २४.
Page #508
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाशब्दादीनामनुक्रमणिका.
३७५
चक्र [मन्त्रः] १६१-२१, १६२-१३,१४,१८३-| जयामन्त्रसाधनं-अंगमन्त्रमुद्रा ३११-८;
२, २०९-२६ २१०-२५, २११-२५; सखीमंत्राः ३०६-२६; ध्यानं ३०७ - १७; २२१-२६.
मुद्रा ३११-२४, अनुचरमंत्राः ३०७-२; चक्रयन्त्रसाधनं
२९६-११ ध्यानं ३०७-२३; मुद्रा३१२-३: जयामन्त्र चण्डमंत्रः ६३-१;ध्यानं ६३-५, मुद्रा७६-२२
३०९-२२. चन्द्रमंत्रः-सोममंत्रः
जयामुद्रा (देवस्य)
७०-१५ चरुसाधनं १६३-१
२९०-३ चातुर्मास्यनियमः
१९४-११ जलाधारः २.५-१२. चामरं (लक्ष्म्यादिशक्तिसखीनां) ३०१-२१; | जाग्रत्स्थानः (गुरुः)
१६९-२ ३०४-१५, ३०७-१८; ३१०-१४.
जातकर्म
१४१-१५, १४४-१८ चालनं ( चरसाधने )
१६३-६ | जीवः २६-२३, ३२-४; ९०-२७ चित्तं (गुणातीतं)३६१-१७ सात्त्विकं ३६१- जीवाहानमन्त्र:
२७०-१४ १६; राजसं ३६१-१५; तामसं ३६१-१४ | ज्योत्स्नानाडी
९२-१६ चित्तविलयः
३६१-२० चित्रपत्रफलम् ( जयासखीहस्ते ) ३०७-१८ | ज्ञानं (कपिलस्य शक्तिः) ३३२-१६ चिदग्निः
१०५-२२ ज्ञानं
३०-२७, ३८-१०,३९-२२ चिदासन
२२३-१५ , सत्ताख्यं३१-३; क्रियात्मकं ३१-३. चैत्यम्
२८०-१६ तत्त्वज्ञः ( कपिलानुवरः)
३३२-५ जगत्सम्पूरणी (नृसिंहशक्तिः) ३२८-१९ | तत्त्वत्रयं
१५५-१९ जङ्घा (प्रासादस्य) २०६-२१ तत्त्वपद्धति:
१७३-१८ जपः (परः) १३१-१६; अपरः १३१-१६;
तत्त्वशुद्धिः
१७४-७ मानसः १२५-१७; उपांशुः १२५-१६ | तत्त्वसंग्रहः ( दीक्षायां) १५९-१८ वाचिकः १२५-१६.
तत्त्वसंस्थापनं
२२४-२६ जपनिष्ठः २३७-१४; लक्षणं २५१-१२. तत्त्वहोमः
१७३-१४, १७५-१९ जपयज्ञः १२५-१२ तत्त्वात्मा (परमेश्वरः)
४२-७ जपवेलाः १३२-७ तत्त्वानां होममंत्रः
१७५-२४ जय (द्वारपाल) मन्त्रः ६३-१; ध्यानं ६३-५; | | तर्जनीमुद्रा (चण्डादिविजयान्तानां) ६३-७ मुद्रा ७६-२६.
ताडनं (संस्कारः) १३५-३०; १३७-१८ जयन्ती (जयायाः सखी)
१७५-८; २११-१९; २७४-१. जयभद्रः (जयाया अनुचरः)
तापसलक्षणं
२५१-२५ जया (देवी)
तिलकं १५१-१४; १५२-२३; १८१-१२ , मन्त्रः ४८-२८७ ध्यानं ४७-२२;
तिलोदकदानमन्त्रः
२५८-२३ मुद्रा ७०-२१, २३. तीर्थशुद्धिमन्त्रः
८४-८ विधानं ३०६-१८३०९-२६; | तुर्यस्थः (गुरुः)
१६१-१ मण्डलं ३०७-१, अङ्गमंत्राः तुर्यातीतपदस्थः (गुरुः) १६८-२८ ३०६-२१; ध्यानं ३०७-१५; तुर्यातीतात्मा (परमेश्वरः) ४२-१.
For Private and Personal Use Only
Page #509
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६
संज्ञाशब्दादीनामनुक्रमणिका.
तुलापीठं
२०५-११ | देवी (शक्ति) मंत्राणां साधनं २९९-३, १२; सेजस्तत्त्वं (अमितत्त्वं) ध्यानं ८८-८; बीजं अङ्गमंत्राः ३०.-१; ३०३-२.०, ३.६
८७-18 मंत्रः ८८-१३; लयः ८८-१९. २०३१०-ध्यानम् ३०७-१५, मुद्रा तैजसोऽहङ्कारः
२५-१८ ३११-८% सखीमंत्राः ३००-९; ३०३तोयमध्ये यागः
१११-१३ २४; ३०६-२३३१०-ध्यानं ३०१त्राणः (कीर्तेरनुवरः)
३०४-६
२०३०४-१४; ३०७-१६३१०-१०; त्र्यक्षरः (मूलमंत्रः)१६०-१,६; १६१-२९;
मुद्रा ३११-१४; अनुचरमन्ना: ३००-१५ २९५-१५,
३०४-२,३०७-२; ३१५-१६ ध्यान ३०१-२४, ३.४-१७; ३०७-२०;
३१०-२३; मुद्रा ३१२-३. दण्डः (अन्तकस्य) ६६-१७; (क्षेत्रपालस्य)
, मानसयागे न्यासः ३००-२६; ६२-१८.
३०१-९. दण्डमन्त्रः (अन्तकायुधस्य) ६६-१७ |
बाह्ययागे न्यासः ३०१-११,१३, दण्डासनं (अमलसारे)
२०८-४
मण्डलं ३००-२२; ३०४-८; दर्पणं (कीर्त्यनुचराणां हस्ते) ३०४-२१
३०७-९. दहनं ( दीक्षायां) १६३-२८; सूत्रशुद्धौ
देहन्यासविधि
९५-८, ९६-११ २३०-१८.
देहपातलक्षणं
३६३-२० दिग्बन्धः
२०९-२८
देहेश्वरः दीक्षा (विधा) १५४-२७; महामण्डलयागेन
द्युतिः (कीर्तः सखी) . १५४-२९, अमावाहुत्या १५५-३; वाचे.
द्वादशाक्षर:=मूर्तिमंत्रः वानुग्रहेण १५५-४.
| द्वारं (प्रासादे)
२०८-१२ दीक्षा (मान्त्री) १५८-२८; १७३-१२
द्वारपूजा ११३-१०; (द्वारयाग:) २०९-२७ दीक्षा (सामान्या) त्रिधा सतत्त्वा १५९-१;
२३२-१५, २९९-१.. संक्षिप्ता १५९-२,४मध्यमा १५९-२,५3 विस्तरा १५९-२, ७ लक्षण १५९-२९.
धनुः (जयानुवराणां)
३०७-२२ दीक्षा (विशेषाख्या) १५९-१०; लक्षणं
| धरणीधरः (वराहानुचरः) ३३६-११ १५९-३१.
धराधरः ( , ) ३३६-१२ दीक्षाधिवासनं
११४-१६ धरामंत्रः (आधारषटके) ६१-५; ध्यानं ६१-६; दुर्गा (मायायाः सखी)
1 मुद्रा ७५-१४. देवताचक्र (विधा) २१४-१०, ११धर्मज्ञानादयः (धर्मादिचतुष्क) १९-२६ देवस्य मंत्रः (मूलमंत्रो मूर्तियुतः) ४५-२८ धर्माद्यासनमंत्राः ६५-२७, ६२-३; ध्यानं धर्माध्यानं ४६-२४, मुद्रा ७०-१५.
दिचतुष्कस्य ९७-१९, ३०, अधर्मादिचतुदेवीचतुष्कं ४७-४; मन्त्राः ४८-५; ध्यानं | कस्य ९७-२३,३०, वेदचतुष्कस्य ९७४७-२१.
२६, ३०; युगचतुष्कस्य ९७-२९, ३०%; देवीमन्त्रा: १६३-६, २८६-४, २९५-२६; मुद्रागणः ७५-२८.
धर्माद्यासन [मन्त्राः
२२३-२४
For Private and Personal Use Only
Page #510
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ध
धामत्रयमन्त्राः ६२-५;मुद्रा (आसनषट्कान्तर्ग- निष्क्रामः
तसूर्येन्द्वग्नीनां) ७६ : ५.
नीराजनं
नृसिंहास्यं
१२१-१३ धूपपात्र विधि:
धृतिः (कीर्तेः सखी
धेनुमुद्रा = सुरभिमुद्रा.
ध्यानं
धारणा
८६--२२; ३६०–५
धूपपात्रमन्त्रः १२२ - २; ध्यानं १२१ - ११; मुद्रा
ध्यानक्रमः (मन्त्रस्य) ध्यानयोगः
ध्यानाधिवासः
ध्यानारणिः
ध्वजमन्त्रः (लोकेशवायोरायुधस्य )
नाडीदशकं
नाभिचक्रं
नाभिपूजनं
नाभिलक्षणं (कुण्डस्य) नामधेयं ( नामकरणं)
नारदः नारसिंहमन्त्रः
न
३०१-२६ ११०-१४
नलिनीध्वज: ( लक्ष्म्यनुचरहस्ते ) नवनाभदीक्षा २७७-९; यागः नागेश्वरमन्त्रः ( लोकपालस्य ) ६६ - ५; आयुधं ६६-२६; मुद्दे ७८-१७.
नारायणामिः
www.kobatirth.org
अङ्गषट्कं २६८-२२.
संज्ञाशब्दादीनामनुक्रमणिका.
द्वादशाक्षरः )
नारायणी स्थितिः
निक्षेपणं (चरुसाधने)
१२१-११
३०३-२७
९५-४
१०५-२०
१३६-१७
१३५-३
१४१ - १६; १४४ - २२
४-२०; ५-७ ७-५
२६८-१९;
नित्यार्चनं
निधिभाण्डं (शंख निधिपद्मनिध्योः)
निरीक्षण
"
39
३६०-४
१०४-१२
९६ - १७; ३६२-२५
२१५-२; २१८-०९
१०५-२२
६६ - १९ नृसिंह मंत्र १६१ - २१; १६३-६; १७२-९; १८३ - २,२०९-२४; २१० - ११; २५९-७, २७; २६१-१३; २६२-१८; २७२-८; २७६- २९; २७७-५, १३, २३; २७८-९, १३, १६, २७, २७९ - १३, २१ २८० - ९; २८१-६, ९, १५; २८२ - १४, २०, २५; २८३-११,२२;२८४-४, १४; २८५-२७; २८६- १; ३३१-१४.
नृसिंहकपिलकोडमंत्रा : २१०-१७; २७८-२१;
२९७-२.
29
دو
19
२५८-६
१५८-३, ७ १६३-६
२३२-१५
६३-१०
१४२ - १४ | नैष्ठिकः
निष्कम्पबोधशब्दात्मा
२१७-१२
न्यासः
निष्कलं मंत्र १०६-१२, १५; २३४ - १७ निष्कलीकरणं
२१२ - २६
न्यासोपसंहारः
निष्कामकर्मणि कुण्ड:
१३३ - ९ | न्यूनाधिक परिहारमंत्रः
न
४६-२७
मन्त्रः ५२ - २; ध्यानं ११८ - ३; मुद्रा
७१-२९.
Acharya Shri Kailassagarsuri Gyanmandir
३७७
नेत्रबन्धनम् १६४-२५.
नेत्रमन्त्र: ( अङ्गस्य ) ५१-४; ध्यानं ११७
१४१-१५; १४४-१६
१४२-१०
साधनं ३२७ - १८; ३३१-२२; मण्डलं
३२८ - २८; न्यासः
( हृद्यागे ) ३२८ - २६; न्यासः
( बाह्ययागे) ३२८ - २८; अंगमंत्रा : ३२७ - २६; शक्तिमंत्रा :
३२८ - १८; ध्यानं ३२८-२१; अनुचरमंत्राः ३२८-३; ध्यानं ३२८-७.
१८; मुद्रा ७१-१८.
विधानं ३२५- ६; मण्डलं ३२३-९; नेत्रयन्त्रं ३२५-४.
नेत्रमन्त्रः १३७ - २०; १३८ - २६; १४२ – २१
१६४ - २५; २११-१२; २६५-२७; २९६-२४.
(रत्नादीनां )
For Private and Personal Use Only
१५४-२२
१८२-२२; २६२-३
२२२-२४
१५४-७,८
६८-१३
Page #511
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाशब्दादीनामनुक्रमणिका.
पश्चकालाः १५५-१०२३८-१२ पद्मा (कमला)सनं
३६०-२१ निरूपणम्
२५३-४,१० | पद्मोदरयागः
११०-१९ पश्चकालज्ञः
१८९-७ परस्वरूपं २९-२४, ५७-५; १५५-१% पञ्चगव्यं
२११-२१, २३३-३१ ३६१-२६. पञ्चभूतानां बीजानि
८७-१ परमं तत्त्वं
१७४-५, १७७-१६ पश्चभूतानां मन्त्राः (भूतशुद्धौ) ८७-२ परमं पदं
२२६-१९ पञ्चशक्तयाख्यविग्रहः (परो मंत्रः) ९०-५ | परमात्ममन्त्रः
१२०-२६ पद्मं (कपिलस्य) ११८-१६; घंटायाः १२३-| परमीकरणं (तीर्थस्य)
८२-१८ २२, देवस्य ४६-२६ नृसिंहस्य ११८-४; परमेश्वरः (अग्नीषोमात्मकत्वादिभेदेन ) ४२-५, नेत्रमंत्रस्य ११७-१८, ब्रह्मणः ६६-२८%
७,८,१.. वराहस्य ११८-१०; वराहानुचराणां ३३६- परशुः (गणेशस्य)
६३-२८ १५, वागीश्वर्याः ६४-२२; वासुदेवस्य परसूक्ष्मयुतस्थूलरूपः (त्र्यक्षरे ) १५८-७ ११९-१८; शिखामंत्रस्य ११७-८; संस्कृ. परसैनिकनाशनं (मूलमंत्रसाधने) २९५-१८ तामेः १४५-१; हृन्मन्त्रस्य ११६-२४ | परिकर (कौस्तुभादिअंकुशांत ) मंत्रसाधनं
३४१-३,६. पद्मकुम्भः (लक्ष्म्यनुचरहस्ते) ३०१-२५; |
परिधिः श्रियः ६३-४.
१३९.-१२
परिवारबलि: पद्मनिधिमन्त्रः ६३-२; ध्यानं ६३-१०; मुद्रा
परिवारमन्त्रः (देवस्य) ५४-२६
परिस्तरणं पद्ममन्त्रः (भगवतः) ५३-२१; ध्यान १८
१३८-३० | परो राशिः (मंत्राणां) १५६-२, त्रिधा २६ मुद्रा ७२-२६.
१५६ - ६.५ परात्परः १५६-१७; परम, साधनं ३४३-११; मण्डलं ३४३-१४;
ध्यमः १५६-१६; परस्थूल: १५६-१५. यंत्रं ३४३-२५.
पर्यग्निकरणं
१३८-२८ पद्म (अधारपद्म) मन्त्रः ६१-१५; ध्यानं ६१
पर्यङ्कासनं
३६०-२१ १९; मुद्रा ७५-२०;७२-२६.
पवित्र निवेदन
२३५-१३ पद्म (आसनपद्म) मंत्रः ६२-१,५; ध्यानं ६२
पवित्रमन्त्रः
२३९-२३ ४; मुद्रा ७५-२९, ७२-२६.
पवित्रयाग: २३०-१,४,२३९-२, २३५-४,६. पद्म (लोकपालस्य ब्रह्मणः) मंत्रः ६६-२८
" काल:
२३०-८ पद्ममुद्रा १३७-१० पवित्रीकरणं
१४२-८ पद्मादिमंत्राः
२९७-४ पाश्चरात्रिक:
१८२-३२१९-९ पद्मासनं (कपिलमंत्रस्य) ११८-२०; कपिला- पाद्यादिदानमंत्र:
६८-७८३-२० नुचराणां ३३२-८ घंटाधिदेवतायाः १२३२५; (लक्ष्म्यादि ) देवीचतुष्कस्य ४८-३०
पाशमन्त्रः (भगवदायुधस्य ) ५५-६; ध्यानं धूपधर्तुः १२१-१४; नृसिंहस्य ११८-२०;
११९-४; मुद्रा ५३-२५. नृसिंहशक्तीनां ३२८-२५, मायासखीनां
। , साधनं ३४७-१०मण्डल ३४७-१४; ३१०-१४ लक्ष्मीसखीनां ३०१-२२,
यंत्रं ३४७-२६. वराहमंत्रस्य ११८-२०; वराहानुचराणां पाशः (घंटायाः) १२३-२२; मायानुवराणां ३३६-१६; श्रियः६३-४; सत्यादिपंचकस्य ३१०-२६; लक्ष्म्यादिदेवीचतुष्कस्य ४८-१; ११९-१६, २४.
वरुणस्य ६६-१९.
For Private and Personal Use Only
Page #512
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाशब्दादीनामनुक्रमणिका.
३७९
___ , विधिः
पाशमन्त्रः ( वरुणायुधस्य) ६६-१९ / पूरकं ८७-१९; ८८-१; १०१-६; १०५-६; पाषाणे (अचले चकलाञ्छिते) यागः १११-१८ १२०-२८; १२८-७; १३७-२२; १५१__, (चले शङ्खपद्ममुद्रामुद्रिते) याग:१११-१९ १५; १५२-२. पिण्डदानमन्त्रः
२५८-१९ पूर्णाहुति [ कर्म ] पिण्डात्मा (भगवान्)
१५५-२६ | " मन्त्रः
१५३-२१ पिण्डे ध्यानमंत्रः २६०-१९
१४८-५ पितृकर्म
१४८-२ | पूर्णाहुतिः १७५-२; १७७-१२,१५; १७८-७; पितृ सङ्घ ]मन्त्रः ६५- मुद्रा ७८-६. २१४-१५, २२५-२०; २२६-१३; पितृतर्पणमन्त्रः
२२७-४. पितृमन्त्रः
२५७-४, २६४-२८ | पूर्वसिद्धमन्त्रः ६५-१०; मुद्रा ७८-१२. . पितृयागः
२६४-१९ | पृथ्वीतत्त्वबीजं पितृयागः (यागांग)
२५४-७ , मन्त्रः (भूतशुद्धौ) ८७-२,२०; ध्यानं पितृश्राद्धे प्रतिष्ठापनमंत्रः २५५-२९ ८७-१६. पितृसन्धान २६३-२८; २६५-९ | पृथ्वीतत्त्वलयः पीठं (प्रासादस्य) २०५-२९; चतुरस्रं २०४- पृथ्वीधरः ( वराहानुचरः) ३३६-१३ १०; चतुरस्रायतं २०४-१२.
पृथ्वीमुद्रा-धरामुद्रा पीठं (ब्रह्मशिलायुतं विचस्य) २०९-१६:२११- पौष्कर [ कल्पः ]
१५; पूजानपनध्यानानि २१३-११ १२,१३. प्रक्षालनं ( चरुसाधने) १६३-३, १६३-८ पीठं ( चलबिम्बानां) २०४-१७ प्रचण्डमन्त्रः (द्वारपालस्य)६१-१; ध्यानं ६३-५; पीठन्यासः
२६१-१०
मुद्रा ७६-२४. विधिः
२२३-२८
प्रणवः ८३-१८,२३: २२८-२३, २९६-१८ पीठ (आधारासन ) मन्त्राः ६२-१०
प्रणीतापात्रं पीठमन्त्रपूजनं
१५३-१४
प्रतापी ( जयाया अनुचरः) ३०७-५ पुत्रकलक्षणं १८५-८; दीक्षा १६०-१३;
प्रतिमायागः
१११-११ ___ अभिषेकः १९०-२२; १९५-१६. प्रतिमास्नपनं २०९-२२; २१०-८ पुत्रक: १५४-१४, २१, २६१-२४ प्रत्यगात्मा
२७-३ पुर्यष्टककजं ९२-१६ प्रत्याहारः
३५९-२९ पुष्कर (तीर्थः) ८१-२६ | प्रद्युम्न ( बीजं)
२७८-२५ पुष्टिविधानं (मूलमंत्रसाधने) २९२-१२, २५ , मन्त्रः ५६-१२; ध्यानं ११९-२०; पुष्पाञ्जलिः १०५-१०,१२०-२५; १२४-१२. मुद्रा ७४-७. पुष्पे यागः
१११-७ प्रथाम्नमन्त्रसाधन ३५१-११; मण्डलं३५१-१३ पुस्तकं ( कीर्त्याः सखीनां ) ३०४-१५, वागी
प्रद्युम्न [ मंत्रः] २६३-१७, २८४-१० श्वर्याः ६४-२३.
प्रधान [ तत्व] शुद्धिः
१७४-३ पंसवनं १४१-१४; १४३-१८ प्रभाचक्र
८७-१३,९०-२३ पूजनं (त्रिस्थानस्थदेवस्य) १६३-१७ प्रभास:
१-८८१-२६ पूजा ( यागांग) २५४-३ | प्रभुतत्त्वं
१५६-२४
For Private and Personal Use Only
Page #513
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाशब्दादीनामनुक्रमणिका.
प्रयागः
८१-२६ ब्रह्मरन्ध्राम्बुजं
११९-२४ प्रसादः (कीर्तेरनुचरः ) ३०४-६ ब्रह्मसमापत्तिः
३२-५ प्रसादनमन्त्रः ६८-२१ , होमः
१७८-३ प्रसादीकरणं (आज्यसंस्कारः) १४२-७ ब्रह्मसायुज्यदीक्षा
१५९-१५ प्राणाग्निहवनं ( यागाई) २५४-८ | ब्रह्मा (व्योमेश्वरः लोकपालः) अस्य मंत्रः ६६-७; प्राणायामः
३५९-२८ आयुधं ६६-२० प्रायश्चित्तनिर्णयः
२७५-९ | ब्रह्माजलि [मुद्रा) (कपिलानुचराणां) ३३२-८,२४ प्रासादः (अष्टास्त्रः) २०६-१४; चतुरस्रः | ब्रह्माम्बुजं
११६-२ २०३-१४; वृत्तः २०६-१४;मानं २०५२८; लक्षणं २०६-४.
भद्रपीठं
२०९-१०; २११-१६ प्रासादवेष्टनं
२३३-२७ भद्रपीठे यागः
१११-१२ प्रेरणी (मायायाः सखी ) ३१०-१. प्रोक्षणं १३६-११; १३७-१८; १३९-७,
भद्रासनं
३६०-२१
भस्मपातमन्त्रः १६३-२२, २७३-२८.
९१-१२ प्लावनं ( अमृतीकरणं)
१३७-२०
भावासनमन्त्रः ६२-७; मुद्रा-७६-८.
भावासन (चिदासन) [ मंत्रः] २२३-२५ फट्कारः
१४८-२ भित्तिमानं (प्रासादे ) २०५-२७ भूततन्मात्रामंत्रः
१९३-२७ बदर्याश्रमः
४-२६ भूतबलि: २१४-२४, २२६-८; २३३-२९ बाणः ( जयानुवराणां हस्ते) ३०७-२२
८६-१७, ९३-५ बाणकार्मुके ( मायानुचराणां हस्ते) ३१०-२७ बाह्ययागः १०७-१८; मण्डलं १०८-४; भूतकर्म
१८०-१५ मण्डले मंत्रविन्यास:११५-९. [भूत] मोक्षणं
२९०-१० बिम्बविधानं (पटे) १९९-३: पटद्रव्यं पटमानं च भूतात्मा
२५-२२ १९५-६,७; गृहाचोमानं १९९-१४,२३ः
भूताधिदेवताः ( सत्यादयः पञ्च ) ८७-४ प्रासादार्चामानं १९९-२१.
भूतानां लयः ८७-२३,८८-५,१९,२०,८९-४, , सुवर्णादिना
२०३-२४
२०,२७. बीजन्यासः
२२८-२३ बुद्धिः सन्तारिका
९९-१४
भूमिकागणः (प्रासादे ) २०६-३० बोधिविज्ञानदेहः
२१५-१० भूषणमंत्रः ( देवस्य)
५३-६,१४ ब्रह्मदत्तः ( कपिलानुचरः)
भोगः (अनेः संस्कार:) १४१-१६; १४४-२५ ३६२-१०,१२ भोगः ( यागाझं)
२५४-२ ब्रह्मपीठिका (शिला)२१८-७,२२०-४; २२१
भोगभूमयः ( जीवस्य) १६९-७ २१,२७, २२२-६,९,१०,११,१८.
भोगमन्त्रः
२१८-२६ ब्रह्ममुद्रा
१०१-१७
भोगयागः १०३-१०, १३; २२५-११. ब्रह्मरन्ध्र ८९-२२; ९०-१८; ९१-१५; १०४. भोगस्थानं १०४-१३, २०; १०५-१४;
४; १०५-२८; १२४-२८; १२८-८, ९, ११५-७; १२०-३; १५१-२०. ३६२-१४.
भ्रामणी (मायायाः सखी) ३१०-१
" मन्त्रः
३३२-५
ब्रह्मनाडी
For Private and Personal Use Only
Page #514
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मण्डलपूजा मण्डलभेदाः
मण्डल्याग:
मण्डलविन्यास: १०८-४; मंत्रन्यासः मत्स्यमुद्रा (गणेशस्य )
मध्यमा दीक्षा ( सामान्यदीक्षायां )
मंत्रेषु भगवतो नवधा स्थिति: २६ तत्त्रसंग्रहः १५९-२३.
मनः शुद्धिः
मन्त्र: ( सकलनिष्कलः )
मन्त्रः ( क्रियोपेतः )
( मुद्रान्वित: )
"
मन्त्रपीठ (श्राद्ध विधाने )
मन्त्रमाता
मन्त्रमूर्त्तिप्रतिष्ठानं
मन्त्रराट् ( सप्ताक्षर: )
( मूलमंत्र : )
"
मन्त्रराशिः (त्रिविधः )
संज्ञाशब्दादीनामनुक्रमणिका.
म
१७२-१४; २२५–१८ मन्त्र विग्रहः (पञ्चविंशतिधा) १५६-२७; १५७-२६
११० - ९ | मन्त्रशब्दनिर्वचनं
१२२-१९
मन्त्र विग्रहः ८७ - १२, १४;
२६, २७, ९२- १५; सकलः, निष्कलः
"
www.kobatirth.org
"
१००-३
शक्त्यङ्गावरणोपेतः ) मन्त्रचक्रं (ध्यानं ) मन्त्रध्यानविधानं (शान्तिकादिकर्मसु ) १३१-११ मन्त्रन्यासः ( हस्ते ) ९४ - ११; देहे ९५-८; मानसे लययागे९७-७; १०२ - २६; १०३:१;
१४;
मानसे भोगयागे ९७-७; १०३ - ९; बाह्ये मण्डलागे ११५-६, ९. मन्त्रन्यास ( विधानं ) ९३ - १६ ( बिंबपूजायां )
२१८-१०; ( स्नानसमये )
८१ - ३;
८४-१९.
१०६-८ | मन्त्रशुद्धिः ११५ - ९ मन्त्रसन्तर्पणं
१७४-१
३०-८
४०-२३
१०१ - ५ | मन्त्रंशः
४१ - २०
६३ - २९ | मन्त्रसन्धानं
१५९ - २;
मन्त्रसामर्थ्य
१५६-६,
मन्त्रात्परतरः
मन्त्रात्मा (अध्यात्म, अभिदेव, अधिभूतत्वेन )
१५७-२.
९० - १०; ९१ध्यानं ९८-२९.
१०२ - २७
स्थूलः,सूक्ष्मः, परः १५१ - २४, २५, २६, ध्यानं ( परस्य ) ९८- २९; सूक्ष्मस्य ९९-१; स्थूलस्य ९९ - ३; प्रत्येकं स्थूलसूक्ष्मपरभेदेन त्रिधा १५६-८, ९, १०, १५६ - ११, १२, १३; १५६१५,१६,१७.
""
|
म
Acharya Shri Kailassagarsuri Gyanmandir
मयूरव्यजनं मरीचिचक्रं
मलशुद्धिहोम: ( दीक्षायां ) महाजयामुद्रा ( सप्ताक्षरस्य ) महाप्रभा (नृसिंहस्य शक्तिः ) महाबल: ( जयानुचरः ) महामण्डलयागेन दीक्षा महामतिः ( कपिलानुवरः ) महामोह: ( मायानुचरः ) महा योनिमुद्रा २६०-१२ | मातृकान्यासः १२२-८ | मातृकापीठं
२२७-१६ | मातृकायजनं ५७ - २६ मातृकाविग्रहः २९८-२२ मात्रासङ्घट्टनं १५५-२७
३८१.
१७३-२०
१५४-९; २३२-१९
२१७-१८
१०१-२
९८-२६
परः सूक्ष्मश्च ९८- २७९ परत्वेन तत्त्वबीजे, अधिष्ठातृत्वेन तत्वेषु १५८- २.
१४२-१७; २९८-१९, २६, २८ (कीर्त्यनुचराणां ) ३०४-२२
९२-११ ९८-२६
१७३-५
७४-१४
३२८-१८
३०७-५
१५४-२९
३३२-५
३१०-२०
३११-२४
४३-६
४२-१
४३-१६, २२ ४३-२०
२८८-१४
For Private and Personal Use Only
मानसयागः ९७-४; १०५-१७ १०६-१९,
२९; जप: १०५-१२; होमः १०५-१९. मानसी क्रिया
८५-२९ ५७-९
मान्त्रं पदं मान्त्री दीक्षा
१५८ - २६, २९, १७३-१२ माया (देवी) ४७- १४; मंत्रः ४९-८; ध्यानं
४७-२२; मुद्रा ७० - २१. मायामन्त्रसाधनं ३०९ - २८९ अङ्गमन्त्राः ३१०४; ध्यानं ३०७-१५ मुद्रा ३११-८; सखीमंत्राः ३१०-१०; ध्यानं ३१०-११;
Page #515
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
संज्ञाशब्दादीनामनुक्रमणिका.
मुद्रा
य
मुद्रा ३११-२४; अनुचरमंत्राः ३१०-२१; मूलमन्त्रः (मूर्तियुतः) २७४-१६; २७५ध्यानं ३१०-२३; मुद्रा ३१२-३; माया
२४; २८२-३; २९६-३०. यन्त्रं ३१५-१७.
,, (षडङ्गयुतः) ८१-२; २७५-१८; मायामयः (मायानुचरः) ३१०-२० २८१-२१. मायासूत्र १६५-६,१३, १६६-१३; १६९
मूलाख्या मुद्रा
१०५-१२ १३; १७४-२७.
मूलाद्यस्त्रान्ताः
२७६-२७ मारणं (मूलमंत्रसाधने) २९२-२ मृगीमुद्रा
३५०-२, ६ मालामन्त्रः ( भगवतो भूषणस्य) ५३-१४; | मेखला (पीठविधाने) २०५-८ ध्यानं ११८-२४; मुद्रा ७२-२३. , (प्रासादे)
२०७-१७ " साधनं ३४२-५; मण्डलं ३४२-९, मेखलापूजनं
१३६-२१ यन्त्रं ३४३-९.
, प्रमाणं ( कुण्डस्य) १३४-६ मुक्तिदीक्षा
१७८-१३ | मेधा (कीर्तेः सखी)
३०३-२७ मुद्रमन्त्रः (लोकेशसोमायुधस्य) ६६-२३ | मेरुः (अक्षसूत्रे)
१२७-१२
| मोहिनी ( मायायाः सखी) ३१०-९ , दर्शनं (मन्त्रन्याससमन्धित) ९६-१४ ,, बन्धनकाला:
| यक्षिणीसाधनं (मूलमंत्रसाधने) २९४-२२ मूर्तिमन्त्रः १.१-७; २१२-२१, २२१-१३; | यतिः १८०-५,२१९-९; २३६-१६; २६१२५६-१०; २५८-१४; २५९-२,२७९
२५; लक्षणं २४८ - १६. १७, २९६-१४.
यमुनामन्त्रः ६३-२;ध्यानं ६३-८;मुद्रा७७-२ मूर्तिमुद्राचतुष्क
१९६-१८
यागः (मानसो बाह्यश्च) ९०-४; १०७-१८ मूलमन्त्रः ८१-१५,८२-४, ८६-२,१०१-- ,, लय-भोग-अधिकार भेदेन १०३-८, ५१०५-६,२५; १.६-१४; ११२-४, १०,१२. २१,२३,११४-२६११५-३;१२०-२५; यागमन्दिरं
१६१-१९; २२६-१३ १२४-१०,२४, १२५-१७, १३२-२३;
वेष्टनं २३३-२४ १३९-७,९,१६१-२९१६३-९१६४
यागाहानि
२५३-२५ ५; १६९-१९; १७५-१,६; १७७-८;
यात्वीशः कुबेरः १८२-१५,२१२-१५, २१३-३, २१४
युगान्तहुतभुग्ज्वाला (नृसिंहशक्तिः) ३२८-१८ १,१५,२१, २२०-९,२२१-११,२२२
युगचतुष्टयस्य मंत्राः (धर्माद्यासने) ६२-३; २१, २२४-१३, २३३-२, २३५-३
___ ध्यानं ९७-२९, ३०; मुद्रा ७५-२८. २५५-२९, २५६-२७,३०; २५०-११; २५९-२, २६२-११,१४,
योगः २६४-१;
५७-११ २६९-२६, २७९-२८, २८५-११,२९: "काल:
२५३-२२ २८६-७, २८९-२६, २९६-१३. योगः (त्रिविधः प्राकृतपौरुषऐश्वर्यभेदेन ) " (अनसंपुटितः) २९५-१५ ३६०-१०. , (मूर्तिसहितः, देवस्य) ४६-७,१५; , (सगर्भः, निर्गर्भः)
ध्यानं ४६- मुद्रा ७०-१५. योगरतः (योगशः)
For Private and Personal Use Only
Page #516
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
य
योगसे विलक्षणं योगासनानि
योगेश्वरः ( कपिलानुचर: )
योनिः
www.kobatirth.org
संज्ञाशब्दादीनामनुक्रमणिका.
२५१ - ४ | लोकेशस्यायुधाः
३६० - २० | लोकेश्वरास्त्रयागः
३३२ - ५ | लोचनमंत्र = नेत्रमन्त्र १३६-२८
वक्र कल्पना
८८-६ | वऋनिर्यासः
रसशक्ति:
रुद्रः
रसायनादिसाधनं ( मूलमंत्रसाधने ) २९४ - १९ १३९ - १९ रूपं (मायात्मकं) २४ - १७; मन्त्रमयं २४ - २१; विद्यामयं २४ – ७.
लोकपालपूजनं
लोकेश ( लोकपाल ) मन्त्राः युधमंत्रा : ६६-१०. लोकेशमुद्रे लोकेश्वरमंत्राः
४९
रूपशक्तिः
८८-१९
रेचक ८७ - २४, ८८-८, २२; ११४-२७; १२१-८; १२८ - ११; १३७-९. ल
लक्ष्मी: (देवी) ४७-७; बीजं १४३ - १; मन्त्रः
४८ - १७; ध्यानं ४७-२२; मुद्रा ७०-२१. लक्ष्मी मंत्रसाधनं २९९ - ३; ३०३-१७; मण्डलं ३००-२२; अङ्गषट्कं ३०० - ७; ध्यानं ३०७-१५; मुद्रा ३११ - ८; सखीमन्त्राः ३००-१३; ध्यानं ३०१-२०; मुद्रा ३११२४; अनुचरमन्त्राः ३०० - १९; ध्यानं ३०१-२४; मुद्रा ३१२ - ३; लक्ष्मीयन्त्र ३०३-१३. लयभोगविधिः
२२०-२१
२३४ -२७
लयभोगाधिकारक्रमः ( सकलात्मा ) लययाग: १०३ - ५,८; २२५ - १०; लययागविधिना पूजनं ( बाह्ययागे ) लाङ्गलं (धूपधर्तुः ) लाङ्गलं (नागराजस्य वा अनंतासनस्य ) ६१-१
२६० - १३ ११५ - २ १२१ - १४ |
लाञ्छन मन्त्राणां ध्यानं
लावण्य: ( लक्ष्म्न्यनुचर: ) लिङ्गी
१८८ - ४ १५३ - ८ ६५ - १६; तत्तदा
व
Acharya Shri Kailassagarsuri Gyanmandir
वर्णचकं वर्णसंज्ञा :
वशीकरणं ( वश्यं ) वशीकरणकर्म ११९-८ | वशीकरणकर्म ( मूलमंत्र साधने )
३०० - १८ | वषट्कारः
३८३
१४१-१४; १४३-२२
१४१-१५; १४४- १३
३२७-१६
५२ - १,१३,२५
वक्त्रमन्त्र कल्पः
वक्त्रमन्त्राः
वनमाला = माला
वरदमुद्रा ( अक्षसूत्रस्य ) १२७ - २१; कपिलशक्तीनां ३३२-१९; घंटायाः १२३ - २४; गणेशस्य ६३ - २७; लोकपालानां ७८-१६; वराहानुचराणां ३३६-१६,२८; वागीश्वर्याः ६४ - २३; वासुदेवस्य ११९ - १८; शिरोमन्त्रस्य ११७ - ३; सत्यस्य ११९-१२. वराहस्य (देवस्य ) ४६-२७; मंत्रः ५२-२५;
ध्यान ११८ - १७; मुद्रा ७२-९.
वराहमंत्र: १६३-८; २०९-१७; २७९-५; २८०-५, २८ २८६-३०. वराहमंत्रसाधनं ३३५-१६; मण्डलं ३३६-५; अंगमन्त्रा: ३३५-१८; शक्तिमन्त्राः ३३६१९; ध्यानं ३३६ - २४; मुद्रे ३३६- २८; अनुवरमंत्रा : ३३५-२१; ध्यानं ३३६-११; मुद्रा ३३६-२८; वराहयन्त्र ३३९ - ११. वरुणस्य (लोकपालस्य ) मंत्रः ६५ - २७; अस्य आयुधमंत्रः ६६-१९.
वह्निसन्तर्पणं ( यागानं )
For Private and Personal Use Only
२२५-१२ १९९-१२
४३-१३ ४५-१८
१३१ - १२; २८९ - १०
१४७-१३; १४८-३०
२९०-२७
१४८-१
२५४-७
३०४-६
वागीशः ( कीर्तेरनुचरः ) वागीश्वरीमन्त्रः ६४ - १४; ध्यानं ६४-२५;
मुद्रा ७७-२६.
७८ - १७ | वागीश्वरीमन्त्रविधानं ३५५ - २८; मण्डलं ३५६
२९७-५
३ अङ्गषट्कं ६४-१६.
Page #517
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३८४
वागीश्वरीयन्त्रं वाचानुग्रहदीक्षा
वायव्य दिकुण्ड
व
३५९-६ | विशेषपूजनं
१५५ - ४
१३३ - २०
वायुतत्वध्यानं ८८ - २३; बीजं ८७-१; मन्त्रः
संज्ञाशब्दादीनामनुक्रमणिका.
८८ - २७; लयः ८९-५. वायु निरोधनं
वायु (लोकपाल ) मन्त्रः ६५- २७; मंत्रच ६६ - १९; मुद्रा ७८-१६. वारुणदिकुण्ड
www.kobatirth.org
वार्मणी मुद्रा कवचमुद्रा वासुदेवः (शुद्धसर्गे) वासुदेव [ [ख्यं ] ब्रीजं वासुदेवमन्त्रः ( उपाङ्ग देवतायाः ) ५६ - १०; ध्यानं ११९ - १७; मुद्रा ७४- ५. वासुदेवमन्त्रसाधनं ३५०-११; मण्डल ३५०
१३.
वासुदेवमंत्रः २६३-१९; २८३- ३, २६, २८५-२. वासुदेवादिमन्त्रः २०९ - २० विकृत्यात्मा ( अहङ्कारः ) २५ - २० विघ्नेशमन्त्रः ६३-१८; ध्यानं ६३-२५; मुद्रा
विश्वधृक् ( वराहानुचरः )
)
विश्वपूरकी ( वराहस्य शक्तिः ) ३६४-२२ | विश्वमूर्तिः (नृसिंहस्य शक्तिः ) आयुधं तस्य विश्वसन्धारणी ( वराहस्य शक्तिः विश्वसूकरः (नृसिंहानुचरः ) १३३ - १८ | विषशस्त्राभिभूतभयप्रशमनं विषहर [ प्रयोग ] २७-२८ विष्टरं २७८-२७ | विष्णुगायत्रीमंत्रः ६८-१३ विष्णुगायत्री २१०-२६; २१८-२६; २२२-१६; २२३-२६; २२४-१५; २३५-३; २५५-२४; २५८-२०; २६२-९.
१३९-१८
विष्णुतत्त्व १५८ - १७; त्रिविधं १५५-२२ विष्णुतापसः विष्णुलोक :
२३७-१६
२२६-१९
७७-१६.
विष्णुपाणि: ( मंत्रहस्तः ) १२०-१६; १७४१८; १८१-१४; १९५-४. विष्वक्सेनमन्त्रः ६७-४; ध्यानं १५२ - १६; अंगमंत्रा : ६७-६; मुद्रा ७८-२८. विष्वक्सेनमन्त्रः १३२-२२; २२८-७
विघ्नेशमन्त्रसाधनं ३५३ - १२; मण्डलं ३५३
१५; अंगमन्त्राः ६३-२३
विजय (द्वारपाल) मन्त्रः ६३-१; ध्यानं ६३-५; विष्वक्सेनयजनं १५२-१५, २७; २२७-८;
२९९ - १२, १५; विसर्जनं १८२ - ११. विसर्जनं १५१-८; १८२-१० विसर्जनमन्त्रः ६८ - २८; मुद्रा ७९-७ १९३-२८ मुद्रायुक्तः १३२-१४ १२३-२३ | विस्तारदीक्षा ( सामान्यदीक्षायां ) १५६ - २६; १५७-२७ १५९-२; १७३-२३.
""
९०-१९
२३१ - २८ | विस्मय [ख्य ] मुद्रा १४८-३ विहगेन्द्रः = गरुड : २९१ - १३
विंशत्तत्त्वविशोधनं
१७३-२९
२१४-१० | वृद्धिः ( लक्ष्म्याः सखी )
३००-१३
३०० - १३ | वेदचतुष्टयस्य ( धर्माद्यासनपादभूतस्य ) मन्त्राः ६२-३; ध्यानं ९७ - २६,३०, मुद्रा ७५-२८.
३३२-१६ १५९ - १०,३१ वेदिः
१३३–५
मुद्रा ७६-२८.
विजया ( जयायाः सखी ) ३०६-२६ विज्ञान २१५-१०,१८,२१; २१६ -८, ११ विज्ञानपदवी
विज्ञानपुस्तकं ( घंटायाः )
विज्ञानवायुः
विद्यापीठ
विद्वेषकर्म
१३१-१३;
विद्वेषणं ( मूलमंत्रसाधने )
विभव
विभूति: ( लक्ष्म्याः सखी ) विमला ( कपिलशक्तिः ) विशेषदीक्षापञ्चकम्
व
विशेषयननं ( दीक्षाक्रमेण )
विश्वकर्मा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
१०५-४ २३२-१६
७-१८
३३६-१४
३३६-२०
३२८-१८
३३६ - २१
३२८-५
२९६-८
२९०-१६
३२८-९
Page #518
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाशब्दादीनामनुक्रमणिका.
३८५
M
वेदिपश्चकं २०९-५ शब्दसंहारयोगः
२१७-११ वैकण्ठः
___४६-२७ | शब्दानुसन्धान २१६-२२, २१७-१६ वैखरीसिद्धिः (मूलमंत्रसाधने) २९३-६ | शम्बरः (मायानुचरः) ३१०-२० वैखानसः १८८-५, २१९-१२; २३६-२०; शाण्डिल्यः
३-२१, ४-६ लक्षणं २४०-२५.
शान्तिः
१४७-२ वैभवं ( देवताचर्क)
शान्तिक [कर्म] १३१-११,१४८-१ वैष्णवः १७९-१७; १८२-३; २३७-२५,३० | शान्तिकविधानं ( मूलमन्त्रसाधने ) १९२-१९ वौषट्कारविधान १४७-३० शान्त्युदकं
२१४-२०; २२०-८ व्यूह [ देवताचक्रं ] २१४-१ | शास्त्रज्ञलक्षणं
२५२-२ शास्त्रधारकलक्षणं
२५२-८ शक्तिः ( शुद्धा अशुद्धा च) २६-२६ | शिखरं (प्रासादे)
२०७-९ शक्ति( अन्यायुध )मन्त्रः ६६-१५ | शिखामन्त्रः (अंगस्य) ५०-१३; ध्यानं ११७शक्तिमन्त्रा:-देवीमन्त्राः
११; मुद्रा ७१-४. शक्तिमुद्रा ( देवीचतुष्कस्य) ७०-२१ | शिखाविधानं ३२१-५; मण्डलं ३१९-५; शक्तीनां स्वरूपं
९९-१८
शिखायन्त्रं ३२१-३. शतः (आधारकूर्मस्यायुधं ) ६०-२५; कवच- | शिखामन्त्रः११३-१६; १३७-१८,१३९-२५;
मंत्रस्य ११४-१३; कीर्त्यनुचराणां ३०४- २८१-२९; २९६-२१. १९, घंटायाः १२३-२२; चण्डादिविजया- | शिखी २१९-१५:२३६-१८ लक्षणं २४९-६ न्तानां ६३-६; देवस्य ४६-२५; नृसिहा- शिरोमन्त्रः ( अंगस्य) ५०-४; ध्यानं ११७दीनां त्रयाणां ११८-४,१०,१६; वराहानुचराणां ३३६-१५, वागीश्वर्याः ६४-२२;
६; मुद्रा ७१-१. वासुदेवस्य ११९-१८: संस्कृतस्यानेः ! शिरोमन्त्रसाधनं ३१९-२; मण्डलं ३१७-९: १४५-१; हृन्मन्त्रस्य ११६-२४.
शिरोयंत्रः ३१८-२५. शङ्कनिधिमन्त्रः ६३-२; ध्यानं ६३-१०; मुद्रा शिरोमन्त्रः १६३-२६; २१२-२१, २६१
१८; १९६-२१. शङ्खमन्त्रः ( भगवत आयुधस्य) ५३-२७; शिरोमन्त्राद्यसान्ताः
२६१-१८ ध्यानं ११८-२६ मुद्रा ७३-३. शिरोमुद्रा शङ्खमन्त्रविधानं ३४४-१९; मण्डलं ३४४-४ शुद्धसर्गः
२६-२७ शड्यन्त्रम्
३४४-१७ शूलमन्त्रः (ईशानायुधस्य) शङ्खमुद्रा
२९३-२१
श्राद्धकर्म ( दीक्षितानां) २५४-१४ शल्यन्त्रसाधनं ( मूलमन्त्रसाधने ) २९७-७
श्राद्धकाल:
२५५-२ शब्दः (परमः) २१६-२९, मध्यमः २१७-२|
श्रीमन्त्रः (द्वारदेवतायाः श्रियः) ६३-१; ध्यानं स्थूलः २१७-५, स्थूलतः २१७-८.
६३-४; मुद्रा ७६-२.. शब्दः तन्त्रीशब्दात्मा १२१-१; भासात्मा
श्रीवृक्षः (लक्ष्मीसखीनां हस्ते) ३०१-२१ १२१-१; हादात्मा१२१-२; आनंदविभवात्मा १२१-२; सर्वपदातीतसर्वत्रविभवात्मा १२१-३, सच्चिद्वनोमिनिर्मुक्तशान्तबोधर
२३८-१३ सात्मा १२१-४.
षडवा ९१-२४,२१३..१३,२१८-५ शब्दशक्तिः (गन्धादिशक्तिचतुष्कयुक्ता) ८९-२० | षडूमिः ( शब्दस्य) १२१-५
षट्कर्म
For Private and Personal Use Only
Page #519
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८६
संवर्तकः
संवित्
संहारः
संहारस्थितियोगः
संहितापुस्तकं सकल (मंत्रः )
सकलनिष्कल (मंत्र:) सकलनिष्ककीकरणं सकलीकरणं
www.kobatirth.org
संज्ञाशब्दादीनामनुक्रमणिका.
( अक्षसूत्रस्य )
समयसंचयः
१८१-१०
१-१२ ५८ - १७ समयस्थितः
१५४-१६
३५-१७; १२४-१७ | समाधिः ९० - ९; ९३-१०; १७५-५: ३६०
२२१-१
१९२९
२३४ - १५, २८ २३४ - १० २१२-२७
११२-२६; १३४-२
"
सङ्कर्षणबीजं
सङ्कर्षणमन्त्रः ( उपाङ्ग पंचके ) ५६-११; ध्यानं संप्लावनमंत्र:
११९ - २०; मुद्रा ७४-६.
सम्बुद्धिपदम् सङ्कर्षण साधनं ३५० - २३; मण्डलं ३५० - २४; | सम्बोध: संकर्षणयंत्रम्
२६३-१८
सङ्कर्षणादित्रयं
२८०-१७
सङ्गिता दीक्षा ( सामान्यदीक्षायां ) १५६ – ३, २५; १५७-२७; १५९-२. सत्य (शुद्धसर्ग )
सत्यबीजं
२८--५
२७५–२०; २८२-२९ सत्यमन्त्रः ( उपांगदेवतायाः ) ५६-८; ध्यानं
समुद्धरणं
समृद्धि: ( लक्ष्म्याः सखी) सम्पात [ होमः ] सम्प्रदानं ( यागांगम् ) २५४-६ १२७-३० सम्प्रवर्ती २१९-१६; २३७-७; लक्षणं २५०-२१ २७८-२६ || संप्लवनं
१४२४
१३.
समीकरणं
११९-११; मुद्रा ७४-४.
सत्यसाधनं ३४९-२२; मण्डलं ३४९ - २३, २५ सत्यमन्त्रः २७७-१२, २८०-३; २८१ - २६; २८२-९; २८३-६.
सत्यादिपञ्चकं ८७ - ६; १६१ - २८ : २७५ - १९;
२८१-२२; २८३-१७. सत्यादिसाधनं
सत्याद्या मंत्राः
सन्निधीकरण मन्त्रः ( विष्णुतीर्थस्य ) ८२ - १ सन्तारिणीबुद्धिः (परमात्मनः ) ९९--१६ सप्ताक्षरः ५७–२१,२४; ध्यानं १२० - ३; मुद्रा
|
७४- १४; विधानं ३५२-१७.
सप्ताक्षर:
१७७-२९; २८१-२३ समयज्ञः १५४ - १४, २१; २१९ - २३; लक्षणं १८५ -१; दीक्षा १५९ - १२; १६० - ७; अभिषेचनं १९० - १५; १९५- १८.
स
Acharya Shri Kailassagarsuri Gyanmandir
در
१३६-३
१३६ - २ ३००-१३
१६८-२६; १६९-११
तत्त्वानां सम्मुखीकरणं सरस्वती (कीर्ते: सखी)
सर्ग: (ब्राह्मप्राधानिकशुद्धमेदेन )
२५- १,८; २५-१; २७-२१. सर्वकामदा मुद्रा ( शक्त्यनुचराणां ) ३१२-३ सर्वाङ्गालभनं १६३-२४ सात्वतः २१९ - १४; २३६-१९; लक्षणं
२४९-२.
साधकः १५४-१५,२१; २६१ - २४; लक्षणं १८७ - ९; दीक्षा १५९-१४; १६०-१४; अभिषेक: १९१-३; १९५-१२. सामान्यदीक्षाभेदाः
१५९-१ ३५३ -४ | सामान्यलक्षणा मांत्री दीक्षा १५८ - २८; २१०-१७; २१२-२९ १७३-१२.
For Private and Personal Use Only
९१-१४, १७ १५५-९
३९-२५; १८९-२०
१७४-२४; १७५-९
१०१-११
३०३-२७
२४- २८;
सायुज्यं
सिद्धाः = पूर्वसिद्धाः वा आदिसिद्धाः सिद्धि: ( जयायाः सखी )
सिद्धित्रयं सिद्धिचिह्नानि सिंहमन्त्रः नृसिंहमन्त्रः
सीमन्तं
१४१-१५; १४४ ८ सीरमन्त्रः ( लोकेशनागेश्वरायुधस्य ) ६६-२६
१७८-२७
३०६-१७ १८९-११
१४८-१६; १९८- १५
Page #520
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
स
www.kobatirth.org
संज्ञाशब्दादीनामनुक्रमणिका.
२७९-१० ३००-१८
सुगतालय
सुभग: ( लक्ष्म्या अनुचरः ) सुरभिमन्त्रः
६९-१; मुद्रा ७९-१३ १४२-१६; १८३-१२; २६२-२३ सुरमिमुद्रा १०२ - २४; ११२-१७; ११०-१४;
"
१४२ - १५; २१८-२५.
सुषुप्तावस्थः (गुरुः)
सुषुम्ना
१६९-१ ९०-१७; ९२-२८ सूक्ष्मं (देवताच ) २१४-११ सूक्ष्मरूपं (भगवतः वा मंत्रस्य) २९-२२; ४१२३; ५७-३; १५५-१९; ३६१-२६. सूक्ष्मराशिः (मंत्राणां ) १५६१
99
त्रिधा १५६ - ६, ७, सूक्ष्मपरः १५६ - १३; सूक्ष्ममध्यः १५६ - १२; सूक्ष्मस्थूलः १५६-११.
सूत्रमानं ( मायासूत्रं )
१६५-१०
सूर्यबीजं
१४२-२३; १९३-२०
सूर्य (आसन) मन्त्रः ६२-४; मुद्रा ७६-५ सूर्यलोकप्रदः (नृसिंहास्यानुचरः ) ३२८-४ सृष्टि:
सष्टिन्यासः
सेचनं
सोमपानं
सोमबीजं
१४२ - २६; १९३-२५ सोममन्त्रः (आसनषट्के) ६२-४; मुद्रा ७६-२
( लोकपालस्य ) ६६-१; आयुधः तन्मंत्रच ६६-२३.
"
स्थण्डिले यजनं
स्थळे यागः
सौभाग्यं १४७-१०; १५०-५ सौभाग्यः ( लक्ष्म्या अनुचरः ) सौभाग्यकर्म
सौमनस्यः ( लक्ष्या अनुचरः ) सौम्यदिग्गतकुण्डं
सौषुम्नद्वार
स्तम्भनं (मूलमंत्रसाधने) २९२ ६ स्त्रीणां दीक्षा
स्थगनं
३५-१७ स्वप्रमन्त्रः २२५-१४ स्वस्तिकं
१३६-४ | स्वस्तिकमण्डलं
१८२-१६; १८३–९ स्वस्तिकासनं
स्वाहाकारः
स्पन्दः
स्पर्शशक्तिः
क्लव
स्वप्रभूमिष्ठ: ( गुरुः )
१६२-२५
१११-१०
स्थानशुद्धिः
८६-१६
स्थितिः ( वराहमन्त्रस्य शक्तिः ) ३३६ - २३ स्थूलरूप (मंत्रस्थ) २९-२१; ४१-२३; ५७४; १५५ - १९; ३६१-२६.
स्थूलराशि: (मंत्राणां )
१५५-२९
19
त्रिधा १५६ - ६, ७, स्थूलपरः १५६१०; स्थूलमध्यः १५६-९; स्थूलात्स्थूलः १५६-८.
[ स्नपन ] कलशा: ( प्रतिष्ठायां ) २१० -१२, २०; अधिवासस्नपनं २११-२८; शिल्पिदोषशान्तिस्नपनं २११-१.
स्नानं ( ध्यानस्नानं ) ८४ - २५; मान्त्रं ७९२७; ८४ - १२; लौकिकमौदकं ७९-२७;
८४-१२.
स
"
३०० - १८ | ह्रींकारः १५० - ७ | हुङ्कारः ३००-१८
१३३ - २३ ८७९ | हृदायत्रान्ता मंत्राः २९५-२७ हृदाया मंत्राः १५९–१६; १६०–३० हद्बीजं
१६३-९
देवीनां
२१५-२२,२४ ८९–५ १३९-६,२२; लक्षणं १३९-२८
१६९-२
१७१-७
इंसमुद्रा ( भावासनमंत्रस्य )
हस्तन्यासः
विधिः
39
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१८७
हृदयं ( लक्ष्म्यादिदेवी चतुष्टयस्य ) हृदयादि [ याग: ]
३००-२४; ३०१ -२३
२१३-२८
३६०-२१
१४७ - ३०
७६-८ २५६-१९
९४-२९
१४८- ३
१४८-३
४८८
२९९-१२
२८०-२२
२१०-२५
२६०-१९; २८६-२
२९६-१६
Page #521
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाशब्दादीनामनुक्रमणिका.
हन्मंत्रः (भगवतः अंगस्य) ४९-२१; ध्यानं | २५६-२,२५, २५८-१९; २६०-३,१६, ११६-२०० मुद्रा ..-२५.
१०; २६१-५, २६२-२३, २६४हृन्मंत्रसाधनं ३१४-५; मण्डलं ३१६-८; १२,२१; २६५-१३,२४, २७९-८,२८; हृन्मंत्रयन्त्रः ३१६-२५.
२८४-७. हन्मंत्रः ८३-१४; १३६-२,१९,२६ १३७- | हृन्मंत्रः मूलमंत्रसहितः २१४-१७ १३०-२८; १३९-१२,१८, १४१
हृन्मुद्रा
११६-२५ १५,२०,२४; १६३-४ २१०-२५%,
होमकर्म
१४७-३० २११-२१, २१२-१६२१४-७२२२१६,२५३-२६२२४-१३,१५५-२५
मद्रव्यभेदाः
१४७-२
For Private and Personal Use Only
Page #522
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धिपत्रम्
५४-२१
५५-१६
६०-१६ ६१-४
६१-२७ ६१-२९
६२-१९
६२-२४ ६२-२५ ६३-१८ ६३-२३
प्रभविष्णुना
४-२४ युतमूर्जे जयाख्य
७-१२ क्रमात्कुर्या अर्धमण्डप
१६-२२ / त्रैलोक्यैश्वर्यदायेन मानचेतु
१८-२० पञ्चदशाक्षरः अमेयमहिमा
२१-२२ मान्त्रं परं विद्यामया
२४--५ यत्र सर्व ईदृक्प्रकाराः
२४-३० ब्रह्मप्राप्तौ सत्यजा
२८-१८ | व्योम तदूर्ध्वतः मन्त्ररूपाया मूर्तेमोगमोक्षहेतुत्वो
व्योमानन्द पपादनम्
यच्छत्तयन्त तपोमयाभ्यां
३०-११ ख्यश्च नारद दोषाणां
३०-११/ सत्यज्वाला जीवात्मनो निरू
३२-२२ | क्षेत्रावनौ मातृकापक्रोद्धार
| भुवनाधारे विष्णुर्माया
४३-२८ मायामस्यो स ऐरावण
४४-७ | दशाक्षरो अ:कार:प
४४-११ | हुं वषट् द्विरक्षरं पदं
४०-१२/ पूर्वाद्यां ह्रीं क्रीं स्वाहा
४८-२१
साखाणां श्रिताये
४९--५ बीजोऽयं तदनु जगद्योन्या
४९-२० द्वाभ्यामघो परं तस्यावसान
४९-२९ व्यापिना च तथा मर्दनेनो
५.-२
वेदान्मानमयो वषडन्तश्च
५.-१३
शान्ताख्य वरुण वन्यस्य मूर्तिमन्त्रं तु
५०-१८ काम्यया अजितं चामृताधारसंस्थित
५१-२ विक्रमि क्षरसमन्वित
५१-१७/ प्रथम विश्व अथ वकेषु ये मन्त्रा देवदेवस्य नारद ।
आस्तिकानां च स्थिता नृसिंह
५१-१९] देवस्य विश्वाप्याययुताद्विप तथालादो
५१-२७ कापिली चान्द्री व्योम
५२-६ / नामिकां औकारा
५२-२.विनकर्म अंकारे
५३-1| समाकारों
६५-२४ १५-२५
६६-१६
६-२६ ६८-९
५१-२२/ संलो
७०-२२ .१-१. ७२-३
७८-१८
For Private and Personal Use Only
Page #523
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०
शुद्धिपत्रम्
१०९१२. ११०-१३
८०-७ | वीथिविस्तारात् ८०-२३ | विभुः
लक्ष्म्यायाः ८६-२५ ततस्तनुत्र
| विभु ८०-१५ यत्किम्चिन्मा
८७-२४ भगवद्ध
नियोजयेत तिलानसा तीरमासाथ तदन्तगः लापनप्रकाराः विलापनम् विलापनम् विलापनम् तन्मान्त्रं विलापनम् बिलापनम् शब्दमात्रम ब्योमायविम बिलयास्पद मामं नाडि व्योम तस्यो दीपकहित क्षीरार्णवाकारं तदूर्व स्वपिण्ड यावद्रोतं ततस्स्वमन्त्रं क्रमेणेवा शीच विकाराच प्रभाविशेषः विविश्ववानि
११५-२५ ११५-१६ १२-१८ १२४-२६ १२५-१७ १२६-१३ १२८--१ १२८-५ १२८-२८ १३०-२४ १३१-४
१३४-२५
१३६-१३ १३८-१२ १३८-२५
मोक्षकामार्थ
पुष्पैर्दोष ८८-२. सन्धये ८९--६ | तीव्र ८९-१४ | गृहीत्वा ८९-१. यदैक्यं तजपो ८९-२१ ग्रन्थिस्म ९०-१६ तर्पितो
मेखलामाना ९१-10 योन्योष्ठनिःसृत ९१-१९ | प्रोक्षितं परि ९१-२३ मध ऊर्चे
| समिधो ९२-२२ | विष्णुं मूलेन ९२-२५
शतप्रभम् ९५-२७
नमस्कारावसा ९५-२८ ततोऽसकलश ९९-२४
वर्णन १००-२ लेलिहानेऽग्नौ १०३-१८मार्गेण १०४-२२ | दिग्विदिक्षु १०५-९1 सकलं निष्कलं परम् १०५-२५ साकारः सकल: १०५-२७ । मन्त्रमूर्ते १०६-२० भगवाने १०८--६ | निर्मूल का १०८-२८ त्पृथप
खुवं १०९--- १.९-१५] तत्त्वज्ञ १०९-१९धा नवधा
मम्जली
१४२-१६ १४४-२३ १४५-१७ १४९-१५ १४९-२३ १५१-२९ १९१-२२ १६४--४ १६४--६ १६४-१७ १६४-२१ १६६-२ १६६-१७ १६७-२६ १६८-१७ १६८-२५
त्परितम् पापौष वर्सरसा दिदलस्थेन विदिश्चन्या कानक्षेत्र वृत्ताईयो बीथिकाः
बस्तिदेशे
For Private and Personal Use Only
Page #524
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धिपत्रम्
यदा सन्तार च्छम लक्ष्म्याख्येन त्र्यक्षरेण तु निष्कलं तथा देशः प्रक्षाल्य
साधये
तद्व्याप्ति मन्त्रविद्वीरो एकेना ब्यजनं मन्त्रेश्वरं ध्यात्वा
२३५-१९ २३६--- २३६-१५ २३६-२४ २३८-२४ २४८-७ २४९-९ २४९-१० २५१-१३ २५२-६ २५२--८ २५२-१७ २५३-२८ २५४-१५ २५५-२. २५६-२५ २७४-१६ २८९-२५ २९.--६ २९१--१ २९७--६ २९९-१६ २९९-१० ३०३-२० ३०३-२७ ३२९-२ ३३३-१४ ३५६-१३ ३५६-२२ ३६५-१६
प्रोच्छायं चतुरश्राय विततच्छदं कमलोच्छ्रितम् स्योधमागे द्वारोच्छ्राय हेमतोयेन पने पानको
१७३-१३ | सकृवपन् १७५-२३ | नयेच्छीघ्र १७६-२१ सन्धारका १७७-१७ | बहुशो बहुभोजनम् १७७-१८ तारसमन्वितम् १७९--३ / श्वाभिषेकायैः १८२-२२ | बैखानसा १८५-२९ त्रयाणां यः १८७-१४ | तापस १८७-१६ शास्त्रपीठं १९०-१९ | भक्तानां १९२--1| मासक्ताः १९२-२७ नाम्नाऽभिगमनं १९३-११| भगवद्भक्कैः १९३-२९ नरवारिणा १९९-१४ हृदय २०४-६ मन्त्रं तु २०५-१४ शिखाबन्धं २०५-१५
द्रोमयेन २०८-६ प्रामुया २०४-१५/ शङ्खस्याधो २१०-१४ हृदयेनैवोप २१५--८ | तन्मन्त्र हृद २१८-१४ | अनन्तासन २२०-१० | कीर्तेः २२०-१३ | आमेयाये २२६--७संबोध २२८-११ क्रमान्मुने २२९-१७ | च श्रुतम् २३२--१ मत्समया दृष्टया २३२--५०
मधोक्षज गृहीत्वा गर्भितेषु वीथीनां घण्टाया कुटुम्बि
५८ पत्रे ८ पङ्क्तौ ' मन्त्रसृष्टिकमविवेचन' मित्येतत् । १४४ पत्रे १९ पङ्क्तौ 'प्राशन'मित्येतत् । १४४ पत्रे ३१ पङ्क्तौ हिरण्येत्यस्यार्धस्येत्यादि टिपणवाक्यं च प्रामादिकम् । ९१ पत्रे १६ पङ्क्तौ वर्तमानस्य 'अथापूर्वतेजोमयशरीरसृष्टिभावनाक्रमः' इत्यस्य ७९ श्लोकतः पश्चात्पाठः कार्यः। १३० पत्रे २३ पक्कौ वर्तमानस्य 'जपसङ्ख्याविधान' मित्यस्य ६९ श्लोकतः पश्चात्पाठः कार्यः २३ ।
For Private and Personal Use Only
Page #525
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #526
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका,
.
W
.
.
८
२६
१५३
१६१
३
२३७
१९
३५
१२५
अकस्मादपि जायेत भकामतस्तदध वै अकामाच तमेकं तु अकारादिक्षकारान्तं अकालकुसुमान्याशु अकालशालयः सर्वे अक्षरादक्षरं यातं अक्षसूत्रं शुभं कार्य अक्रूरताऽनिष्ठुरता अखण्डविक्रमश्चान्द्री अगाधोदकमध्ये तु अग्नीषोमात्मकत्वेन तुल्य.
शब्द. अग्नेः पूर्णाहुतिं दत्त्वा भनेहोंमेऽथ कर्तव्यः अग्नेश्च दश संस्काराः अग्नौ चाज्यान्वित जे अग्नौ तु पूर्ववद्दीक्षा अग्रतः केसरोद्देशे अग्रतस्तर्जनी कार्या अग्रतो निक्षिपेद्विष्णोः अपाङ्गुलिस्तु लाजानां अग्राह्यत्वाच्च करणः अक्षयेदमृताख्यं च अङ्कारयोजितं मूर्ध्नि अडशे मूलमन्त्रंतु अनानां शक्तिहोमाच्च अङ्गानां शृणु विप्रेन्द्र बहुलं नाभिरन्धं तु अडलानि चतुर्दैर्ध्यात् अङ्गुलीत्रितयेनवं मुष्टिं अहुलीत्रितयेनेव अङ्गुष्ठे अहुलीनां चतसृणां अङ्गुलीभिश्च तिसृभिः अष्ठ करमध्यस्थं अष्टमध्यमायोगात
अङ्गुष्टमभयं कृत्वा
अअष्टस्य तु संसक्ते २७८ अङ्गुष्ठस्य भ्रमं कुर्यात् २८१ अङ्गुष्ठो मूलसंलग्न ३५८ | अङ्गुष्ठौ संहतौ लमौ ३४२ अचलं द्विगुणीकृत्य ३२६ अचेतनमिदं नाथ १३२ अच्छिद्रकरणी पूर्णो १२५ | अच्युतं च तृतीये तु
३. अजितं च द्विजोद्धृत्य ६६ / अजितं विष्णुना युक्तं
अजितो जन्महन्ता च अञ्जलीयकविप्राय अज्ञानपङ्कमन्नानां अज्ञानाच्चातिदूरस्थं अज्ञानाज्ज्ञानतो वाऽपि अतः पूर्वोदितान् सर्वान् अत एव मुनिश्रेष्ठ अतसीपुष्पसङ्काशं अतस्सर्वगतत्वाद्वै अतःस्थलमिदं पुण्यं अतृप्तमपि भुजीत अतृप्तोऽकृतकृत्यश्च
अतोऽत्र क्रियतामेवं ९२ | अतो न विषमः कुर्यात् ६३ | अत्युग्रं कपिलं नाम्ना ९४ अत्युग्रदर्पसमनः | अत्राधिकार उभयोः
अत्रानुसन्धयेन्मन्त्रं २०१ | अनासक्तो भव मुने ३४१ | अत्रैव नारसिंहार्य
| अत्रोपर्यपरं विप्र | अथ काले बहुगुणे
| अथ तेनोदकेनैव ३११ अथ देवेन निर्दिष्टे ७. अथ द्वयाख्यं परमं
| अथ प्रद्युम्नमन्त्रेण
१२२ ३५२
३४
tu
१४६
११५
३११
२६५
For Private and Personal Use Only
Page #527
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२
१५९
७५
१२२
૨૪૪
40
२३६
७३
अथ प्रयत्नजनितं अथ मध्यस्थिते पद्मे अथ योगविभूत्यर्थ अथ लोकेश्वराण तु अथवा द्वादशारं तु अथवा प्रतिपक्षोत्थ. अथवाऽर्चागतं विप्र अथवा साधकेन्द्रेऽसौ अथ शक्तिचतुष्कार्थ अथ शब्दानुसन्धान अथ सामर्थ्यविरहात् अथातो योगिपूर्वाणां अथाधारासनाख्यानां अथाधिकारसिध्यर्थ अथानलं द्विजादाय अथाप्यनेन विधिना अथाभिषेचयेच्छिष्यं अथायुधानां क्रमशः अथेदानीं समासेन अयोद्धरेत्प्राणसंज्ञ अयोवाच स विप्रेन्द्रः अदर्शनगतो मन्त्री अद्यप्रभृति निःशङ्कः अद्यापि मुनिशार्दूल अद्यास्तु कर्मसम्पत्तिः अधस्तात् स्कन्धशीर्षस्य अधिकारं च सर्वान् वै अधिकारो भवत्येवं अधिश्रयणमादौ हृद् अधिष्ठातृलयं यातं अधिष्ठितोऽपि बीजो वै अधीशमन्त्रं तदनु अधुना साधनं वक्ष्ये अधोमुखं तु सुस्पष्टं अधोमुखस्य वामस्य अधोमुखाद्वामहस्तात् अध्यात्माऽधिदेवत्व० अनन्तं च तदूर्वा तु अनन्तगगनाकान्तां
१३२ | अनन्तदलपझे तु ११५ अनन्तनित्यसुखदं ३५९ अनन्तभासायपदं ३२८ अनन्तभोगफलदा ११० अनन्तासनमुद्रेयं ३५६ अनन्तेशः क्षकारस्तु २३८ | अनन्तेशस्य यत्पूर्व ३२२ अनभिव्यक्तशब्दास्ते ३३५ अनया मुद्रितं विश्वं
| अनलं वरुणं चैव २८७ | अनलस्थं च सर्वेषां २५० अनादिः सर्वपूर्वत्वात्
अनादि तदनन्तं च
अनादिनिधनं देवं जगत् २४५ अनादिनिधनं देवमच्युता. २६४ अनादिमजमव्यक्तं
अनादिवासनायुक्तः अनाप्ते लक्षगुणितं अनामा मूलदेशाभ्यां अनामिकायाः पादेन अनावृष्टिभयात् स्थानं अनिच्छन्नव्यथोऽक्षुब्धः अनित्यप्रतिपत्तिा अनित्यमध्रुवं कटं
अनिरुद्धश्च सर्वेषां २०२ अनिरुद्धादयः पञ्च १४१ अनिरूद्धादिसत्यान्तः
अनिरुद्धाद्युपाङ्गानि अनुक्तान्यपि कर्माणि अनुक्रमेण चैकै अनुक्रमेण विज्ञेयौ अनुक्रमेणाथ मुने अनुग्रहार्थं च पुरा अनुज्ञा प्रार्थयेतेभ्यः | अनुभावाद्रसानां च
अनुभूतं न भूयस्त्वं १५७ | अनुलोमविलोमेन २९९ अनुष्ठानमसम्पन्न २२५ | अनुष्ठेयस्ततस्तस्मात्
२०२
३०२
२२१
१७३
१०३
.
. ६६ F
२२९ २७२
For Private and Personal Use Only
Page #528
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३९५
३०५
११३ १८५
१९५ ३२६
१३.
"
२७६ २५०
२१८
२६.
१०६
अनुसन्धानमात्रेण अनेकगन्धपुष्पान्यं अनेकमन्त्रकोटीभिः अनेकवक्त्रनयनं अनेकाङ्गं च तत्रार्थ्य अनेन किं पुनर्विप्र अनेन क्रमयोगेन अनेन विधिना कुर्यात् अनेन विधिना दद्यात् अनेन विधिना पूर्व अनेन विधिना मुद्रां अनोकहेष्वरण्येषु अन्तकाशादितश्चाथ अन्तरान्तरयोगेन अन्तरालानि पद्मानां अन्तरिक्षण वै मन्त्री अन्तर्मानरनन्तैश्च अन्तस्थं पूंजयित्वाऽऽदौ अन्ते निक्षिप्य पादाभ्यां अनं रजस्वलास्पृष्टं अन्नप्राशनपूर्वस्तु । अन्नसङ्करदोषाच्च अन्यतीर्थे यदा स्नान अन्यत्र त्रिविधं ज्ञेयं अन्यदर्शनभक्तानां अन्येषां द्वयङ्गुला वृद्धिः अन्ये ह्यनेकरूपाश्च अपनीय गुरोर्भक्त्या अपि चेरिकन्नरी नारी अपि चेत्केवल: सर्वा अप्रकाशे प्रकाशे वा अप्रमेयेण महता अप्रमेयेण सूर्येण अप्रमेयोज्झितः स्रग्वी अभयं वरदं चैव अभावात्तु प्रभूतस्य (2) अभावात् साधनस्यापि अभिगच्छेज्जगद्योनि
३३८ अभिभूय जनान सर्वान् २४७ अभिमन्व्य गदा मन्त्री २४७ अभिमन्त्र्य तदनेण
अभिषिक्तोऽभ्यनुज्ञातः अभिषिक्तो ह्यनुज्ञातः अभिषेकावसाने च अभीप्सितं चानयन्ति अभीप्सितं प्रयच्छन्ति अभीप्सितेन मार्गण अभीष्टदो महामन्त्रः अभीष्टसिद्धिदो विप्र अभोण्यानं तु वा भुक्त्वा
| अमार्गण तु विप्रेन्द्र ३३९ अमृतं वरुणस्थं च ३५८ / अमृता क्षीरसंयुक्ता ३३८ अमृताख्यं वराहस्थं
अम्मयं विभवं सर्व
अयं यो मानसो यागः २२१
अयापिण्डे यथा वह्निः २७८
अयत्नलब्धा विप्रेन्द्र अयमाधारषट्कस्य अयाचितानलघ्वाशी | अयुतत्रितयं चाथ
| अयुते द्वे व समिधां २५२ अरान्तरान्तयोगेन १३९ अरान्तराले सा योज्या
२४ अरान्तराले हृद्वीज २१८ अर्घ्यपात्रेण विप्रेन्द्र ३४८ | अर्घ्यपात्रोद्धृतेनैव
४६ अर्घ्यपाद्ये ततो दद्यात् २७७ अर्घ्यपुष्पादिकाः सम्यक्
९ अर्घ्यपुष्पैस्तथा दीपैः ६२ अध्यः पुष्पैस्तथा माल्यैः २४५ अर्चयित्वा तु हृत्पझे १२३ अर्चयेत्कवचेनैव
अर्चाद्याधारका मन्त्राः १९६ अर्चासु मन्त्र विन्यासे २५३ अर्थयित्वा ततोऽनुज्ञां
२६०
१४४
८
२७७
३३१
३३४
२६२ २७३
२६२
३०४ २६. २३५ ३२८ १३७
For Private and Personal Use Only
Page #529
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३९६
अहं वैष्णो दे
अर्धचन्द्रसमा कारं
अर्धभागेन निष्क्रान्तां
अर्धसंयुक्तं अर्धमर्धेन्दुवद्वाह्यात्__
अर्धरात्रे समुत्थाय अर्घाप्रमाणे
अर्धाक्षराणि वै पञ्च
अलिहेमाहणा...
अलुप्तकर्मकर्तारं
अवतार्य क्रमेणैव
अवतार्य यजेद्भक्त्या अवतार्य स्वमन्त्रेण
अवमाज्यदकं तद्वै
अवलोक्य समादाय क्यामृतकृत्य
अवसाने तु पूर्णायाः
अवस्थिता चतुर्धा वै
अविप्रः शब्दमयैः
अविच्छिन्नं द्विसप्ताहं
अविरुद्धांस्तथाऽक्लिष्टान्
अवैष्णवप्रतिष्ठायां
अवैष्णवाग्रतो भुक्त्वा वैष्णवे मर्त्येषु
अव्यक्तलिङ्गसूत्रं तु अव्युच्छिन्नोदितं होमं अशाठयेन तु विप्रेन्द्र
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका
२३७ | अष्टाधिकं घृतेनेव
८७
प
२०५ | अष्टा तु पुरं कृत्वा
१४६ | अत्तरशतं पूर्ण
१३४ | | अष्टोत्तरशते मुख्यं असंलग्नं तु निक्षिप्तं
३१६
३५४ असकृत्कं लिखेद्यस्तु
२४७
असम्पातावथापत्सु
३२८
असृजच्च विकृत्यात्मा
९०
अस्वजतं तृणा
११४ अखजप्तां मृदं गृह्य
३५१ अस्रजप्तेन मन्त्रेण
९७ अम यावत्
अशीतोदकधारेव अशेषभुवनाधारं त्रैलोक्यै •
अशेषभुवनाधारं फलं (परं)
माया ०
""
www.kobatirth.org
अशेषभुवनाधारामाधारा० अशोकवनमध्यं तु अशोध्यं परमं तत्त्वं अष्टकान्वष्टकाभ्यां च अनेऽहनि वै यस्य
अष्टलोहमयं पद्मं अष्टाङ्गुलथ परिधेः स्मृती चां
२६६ अस्त्रमन्त्रितशस्त्रेण
२३४ | अस्त्रमन्त्रेण संशोध्य
१४२ | अमुदेति विख्याता
३२३ || अस्त्रसम्पुटितेनैव
९९
खाद्यमङ्गषट्कं तत्
८९ अस्त्राभिमन्त्रितं कृत्वा
३०५ | अस्त्रेण वस्त्रयुग्मं तु
१८१| अत्रेणैव समीकृत्य २७९ । अस्य चाधोऽनलं चोर्ध्वे
२७९ अस्यादौ प्रणवं चान्ते
१८८ | अस्यैव मन्त्रवृन्दस्य
१६५ | अस्यैव मन्त्रसङ्घस्य
अस्वस्थे मनसि ध्यानं
२२६
१८२ अहं स भगवान् विष्णुः
३५६ | अहङ्कारेण शुद्धेन
५७ | अहङ्कारे तथा
४९ अहतं मुसितं वस्त्र ६७ | अहो भाग्यमहोभाग्यं
६० ३५१ आकण्ठान्नाभिदेशान्तं
१७४
आकर्णादीश्वरं मूर्ध्नि आकारान्तं
२५५
३५७
२२२ | आकारादिषु दोघे
२०. | आकारेण समायुक्तं २०१ | आकारेणाङ्कयेत्पूर्वं
For Private and Personal Use Only
आ
Acharya Shri Kailassagarsuri Gyanmandir
१७३
४२
३३६
१२५
१५०
१५०
१९४
२५
३२७
८१
२८९
९४
२११
८६
७१
१७०
२६८
१०८
१६२
१३६
२४५
६१
६९
९६
ܙ
९६
१७४
१५९
१११
१३
८९
१६७
८९
!
४२
२४०
२४०
Page #530
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३९७
२४६
२२८
१३७ ११३
V
r
o
२८९
आकारणाङ्कितं दद्यात् आकाशस्य(स्स) च यो आकृष्टः खगतिं दद्यात् भाकृष्टो दूरतोऽभ्येति आकृष्य भवनं सर्व आक्रम्य गिरिमध्यं तु आगच्छ...नेतस्य आग्नेये हृदयं मध्ये आचक्ष्व भगवन् ब्रह्म आचम्य देवं संस्मृत्य आचम्य पाणिपादं तु आचाराणां हि सर्वेषां आचारेण तथा नीत्या आचारणामुनवाई आचार्यः समयान् पश्चात् आचार्यः सर्ववर्णानां आचार्यके तथार्विज्ये आचार्यस्य ततो विप्र आचार्यान् साधकान् वाऽथ आज्यकोशं तु तं विद्धि आज्येन च मुगन्धेन आज्येन मधुमिश्रेण आत्मजेनाथ पत्न्या वा आत्मनो भरणे चापि आत्मन्यानन्दसंस्थस्य आत्मशक्त्या प्रदान च आत्मानं पञ्चमं विप्र आत्मीयं च बलं विप्र आत्मीयमुद्रा धर्तारं आदरादनुगृह्णानः आदाय केवलं सत्यं आदाय गुटिका मन्त्री आदाय तोयकलशं आदाय पुण्डरीकं तु आदाय प्रणवं चादौ आदाय प्रणवं पूर्व आदाय वीथिविस्तारात्
२३९ | आदाय शाश्वतं षोढा
३५ आदायादौ तु वैकुण्ठं ३४९ आदायारणि चाग्निं ३५५ आदिदेवस्तथाऽऽकारः
आदिदेवस्य वै विष्णोः आदिदेवादिषट्दी आदिदेवेन चाक्रान्तः आदिशक्त्यभियुक्तस्य आदेवालयभूभागात् आधारनिचयं न्यस्तं आधारमासनं ध्यात्वा आधारशक्तिपूर्व च आधारशक्तिपूर्व तु आधारशक्तेरारभ्य पीठ आधारशक्तरारभ्य यावत् आधारशक्तेरारभ्य सङ्कल्प. आधारशक्तरुपरि आधारस्थास्तु ये मन्त्रा आधारासनमन्त्राणां आनन्दं पश्चदशमे आनन्दकेसराकीर्णे आनन्दशक्तिोऽनोत्था आनन्देनाङ्कित कुर्यात् आनाभि हृदयान्तं आनाभेः पादपर्यन्तं आनाभः पायुपर्यन्तं आनीय कलशान् दिव्यान् आपत्तावय जातायां आपादाचूलिकान्तं च आपादान्मूर्धपर्यन्तं आपूर्य पाणियुगलं आपूर्य हृदि विन्यस्येत् आपूर्यामृतकल्लोल. आप्रभाताच्च तत्कालं आप्रभातानिशान्तं च आप्रभातानिशान्तेन
आमूनश्चरणान्तं च १०९/ आरक्ताधररक्ताश्च
२४४ १०४
२४१
१६७
८८
१९२ २८५ २७३ २१५
१५०
८४ ११२
२१४
२५३
For Private and Personal Use Only
Page #531
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९८
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२६१ इत्येतत्कथितं नाभः
आरम्य शिरसो यावत् आरम्भिणस्ते बोद्धव्याः आराधयामि त्वां भक्त्या
२५० इत्येतत्कथितं सर्व २० इत्येतत्कौस्तुभस्योक्तं
आराधितस्तदन आराधितस्तु विधिना आराधितोऽसि भगवन् आराध्य वरदं देवं आरामवृक्षकूपेषु ror शिखरा तु आरूढं सोमबीजं च आर्जवत्वमकौटिल्यं आवाह्य मन्त्रेण मु
आविर्भवन्ति दुःखानि आश्रमावरुणासङ्घ • आश्रयेन्निष्कलं मन्त्रं
३५३ | इत्येतत्साधकानां च ... तत्सहस्र • ३५३ | इत्येतत्साधकानां च... पवित्रं २२४ | इत्येतदेकदेहानां १३ | इत्येतद्यतिपूर्वाणां २७९ | इत्येवं पीठपूजार्थों ३३७ | इत्येवमादिभिश्रिहैः ३३६ | इत्येष कथितो विप्र ३१ | इत्येष वैष्णवानां च ११४ | इदं बीजवरं दिव्यं १९८ इदं यन्त्रं मुनिश्रेष्ठ ३ ३४ इदं रहस्यं वक्तव्यं इदं स्नानं परं मान्त्रात् २८ इदमन्यत्प्रवक्ष्यामि | इदमाराधनं प्रोक्तं इदमुक्तं मया ब्रह्मन् इदमुक्तं समासेन इदमुक्त्वा व्रजेत्तूर्ण इमं मन्त्रेश्वरं जात्रा | इमौ च पञ्चगोत्रस्था
८९
आश्रितः संस्थितः आसने त्वपकृष्टे तु असने शयने मार्गे आसीनं च शरीरस्थं आस्ते चानुगता तस्य आहूय तत्र मध्ये तु आहूय भगवद्भकानू आह्रादाजितसंज्ञौ द्वौ
#1
२७० ३१ ९.८ ३३८ ३२३ २६३ ६६
इ
इकारेणाङ्कितं दद्यात्
इयं मयज्ञसारस्य २४० | इष्टोपेतस्तु कमलो
९१ इवाऽथ मूर्तिमन्त्राणां
३४
इष्ट्वा देवं चतुrsa
इच्छा निर्मथनोत्थेन इति तस्य जगद्धातुः इति देवेन सन्दिष्टः इति पृष्टो मया प्राह इति मत्त्वा ततो याति
१६
इष्ट्रा देवीं त्रिसप्ताहं
९
इष्ट्वा पूर्तीश्वरी (1) पूर्व
३९
इति मन्त्रगणो मुख्यः इति वर्णप्रभावं च इति सञ्चोदितो भक्त्या इति सम्बोधिता देवाः
६० इष्ट्वा पूर्व विधानेन ४२ | इष्ट्वा भुवननाथं तु २१ | इष्ट्वा हुत्वा ततः कुर्यात्
१२ इह ताभ्यां चिरं वत्स
५६ | इ६ सर्व हविर्यज्ञे
इति सूक्ष्मस्वरूपस्य इत्यस्या वैश्वरूप्यं इत्युक्त्वा च ततो भूयः
६४
इत्येतच्चक्रमन्त्रस्य
३ | ईकारः पञ्च बिन्दु ३४५ | ईक्षते गगनान्तस्थान्
For Private and Personal Use Only
१३५
३६५
३४२
२३६
२३९
२२८
२४९
६२
१९४
६९
२७२
४६
२९७
१०७
८५
२९८
३०३
३८
१५४
३१३
२९८
१५
११
२४३
३२९
२७६
३५७
२७२ १२०
३०७
३५३
१५
११
४३ ३२४
Page #532
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकाना अकाराद्यनुक्रमणिका.
३९९
२७२ २५१ १४७
१५८
ईक्षते(क्षेत) तदृदाकाशे ईजेऽजो वाजिमेधेन ईशपूर्वाग्निदिग्भागे ईशप्रधानतन्मात्र• ईशानसोमदिङ्मध्ये ईशानाख्यं स्मृतं बीजं ईश्वरं यादवाद्रौ च ईश्वरत्वेन विप्रेन्द्र ईश्वराधारसंज्ञस्तु ईश्वरोऽथ प्रधानं च ईषत्तिर्यततः स्पष्टो ईषस्मिताननं ध्यायेत् ईषदुच्चा भवेत्सा वै ईषदूीकृताऽधोदग् ईषद्ब्रह्मसमापत्तिः ईषद्वा फलमूलानि ईषद्विहस्तमाने च
१३३ २१२ १७९ १७० १४४ ११८
२४१ २४६ २४२
७१
२१८
९. | उत्तीर्य परिधायान्यत ११ उत्तिष्ठन् संस्मरेद्विष्णु १४३ उत्पलैश्यकामस्तु
उत्सादं सर्वविघ्नानां उत्सादनार्थमन्येषां | उदकान्तरितेनैव | उदके निक्षिपेत्पश्चात्
उदकपश्चिम ऐशान. १७७ | उदग्दिङ्मध्यतो वाऽपि १५७ | उदयादित्यसङ्काशं
उदासीनवदासीनो ११७ उद्दामस्थं गकारं तु १३४ उद्दामो ह्यथ तस्याधो
उद्धरेडिजशार्दूल उद्धरेत्प्रणवं त्वादी उद्धरेत्प्रणवं पूर्व उद्धृत्य प्रणवं पूर्व उद्धृत्य मूर्तिपाद्यैस्तु | उद्यानवेश्मप्रासाद.
उन्नतत्वेन विहितं उन्मुखानां वञ्चितानां उपचारेण पीतेन | उपप्लवमसिद्धास्तु | उपभुक्तं न दोषः स्यात् | उपभुक्तं परेणैव | उपभुङ्कव परान् भोगान् | उपयोज्यं च यत्तत्र
उपरागस्त्वनिच्छातः | उपरोधादथ स्नेहात् | उपर्युपरि योगेन
उपलिप्य पुरा तद्वै ४४ उपलिप्य स्थलं वाऽथ
उपविष्टं तु पुष्पायैः उपविष्टः शतं साष्टं उपविष्टास्तथैवैते
| उपसंहृत्य चैत्राने ३६० उपसंहृत्य तं चापि
११
.
३५१
२५४
१९४
१९४
उक्तमेतद्दाख्यस्य उक्त्वेत्यदर्शनं याति उग्रगन्धोऽभिवारे तु उच्चाटनादीन् कृत्याने उच्चाटने व धूम्राभं उच्छिष्टमुपसंहृत्य उच्छ्रायह्रासो भूमीनां उच्छायेण तु नाभ्यन्तं उच्छ्रायेण तु सम्पाद्यं उच्छायण प्रकर्तव्यौ उच्छ्रितं कल्पयेवारं उच्यते च ततो भूयः उच्यते मुनिशार्दूल उत्तमस्त्वीश्वराख्यश्च उत्तमाङ्गे तु कण्ठे वा उत्तमादिविभागेन उत्तराभिमुखी चुली उत्तरोत्तरता चैव उत्ताने दक्षिणे वामे उत्तानौ तु करौ कृत्वा
३०५
.
ar
३४२
२६७ १११ १८३ २८४ ११९ २५९
For Private and Personal Use Only
Page #533
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२५३ १९४ ३२४ १६५
उपसङ्गम्य चरणौ उपस्थितो वानिष्ठानां उपाधिरहितं शुद्धं उपाधिश्रयणं नाम उपानटपादुकाभ्यां च उपायं सुकरं वक्ष्ये उपायमत्र मन्त्रौघाः उपायेन भयालोभात उपासते यमात्मज्ञाः उपास्य विधिवत्सन्ध्यां उपोषितश्चाधरात्रे उभयात्मैष उक्तस्तु उभयोः पक्षयोर्विप्र उल्लिखेत्साधको नेत्रे
१३४ २३८ ११७ २२.
१३० २८७
१७५
२१९ २७७ १९६ २४२ २४.
एककालस्थितानां च एकतः समयाः सर्वे एकदेशस्थितश्चैव एकधा वा द्विधा चैव एकमाज्यस्य जुहुयात् एकमेखलमानाच एकरात्रं त्रिरात्रं वा एकवक्त्राः स्मृताः सर्वे एकसन्धानकरणं एकस्तत्र कृतो धर्मों
एकस्य मन्त्रनाथस्य १३४
एकादशाहेऽतिक्रान्ते २११
एकानेकप्रयोगाणां एकान्तिनस्तथाऽनाप्तैः
एकान्ते कामतो गत्वा १७२ एकान्ते खगृहे वाऽथ २४८ एकारेणाङ्कितः कालो
एकारेणाङ्कितश्चैव १६७ एकाहुतिप्रदानेन
एकीकृत्य पुरा सर्व
एकीकृत्याय वै सर्व १० एकीभावेन यो वेत्ति ३१२ एकेन हयमेधेन
| एकेनाधिष्ठितां सर्वो ५४ एकेनाभिन्नरूपेण १३० एकैकं तु ततः पात्रं १३८ | एकैकं तु स्वसंज्ञाभिः १६९ |एकैकं सप्तधाऽऽमन्त्र्य १५० एकैकस्मिन् समूहेन
एकैकस्य पृथग्रूपं ३५६ एकैकेन तु मन्त्रेण २१९ एकोपचारेण शिष्यस्य ३२. | एतच्छिखाख्यमन्त्रस्य
एतत्पाशस्य कथितं | एतदाचक्ष्व भगवन्
एतदीयं हि सामर्थ्य ४४ । एतदीश्वरसन्धान
२०१
ऊकार ऊों लोकेशः ऊनातिरिक्तशान्त्यर्थ ऊनाधिकेन विप्रेन्द्र ऊरुभ्यां मर्दिता चैव ऊरुभ्यां शब्दतन्मानं ऊरुभ्यामवसाने तु ऊरुमूले तथा मध्ये ऊर्ध्वबाहुनिराहारः ऊर्ध्ववक्त्रं मुनिश्रेष्ठ ऊर्ध्वाधोऽनलसम्भिन्नं कुर्याद् ऊर्ध्वाधोऽनल......सत्याचं ऊर्ध्वाधोभ्यां च तस्यैव ऊर्धाधोभ्यां चानलं तु ऊर्ध्वाधोभ्यामविश्रान्तः ऊर्ध्वं सप्ताक्षरं विष
२०७ २२१
१३
१९.
१८३
ऋग्यजुःसामशब्दांश्च ऋड्मन्त्रान् पाठयेत्पूर्व ऋतं तद्यदि विप्रेन्द्र
१६८ ३२१ ३४०
ऋकार विष्टरं विद्धि
लुकारो दीर्घधोणश्च
For Private and Personal Use Only
Page #534
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२२४ ३०५
४९
१४७
१३६
२६४
१०८ २१५
एतदुद्देशतो विप्र एतद्रहस्यं परमं एतद्वर्णत्रयं देहः एतद्विधानमङ्गानां एतयोश्चचुके कुर्यात् एते भगवदंशाश्च एतेषां वै द्विजश्रेष्ठ एधोभिश्च शुभै?मात् एभिर्यागपरैर्मध्यात् एवं कृते शुभे कुण्डे एवं क्रियाख्यात्सत्ताख्यं एवं ज्ञात्वा ततः कुर्यात् एवं तत्त्वसमूहस्थं एवं तु निष्कलं ध्यायेत् एवं तु विविधं कर्म एवं तु सर्वभूमीनां एवं ध्यात्वा भवेन्मुक्तिः एवं ध्यात्वा समभ्यर्य एवं न्यासं पुरा कृत्वा करयोः एवं न्यासं पुरा कृत्वा मन्त्राणां एवं परित्यजेत्सर्वान् एवं पूर्णाहुतिं दत्वा एवंरुपमहङ्कार एवं लक्ष्यस्थितो यस्मात् एवं विज्ञाप्य मन्त्रेशं एवंविधानि सूक्ष्माणि एवंविधांस्त्रीन् कलशान् एवं विधिविधानेन एवं विलीयते चित्तं एवं विवर्तते मन्त्रः एवं विष्णुमयो भूत्वा एवं वै व्रीहिगुलिक एवं षडूमिनिमुक्त एवं संरम्भयोगेन एवं सन्तर्य देवेशं एवं समाप्य वै दीक्षा एवं सम्पातहोमं तु एवं हि ध्यानयोगेन
२९८ , एवञ्चोपगतं तीर्थ
एवमश्मसयानांतु
एवमाद्यः परो देवः ३२. एवमास्थाय नियम
एवमुक्त्वा ततो दद्यात् एवमुक्त्वा तु सा देवी एवमुदत्य च ततः
एवमुल्लिख्य विधिना १११ एवमेव चतुर्धा वै १३५ एवमेव द्विजश्रेष्ठ
एवमेवाक्षसूत्रे तु
एवमेवापरे चिहे १६१ एवमेवाविनाशांच
एवमेवास्य मन्त्रस्य एष प्राधानिकः सर्गः
एषा तु पार्थिवी मुद्रा ३६३ एषा दूती हि मन्त्राणां १२०
ऐन्द्रो मन्त्रः समुद्दिष्टः ११६
ऐश्वर्य योगधाता च ३६१ ऐश्वर्यसंवृतं व्योम १७७ ऐहिकामुष्मिकं सर्व
ओ ओं भगवन्मन्त्रमूर्ते. २५७ २०८ औकारस्वरसंयुक्तः
और्ध्वदेहिकसंझं तु १८४ और्वान्तेनाङ्कित
और्वोऽथ भूधराख्यश्च औषधात्माऽस्य औषधीश्च तदा दिव्या
औषधीः शालिदूर्वो च २२१ १८ | कटिमूले तथोर्वोच १२५ | कटुतलसमायुक्तान् १७८ कथं स्यात्पूजनं तस्य
कथितं नारद मया ३६२ | कथितो द्विजशार्दूल
२४५ २९८
९६
६८
२९२
५४
४४
.
१०२
२१२ ३५५ १०४ २७
For Private and Personal Use Only
Page #535
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
__ जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
१८० २५१ १५५ २४८ १९४ २५४ २८३
२२९
१४९ ३१५ १७३
२९१
१४०
कदम्बगोलकाकारं नाना कदम्बगोलकाकारं निशा कदम्बवनमध्ये तु कदाचिद्देहपादाद्यैः कनिष्ठाग्रसमं विद्धि कनिष्ठाङ्गुष्ठसंयोगात कनिष्ठानामिकाभ्यां वै कनिष्टान्तासु वै सर्वाः कनिष्ठ मध्यमा नाम कनीयसौ तदाऽङ्गुष्टौ कनीयस्तु तदा कुर्यात् कपिल: पश्चिमे न्यस्यः कपोतभूमिपर्यन्तं कपोतवद्द्वितीयेऽस्मिन् कमलं च ततः शङ्ख कमलाकामुकः कान्त कम्बुगम्भीर० करणं वाक्स्वरूपं स्यात् करद्वयं समुत्तानं करन्यासं विना देहे करयोग्रंथिताङ्गुल्यः करीशः कमलाकान्तः करेण तु करं घ्यायेत् करोति कायमजरं करोति मन्त्रितर्लोप्टैः करोति यदि विप्रेन्द्र करोति विप्र यत्किञ्चित् करोत्यङ्कुशमन्त्रस्तु कर्णच्छिद्रात्तु वै बाह्ये कर्णमेकेन भागेन कर्णिकां पीतवर्णेन कर्णिकाकेसरोपेत कर्णिकादौ स्थितं प्राग्वत् कर्णिकान्तर्गतां संज्ञा कर्णिकामध्यमं मन्त्रं कर्णिकायां न्यसेत्सत्यं कर्तरी शालिपूर्णा तु कर्तव्यं [ कुर्वीत ? ] धूपधर्तारं कर्तव्यो गुरुणा सम्यक
३४९ / कर्पूरचूर्णसम्मिश्र
९२ कर्मणा मनसा वाचा न ३५६ | कर्मणा मनसा वाचा नानिष्टं १६६ | कर्मणा मनसा वाचा भीते २०. | कर्मणा मनसा वाचा यज
कर्मणा मनसा वाचा समा० कर्मणा मनसा श्राद्धं | कर्मणा वाङ्मनोभ्यां तु | कर्मबिम्ब विमानस्थ कर्मवाङ्मनसाभ्यां च
कर्महानिर्भवेत्तस्य १०३ कर्माण्यतुलवीर्याणि
कर्मेन्द्रियात्मकं पूर्व कर्षयन्तं सुदूराच्च कलशं दण्डमूले तु कलशं पूजयित्वा तं कलशं मृण्मयं रम्यं कलशद्वितयं कुर्यात् कलशेन शुभेनैव कलशोक्तप्रयोगेण कलाद्वादशसंयुक्त कलौ चतुर्गणं चैव क(अल्पकालं च संक्षिप्ता कल्पनाजनितं कुर्यात् कल्पनारहितेनैव कल्पयित्वा तु होतव्यो कस्यचिगिरिवर्यस्य काण्वी शाखामधीयानो कान्तां कमलपत्राक्षी कापिलं विद्धयुपस्थस्य कापिलेन धृतेनैव कामं ददाति विविध कामक्रोधविनिर्मुक्ते
कामक्रोधात्मको चैव ११६ कामतः सन्त्यजेद्भूयः
कामतस्त्रिगुणं चैव १२१ कामतोऽकामतश्चैव अर्धम २७. कामतोऽकामतश्चैव शिखामन्त्रं
AMANA
س
س
१९३ ३४९ १५९ ११४ ११४ १६६
سه
له
سه
१.
سه
१५
له
१४
११८ १५७
سه
اس
२९५
ام
२२
२७८
२८.
२८१
For Private and Personal Use Only
Page #536
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकागधनुक्रमणिका.
४.३
१०३ ११५ ११५ ११७ २९२
१३६ १८८
११.
१३० १४१ १४५ १४२
१८१
३
२९२ १३५
२४८
२९४
कामतोऽकामतो जप्यः कामतोऽकामतो द्विर्वा कामतोऽकामतो वाऽपि असक्तश्च कामतो ब्राह्मणं हत्वा कामैरवश्यफलदैः काम्यं प्रेतं पितृश्राद्ध कारणं ते स भगवान् कार्य सदैव विप्रेन्द्र कार्याणि साकुलीकानि कार्यास्त्वाकुश्चिताः कालमूलैस्तु रहितं कालरूपी त्वमेवान्ते कालचकारसम्भिन्नः काले तु बीजरोहीये काळेन तपसोऽन्ते काले शुमे शुभे देशे कालो यहेहपातस्य काषायवासोधारः किं करोमि तवाद्याहं किं कार्य वद देवेश किं किं साधकराजेन्द्र किरत्वेन वर्तन्ते किङ्किणीजालयुक्तेन किष्ण्यिो याः स्मृता विप्र किश्चिच्च तेभ्या स्थूलेषु किञ्चित्पीठविभङ्गे तु किञ्चिदाकुचयेद्धस्तं किञ्चिदुद्देशतः प्रोक्तः किञ्चिनिमीलयेनेत्रे किं तु ये दीक्षिताः पूर्व किं तु वै पङ्कजं कुर्यात् किमन्यैस्तस्य विप्रेन्द्र किमिदं तस्य पद्मस्य किमिदं वर्तते मोहः किरीटकौस्तुभधरं किरीटनूपुराधेश्च कीटाद्यशुचिसम्पर्कात कीर्णसम्पूर्णचन्द्राम
२८१ कीर्ति दक्षिणतस्तस्य २८२ | कीर्ति दक्षिणभागस्थे २८२
कीर्तिपङ्कजपत्राणां कुङ्कमेन विलिप्ता कुङ्कमोदकसङ्काशं कुङ्कमोदकसङ्काशा कुण्डभित्तिगणं सर्व कुण्डमण्डलपद्मादीन् कुण्डमध्यस्थया चाथ कुण्डमध्ये तु वै विप्र कुण्डमापूरयन् सर्व कुण्डादुल्मुकमादाय कुम्भकेन द्विजश्रेष्ठ कुम्भस्थमर्चयेद्भक्त्या कुरु गुप्तमिदं सर्व कुरु वीप्सासमेतं च कुर्याचलं स्थिरं वाऽपि कृांचालनसंस्थं कुर्याच्चैव जपार्थेन कर्याच्चैव ससूत्राणां कुर्याच्चैवातिसलनं कुर्यात्कनिष्ठिकादिभ्यः कुर्यात्कोणद्वयाद्विप्र कुर्यात्तदनु वै नाम कुर्यात्तमोतदेहेन कुर्यात्तुङ्गालयस्थानां कुर्यात्सम्यक्प्रतिष्ठान कुर्यात् साधकमुख्यो वै
कुर्य स्कन्धसमं दैर्ध्यात् २७३ | कुर्यादाज्यप्रणालं तु ३०४ | कुर्यादीशानकोणाद्वै २९८ कुर्यादेकगुणं तद्वै २२/ कुर्यादेतलताकर्म
"| कुर्याद्विगुणमेतं वै ४७ | कुर्याद्वाहुद्वयं विप्र २१३] कुर्याद्रतपरं किञ्चित् ८१ कुर्याद्विकसितं चैव ६३ कुर्यान्निरवशेषं च
२७६ २३० ३११
३५८
१४४
२०४
१८८ ३२९
३६०
२०४
१४० १५३
३२० २८१
२२७
For Private and Personal Use Only
Page #537
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमाणिका.
३५४
.
१११
२४३
५१
२८१ १७२ २१०
कुर्वन् कर्माण्यशेषाणि कुलक्रमेणाधिकारी कुशैश्च मृदुभिश्छने कुसुमैरथ पत्रै कूटस्तदवसाने तु कूटान्तश्चैव धामात्मा कूर्मपृष्ठनखाः सर्वे कृतन्यासास्तथा ध्यान कृताद्यं युगसङ्घ च कृता मया च लोकानां कृते एतच्च मन्त्राणां कृते पवित्रके विप्र कृते युगे प्रवृत्ते तु कृतो वा क्रियमाणो वा कृत्वाङ्गुष्ठद्वयस्याग्रात् कृत्वा तदनु तद्वन्धं कृत्वा ताम्रपुटे चव कृत्वा तु पादपतनं कृत्वा तु हृदये पादं कृत्वाऽऽत्मनि तथा देवे कृत्वाऽऽदौ प्रणवं विप्र कृस्वा नवपदी पूर्व कृत्वा न्यासं तु हृद्यागं कृत्वा न्यासं षडङ्गं तु कृत्वा पाशोदरे पद्म कृत्वा प्रदक्षिणं यायात् कृत्वा भगवते ब्रह्म कृत्वाऽभिमन्त्रितां कण्ठे कृत्वाऽभ्यासं तु मनसा कृत्वा मण्डलवत्पश्चात् कृत्वा मुद्रां मृगी नाम्ना कृत्वा याग चतुर्थ तु कृत्वाऽर्घ्यपात्रं तदनु कृत्वा सप्ताक्षरं मन्त्रं कृत्वा स्थानं तु निर्बाधं कृत्वा स्नानं समाचम्य कृत्वा हुताशराशी तु कृत्वैवं कलशे न्यास कृत्वैव द्वारयागं तु
३२५ | त्वैवं भावगां व्याप्ति २४८ कृत्वोर्खे मरणानां च
कृषिगोरक्षवाणिज्य २७४ कृष्णस्त्वं बालरूपी २४६ कृष्णस्य ( वर्मणा ) मूर्तिमन्त्रं तु ३२७ | केनचिद्विघ्नदोषेण
| केनापि चात्मभावेन २१९ / केवलं च ततः सूक्ष्म
| केवलं तोयमध्ये वा
| केवलं पुण्डरीकं च ३४९ | केवलं शङ्करश्चान्ते २३९ | केवलं शासपीठस्य
६ केवलं हयुपमानेन १७१ | केवलश्च ततः पन्थाः १६५ | केवलश्व ततो ह्रस्वो
७६ केवलः स्यात्तदन्ते ३५४ केवलाल्पावनिं चैव २२० | केवलेनाथवाज्येन ३१६ / केवलेनोदकेनाथ २१५ | केसरत्रितयं मध्ये १३८ केसराणि द्वितीयेन २२२ | केसराणि सुरक्तेन ३४६ कर्लिङ्गैलेक्ष्यते नाथ ३५३ | कोटिकोटिगुणं दानं ३४७ | कोटिलक्षगुणं चैव २३३ कोटिसाहस्रगुणितं १.१ कोटीदशगुणं दानं ३४२ | कोणाकोणगतं तस्मिन् ३५७ | कोशकारो यथा तन्तुं १५२ | कोऽहं किमात्मकश्चैव ३५. | कौशेयेन पवित्रेण १८७
| कौस्तुभं द्विभुजं ध्यायेत् २६. कौस्तुभे राज्यलाभस्तु ३५२ कौस्तुभोत्तममध्येन ३३५ | क्रम एष हि दीक्षायां
क्रमतो दिगुणो जापः
| क्रमागतेन सूत्रेण २६१ क्रमात् क्षेत्रेशपूर्वाणां ११३ । क्रमात्सहस्रमेकैकं
१०९ १०९ ३२५
१०९ २१६
१६२ ११८ ११०
३२७
२०९ ३१४
१६० २७६ १४०
३३२
For Private and Personal Use Only
Page #538
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
१३२
३१२ २२१ २१२
६२
१७२
क्रमाद्धयानं सखीनां च क्रमाद्वराभयाख्यं तु क्रमाद्वै सात्त्विकादीनां क्रमान्मकारपर्यन्तं क्रमेण चोपसंहृत्य क्रमेण दीक्षितानां च क्रमेण मुनिशार्दूल क्रमेण योजयेदेषां क्रमेण वाऽनिरुद्धन क्रमेण शान्तसंरम्भो क्रमेण हृदयायेन क्रमेणालिख्य चतुरः क्रमोदितेन विधिना क्रियया जपहोमेन क्रियाङ्गानां च सर्वेषां क्रियासझेन तत्रापि क्रियोपेतास्तथा मन्त्राः क्रुद्रस्याप्यग्रतः स्थित्वा क्रोधाच्चैव वधोयुक्त क्व तस्यापि विधानेन
२८
४४
२८८
३०४ , क्षीरं क्षीरं यथा विप्र
| क्षीरमूलफलाहारो
क्षीरहोम ततः कुर्यात्
क्षीरेण नवमं विद्धि १५३ क्षीरेण हविरापूर्य १८३ क्षेत्रं सत्यव्रतं पुण्यं
क्षेत्रायतनतीर्थानां क्षेत्रेशायं मन्त्रचयं क्षेपयेच हिरण्याढवं क्षोभमायाति तरसा
क्षोभयित्वा स्वमात्मानं ३०३ क्ष्मातत्त्वे जननं पूर्व १०६ क्ष्मादौ सर्वेषु लोकेषु २२९ क्ष्मामण्डलमिदं सर्वे २३८
खकारः खर्वदेहः
खट्फटकाजनकाशंगु २९० खड्गधारासमाकारा ३१४ खवत्सर्वगतं चैव १९८ खवाय्वग्न्युदकक्ष्मान्तं
खादिरं मुसलं सृष्ट्वा १९८ १९७
गकारं केवलं दद्यात् १९७
गकारोऽथ यकारस्थः गगनस्थेष्वदृश्यः स्यात् गगनात्पतिते तूर्ण गङ्गादीनां नदीनां च
गङ्गामध्ये महद्धोरं २३७ गच्छ तुष्टोऽस्मि ते शीघ्र १८२ गच्छ साधक सिद्धोऽसि
गच्छ सिद्धोऽसि ते कर्मा २५१ गच्छेतां तु जगद्योनेः
गजगोवृषभशृङ्ग. ३१४ | गजाश्वनृपसिंहाथैः ३१४ | गणान्नमथवा भुक्तं ३१३ गणेश्वरस्य मुद्रेयं २७४ गतं रागादितो ज्ञेयं ७५ ) गत्वा कुण्डसमीपं तु मन्त्रं
१६. ३०९
२४५ २४०
३३८
३१३
१९०
८२
१८९
क्षणं किलकिलारावं क्षणं दुन्दुभिनिर्घोषं क्षणमाजिघ्रते गन्धान् क्षणमात्रमपि श्रीशं क्षणेन सत्यंकारास्ते क्षत्रविट्शद्रजातीयः क्षत्रियस्यापि च गुरोः क्षत्रिये वैश्यजातौ तु क्षपयित्वा ततो रात्रि क्षयकृद्विघ्नजालानां क्षालन वसनाभ्यां वा क्षितावुपरि विन्यास क्षिपेत्सलिलमध्ये तु क्षिपेन्मधुवने राज्ञः क्षिप्त्वा महानसोद्देशे क्षिप्र द्विज स्वसामर्थ्यात् क्षिप्रकर्मप्रसिद्धयर्थ
११३
३२१
२१२ २०६ २७८
३६१ १५२
For Private and Personal Use Only
Page #539
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
९४
२०१
२७९
५६
१.१ १२४ ३२२
१३६
१८७ २६७ २८१ ૨૪૬
१४३
जयाख्यसंहितास्थश्लोकानां अकारायनुक्रमणिका. गत्वा कुण्डसमीपं तु व्यापा. २१४ | गुरौ गुरुभ्रातरि वा गत्वाऽथ मण्डलाग्रं तु
१९३ गुरौ वर्णोत्तमे विप्र गत्वा वनं पुरान्तं तु
| गुर्वग्निमन्त्रशास्त्राणां दूष. गदया ताडयेन्मूलि
२९० ___, भक्ति . गेदां व दक्षिणे हस्ते
गुर्वादिसमयज्ञानां गदां चापं च वामेन
गुल्फादधस्यकुलं स्यात् गदाचककराश्चैव
गृहयेन्मदनेनाथ गदाचक्रधराश्चैव
ग्रहभूतपिशाचादि गदामन्त्रः स्मृतो वायोः
गृहाण च ततः स्वाहा गदामन्त्राच शङ्खान्तं
गृहाण मानसीं पूजा गदामुद्रेति विख्याता
गृहाणेदं जगन्नाथ गदाष्टकावृतं कुर्यात्
गृहीत्वा च वनोद्देशात् गन्धतन्मात्रपूर्वाणि
गृहीत्वा चैकदेशात्तु गन्धलेपमपास्येवं
गृहीत्वा तेन कर्तव्यं गन्धशक्तिं च तां पश्चात्
गृहीत्वाऽथ स्वजातीयैः गमयेत्स्थू लरूपं वा
गृहीत्वा नृहरिजेप्यः गडश्वेश्वरेणेव
गृहीत्वा भयभीताश्च गर्भाधानं तु तं विद्धि
गृहीत्वा मानसीमाज्ञां गर्भाधानादिकाः सर्वे
गृहीत्वा स्वात्मनो मूर्टिन गर्हिता लोकविद्विष्टाः
गृहन्ति प्रतिबिम्बत्वं गर्हितेन तु वर्णेन
गेयदेवध्वनियुतं गलचिक्वाथमन्यस्मिन्
गैरिकं मुखवासांसि गायत्र्या भस्मरेखासु
गोगजाश्वसमुद्भूत गायेत्सामानि शुद्धानि
गोजिकां मुनिशार्दूल गारुडं भूतकर्मापि गारुडं विन्यसेन्मन्त्रं
गोपनीयानि यत्नेन गीतनृत्तपराश्चान्ये
गोपनीयो ह्यभक्तानां गुग्गुलक्षौद्र मिश्राणां
गोपनेनाङ्कितं मूर्ना गुग्गुल्वाद्यैर्द्विजारोग्य
गोपुच्छसदृशाकृत्या गुणसाम्यस्वरूपस्य
गोप्तव्यश्चैव जप्तव्यो गुरुं प्रसाद्य देवं च
गोमुख वा क्रमानिम्न गुरुः सप्ताक्षरेणैव
गोमूत्रण द्वितीयं तु गुरुभक्तं जिताक्षंच
1te
गोल्पां हिमशैलाभां गुरुशुद्धिप्रभावाच्च
गोलकाकृतिमात्रस्य गुरोर्गुरुतरस्यापि
गोविन्दो विवुधायश्च गुरोर्गुरोरयं मन्त्रः
गोषु वा तदभावाच गुरोविपत्तिश्रवणात्
गौणे विद्यामये तत्त्वे गुरोर्वै पादपतनं
१७२ ग्रन्थिसन्धानतो विप्र
५
१६
२९ ३१४ १९२
२५५
३०३
२१९
१८०
२०. १९८
२१९
२४१
२०२
२०२
१७६
२१२
११२
१४३ ३३५ २६१
२८
३२
१२७
For Private and Personal Use Only
Page #540
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकाना अकाराधनुक्रमणिका.
२०४
प्रस्तमङ्गुलिसङ्ख्यातं ग्रहज्वरविषादीनां ग्रामानश्वान् सुवर्ण च ग्रासार्धमात्रमन्नानां ग्राह्यग्राहकधर्मेश्च प्राह्यग्राहकनिर्मुक्तं
१४७
३२७ ४५
२४१
१२२
३२८ २०७
घकारश्चैव धर्मांशुः घण्टाशब्दगतं सर्व घण्टास्तनितमूलास्ते घृतक्षीरविमिश्रेण घृतस्य कार्षको होमः घृतस्यायुतमेकं तु...तु वै
१४७
३३६
३३६
४५
घृताप्लुतं समिलक्ष धृतेन पयसा दध्ना
२२०
२१९ १०९ १४५
VE चतुरखं समं श्रेष्ठ २८९ चतुरस्रस्य पीठस्य २९. चतुरस्रस्य वे मध्ये
चतुर्गतिधरेशाभ्यां चतुर्गतिर्यकारस्तु चतुर्गतिसमारूढं वैकुण्ठं चतुर्गतिसमारूढं वैराज चतुर्णा तु सखीनां च
चतुर्णामपि मूर्धस्थं १२२ | चतुर्थ रचयेत्पश्चात् ३५६ / चतुथै विप्रशार्दुल
चतुर्थ विश्वदृङ्नाम ३२५ चतुर्थः सौमनस्यश्च
चतुर्थी स्थितिसंज्ञां च चतुर्थे दिवसे प्रातः चतुर्द्रव्यमयं होम चतुर्भिरजलीकैस्तु चतुर्भिस्तु पदैर्मध्ये चतुर्भुजं चतुर्वक्त्रं चतुर्भुजमुदारा चतुर्भुजानुकाराश्च चतुर्भुजा महाकायाः चतुर्वकं सुनयनं चतुर्विंशतितत्त्वात्मा चतुर्विशतिभिश्चैव चतुर्विधे द्विजाप्ते तु चतुर्हरन्तिकान्तेन चतुर्हस्तस्य कर्तव्याः
चतुष्कं वारुणान्तस्य ३४१
चतुष्कमङ्गुलीनां च २२३
चतुष्पत्रचतुष्पद्मः ३२८
चतुष्पथस्थितं वृक्ष २०२
चतुष्पथे तु कुण्डस्थे २२२ चत्वारोऽथ चतुर्दिक्षु
चत्वारोऽनुचरा ध्येयाः | चन्दनायुपलिप्तं च
चन्दनायफलोपेतैः २०६' चन्द्रमण्डलमध्यस्थं धेनु.
३१२ ३१. ४६
.
11
चकारश्वश्चलध्वंसी चक्रचापनिभः श्रेष्ठ: चक्रतुमतिमुर्खेषु चक्रनेमौ तु विन्यस्य चक्रमध्ये भवेद्राज्यं चक्रमन्त्रेण संयुका चकलालहस्तं च चक्रवऍपचारेण चक्रवल्लिखितं भूनें चक्रेणाङ्गानि कृन्तेत्तु चके या या (ये ये!) चक्षुर्बन्धश्च दुष्टानां चमेजपमानस्तु चणकान् मुनिशार्दूल चतस्रश्चापि षड्घ्राणाः चतुरकुलदध्येण चतुरडुलमानं तु चतुरस्रं चतुर...पूर्वोदितं
यागं रेखापञ्चक. वृत्तमष्टाश्र.
२३६ २८८
१२१
३२२
१२९ ३५०
३२६
२१९
२१२ १४२
For Private and Personal Use Only
Page #541
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३२६
३५७ । चेष्टितं च कृतं वृत्तं १९७ चैतन्यं जीवभूतं
चोरादिशस्त्रसङ्घात:
२४४
छन्दस्यत्राङ्कितं छिद्रपूर्णाद्यथा कुम्भात् छिन्नानामपि भिन्नानां
२४७
३२८
२०१
१७५
२५१
१३२
०
W
०
W
mr
१०१
चन्द्रमण्डलमध्यस्था तुषार चन्द्रार्ककिरणाकीर्ण चन्द्रार्कामिमयं बिम्ब चन्द्राकी नयनोद्देशे चन्द्रिणश्चोर्ध्वतः चरुणा च ततः पूज्य चरुस्थमुरेदन्नं चलदिरेफपटल. चलद्वियुद्भवं रौद्रं चलाचलं तु तद्विद्धि चलानां लघुदेहानां चले वा शङ्खपद्माख्य. चातुर्भागेन वै गर्भात् चान्द्रायणपराकादीन् चान्द्री व्योमेशसंयुक्त चान्द्री व्यापी क्रमाद्योज्यौ चित्तविक्षेपरहितं चित्रेण कटिसूत्रेण चित्रः पवित्रैः सुस्वादः चिदग्निमेव सन्तर्प्य चिदासनमयीं व्याप्ति चिद्धर्मविभवोपेतं चिद्रूपमात्मतत्त्वं चिन्तयेत्तत्त्वरत्नं तु चिन्तां कृत्वा जपेन्मन्त्री चिन्तामणिर्यथा लोके चिन्तामणौ यथा सर्व चिन्तितं च तथा भूयो चिन्मयस्य जडस्यास्य चिह्नाचिह्नगतं सूत्रं चिह्नितः स्वस्तिकैः चिबुकाच्च ललाटान्त चिरायुषोऽर्थी यः कश्चित् चुम्बकत्वं न कुर्याद्व चेतनाचेतनाः सर्वे चेतनाचेतनाख्यानि चेतसा कल्पयेत्सर्व चेतसा सादरेणैव
२५१ ३३०
.
३२९
.
२६५
जगत्सम्पूरणी नाम्ना जगत्स्रष्टा सुधाधीशो जगद्योनियुतं जङ्घावसाने विस्तारे जन्तो गसमाप्तिं तु जपं कृत्वा यथाशक्ति जपं निमीलिताक्षण
जपं समारभेत्पश्चात् १३२
जपध्यानरतो मौनी
जपनिष्ठं तु तं विद्धि ३४९
जपन्मन्त्रं कृतन्यासो १०६
जपमानस्तु मन्त्रेशं जपमानस्तु योध्यायेत् जपमानस्तु वाराहं
| जपहोमवतादीनां १७५ जपान्ते जुहुयात्तत्र ३२० जपान्ते द्रुतमायाति
जपान्ते मुनिशार्दल | जपार्थ मुनिशार्दूल ३] जपावसानात्तत्कुर्यात्
जपेच्छतद्वयं मन्त्री जपेत्पश्चशतं चात्र जपेदष्टाधिकं भक्त्या
जपेदाकर्षसिद्धौ वा १९५ जपेद्दशसहस्राणि
जपेद्वा नित्यशान्त्यर्थ जपेन्मन्त्रवरं मन्त्री
जपेल्लक्षचतुष्कं तु २५७ जपेल्लक्षत्रयं तत्र १०१/ जपेल्लक्षत्रयं धीरो
३१९
२९८
३५२ १२६
२७५
१०८ ८८
२८० २७९ ३१०
१८८
२७५ ३३० ३०० ३४८ २८९
For Private and Personal Use Only
Page #542
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३५५ ३५५
३५५
م
३५६
२८८ | 13
३०४ | जुहुयायस्य नाम्ना तु भवेत् ३४१ , रात्रौ ३०२ जुहुयाद्यस्य नाम्ना वै वाय.
जुहुयाद्विस्तरेत्पूर्णा जुहुयालक्षमानेन ज्वलद्रूपेऽमिकुण्डस्थे ज्वालयेद्दक्षिणाशां च
ज्वालाभद्रासनां ध्यायेत् २८३ ज्वालाभ्रमविहीनस्तु
| ज्वालारूपाऽक्षया सूक्ष्मा
३०२ ३४७ ३१४
१७६ २७१ ३०८ १४९ १४३
६८
१९४
२४ १५८ १०६ ३१
जपेल्लक्षत्रयं मन्त्री जपेल्लक्षद्वयं पश्चात् जपलक्षाणि वे पश्च जपो भवति शब्दाख्यः जप्तव्यं तेन रहसि जप्त्वा कृत्वा ततो होम जप्त्वा मन्त्रायुतान्यष्टौ जप्त्वा वारत्रयं मन्त्री जप्याः शतं शतं चैव जप्योऽयुतद्यं पश्चात् जयदा जयकामस्य जयमाप्नोति मन्त्रः जयां दक्षिणपाणिभ्यां जयां मुद्रां ततो बद्ध्वा जयाख्यं निषदं तन्त्रं जयाख्यतन्त्रमार्गेण जयाख्यस्यास्य जयामन्त्रेण श्रोत्राख्यः जयार्थमपि भक्तानां जयार्थी वाऽथ भूपाल: जयाहमिति वै वुध्वा जयेति विमलं नाम जलाशये ह्यगाधे च जाग्रत्वं स्वप्रमायाति जाप्रत्स्वमसुषुप्तं जाप्रदादिक्रमेणेव जातिचम्पकपुष्पाणां जातिधर्ममनुज्झित्वा जातियुक्तं तदेवानं जाम्बूनदपुटे कृत्वा जायते साधकेन्द्रस्तु मन्त्र..
" शास्त्रार्थ जितं तेनोचया वाचा जितदो मतिं कृत्वा जीमूतस्तनितैोरैः नीवक्षेत्रात्मकत्वेन जुहुयाच घृताक्तानां जुहुयाचन्दनेद्धानां जुहुयात्कुमुदानां तु
३१
ज्ञ(प्त)प्तिसंज्ञं तु यद्वर्ण ज्ञातुमिच्छामि भगवन् ज्ञात्वा जीर्णमसारं च ज्ञात्वा तयोरजेयत्वं ज्ञात्वा सम्यक्ततो दीक्षा ज्ञात्वैवं यत्नतो नित्यं ज्ञानं क्रियात्मक ज्ञानं तदेव ज्ञेयं च ज्ञानं तु द्विविधं विद्धि ज्ञानदा ज्ञानकामस्य
ज्ञानदीक्षाक्रमेणैव २२८ ज्ञानप्राप्ती प्रतिष्ठायां
ज्ञानविज्ञानसहितो ज्ञानस्य साधनं शाकं
ज्ञानात्मनो पदं दद्यात् ३४२
ज्ञानेन तदमिन्नेन १९४ ज्ञानेश्वर्यपदं दद्यात् २६३ हास्यामस्तत्कथं सम्यक ३३५.यज्ञप्तिकरंबानं
झेयानुष्ठानभावेन ३५६ शेयो माता पिता विष्णुः २२५ ३५९ ठकारः कौस्तुमः ३३० ठकारोदरगं मन्त्रं
१७४ २७९ १०७
WW
२४२
२४३
२९४
३९ १७३ १८०
२९०
२९७ डाकिनीभूतवेताल
३२४
३१९
७
३४४ | ढकारो विश्वरूपश्च
YY
For Private and Personal Use Only
Page #543
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२८१ २२०
२८९
२२६ २९६
१९२
२१०
२५९ २७४
तं गृहीत्वा तु सर्वेषां तच(तं व )सङ्कल्प. तं तथैवेति सर्वेऽन्ये तं दृष्ट्वा सर्वभूतानि तं मध्यस्थभयक्लिन्नं तं मन्त्रविग्रहं स्थूलं तं योगमधुना वच्मि तं रथं रथमार्गेण तं विलीय समुत्पन्न तं शवं प्रोक्षणीय च तञ्चतुर्भागहीनं तु तत (तच) स्नानं पुरा तचोष्मणा युतं तृप्तं तच्छ्राद्धकाले दातव्यं तज्जीवानयने सम्यक् तज्ज्ञैः सह प्रयत्नादे ततः कर्माणि वै कुर्यात्तेन मन्त्रण
लक्ष्म्योक्तानि
लब्धसंवित् ततः कुण्डात् समुत्थाप्य ततः कुम्भस्थितं मन्त्रं ततः कुर्याद्रतं शक्त्या ततः क्रमेण संयोज्य ततः परमश तु ततः पाणिद्वयेनैव ततः पूर्णाहुतिं दद्यात क्षन्तव्यो
११५ ९२
ततः श्लक्ष्णं सुधाले ततः संश्रावयेद्देवं ततः सत्यादिकाः पञ्च ततः स भगवान् मन्त्र ततः सम्पूज्य विधिवत्
ततः सर्वदलाप्रस्थः १५१ ततः सर्वाधिकारार्थः
ततः सूक्ष्मतरं बिन्दु ततः स्नात्वा प्रभाते तु
ततश्चोदकसम्पूर्ण २७. ततस्तचाङ्कयेत्प्राग्वत् २०४ ततस्तस्य क्रिया कार्या
ततस्तस्य विधानेन ततस्तु जुहुयान्मन्त्री ततस्तु तत्र पद्धे तु
ततस्तु निष्कलो मन्त्रो २५२ | ततस्तु राजकाबीज.
| ततस्तु वायवीयं वै
ततस्तु व्यज्यते सत्ता ३१७ ततस्तेषां बहिन्यस्य १५३ ततस्तेषां विधानेन १७४ ततस्तौ तामसौ २७७ ततस्त्वाकाशसन्धाने १३८ ततस्त्वाज्यस्य जुहुयात्
| ततोऽखिलानि वै कुर्यात्
ततोऽप्रभागस्य मुने २६५ ततोऽमन्त्रजप्तंच ३३३ ततोऽरोममात्रं तु
ततो धरेशमादाय २४५ ततोऽधिकारसंज्ञस्तु २३४ ततो नारायणाग्नौ तु २४ ततो नारायणाद्रिश्व
ततो निमन्त्रयेन्मन्त्रं २१० ततो नियममाश्रित्य
ततो निवेदयेद्विष्णोः ३३६ ततो नैवेद्यमध्यस्थं
२३ ततोऽनपात्रमेकैकं २०६ ततोऽन्यञ्चिन्तयेल्लक्ष्य १६९ / ततोऽपरस्मिनहनि
८८ ३६२ २१० १६४
१७६
३५१
३२३
१४२
१४.
दद्याद्दधि.
३३२
३६२ २४१ १४४ २५८
ततः पूर्णेन्दुसङ्काशं ततः प्रणवमादाय ततः प्रतिसरं विप्र ततः प्रभृति कालाच ततः प्राधानिकी भूमि ततः प्रागादितो न्यस्य ततश्चम्पकपुप्पाणां ततः शक्तिचतुष्कं तु ततः शान्तरजा ब्रह्मा ततः शिष्टं तु शिखरं ततः शिष्यसमायुक्तो
२३३ ३१२ १२४ २६० २६४
१८३
For Private and Personal Use Only
Page #544
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३
३४९
२७२ २२२
३५०
१०८ २९४
१६५ २६८
७
३५०
२३२
३५२
१०९
जयाख्यसहितास्थश्लोकानां अकाराद्यनुक्रमणिका. ततोऽप्सु तीरमासाद्य
८३ | तत्र मध्याडलं विद्धि ततो ब्रह्मशिलामानं
२२२ तत्र लक्षचतुष्कं तु ततोऽभिषेको दातव्यः
१९१
तत्र शुश्रूषणपरः ततो मन्त्रशरीरस्थं
तत्र संरक्षकान् दत्वा ततो मानार्धसूत्रेण
१०८ तत्र सर्वोर्ध्वगं न्यासं ततो मायात्मकेनैव
तत्र स्थितो दहेत्पिण्ड ततो मूर्तिधरैः सार्ध
२२१
तत्राणशक्तिमूर्ति च ततो यायावनं रम्यं
तत्रादौ जलकूलं तु ततोऽर्धरात्रसमये
१७१
तत्रादौ लक्षयेद्बद्धया ततोऽवतारयोगेन
१४५
तत्राधिवासयेतां तु ततो वरुणसंज्ञ च
६७
तत्रान्तर्लीनममलं ततो वागीश्वरी देवी
११४
तत्राप्त(स्त)मयते भूयः ततो वायव्यभवन
३५८
तत्रार्चिते न्यसेत्पृष्ठे ततो विचिन्तयेत्सूक्ष्म
३६२
तत्रावतार्य मन्त्रेशं ततो विज्ञानशब्दात्म.
तत्रावतार्य सम्पूज्य ततो विशेषयजन
तत्राहूय जगन्नाथं ततो वै मन्त्रसन्धानं
तत्त्रिधा विभजेदिक्षु ततो वै विष्णुतीर्थाय
तत्रैव सृष्टिं योगेन ततो व्योमान्वित प्राणं
तत्रैवास्य दिने पातः ततो व्योमान्वितो
५३ ततोऽष्टगुणमैश्वर्य
तत्रोद्भवास्तु ये विप्र
तत्त्वं तत्त्वं क्रमेणेव ततोऽष्टानेन यागेन ततोऽस्य खगराट् सम्यक्
तत्त्व (मन्त्र ?) ग्रामं समुच्चित्य
तत्त्वग्रामप्रभातेऽथ तत्क्षणात्क्षोभमायाति
तत्त्वतश्चोपपन्नानां तत्तत्संज्ञ ( तत्वसंज्ञा ) ततः
तत्त्वनिर्मुक्तदेहस्य तत्तदग्रेऽथ गगनात् तत्तदेव परा(समा ?)प्नोति
तत्त्वमन्त्रावधिर्यावत् तत्तयते मन्त्रः
तत्त्वमालां स्मरेत्सर्वो तत्तद्धयात्वा तु मनसा
तत्त्ववित्प्रोद्धरेद्यत्नात् तत्ताभ्यां चैव दुर्धर्षे
तत्त्वसंहारयोगेन तत्तृतीयं हि यागाई
२५४ तत्त्वसद्धं स्मरेद्भिनं तत्र कुर्यात्पुरा वेदिं
तत्त्वसन्यासयोगेन तत्र चक्रस्थितं चास्त्रं
तत्त्वसृष्टिक्रमेणैव तत्र तजनितां कुण्डात्
१४५ तत्त्वाणमभिधायुक्त तत्र तत्र च तत्तिष्ठेत्
तत्पश्चमांशहीनां च तत्र दर्भस्तरं दत्वा
२१४ तत्पदात् पूर्वयुक्त्याऽथ तत्र पूर्वशिरस्कं तु
२११ तत्पादोदकजां धारा तत्र पूर्वोक्तविधिना
१३५ तत्पुत्रांच महाभागान् तत्र भद्रासनं चैव
२६० | तत्पूर्वदिग्विभागादि
१९. ३६४ १६५
سی اے
२७४
२५३ ३४६
१५६ २१८
ای سه فه
३२९
१६८
३१३
سه
१९१
३२३
१९१
२२८
२४
१७८
१९४
२७४
२०३
For Private and Personal Use Only
Page #545
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थलोकानां अकाराद्यनुक्रमणिका.
३१९ २७४
२७४
६४
१७५
२२३
१६९
१८९
२८५
२६१ ३५५
३५८
३६० १०.
२२
तत्पृष्ठे मण्डपं कुर्यात् तत्प्रभाचक्रनाभिस्थं तत्प्राप्तिसूचनार्थ तु तत्संस्कृत्य पुरा तत्र तत्सर्व देवदेवस्य तत्सर्व विस्तरेणाद्य तत्साम्यात्कर्मसमता तत्स्था ब्रह्मकला तस्थितो भगवच्छक्ति. तत्स्पृष्टं वा प्रमादेन तथाऽनाराधिते चैव तथाऽपवर्गप्राप्त्यर्थ तथाऽपि चातुराश्रम्यं तथाऽपि मनसः कुर्यात् तथाप्यनेन न्यायेन तथाप्यवैष्णवे मूर्खे तथाविधं तु कण्ठोवें तथा सत्यव्रतक्षेत्र तथा सर्वस्य जगतो तथा सहस्रमूर्धा यः तथा स्वरूपं तन्मन्त्रं तथैव चाथ बल्यों तथैव देवदेवस्य तथैव सर्वमाख्यातं तदक्षयं पितृणां तु तदने दक्षिणे पृष्ठे तदकयेच्च शिरसि तदहानि हृदादीनि तदङ्गुलं तु बिम्बस्य तदङ्गुलीगणं सर्व तदधोपरि तेजस्वी तदनुष्ठानसंज्ञेन तदन्तरस्थं मन्त्रेशं तदन्तरे कुटिं ध्यायेत् तदन्तरे तु षट्पत्रं तदन्ते कौस्तुभपदं तदन्ते तु घृतैः कुर्यात्
१.८ | तदन्ते नृहरिं ध्यायेत्
९० तदन्ते मन्त्रराट् सम्यक् ३३४ | तदन्ते मूलमन्त्रस्तु
| तदन्तेऽमृतबीजं तु
तदन्ते वर्णपूर्वी तां | तदन्ते शिष्यसंज्ञां तु
तदन्ते हार्दकं रूपं तदभावात्तु तारं तु तदभावाद्विजश्रेष्ठ तदर्थ निर्वहेद्यत्नात्
तदर्थमभ्यर्थ्य गुरुं ५२ तदर्थ यदि वै कुर्यात् २४९ | तदसक्तं हि सर्वत्र
| तदनबीजं पत्राणां
तदानेये तदीशाने १८० तदा चकार विविधां २०८ तदाज्ञया वसेत्तावत्
|तदाझया व्रजेन्यः तदादाय च माक्षी तदा दीक्षा भवेच्छश्वत्
| तदायभिमुखाकासी १७ | तदाद्यमङ्गं यागस्य १६ | तदाधारकमेणैव १८ तदानुगचतुष्कं तु २५२ तदा भुवननाथाश्च ३०१ तदारम्भे गुरोः पूजा ३४७ तदा विप्रावतीर्णोऽहं
तदाशास्वष्टधा भूयः तदा स सर्वकामार्थान् | तदा सा दृश्यते नाडी
तदाऽष्टौ कुलनागा ये २६८ तदीयं निष्कलं रूपं १४२ तदीशपत्रादारभ्य २५९ | तदुक्तस्य क्षणे तस्मिन् ३४४ | तदुत्सङ्गगतां लक्ष्मी २४६ | तदूर्ध्व नवभिर्भागः ३४७ | तर्ध्वपझे प्रकृतिः
३३० ३३८ १७३
१८३
३०४
१८.
२४
१२५
२४५
३४६
१०४
२१ ३०१
For Private and Personal Use Only
Page #546
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
तदूर्ध्वस्थस्य पद्मस्य तदूर्ध्वथेऽन्न
तदुनाथवा कुर्यात् तदु पूर्व स्नात्वा तवां व
व्यापकं चान्द्रं
तदेनमादिशस्त्राशु तदेव गर्भदेशस्थं
तगृहाश्रमिणो दद्यात्
सम्भवा तद्दर्शनात्तदालापात् तद्देहवर्णज्वालाढ्यं
तद्धर्मधर्मिणी सूक्ष्मा तद्बहिश्चापरं पद्मं
तद्वान्धवैः स्वशिष्यैस्तु
तादलं पद्मं
तद्वत्तदुपसंहृत्य
तद्वत्प्रकाशरूपत्वातू तद्वत्सृष्टिं सदारां तद्वत् वर्णा मयातन्तु तद्विना न प्रवर्तन्ते
म
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
तन्त्रत्रयमिदं
तन्त्रीशब्दात्मना विप्र
तन्नास्ति यन्न मन्त्रेशः
तन्नास्ति यत्र हि तया तन्निवेद्य विभोः पश्चात्
नैवेद्य चतुष्कं तु नृसिंहामूर्ध्ना तन्मण्डलान्तरस्थं तन्मध्ये कमलं कुर्यात्
तन्मध्ये चक्रमन्त्रं तु
तन्मध्ये चिन्तयेद्देव
www.kobatirth.org
तन्मध्ये जपमानं तु तन्मध्ये पङ्कजं कुर्यात्
तन्मध्ये परमात्मानं तन्मध्ये मानसो ब्रह्मा तन्मध्ये संस्थितां देवीं तन्मध्ये सम्प्रतिष्ठाप्या
७६ | तन्मन्त्रविग्रहे
२६४ तन्मन्त्रेण तु संस्कृत्य
२०४
तन्मन्त्रेणाथ वै मन्त्री
तन्मयी येन सूत्रेण
तन्मयो देहपातात्स्यात्
तन्मात्राणां च ह्रीं स्वाहा
२०
तमिश्रितेन रजसा
११४ | तन्मूर्तौ च स्वमन्त्रेण
२५९ तपसाऽपि मुनिश्रेष्ठ
१५ | तपस्यन्वै तथाऽऽचार्यो २५२ तप्तकाञ्चनवर्णाभ
२७०
तमञ्जलिं क्षिपेन्मूर्ध्नि
२६ | तमर्थ्याद्यैरथो भोगे:
३५८ | तमसाऽतीव कष्टेन
२७२ तमादिशस्व येनाद्य
२९५ तमानीय च सम्पूर्ण
१७६
तमाहरस्व भगवन् ३४ तमेव वेदिकां कृत्वा
३५ तमेव शान्तिके कुर्यात्
१८६
९७
१७१
४३ तमेवालमध्ये तु
३० | तमोमयाभ्यां मूर्ताभ्यां
२५७
तया मन्त्रशरीरं स्वं
.
१२१
२९८
तया संक्षालयेत्सर्व
तया सम्बोधितो ह्यात्मा
तया सह समत्वं च
तयोरधास्तान्मध्याख्यात्
४७
१२४ तयोराद्यं लिखेद्वीजं
२६४ | तयोर्मध्यं ह्यसंश्लिष्टं
३३१ तरन्ति पुण्डरीकाक्षो
तर्जन स्फोटयेद्दिक्षु
કંટ
२९६ | तर्पणेनाथ मात्राभिः
३४४ | | तर्पयेदुदकेनैव
१२३ | तर्पितः सौम्यदिक्कुण्डे
३२० तर्पितः स्थलपद्माद्यैः
३१९
तल्यंशेन तुलापीठं
१२०
तस्कराणां तु शङ्का
२१
तस्करादिषु संस्पर्शात्
६४ तस्माच्छब्दमयो देहः
२०८ तस्मात्संसाधिते मन्त्रे
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४१३
ક
२९९
३३३
३३१
१०७
१६०
३२१
१११
२७५
१७२
८७
१०५
२६२
२३
५८
१८२
२३३
११
१४८
२६३
३०
ઢ
૪
१२१
१३०
७४
૪૬
७१
३
७१
२६०
૮૪
१३३
१४७
२०५
३२०
२२९
२१७
३४०
Page #547
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
८१
८९
२७३
२१४
m
२३३
१९२
१९६
२४
३१७ २४४
२२३
तस्मात्सन्धारणीयं च तस्मात्स पूजनीयो हि तस्मादधनिवृत्त्यर्थ तस्मादनेन विधिना तस्मादेतत्प्रयत्नेन तस्मादीक्षाक्रमेणैव तस्मात्सर्वपदातीत. तस्मादृत्कर्णिकोद्वारे तस्माबुवं सदा तुष्टः तस्माद्ब्रह्मशिलापीठं तस्माचतवं येनाशु तस्माद्वै कर्मणां नाशे तस्मादै सर्वपाणित्त्वं तस्मात्रयं द्विजाः पूर्व तस्मान्मन्त्रं प्रवक्ष्यामि तस्मिन्निद्रा तथा रात्रि तस्मिन् भागद्वयेनैव तस्मिन्नेव क्षणस्यान्ते तस्मिन्नेव क्षणे पुण्ये तस्य कालं विधानं च तस्य चार्चिष्मतो वक्त्रात् तस्य ब्रह्मसमापत्तिः तस्य मूर्ध्नि शुभं दत्वा तस्य शब्दमयी शक्तिः तस्य शुद्धिं पुरा कृत्वा तस्य सर्वातिशायित्वं तस्याङ्गानि विभागेन तस्यापि नाशमायाति तस्याप्यधो वराहं तु तस्यायं मातृकादेहः तस्या यथेष्टं वक्तव्यं तस्यायुः श्रीस्तथारोग्यं तस्यायुषः श्रियो वृद्धिः तस्याशु वाचि भूतिश्च तस्यैतत्कथितं चैव तस्यैव यादृशं दद्यात् तस्योपचयसामग्री तां चेतसाऽनुसन्धाय
३५५ । तां तथा वामपाणौ २५२ | तां तां ददाति तस्याशु २८६ | तां शक्तिं ब्रह्मरन्ध्रेण
९४ ताडयेत्सर्षपाणां तु ३५९ तान्येवान्येषु पत्रेषु १७७ ताभिः सह सदा पूज्यः १२१ तामनेः कुण्डदेशस्यां १०३ तामेव दक्षिणाद्धस्तात्
तामेव प्रस्तरेन्मन्त्री २१८ ताम्बूलदन्तकाष्ठं च
ताम्बूलव्यजनं दण्डं ताम्बूलशुद्धवदनः तानं स्वर्ण तु जुहुयात्
तारकं त्वष्टमे विप्र ४१ तारकाकारिणश्चित्रान् २१४
तारपञ्चकमाढादं १०१
तारयेत्स्वपितृन् यातान् ३१८ तालं मनःशिलां चापि
ताललक्ष्मा तकारः ताल (र?) शब्दयुतं सर्वेः तालुमूले त्वहवारं तावत्परिजपेन्मन्त्रं तावदेतदयोग्यं स्यात् तावुभौ नरकं घोरं तासामङ्गुष्टकः पृष्ठे तासामयुतहोमस्तु
तिर्यक् पृष्ठे पुरस्ताच २७७
तिलदर्भान्वितं पश्चात् २४६
तिलप्रसूनसौभाग्य.
तिलानां त्वयुतं चापि २९५ तिलेन तु घृताक्तेन ३३१ तिलैः सिद्धार्थकोपेतैः
तिलोदकं ततो दद्यात् ३५९ तिष्ठत्यग्रे तु मन्त्रज्ञः २८८ तिष्ठत्यविषयं कालं १९१ तिष्ठते लक्ष्यमार्गे तु ३४४
तिस्रो मुर्तीः प्रतिष्ठाप्य ३४८ । तिस्रो लिङ्गे मृदो देयाः
४४
२५५
२२५
१४३
१९३
२३०
३४ २५३
३.८
२७४ २५७
१२
३३७
२९३
३०७
२५८ ३५४
२२८ ३६०
For Private and Personal Use Only
Page #548
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
तीर्थान्तरेष्विदं नाम तीर्थेन मन्त्रजापाच्च तीर्थोत्तमे प्रभासे
तीर्थोदकेन सम्पूर्णान्
तुर्यां पीतां भूमि
तुर्यस्थानाद्वि निष्कान्तो
तुमयुतं
तुर्यातीतात्मरूपेण
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
८२ | तेनासौ महती कीर्ति तेनैव क्रमयोगेन
२८६
तुल्यानि पुष्पवृष्टीनां
तुषारक्षीरललिते तुष्टःप्रोत्थापयेत्पश्चात् तृतीयं भागमादाय तृतीयं मूलखण्डानां तृतीयं रत्नतोयेन तृतीया मोक्षमार्गस्था तृतीये दिवसे प्रातः
तृप्तं हृष्टं च पुष्टं च तृप्त्यर्थं तस्य सार्थस्य
ते चैवं स्वाश्रमात्सर्वे
तेजसाऽपि च वीर्येण तेजसा हृदयस्थेन
तेजो नारायणाख्यं तु तेजो (भ्यो ? ) भूतानि तेजोवा विन्दुभावेन तेजो विना यतो ध्यानं द्वे तन्मात्रकं वर्ग तेन क्षीरार्णवाकारात तेन तच्चोपलब्धव्यं
तेन तत्प्राप्यते विप्र
तेन तद्विजशार्दूल
तेन भाण्डस्थितेनापि
तेन मार्गेण जप्तव्यं
www.kobatirth.org
तेन संस्थापितं बिम्ब न सम्पूरयेत्सर्व
तेन सिद्धेन वै कुर्यात् तेन स्नानहराः तेनाखिलं तु संव्याप्तं
तेनाङ्घ्रिदेशादारभ्य
तेनात्मानं तु संसिच्य
१ | तेनोष्णीषसमायुक्तं
१९२
ते यान्ति भगवत्स्थानं
८७
तेषां मध्ये तु नत्र
९१ | तेषां वाच्यमिदं शास्त्रं
३३४
तेषां विभवसङ्घो यः तेषामाद्यावसाने तु
४२
३४० तेषु वा संविभज्यादौ
३४४ ते स्वकर्मवशं यान्ति
३१५ तैः प्रतिष्ठान्तिकं सर्व
१६३ तैजसात्समनचैव
१४७ | तैजसादभिमानात्तु
२१० तैजसे ताम्रपात्रेऽथ
१५९ | तैरेवाराधनं काले १७ तैश्च शान्त्युदकं मूर्ध्नि
१४८ तोयं ताम्रमये पात्रे
३३८ तोयक्षीरफलोपेता |३|| तोयतण्डुलसिद्धार्थ० २४७ || तोयपुष्पाक्षतैः पूर्ण १४२ तोयपूर्ण क्षणं पश्येत्
११३ तोयाधारं वहन्त्यौ ते
२५ | तोयाभावे च यत्कुर्यात्
३६ | तोये गुणस्तु तस्यास्ति
१००
त्यक्तासनास्ततः सर्वे
१६६
त्यक्त्वा तु मेखलाबन्धं
९१
१००
त्रयाणामथ बीजेन त्रयोदशभिरङ्गैस्तु
३८ त्रयोदशाक्षरं विद्धि
८१
त्रयोदशाक्षरो मन्त्रः १५२ | त्रिकोण त्रिगुणेनैव
१३८ | त्रिगुणं त्रिगुणीकृत्य २१७ त्रिगुणं वा मुनिश्रेष्ठ ८६ | त्रिजप्तं सुग्गुलं दीपं
१९६ त्रितयस्तथारूपो
८१
त्रिधा कृते चतुर्दिक्षु त्रिपञ्चवर्ण
८८
९१ त्रिपञ्चसप्तकाण्डोत्थं
१९५
त्रिपञ्च सप्त वा दयात्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४१५
३०६
११३
२०७
२४९
१०९
३६५
९३
२६८
१५९
२७३
१७
२५
५८
१३७
९
२१४
२७६
११२
१६९
१०६
१९७
६३
८४
१००
६
१३४
१३७
२०७
५०
१२३
१०५
१२६
२३१
२९०
२९
१२२
५१
८१
१३८
Page #549
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१६
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२०३ त्वां प्रपन्नोऽस्मि तदनु
२०४ ३३१
त्विषाssक्रान्तस्वरूपश्च १६७ | दकारं केवलं शङ्ख
२४३ ६७ २४२ ४९ ३०२ ७४
१४०
त्रिपर्वालयः शेषाः त्रिभागेनाथ पीठस्य त्रिरष्टधा तृतीया च त्रिरुचारेण चामूर्ध्ना त्रिलक्षं जुहुयात्पश्चात् त्रिलोह वेष्टितं कृत्वा त्रिवलिं त्वथवा शङ्ख त्रिविंशत्यङ्गुलान्तं च त्रिविधं विष्णुतत्त्वं तु त्रिविधं वै समुद्दिष्टं त्रिविधेन प्रकारेण त्रिविधे मन्त्रराशौ तु त्रिषट्काङ्गुलविस्तीर्ण त्रैलोक्यैश्वर्यदं दद्यात् त्रैलोक्यैश्वर्यदं मूि त्रैलोक्यैश्वर्यदेनाथ लाञ्छयेत् त्रैलोक्यैश्वर्यदेनाथ सादिदेवेन त्रैलोक्यैश्वर्यदेनैवमूर्जेन त्रैलोक्यैश्वर्यदेनैव सङ्ख्या
२५८ २६२
૨૪૬ दकारं च यकारस्थं २९६ | दकारं भुवनारूढं दकारवर्ण तदनु १९९ दक्षिणस्थं च पाषाणं १५५ दक्षिणस्य तु हस्तस्य अग्रतो ३६० दक्षिणायाभ्यसेत्तत्र १९१ दक्षिणाग्रेषु दर्भेषु दक्षिणा द्विजयाख्यस्य १५५ दक्षिणा परहस्ताभ्यां २०१ ६२ दक्षिणाभिर्यथाशक्ति २४५ दक्षिणे च तथा वामे १२३ दक्षिणेन च हस्तेन वामे च ६२ दक्षिणेन तु हस्तेन साङ्गुष्ठेन दक्षिणेनात्मनश्चाथ ३५८ दक्षिणे बाहुमार्गे तु
७६ ११७ २३६ ३०१ ३०२
७७
M
६०
त्रैलोक्यैश्वर्यदोपेतं गोपनेन परमात्मानं
१२७ दक्षिणे मध्यतः पद्मं २४३ दक्षिणोत्तरशास्त्राभ्यां ६७ दग्धमत्रेण सञ्चिन्त्य
२७० १४५ ९४ ११३ १२७ १९४
22
त्रैलोक्यैश्वर्य दोपेतमूर्खोपरि त्र्यंशमानेन विस्तीर्ण त्र्यंशेन तारकं मध्ये
२०४ दण्डी कषायवासाश्च २०० दत्तं मयाऽभयं तेषां १६० दत्तावकाशो दमनो
२४
४५
त्र्यक्षरं पदभेदेन त्र्यक्षरः परमो मन्त्रः
५९ दत्तो मूर्ध्नि ततस्तेषां १३४ | दत्वाऽऽज्ञां तु समुत्थाप्य ११६ दत्वा तत्सन्निधौ भूयः
દ २६७
त्र्यङ्गुला हस्तमात्रस्य त्र्यम्बकोत्तरदिग्भ्यां तु
२८७
त्र्यहं त्वनश्नन्नन्ते तु त्वं तिष्ठसि प्रभो यत्र
२७७ दत्वा तदुपरि ब्रह्मन् २२४ | दत्वा तस्मिंस्ततः कुर्यात् २६६ | दत्वाऽथ बिंबशिर सि
८२ २०६
त्वच्छासनप्रपन्नानां त्वत्प्रसादान्मया ज्ञातं
२१४ २५६
३३२
२१ दत्वा दत्वा समाहृत्य ४१ दत्वा पूर्णाहुति पश्चात्स्थानं २६४ दत्वा पूर्णाहुतिं यायात् १६४ दत्वा भ्रमं ततः कुर्यात्
३५१
१४०
त्वत्प्रसादेन भगवन् त्वद प्रीतये पीत्वा त्वदनुग्रहसामर्थ्या त्वमाद्यो भुवनस्याथ त्वमिदानीं व्रतधरः त्वया सन्निहितेनात्र त्वयोक्तं यत्तु (तत्त्व) तामेति
२०
३०९
दत्वा रसात्मकं पानं ३३७ | दत्वाऽर्घ्यपुष्पं शिरसि शिरो०
१६३
२२०
दस्वार्घ्यपुष्पे शिरसि दूर ०
२७०
३२
दत्वा शिरसि चातु
२११
For Private and Personal Use Only
२३९
२७
Page #550
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दत्वाssसनं तु संस्थाप्य
दत्वा साधकमुख्यस्य ददाति तस्य भगवान् ददाति वारणात् सर्व ददाति मर्त्यलोकेऽस्मिन्
ददाति यस्य यत्किञ्चित् ददाति सम्यक् सिद्धा सा ददाति सिद्धिं दिव्यां
ददाति सिद्धिं भौलोकीं
ददात्युत्कलिकां तस्य दद्याच्छान्त्युदकं मूर्ध्नि
दद्यात्पाणौ तु सर्वत्र
दद्यात्पूर्णाहुतिं चैव विशुद्धे
दद्यात्पूर्णाहुतिं पश्चात्कुङ्कुमेन
दद्यात्पूर्णाहुतिं पश्चात्क्षीरे ०
दद्यात्पूर्णाहुति पश्चात्ततः स दद्यात्पूर्णाहुति मन्त्री
दद्यात्पूर्वपरं सूत्रं
दद्यात्समस्तमन्त्राणां
दद्यात्त्रीबालपर्यन्तं
दद्यादभीप्सितं चैव
दद्यादरान्तरालेषु
दद्याद्धृदयमन्त्रेण
दद्याद्विघ्नेशमन्त्र
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२६१ | दान प्रदानं द्विविधं
३३३ दानपूजा यतीनां च २९७
दारुणा मूलरंतु
३४३ | दावाग्निनेव निर्दग्धं ३४२ | दिक्चक्रं भ्रममाणस्य ३०५ | दिक्संस्थितस्य यच्चक्यं
२९५ | दिक्षु पद्मवतुष्कं तु
३५० दिनभो न निरीक्षेत
cara क्षेत्र सिध्य
दधिक्षीरघृताक्तं च
दधिक्षीरानपात्रं तु
दन्तकाष्ठं तु वै भुक्त्वा
दर्पण
दर्भे चर्मणि वस्त्रे वा दर्शयेत्स्थाननिचयं
दर्शयेदेवदेवस्य
दशभिः सास्त्रमन्त्रस्तु दशमेऽहनि मध्याह्ने
दश वामकरे देयाः
दशाङ्गुले नेत्रखण्डे
दशायुतं तु तन्मन्त्री दशाहमेवं निर्वर्त्य
www.kobatirth.org
१३३ |दिङ्मध्येऽप्यथ कुण्डस्य
१८५ | दिनत्रयं यथासङ्ख्यं दिनावसाने सम्प्राप्ते
२२०
३५४ दिवौकसां पुराणां तु
३१३
दिव्यगन्धवहो नित्यं
३१७
दिव्यगन्धानुलिप्ताङ्गाः
३०५ दिव्यालयस्य निर्माण ०
३५२ | दिव्येनानेन रूपेण ३३७ दिशो विरेच्य चास्त्रेण
१०८ दीक्षयेद्विधिना मन्त्री
२३५ | दीक्षयेमेदिनीं सर्वो दीक्षाकर्मणि विस्तीर्णे
१७०
१५० | दीक्षामण्डलवेद्यां तु
३३९ दीक्षावसाने सर्वत्र
१८६ दीक्षितः पाशमुक्तो ३५४ दीक्षितानां द्विजानां च
१०८ | दीक्षितानां महायागे २८७ दीक्षोपकरणादीनां २५७ दीपनैवेद्य पर्यन्तं १८६ | दीपवन्मुनिशार्दूल १७१ | दीपेन मधुपर्केण ८५ | दीप्तचक्रगदापाणि
३१९ | दीप्तिमद्विश्वरूपौ च
१२३ || दुःखत्रयाग्निसन्ताप० १६० दुर्भेद्या दुष्टसङ्घस्य
१८ | दुष्टेन मनसा दृष्ट्वा
८०
३२५
२९४ दूराच पादपतनं
२६१ | दूराच्छ्रवण विज्ञानं
दूरतश्च तदुद्देशात्
दूरतो बान्धवानां च
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४१७
२४७
२२८
१७
३४३
३२३
१६७
१०९
૧૮૬
१३४
३१७
२५३
३३८
३४२
३३२
१६
१४
९३
१५८
१५५
१७३
१९१
१८३
५९
१५२
२७२
२७८
११२
२९
२६३
२८९
३२८
१८३
७१
२८४
३३४
१८५
१७९
३४४
Page #551
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४५
१४८
३२१
س
س
२६८ २०२
س
س
१३४
३६५
देयो भुवनपालश्च
ا
م
१४० २४४
لم
१७९
A
जयाख्यसहितास्थश्लोकानां अकाराद्यनुक्रमणिका दूर्वाकाण्डैरभमानः
१४६ । दोषहृद्दन्त( ? )दन्ते तु दृढव्रतः शुचिश्चैव
युतिः सरस्वती मेधा दृढोत्थवासनानां च
| द्रवचन्द्रोपमं ध्यायेत् दृश्यादृश्येषु भागेषु
द्रवता शैत्यभावाश्च दृष्टादृष्टफलप्राप्तिः
द्रव्यैः पूर्वोदितैः सर्वैः दृष्ट्वाऽप्रस्थं चोरसैन्यं
द्वयोरन्तर्गता संवित् दृष्टाऽन्यस्य समायात
द्वादशाक्षरमन्त्रोऽयं दृष्ट्या सुलक्षणं पात्रं
द्वादशाङ्गुलमानं तु दृष्ट्वा स्वरश्मिखचितं
द्वादशाङ्गुलमानस्य देयं विविक्तबुद्धीनां
द्वादशाङ्गलविस्तीर्ण
२४३ द्वादशार तु तद्वाह्ये देवं चक्रस्थितं चक्र
१४६ द्वादशारं बहिश्चक्रं देवं प्रदक्षिणीकृत्य
२२६ द्वादशेऽभ्युदयं विद्धि देवताऋषिजुष्टेषु
२८९ द्वादश्यां धर्मकामार्थान् देवतायतनारामे
२८४ द्वादश्यां वैष्णवैः साध देवताश्च मुनीनागान्
द्वादश्यां शुक्लपक्षे तु देवतास्तत्र कर्तव्याः
२०५ द्वादश्यां सितकृष्णायां देवदेवो रमानाथ:
द्वादश्यामथ शुक्लायां देवदेहस्थितेनैव
२१५ द्वारत्रयान्वितं चैव देवस्य तन्त्रसारस्य
द्वारदेशात्समारभ्य देवागारात्तु वाऽन्यत्र
द्वारशाखाद्वयं चैव देवा मया पुरा सृष्टाः
द्वारं द्वाराणि वा चास्य देवालोकेन चात्मानं
२१६ द्वारा
द्वाराग्रे मण्डपाश्चात्र देवावतारसमये
१६ द्वारान्मध्यं न सन्त्याज्यं देवासुरास्तथा नागाः
३५२ द्वारेष्वस्त्रं चतुर्दिक्षु देवीनां हार्दकं बीजं
| दावन्यौ पूर्ववक्त्रौ च देवीमन्त्रचतुष्क तु चित्त. २८६ द्वाविंशतिपदैः पूर्ण देवीमन्त्रचतुष्केण मातु.
२५६ | द्वितीय तस्य तद्वीज देवीरूपं तु होमान्ते
| द्वितीयं मूलमन्त्रण देवो रमापतिर्दिव्य
| द्वितीयस्वरसंयुक्तं दकारं देशकर्तृनृपादीनां
" व्योम० देशकालवशाचेव
द्वितीयेन तु रूपेण देशिकानां तु कर्तव्या
द्वितीये दिवसे प्रातः देहेश्वरः स विख्यातः
द्विधाऽनलं समुद्धृत्य देाद्भागद्वयेनाथ
द्विधा यश्चार्यपात्राभ्यां देवाद्रोगातथा मोह.
२७५, द्विमेखलं वा विप्रेन्द्र दोषविघ्नविनाशाय
| द्विरष्टकं तु धर्माद्य दोषविध्वंसकृच्छुद्धं
२३५ द्विरुवारप्रयोगेण
१८दार
३५३ २२२
२००
२०८
२००
१२२
३०१
२६३
१०९
२४५
१५१
११४ १६७
For Private and Personal Use Only
Page #552
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
द्विविधं च क्रियाज्ञानं
द्विविधास्ते तु विज्ञेयाः द्विदूषकधा च शिरसा
द्विहस्तं चतुरस्रं तु
द्विहस्तं शाश्वतं पद्म
नात्मक मार्गों
हुलं चाथ भागस्य मुलं चिबुकं विप्र
लेन तु विस्तीर्ण
धनं समा
धनकामस्य धनदा
धनादिकं प्रयच्छन्ति
यत्नेन
धनाभिमानसक्तानां
धन्यः कृतार्थी विमलो
धराधरं द्वितीयं तु
धरेशं केवलं दद्यात्
धरेशश्च गदध्वंसी घर्तोऽजितोऽमृताधारः
धर्मसंस्थापनं चैव
धर्माद्यस्य चतुष्कस्य
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३१, धूमधूसरवर्णाभा
३६१ धेनुं प्रमादतो हत्वा
३३९
१९९
१९१
ध्याता भगवती ह्येषा
२१५ ध्यात्वाऽऽकृष्टश्च वित्तेशः
१४० | ध्यात्वा ज्योतिर्भुवोर्मध्ये
२०० | ध्यात्वा तत्र स्थितं देवं
धारयन्तं स्वमात्मानं
धारयेत्पूर्व विधिना
धारयेद्यो महामन्त्रं धाराको सङ्कीर्ण
धातुद्रव्यस्य चाभावात्
धात्रीफलप्रमाणां वा
धात्री फलानां गर्भेण
धात्रीफलैर्वा सरसैः धान्यं गजाश्ववासांसि
घामत्रयस्य मुद्रेषा धामावस्थितपञ्चा
धारणा तु ततो धार्या
धारणात्स्मरणाद्ध्यानात्
धारणा द्वितयेनाथ तीर्थस्य
धारणाद्वितयेनेव अग्नीषोम ०
धाराधरद्वयोपेतं धिया च सम्म रिच्छनं धूपदीपादिकं सर्व
ध
www.kobatirth.org
२०१ | ध्यात्वा तु सकलं शिष्यं
ध्यात्वा तोयं घटान्तस्थं
ध्यात्वाऽथ विभवं सर्व
२५०
३५७
३२४
३४०
११
३३६
५१
३३५
६१
३०
७५
२०४
१४७
१२५
१४६
२८७
७६
६७
ध्यातव्याः पुरुषाकाराः
ध्यातव्याः साधकेन्द्रेण
३६०
२९६
८२
११२
८९
३२१
३१५
ध्यात्वा दक्षिणपाणिस्थं
ध्यात्वा देवं ज्वलद्रूप
ध्यात्वा पद्मदलान्तस्थं
ध्यात्वा परित्यजेद्देहं
ध्यात्वा मन्त्रं सहस्रांशुं
ध्यात्वा मन्त्रेश्वरं क्षिप्रं
ध्यात्वाऽऽह्लादकराकीर्ण
ध्यात्वकैकं स्वमन्त्रेण
ध्यान तेजोदकेनाथ
ध्यानमेवं समुद्दिष्टं
ध्यानयुक्तं द्विजश्रेष्ठ
ध्यान विज्ञान मन्त्रायैः
ध्यानस्नानमथो वक्ष्ये
ध्यानाख्यं निष्कलं शुद्धं
ध्यानोक्तां कल्पयेन्मूर्ति
ध्यानोत्थं निष्कलं सम्यक्
ध्यानोपेता द्विजश्रेष्ठ
ध्याये चम्पकवर्णाभं ध्यायेत्परिणतं पश्चात्
ध्यायेत्सङ्कर्षणं देवं
ध्यायेद्धयाता धरान्तं च
ध्यायेद्विलुप्तशक्तिं च
ध्यायेद्वैद्विभुजं ह्रस्वं
ध्वस्तायुधं करोत्याशु
८२
५५ नकारं केवलं चाथ
न
८९
न कोऽपि तत्त्वतो भक्तो १६९ | नक्तमास्ते त्वसामर्थ्यात्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४१९
१२१
२८३
११९
४७
૬૪
૨૪૮
३६३
८३
१७७
३३७
८९
३०९
८६
३३६
३६३
१२१
२९१
२६२
१०४
९१
३६१
१२३
२६६
er
२१५
१०१
२३४
१४८
६३
८९
११९
१६७
२९२
६१
३२६
२४१
१४
१७९
Page #553
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
जयाख्यसंहितास्थश्लोकाना अकाराद्यनुक्रमणिका.
३२८
१४२ १४४ ३४१
१८७ १९.
११.
१९७
१६१
१७
२०२
३४२
नक्तोपवासपूजायां नखप्रहरणाश्चैव नखाद्यामणिबन्धान्त न चापि चोदितं चैव न चापि साधकवरः न चास्य सदृशो मन्त्रो मन्त्रराजस्य न चास्य सदृशो मन्त्रो मन्त्रैः न चेवेह स्थिरा न चोपसंहतो यावत् न जानाति समाधिस्थः न तत्र देविको बाधः न तमाज्ञापयेन्मोहात् न तस्य विदितश्चाई न तस्य शास्त्रं वक्तव्यं नतिप्रणवमध्ये तु न तेन मन्त्रो वक्तव्यः न त्वया साभिमानेन नत्वाऽवनिं शनैर्वित्र न दंशमशकाकीर्णे नदीः सन्तरतस्तस्य न प्राप्नुमो धृतिं तत्र न भयं विद्यते तस्य नमः कनकगर्भाय नमः सकलकल्याण. नमः स्वाहा ततो वौषट् नमस्कारान्वितं मन्त्रं नमस्कारान्वितः प्रोक्तः नमस्कृत्य यथान्यायं नमस्तेऽस्तु हृषीकेश न मारणं तु मन्त्रण नमो नमः पदं दद्यात् नमो नमः पदं पश्चात् नमो नमः पदोपेतं नमो नमस्ततः स्वाहा नमोऽन्त प्रणवाद्यं च बीज नमोऽन्तं प्रणवायं तु हन्मन्त्रं न यज्ञवेदाधिगमः न याति यदि वे मोह
२५१। नयेत्तच्चानयेद्विप्र
नरसिंहादयो वक्त्राः नरेन्द्रमखिलं तत्र नरोऽथ भुवनारूढः
नरो नारायणः २९८ न लोभेन न रागेण
नवधा त्रिविधेनैव नवधा वा मुनिश्रेष्ठ नवनाभौ परां सिद्धि | नवभिः स्वप्नभूमिष्ठो नवमाद्वत्सरादूर्व नवमे तु महातत्त्वे नवमेऽह्नि ध्वजारोह नवाक्षरो ह्यय मन्त्रः नवाङ्गुलप्रमाणेन नवानप्राशने चैव न विद्मः किं भविष्यामो न विप्रमानभावत्वं न वेत्ति परमाहादं
| न वेत्ति पार्थिवं गन्धं ३१८
| न वेत्तुं प्रभवेदन्यो | न शक्यतेऽभिभवितुं | न शङ्खपद्मचका नश्यत्याशु द्विजश्रेष्ट नश्यन्ति करिणो मत्ताः नश्यन्ति हिंसकास्तस्य
न स सिद्धिमनुप्रापत् २६१ न ह्यस्यान्तोऽस्ति १२४ नाकाशं कुत्रचिद्याति
| नागकेसरगन्धानां
नागरोदकमन्यस्मिन्
| नागा विद्याधरा यक्षा २४४ नागाश्च महिषा दान्ताः २४७ नाडीदशकमाश्रित्य ६. नाधिकारी ह्यनुष्ठाने | नानया तु विना कार्य
नानादेशविभागोत्यं ३५, नानामेदेन भेदानां
१५
३५९।
३१९
१७१
३५५
Cn
२१० ३३३ ३३८
१५
For Private and Personal Use Only
Page #554
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकाना अकाराद्यनुक्रमणिका.
४२१
१२२
८०
३२०
२८२ २३६
२५१ २२९ १८५ २६५
२७०
११७
नानावर्णकसंयुक्तः नानाविलेपनाङ्गं च नानाविशेषलक्ष्मीभिः नानाविहगसम्पूर्ण नानाश्चर्यसमायुक्ते नान्तोऽस्ति पद्मनालस्य नान्यदर्शनभक्तानां नान्यदर्शनसस्थानां नाभिनेमिविहीनं च नाभिमानाश्च वे बाह्मा नाभिमेट्रान्तरे चैव नाभिमेदान्तरे ध्यायेत् नाभौ क्षीरार्णवं ध्यात्वा नाभौ जघनमध्ये वा नामगोत्रादिना प्राग्वत् नामधेयाख्यसंस्कारे नामनाशो भवेत्तत्र नाम्ना पितामहीयेन नारसिंहेण चोप्रेण नारायणः परं ब्रह्म नारायणागमज्ञे तु नारायणात्मकं मन्त्र नारायणाय बुद्धौ तु नारायणैकचित्तस्य नार्चन विहितं विप्र नाशिष्याणां च वक्तव्यं ना(बा)स्तिकानां च भक्तानां निक्षिपेद्भुमिमध्ये तु निक्षिपेद्वनभूमौ च निक्षिप्य गोव्रजस्यान्तः निक्षिप्य पर्वताग्रे वा निक्षिप्य मुखमध्ये तु निक्षिप्याधोमुखेनैव निक्षेप्या मणयस्तस्मिन् निखिलं सम्प्रयच्छन्ति नित्यनैमित्तिके होमे नित्यपूजाभियुक्तो यः नित्यमभ्यस्यति त्याग
११० | नित्यमेव प्रयुञ्जीत ११८ | निधाय गोमयं दर्भान्
निधाय भूमौ तन्मध्ये ३१४ निधिपौ शङ्खपद्मौ च
निधीनथाक्षयान् शश्वत् २३ निधीश्वरस्य शङ्खस्य ३४० | निन्दनाद्वैष्णवानां च १५४ निमजतो भवाम्भोधौ
निमजनं ततः कुर्यात् निमीलिताक्षोपविष्टः नियमस्थस्य भगवन् नियुक्तादच्युतश्रदी नियोजनादि वै कुर्यात्
नियोजयेत्ततो विप्र २६४ नियोज्य पूर्णया चाग्नौ
निरम्बुनाऽथ वै दध्ना निरम्मयं जगत्कृत्वा
निरीक्षते जपनमन्त्री २६८ निरीक्षमाणं च विभोः
निरीक्षमाणा वदनं | निरीक्षमाणो गगनं
| निरीक्षमाणो दिक्चक्रं १६० निरीक्षेत ततो बिम्ब २७६ | निरीक्ष्य पूर्ववत् प्रोक्ष्य २२८ निरीक्ष्य सकलं सम्यक
| निरुद्धं सन्धिमार्ग तु
निर्गत्य स्नापयेद्भक्त्या ३३४ निर्जित्य न्यायतस्त वै ३२१ निर्झरस्याम्बुसंक्षोभं ३१४ निर्झराम्बुयुतं स्थान ३०५ निर्मलं वारुणं विप्र ३३० निर्मलं स्फटिकं यद्वत् ११५ निर्मलस्फटिकप्रख्यं १२६ निर्मळे दर्पणे यद्वत् ३४९ निर्मलो द्रव्यसङ्घश्च १३५, निर्मोचनार्थमेकोऽपि १८५ निवर्तते सदाशब्दः १८८ निवर्तनेन जिह्वापात्
२११ १७४ ११३
२३२ ३००
११२
For Private and Personal Use Only
Page #555
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२२७ १४४
१३.
२९१ ३०७ ३२९
२३७
२३५
२९९ १०३ ११८
३६५
-
निवर्त्य नियमाख्यं निर्वर्त्य मण्डलं सम्यक् निर्वाणे तु निरातङ्के निर्विकारशरीरं च निर्विघ्नेन भवेन्मोक्षो निर्विवेकोऽथ रज्येत निवर्तन्ते जपध्यानात् निवेदयन्ति तत्सर्व निवेदयन्ति सर्वस्वं निवेदयेत्ततो विप्र निवेदित मया यत्ते निवेद्य चान्तरा तानि निवेद्य पात्रतः कृत्वा निवेद्य प्रणतो मूर्ना निवेद्य हविषा पूर्ण निवेशयामि ते यावत् निवृत्तकामधर्मासु निवृत्तेऽभ्यागते धर्मे निशाक्षये तु शयनात् निशाम्बुकणसङ्काशमियत्ता. निशाम्बुकणसङ्काशं स्वच्छंदं निःशेष रत्ननिचयं निःशेषेण च तद्योगं निषेधान्मधुमासाभ्यां निष्कम्पबोधसामान्य. निष्कलं केवलं शुद्धं निष्कलं मन्त्रनाथं तु निष्कलं लययागेन निष्कलं वर्णमेकं तु निष्कलस्य च मन्त्रस्य निष्कलस्याविकारस्य निष्कलाधिष्ठितं ज्ञेयं निष्कलेन स्वरूपेण निष्कामो वा सकामो वा निष्पन्नस्य च ते सर्वे निष्प्रपञ्चे परे मन्त्रे निस्तरमा परा शक्तिः निस्तरले मुनिश्रेष्ठ
३१। निस्सारे सति वै पीठे १८५ निस्सतस्य च वै गर्भात
| निस्सृता मन्त्रजननी नीरजीकृत्य तत्पश्चात् नीलकौशेयवसनं | नीलजीमूतसङ्काशं | नीलाम्बरधरं कृष्णं | नीलोत्पलाभातुल्येन
| नृकेसरी समायाति १२० | नृपादिशूदपर्यन्तं
४० नृपे सहस्रगुणितं १०२ नृसिंहकपिलकोड. २३३ नृसिंहकोडमन्त्राभ्यां १०२ नृसिंहपूर्वमन्त्राणां २३३ / नृसिंहायेति च पदं
नेत्रनासाननाख्यस्य ३११ नेत्रमन्त्रं त्रिधा दद्यात्
नेत्रमन्त्राभिजप्तेन | नेत्राभ्यां विन्यसेन्नेत्र. .२ | नेत्राभ्यामन्तरं विद्धि
नैकवस्त्रेण वै यस्मात् | नैतस्य सदृशं किञ्चित् ३० | नैवेद्य विविधं शुद्ध २७९ नैवेद्यधूपपात्रायः २१६ | नैवेद्यविविधैश्वाथ ९१ | नैष्ठिकानां तथा स्त्रीणां १४८ नोद्वेग साधको याति
| नोपचारमयी कार्या ३६२ | नोपचारिकमन्त्रान् वे
न्यसेत्तस्यानन्दयुतं न्यसेदृदादिकं प्राग्वत् न्यस्य चेष्ठा व हृदये न्यस्य तत्कर्णिकायां तु न्यस्य तन्तिमन्त्रांच न्यस्य पाणी तथा देहे
न्यस्यासनं ततः शिष्यः ९२ न्यायतः प्रतिपन्नेषु १७८ न्यायोपायविधिप्राप्त
.
.
२०२
३२३
१०२
१२४
२१३
१५४ १९७
२६०
२९९
६५
३२१
३२९ ३४४ १९५ ३४० २४९
For Private and Personal Use Only
Page #556
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसहितास्थश्लोकानां अकाराद्यनुक्रमाणका.
४२३
१८० १८४
न्यासं रस्नादिकं कुर्यात् न्यासं षडङ्गकं कृत्वा न्यासमनशरीराणां न्यासाद्रयानात्तथा भावात् न्यासो हृत्पद्मयागश्च न्यूनाधिकनिमित्तार्थ
११
२१८ १८१
३१५
२४१
mM
३
७०.५ mmy
२१५
२४३
.
4
१८६
२२१ । पठद्भिर्माङ्गलीयानि ३५६ | पठनं श्रवणं कुर्याच्छास्त्र.
| पठनं श्रवणं कुर्यात् सततं | पठ्यमानेषु धाताऽयं पताकामिवितानश्च पतिशून्या च या नारी
पत्रषट्के षडङ्गं तु २४४ पत्रेष्वङ्गानि चालिख्य
पदं तदादिसिद्धेभ्यः पदं नारायणायेति पदं निशितयोणाय पदं मन्त्रगणं चातो पदं यदात्मना विप्र
पदं वत्सलमादाय २५२ पदद्वयान्ते तदनु
पदमासादयपदं पदे पदे स्मरंश्चास्त्र पद्मकुम्भकरां लक्ष्मी पद्मगर्भनिभाः पद्मगर्भप्रतीकाशा पद्मगौरप्रतीकाशा पद्मवक्राङ्कित दिव्यं पद्मनालं समाश्रित्य पद्मवीजैश्च शबैश्च पद्ममष्टदलं कृत्वा पद्मरागाच वैर्यात् पद्मशङ्खगदाचक पद्मसन्धिस्थसूत्रेण पद्म...सप्रयोगेण
पद्मसूत्रप्रतीकाशा १५७
पद्मसौभाग्यसर्वस्व २०१ पद्माः कार्याः प्रयत्नेन २७७ पद्मादींश्च ततः प्राग्वत्
पद्माय च नमश्चान्ते ४२ पद्मासनेनोपविष्ट
| पद्मासनोपविष्टाश्च १८२/ पन्थानं नन्द
| पन्थानं माधवारूढं २८० पयोमधुघृतातैस्तु
पकार केवलं दद्यात् पकारश्च तकारश्च पक्वकर्मरसानां च पकमृत्कर्पराणां तु पक्षमासायनान्दाद्या पक्षिराजस्य मुद्देषा पञ्चकालरतश्चैव पञ्च कालास्त्वयोद्दिष्टाः पञ्चगव्यमथो दद्यात् पञ्चगव्येन संसिक्ते पञ्चधा भूमिकाः कुर्यात् पञ्चमं योगधात्रा तु पञ्चमेऽहनि देवेशो पञ्चमो योगसंज्ञोऽसौ पञ्चम्यां द्रव्यसिद्धिं च पञ्च योगरताद्यास्तु पञ्चयोजनविस्तीर्ण पञ्चरङ्गण सूत्रेण पञ्चरात्रेण कृत्स्नस्य पञ्चरेखान्वितं कुर्यात् पञ्चविंशतितत्त्वेषु पञ्चविंश(ति) कोष्ठानि पञ्च वैखानसान्ताश्च पञ्च शब्दादयश्चान्ये पञ्चाङ्गुलप्रमाणेन पञ्चायुतप्रमाणेन पञ्चायुधोल्लसद्वाहुः पश्चार्णानां तु पञ्चानां पञ्चत्र बुद्धिपूर्वास्ताः पटहै शङ्खशब्दैश्च पटे बिंबविधानं तु पदः कासकौर्णश्च
१२१
१२६
११८
३४२
११७ ११८
२४२
For Private and Personal Use Only
Page #557
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
८३
१५८ १६४
२९
१७७
१५१
२७३
१३८
२४२
३६०
१८
३१५
२०२
४२४ जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. परं भवहरं पुण्यं
९३) परिधाय ततो विप्र परदेहप्र(वे)शे च
परिवार विना मन्त्रैः परप्रकृतिसंवं
परिवारयुतं पझे परमं पुरुषं दृष्ट्वा
परिवारान्विता दवी परमात्माऽथ सूक्ष्मस्थः
परिवषप्रयोगेण परमात्मानमन्ते च
परीक्ष्य तनियुक्तांस्तु परमात्मानमुद्धृत्य अन.
परेणाधिष्ठितं सर्व परमात्मानमुद्धृत्य द्विधा
परेणानन्दरूपेण परमामृतसंक्षु
परे प्रागुक्तरूपे तु परमूर्त्यन्तरेणैव
परोक्षतो विपनानां परमेश्वरयुक्तन
पर्यग्निकरणं कुर्यात् परमेश्वरशब्दं तु
पर्यई कमलं वाऽपि परमेष्ठी ततः पूज्यः
११४
पर्यायेणैव देवेशं परः शक्तयवसानस्तु
पर्वतापस्थितो मन्त्रं परसूक्ष्मविभागेन
पर्वार्धन नखः कायः परसैनिकपूर्वो
पल्लवैः फलमूलेश्व परस्थूलमिदं विद्धि
१५६ पवित्रं स्रग्धरारूढं परस्परं तु दूरस्थौ
३१२ पवित्र ऋतधामाऽथ परस्परजडानां
पवित्र तु प्रत्येक परस्परमणीनां तु
पवित्रकद्वयं तत्र परस्पराभावेन
पवित्रकावधरूच 'परस्परानुभावेन
पवित्रकोपसंहारः परस्वादरहिंसा च
पवित्रमनलारूढ़ परां प्रकृतिमादाय
पवित्रस्य फलं शश्वत् परागतिर्या सर्वेषां
पवित्रारोपणाद्विप परात्परं मन्वपदं
| पवित्रः पानकोः परानन्दश्च समता
४२ | पश्चात् सन्तर्पयेत् परामृशन् जगत् सर्व
पश्चात् स्नानादिकं परिचर्यासु तत्रासु
पश्चिमाभिमुखो विप्र परिजप्यं द्विजश्रेष्ठ
१९१/ पश्यत्यमलवदृष्टया परिजप्य तु पुष्पाणि
२८९ / पश्येद्भूमिगतं सर्व परिजप्य सहस्त्रं तु
३०५/ पश्येन्मन्त्रमय बिवं परिजप्याथ बहुशो
४. पश्येत् स्वगतं मन्त्रं परितश्चार्धभागेन
२०८| पाकः प्राप्तिरिति परितः शोधयित्वा वै
२०७॥ पाश्चरात्राह्वयं परितुष्टाऽस्मि ते सम्यक्
३१९ पाश्चरात्रिक परितुष्टेन सततं
१८९ पाठयेच्च यती परितोषं परं यातः
२१ पाणितत्त्वे भवेन्नेत्र
२३९
१२७
२३० २६७ २३५
२३२
३०४
२३९ २३० २१८ १३२ २७५
१२ ३२५
MANG
१
३२३
२२४
२१९ १५७
For Private and Personal Use Only
Page #558
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पाणिना त्वपसव्येन
पातयेत् सृष्टिमार्गेण पातालसाधनार्थं
पाताले वा महीपृष्ठे
पाति यस्मात् सदोषं
पात्र करतले धृत्वा
पात्र पूर्णेन्दुवत् ध्यायेत
पात्रद्वयस्थितं तेजः
पादं पदातयन्तौ
पादपश्च यथा भौमैः
पादप्रदेशिनी कार्या
पादहीनं पुरः पीठं
पादहीना कनिष्टा स्यात्
पादादि क्षाल्यमेकेन
पादाभ्यां गन्धसंज्ञं पादुके आनं
पाद्येनार्येण पुष्पेण
पापानामप्यनेकानां
पार्थिव्या संस्थित०
पालनात्समयानां
पालयन् गुरुगेहाच
पाशमुद्रा भवत्येषा
पाशाङ्कुशधरा देव्यः
पाशाङ्कुशधा
पाषाणपादपानां तु
पाहि पाहि त्रिलोकेश
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२५८ | पीठब्रह्मशिलारत्न •
पीठमजलिना
पीठश्वोऽथ विन्यस्य
पीठस्थं भोगयागेन
पिण्डपातो ह्यवश्यं स्यात
पिण्डाक्षरमिदं विप्र
www.kobatirth.org
पिण्डिका चतुरश्रा तु पितुः पंक्त्यवसाने तु पितृमन्त्रेण तदनु पितृसन्धान सिद्धयर्थ
पित्रन्तं च गणेशाद्यं पिधाय पात्रैः सुदृढैः पिबेदं सुशुभं पानं पीठं देर्येण वै कुर्यात् पीठन्यासकमेणाथ
पीठपादचतुष्के तु
१७८
१२६
२९४
२३८
१२४
२५९
११२
२९१
१०४
२०२
२०५
२०३
..
१६७
२६७
२१८
२८१
३६४
१८१
૧૮૪
पीठीयमन्त्रसंघ
पीठोच्छ्रायात्तु पादेन
पीतं वा सुखितं सूत्रं
पीतवस्त्रं चतुर्दंष्ट्रं
पीतांबरधराः सर्वाः
पीतांबरलसन्नाभिः
पीतेन पीठकोणेन
पीतैः सिद्धार्थचैव
पीत्वा रसायनं दिव्यं
पुण्डरीकस्ततश्चक्री पुण्डरीकस्य मध्यस्थं
पुण्डरीकाक्षशब्द तु पुण्यकोटिविमाने
७३
સટ
पुण्याह जयघोषेण
पुत्राणां स्मृता दीक्षा
पुत्र सिद्धाऽस्मि मे
पुत्राः शिष्यास्तथा भृत्याः
पुनरादिक्रमेणैव
३०९
पुनरेवोत्थिता वाणी पुमान् गोप्तारमव्यक्तं पुमानीश्वरतत्वात्तु ३२४ | पुरन्दरपुरान्तस्थं २३६ | पुरप्राकारसुसरित्
३६४ पुरा कृतयुगे
५१ | पुरा तत्रिगुणं
१३५ | पुरा ध्यानक्रमेणैव
२५६ पुराऽनिरुद्ध ०
२५७ पुराऽनेन विधानेन २६३ | पुराऽस्यैव परा मूर्तिः
६३ पुरा हते च पात्रस्थे
२३३ | पुरुषं प्रथमे तत्वे
३१८ | पुरुषाकृतयस्त्वेते
२०६ पुरुषेश्वरमस्याथ २१४ पुष्टिरुत्पद्यते शश्वत् पुष्पपत्रसमाकीर्णे
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४२५
२२७
९८
२२३
२२५
२२५
२०५
२६८
१५२
३०७
१२
११०
३२३
२९३
६२
१९४
२४३
१३
२१३
१६०
३०२
१६४
६४
३
२४८
१७६
३३४
&
१
२३०
१३७
३५१
१०७
५६
१३८
१६१
९७
५२
२९२
३१४
Page #559
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसहितास्थलोकानां अकाराद्यनुक्रमणिका.
२३१ ३५९
८८
१४२
२६१ ३०४ १९१ २३६ १७६ १७८ २७५
११३
१४५
२८८
२११
पुष्पपूजापनयनं पुष्पमण्टप. पुष्पमालाकृतौ पाऽथ पुष्पाभरणवासोभिः पुष्पायॆतोयहस्तश्च पुष्पाज़धूपै. पुष्पायेलेपन पुष्पै पेन दना पुष्यरागमतश्चैव पूजनं कमलादीनां पूजनं च यथाशक्ति पूजनं प्रारमे० पूजयत्ययंपुष्पा. पूजयन्तं स्वमात्मानं पूजयेद्वत्सरं यत्तु पूजयित्वा ततो देवं पूजयित्वा तु मनसा पूजयित्वा तु हृत्पद्ये पूजयित्वा यथान्यायं पूजयेच स्वमन्त्रेण पूजयेदुपविष्टांश्च पूजां कृत्वा तथा होम पूजां कृत्वाऽथ पुष्या. पूजा कार्या विधानेन पूजाऽमिहोत्रपर्यन्तं पूजादौ सर्वकार्याणां पूजाद्रव्यं समस्तंच पूजाधिकारशास्त्रं च पूजान्यासप्रयोगेण पूजामाप्नोति पूजावसानकाले तु पूजितं तर्पितं विष्णोः पूजितः संस्मृतो ध्यातः पूजितां धूपितां लिप्तां पूरकादिविभागेन पूरकेण द्विजश्रेष्ठ पूरकेणोपमृत्याथ पूरणीयाऽस्य चाकांक्षा पूरयित्वाऽअहिं पात्रं
२३८ | पूरयित्वामसा कुंभ १४ | पूरयेद्न्थयोर्मध्ये ११० | पूरयेत् सकलं बात्यात
पूर्ण नानाविधैर्गन्धः
पूर्ण शशाङबीजं च २६९ | पूर्ण हृदाऽम्भसा कृत्वा
णचन्द्रोपमं पूर्णपात्रान्वितं
पूर्णभावं नयेच्छीघ्र १०३ पूर्णो वै पद्मपत्रेण १७९ पूर्णाहुति तदन्ते
पूर्णाहुतिप्रदानेन २५२ | पूर्णेन कलशेनाथ २३४ | पूर्व तं च स्मरेद्वहिं २९७ | पूर्व मन्त्रगणं न्यस्य २२५ | पूर्वजन्मार्जितस्यैव ३५० | पूर्वपत्रात्समारभ्य ३५. | पूर्वबीजं हि यञ्चास्य २६९ / पूर्ववन्चिरसंयुकं १२८ | पूर्ववत्सन्धिमार्गेण २५८ | पूर्ववद्वारयागं तु १३२ | पूर्ववद्ब्रह्मरन्ध्रेण १६२ | पूर्वादिक्रमयोगेन १८७ पूर्वे प्रत्यक्मुखं कृत्वा १८६ पूर्वोक्तं विग्रहन्यासं
९३ | पूर्वोक्तक्रमयोगेन २७३ | पूर्वोक्तभ्यानयोगेन १९५ पूर्वोक्तेन......तत्र अनार्दनं ३३९ पूर्वोक्तन......देवं जनार्दनम् ३२७ | पूर्वोक्तेन विधानेन किञ्चित २३९ | पूर्वोक्तेन विधानेन पूजयेत् १८४ पूर्वोक्तेन विधानेन हयागे
५२ | पूर्वोत्तैरथ गायत्र्या १२२ | पूर्वोदितक्रमेणैव १२० पूर्वोदितेन विधिना १०१ पूर्वोपकरणेनैव १३७
पृथग्यागे समस्ते वा १८५ पृथग्रूपं तथैक्यं च २६१ पृथ्वीकाग्निमरु.
३०. १९८ १३५ १२४ ११६ २१८ २७२ २१७
२८९ २६२ २९३ ३१३ २१०
१९२
For Private and Personal Use Only
Page #560
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाक्ष्यसंहितास्थलोकाना अकारायनुक्रमणिका.
६८
१७८
२७०
G
२६१
पृथ्व्यप्तेजोऽनिलाका. पृष्ठं पृष्ठस्य लमं पृष्ठलगौ करौ कृत्वा पृष्ठे तु मुष्टिबन्धं पछेन लङ्घनं यस्मात् पृछे नाभौ तथा कव्या पृष्ठेऽस्य दक्षिणं दद्यात् पृष्ठे स्यादक्षिणे हस्ते पौत्रदीपकपद्माक्ष. पौष्करार्थविवृत्यर्था प्रकटीकुरुते शश्वत् प्रकाशयति यो मोहात् प्रकाश्यं ज्योतिषां प्रकृतिः पुरुषश्चैव प्रकृतिर्थक्षरे शोध्या प्रक्षाल्य गन्घतोयेन प्रक्षाल्य च तमनेण प्रक्षाल्य चार्च्य शिरसा प्रक्षाल्य पाणिपादं तु प्रक्षाल्य बहुशोऽस्त्रेण प्रक्षाल्यालिप्य च ततो प्रक्षिपेत्सैन्यमध्ये च प्रक्षिपेद्गगने तद्वत् प्रक्षीणदिनवेलायां प्रख्यातौ कामतो लक्षः प्रचण्डकिरणबातः प्रचण्डानां मनुष्याणां प्रचलत्पूर्णचन्द्राभा प्रजप्य......शिखामंत्रण प्रजप्य......सिद्धार्थक प्रजन्य तिलकं कृत्वा प्रजप्य महिषाक्षं तु प्रजप्य शतवारंतु प्रजप्यामळकं बिल्वं प्रजप्योपलखण्डं तु प्रज्वलन्तं प्रपश्यन्ति प्रणतातिहरं नाथ प्रणतातिहरो देवो
८६ प्रणतातिहतो मन्त्रे १२० | प्रणतं चोद्धरेत्पूर्व
प्रणवं प्रणवान्ते च प्रणवं विश्वरूपाय प्रणवग्रथितं नाम प्रणवत्रितयान्ते तु प्रणवद्वितयं व्यापी प्रणवस्त्वं त्रिमावश्च प्रणवादिनमोऽन्तं प्रणवादिनमोऽन्तैस्तु प्रणवान्ते त्रिधा योज्य प्रणवान्ते ध्वनिर्येषः प्रणवान्ते शिखाबीज प्रणवेन ततः कुर्यात
प्रणवेन तु नाभिस्य १२४ प्रणवेन स्वनाम्ना च २२१/- प्रणवनाभिधानेन २१२ प्रणवो विन्दुसम्भिन्नः
प्रणष्टवेदधर्मोऽहं १९९ प्रणीतापात्रमापूर्य
| प्रतापी जयभद्रश्व २९५ प्रतिकर्म ततः कुर्यात् ३०६ प्रतिपत्पाणमास्यो च १७९ प्रतिबिम्बति व यस्मिन् २७०
प्रतिमां कारयेद्वाऽथ ११२ प्रतिमाकिङ्किणीसंस्थो
प्रतिष्ठाप्यासने पूर्व १२८ प्रतिष्ठितस्य वै पश्चात्
प्रतिष्ठितेन विप्रेन्द्र
प्रतीक्षेलमकालं तु २९० प्रत्यक्वेतनमाश्रित्य
प्रत्यग्भागात्समारभ्य
प्रत्यग्दे चैत्रमासे तु ३११ प्रत्यहं पूजनार्थ यः ३२५ प्रत्यहं मुनिशार्दल
प्रत्यहं रात्रिकाले तु | प्रत्याहरेत्सदा चित्तं १० प्रत्याहारं ततः कुर्यात्
GANA
१६३
२१९
१८० १२. १११
२८६
३०५
२५६
२२६
२२१
१३६
३१.
१८५
२८३
For Private and Personal Use Only
Page #561
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थलोकाना अकाराधनुक्रमणिका.
१४३
१५१
३२४
२२६ ३२३
२९८
५३
१२८
प्रथमस्यासने योज्यं प्रथमा समयज्ञानां प्रथमे पर्वणि प्राप्त प्रदक्षिणक्रमेणैवं प्रदक्षिणगणोपेतं प्रदक्षिणे च प्रागादौ प्रददज्जलमक्षय्यं प्रददात्यचिरायद्वै प्रदद्याच्छक्तिपूर्व च प्रदद्यान्नेत्रयुग्मे स्वे प्रदद्याल्लेपनं विप्र प्रदीपं च तथा धूपं प्रदीपाच्च यथा गेहे प्रदेशिन्या ततो विद्धि प्रदेशिन्यादितो हस्ते प्रद्युम्नस्तु विशालाक्षः प्रद्युम्नात्मनि संलीनं प्रद्युम्नेन त्वहकारं प्रधानं कण्ठकूपे तु प्रधानं गोपनोपेतं प्रधानं च तथोद्दाम प्रधानं च भ्रुवोर्मध्ये प्रधानं मध्यमेनैव प्रधानपुरुषेशाख्यं तथाऽन्यत्
प्रणव. प्रधानमथ सत्यायैः प्रधानमनलारूढं प्रधानमन्त्रपूर्वा ये प्रधानेन तु शुद्धन प्रधानेन द्विजश्रेष्ठ प्रधानोऽथ ध्रुवोरस्थो प्रपितामहनाम्ना तु प्रपूज्य तां समादाय प्रपूज्य पूर्वविधिना प्रपूज्य विष्वक्सेनं च प्रफुल्लपादपः शाली प्रभाचक्र तु तदधः प्रभाते च प्रवासे च प्रभाते बोधयेच्छिष्यान
२४५ | प्रभा दीप्तिः प्रकाशा व १५९ प्रभा यस्य च कालामिः
| प्रभावान्मन्त्रनाथस्य १६२ प्रभावान्मन्त्रराजस्य २०९ प्रभासादिषु तीर्थेषु २५८ | प्रभुत्वेनाभिषेक्तव्यं ३१९ प्रभूतदीप्तिच्छुरित २५४ प्रभूतमिन्धनं शुष्कं
प्रभूतानां च भूतानां
| प्रयच्छति सदाऽऽरोग्यं २२३ | प्रयच्छत्यचिरेणेव २३३ | प्रयच्छत्यणिमादीनि १६६ प्रयच्छत्यतुला
प्रयच्छन्ति सदाऽऽकृष्टा ३०१ प्रयच्छ मन्त्रजापार्थ
प्रयतायां तु जायायां २६५ प्रयत्नकृतशह्वानां १६. प्रयत्नेन दिनात्तस्मात् ३६४ | प्रयाति दूरतो वेगात ३१० | प्रयात्यर्कपदं वेगात् ३०७ प्रयायात्कुण्डनिकटं १६८ प्रयायाद्भगृहं विप्र
प्रयायाद्विजनस्थानं १५५ प्रयायानिर्जनं स्थान १३६ | प्रयुक्तः पूर्वविधिना १६० प्रवक्ष्यामि समासेन
प्रवर्तितं तथैवतत्
प्रवाहमौदकं यद्वत् १७४ प्रविभागो न जायेत
प्रविश्य क्रीडते सम्यक् ३१० प्रविश्य यागभवनं २५६ प्रविश्य यागसदनं ३४५ प्रविष्टां भगवद्वक्त्रे २२७ प्रशस्ततरुशाखाभिः २२७ प्रसन्नः कस्य भगवान्
प्रसन्नः पूजितो दद्यात्
प्रसन्नरश्मिजालेन १८. प्रसन्नश्वाभिषिञ्चेत १७१ प्रसन्नस्त्वप्रसनो वा
२८७ ३२० ३४५ १६६ ३२१ ३१२ ३२५ ३४४ १०८
१६.
२९
३२४ १८२ २३४ १२४ ११०
१८३ ११९ १८८
For Private and Personal Use Only
Page #562
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
४२९
१४३
११८
११६
२५
२
१८४ २७२ २२३
प्रसनस्थिरतां याति प्रसन्नास्यः कृतन्यासः प्रसादमेति वै क्षिप्रं प्रसादाभिमुखेनाथ प्रसादीकरणं चैव प्रसादीकरणं घेतत् प्रसारयेदनामां च प्रसार्य चाग्रतो लग्ने प्रसार्योर्ध्वस्थितं सूत्रं प्रसीद ओं नमस्यान्ते प्रसृता अङ्गुलीः सर्वाः प्रहरन्त्यनिशं तच्च प्रहारभूतलं हन्यात् प्राकर्मपरिशुद्धं तु प्राकृतं पौरुषं चैव प्राक्रमेत्परमात्मानं प्रागरादिक्षकारान्तं प्रागादौ चोत्तरान्तं च प्रागादौ तु यथामूलं प्रागादौ मध्यपर्यन्तं प्रागादौ रजतं तानं प्रागुक्तं यतिपूर्व वा प्रागुक्तं योजनीयं तत् प्रागुक्तसंरकृतं कृत्वा प्रागुक्तात् क्षेत्रमानादै प्रागुक्तानां चतुर्णा तु प्रागुक्तेन विधानेन ततस्त्वा.
" प्रासादा. प्रागुक्तेन स्वनाम्ना वै प्रागुक्तेनैव विधिना प्रागुक्तैः स्वोदितः प्रागोकारेण युक्तानि प्रारदक्षिणशिरो वाऽथ प्राग्दिश्वप्यविरुद्धानि प्राग्बीजं प्रणवाद्यं च प्राग्बीजस्याध ऊर्ध्वं व प्राग्राजातरूत्थानां प्राग्वत्संस्मत्य संस्मृत्य प्राग्वत्सृष्टिक्रमेणेव प्राग्वत्स्वरद्वयोपेतं
३९ / प्राग्वदृतं स्वयं दद्यात् १८६ | प्राग्वल्लाम्छनसङ्घन
प्राग्वासनानिबद्धा ये १०६ | प्राग्वा गुदग्वा १४१/ प्राजलि: प्रयतो भूत्वा
प्राच्यादावीशपर्यन्तं
प्राणाग्निहवनं नाम्ना ३११ प्राणात्ययेऽपि विप्रेन्द्र १०८ प्राणापत्रपदस्थेन
प्राणायामादितो यावत् प्रातःसवनकालीने
प्राधानिको द्विजस्यायः ३४६ | प्राप्त संस्नापयेत्पश्चात्
प्राप्तः प्रतिपदं यावत् ३६० | प्राप्तां वा वीक्ष्य ३६५/ | प्राप्तानुज्ञः सवित्तोऽपि ४३ प्राप्ते नक्तं जपान्ते वा २१९/ प्राप्ते लमोदये विप्र शयनस्थं १३९
सन्निरोध्य २२३ प्राप्नुयाच तदूर्ध्वात्तु २२३ प्राप्नुयान्महती कीर्ति
प्राप्नुयान्महतीं वृद्धि १५९ | प्राप्नुवन्ति प्रबोधं च
प्राप्य स्थानं स्वमन्त्रं तु
प्रायश्चित्तं जपेदिप ३११
प्रायश्चित्तादियत्नार्थ २५५ प्रायागं चक्रतीर्थ च २२७ | प्रारभेन्मनसा विप्र
४३ प्रार्थना च ततः कार्या १८२ प्रार्थयन्त्युपरोधेन ९८ प्रासादं च तथा कुर्यात्
प्रासादमानयुक्त्या तु १७० प्रियङ्गुना यथाशक्ति १.२ प्रियत्वं सततं याति
प्रीतिमुत्पादयत्याशु
प्रीतियुक्तेन मनसा १९१
प्रेतरूपानुकारं च १२८ | प्रेरयन् पूर्ववद्देवान् ६६ | प्रेरयेद्यस्य वै दत्वा
३
.
३३३
८५
२८५
२८८
८१
२३८
८७ पास
२०६ २०८ ३४८ ३४०
३५५
३१३
३५४ २६. ८४
For Private and Personal Use Only
Page #563
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसहितास्थश्लोकानां अकाराद्यनुक्रमाणका
३१३ २२६ २२९ २६९ १४३
३५१
प्रेरितं नामिरन्ध्रेण प्रोक्ता त्रैलोक्यगुरुणा प्रोक्षणं ताडनं बाह्य प्रोक्षयेदयंपात्रातु प्रोक्षयेदनमन्त्रेण प्रोचरेन्मूलमन्वं तु प्रोच्चारयंध तन्मंत्र प्रोच्चारयंश्च मन्त्रेश प्रोच्छ्रितं विरलं प्रोद्यतो बाहुदण्डः स्यात् प्रोद्धरेत्प्रणवं चादौ प्रोद्धरेत्प्रणवान्ते प्रोद्यता इव चोद्धर्तु प्लावयित्वोपलिप्याथ प्लुतमास्ते जलोर्चे तु
१४८
३५६ ३४. ३१० १४८ ३६३
फकारः फुलनयनो प(फ) ट्कारद्वितयश्चान्ते फट्कारान्तेन तु ततो फटकारेण तु चक्राख्यं फलं भवत्यनूनं वै फलमूलं तथा पुष्पं फलमूलादिनैवेयैः फलशाखान्तरस्थं च फलानि शालिबीजानि
२१ बलो मोदां तथा मांसी
७ बलिं मन्त्रपवित्रं च १४१ | बलिकर्मसमोपेतं
बलिदानावसानं तत् २५७ बहि:( हि ! )कण्ठोपमं ध्यात्वा १०५ बहिः कदम्बपुष्पा ८. बहुधा भेदमायाति
|बहुनाऽत्र किमुक्तेन ७३ बहुभिन्नाऽनशक्तिभ्यः ७८ बहुशुष्कन्धनेऽनौ च ५२ बहुध्वम्बुजपत्रेषु ५३ | बहूनां वा यथायोग २५६ बहथ तत्प्रभावाच २६१
बाणं कार्मुकमन्यस्मिन् बालार्कव) हुतभुक् बाह्यान्तस्थं शिखातीतं
| बाह्याभ्यन्तरतुल्यानां २४५
| बाह्ये रेखात्रय बाह्ये शह्वोदरं पा बाह्योपचौरैस्तद्विद्धि बाह्वोः कण्ठे तथा मूर्ध्नि बिम्ब मन्त्रत्रयं वृक्षं बिम्बप्रतिसराणां च बिम्बमानं तु नवधा बिम्बमानाद्यथा पीठं बिम्बमाराधनार्थ तु बिम्बात्मनो विभोः स्पृष्ट्वा
बिम्बाधेन तु विस्तीर्ण ३२५
बिम्बेन सह यत्पीठं बिम्बोच्छ्रायसमं पीठं | बिलदाराण्यसङ्ख्यानि ४८ बीजं ह्यचेतनं यद्वत् ३३६ | बीजभूतां च सर्वस्य
| बीजैर्धान्यैस्तण्डुलेश्व
बुद्धिं विना चतसृणां १३२ | बुद्धिर्बुद्धिमतां श्रेष्ठ
| बुद्धिस्सन्तारिका या वै १०२ बृहने समुत्थाप्य ११७ । ब्रह्मचारी वनस्थानां
११० ३४४ २५४ २९६ २२५
.
AN
२३१ १९९
२
२०४ २०३
२२१
३५१
२०४ २०५ २०४ ३२६
बदराण्डप्रमाणानां बदराण्डप्रमाणेन बदर्याश्रमसंस्थेन बद्धं प्रकल्पयेद्विप बद्धपद्मासनाश्चैव बद्धपद्मासनासीनाः बद्धाञ्जलिपुटं नित्यं बद्धा तनुत्रमन्त्रं च बढ़ा पाषाणखण्डे च बद्धा मुष्टिं दक्षिणेन बदा सश्चिन्तयेद्विष्णोः बन्धुजीवोपमं रक्तं
.
१२१
३२२
२८७
For Private and Personal Use Only
Page #564
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ब्रह्मणो बीजमाख्यातं ब्रह्मपूर्वमिदं सर्व
ब्रह्ममाहेन्द्रादीन् ब्रह्मरन्धाद्विनिष्क्रान्ते
ब्रह्मर्पिः समुद्रात् ब्रह्मसिद्धिप्रदं ज्ञानं
ब्रह्मस्वरूपममलं
ब्रह्माणं तु सुरेशानं ब्रह्माद्यजाग्रत्पर्यन्तं
ब्रह्मा प्रणम्य बहुश: ब्रह्माभिन्नं विभो ज्ञानं ब्रह्माभिन्नात्तत्तो ज्ञानात् ब्रह्माह्वयं तथा रुद्रः ब्राह्मणाः क्षत्रिया वैश्याः
ब्राह्मणादेव गृह्णीयात्
ब्राह्मणादौ वर्णा ब्राह्ममुहूर्त्तादारभ्य ब्रूहि मे देवदेवेश
भगवच्छक्तिभिः
भगवद्धर्मतन्त्राणां
भकारश्च वकारश्र
भक्तः परो योजनीयः
भक्तस्तद्भावितात्मा च यदि मन्त्र०
भक्तस्त्वं... स्थिरबुद्धि ०
भक्तानां श्रोत्रियाणां
भक्तानां संशयच्छेदं
भक्त्या समर्पयन्नेत्
भक्त्या सम्प्रीणयेद्देवं भक्त्या स्मृत्वा मन्त्रिणं तं
भक्षयित्वा विनिक्षिप्य
भगवद्भाविनो ये च
भगवद्भाविनो विप्राः भगवद्यागनिष्पत्ति ०
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
भ
""
भगवन् देवदेवेश भगवन् पितृयाग
भगवन् भूतभव्येश
भगवन् श्रोतुमिच्छामि एतत्संक्षे•
प्रायश्चित्त •
www.kobatirth.org
६६ | भगवन् श्रोतुमिच्छामो विष्णो.
३० | भगवन् सर्वमन्त्रात्मन्
१३९ भगवंख्यक्ष रमिति
१०४
भगवन्तं कृते त्वेवं
१०५
भगवन्तं स्मरस्तत्र
३०
भगवान् कमलाकान्तः
५५ भने बिम्बे शुभे पीठे
११६ | भजन्ति सानुकूलं च
१२९ भद्रपीठे समारोप्य १३ भयाभये त्वयैकस्यां
३८ | भलायुधो भकारव
३२ | भवच्छेदे च दीक्षायां
९९ भवत्प्रसादसामर्थ्यात् भवन्ति यादृशाचव
२१९
२४९ भवन्त्यमी विशुद्धास्तु
१८१ भविष्यति तथा नाम
भवेच्च साधकेन्द्राणां
२५३
१२५
२४२
५९
४९
3
भवेत्पादस्तु दैर्येण
भवेत्पुत्रवती वन्ध्या |भवेऽस्मिन् प्राकृतानां तु भागत्रिदशकेनाथ
भागद्वयेन भूस्पर्श
भाण्डस्थस्य यदाज्यस्य
भाण्डाव पृष्ठतः पश्येत् भाति (व ? ) व्यापृतिकं बुद्धा
भावग्राह्यमनौपम्यं
९३
..
१८७
११
२५९
३४७
१७०
४७
२४७
२१९
२५०
२५३
२५
२५७
२१०
३६३
२७५ | भित्त्वा यन्त्राण्यनेकानि
भावना निष्कलाख्यस्य
भावयित्वाऽथ विज्ञानं
भावातीतं परं ब्रह्म
भावासनस्य मुद्रैषा
|भावित कुङ्कुमेनाथ
भावे ह्यभावमापत्रे
भावोपेतं द्विज गुरोः
भाव्योदयेन योगेन
Acharya Shri Kailassagarsuri Gyanmandir
भासितं चाथ सूत्रेण
भासितं भावयेद्देहं ... प्रविष्टेन
भोगस्थान०
"
भास्वद्भास्वररूपोऽसौ
For Private and Personal Use Only
४३१
४
२४३
२४०
२२०
१७०
९
२२८
३४०
२११
१९
४५
१५६
२९
२५२
१७३
१४
७०
२०२
३४०
३४
२०६
२०५
१४१
३१४
३९
५७
५९
२१६
३६
t
३५१
३६१
१८१
५९
१२८
१५२
१५१
८३
३०९
Page #565
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराधनुक्रमणिका.
१०४
१०२
२७९
२१८
१०४ १०५ २६५
२२६
२२१
२४८
३२७ २९१ २०० २००
१५७
भिन्नमस्यागषट्कं मिन्नात्मभ्यां ततस्ताभ्यां भीतस्य च विनीतस्य भुक्त्वा जपेन्मूर्तिमन्त्रं भुक्त्वा शयीत शयने भुक्त्वाऽनेणाभिमन्त्र्याथ भुञानस्य मुने तस्य भुजानेषु तथैतेषु भुवनो योगधाता च भूतं भन्यं भविष्यच भूतद्रोहपरित्यागी भूतात्मा भूतयोनीनां भूतानां तर्पणार्थाय भूतानां बलिदानं च भूतिना तिलकं कृत्वा भूतेभ्यश्चाविभक्तं तत् भूतैहीतमनुजं भूधरेण युतं मूर्ना भूमावय कृते खाते भूमावभ्यन्तरे कुण्डे भूमावुपरि विन्यस्य भूमिकामाच निष्कान्तं भूमिमागे समे लिप्ते भूमि मुनिशार्दूल भूमिष्ठं क्षेत्रपाल च भूयः प्रणवमादाय भूयश्च निष्कलं मन्त्रं भूयौवावतीर्णन भूयस्तदृदयं बीज भूयस्तमनलस्थं च भूयस्तस्माच पातालात् भूयोऽनुक्रमयोगेन भूयो भूयश्चतुर भूयोऽयंपुष्पगन्धेन भूर्जपत्रे तु षट्पत्रं भूर्जपत्रेऽथवा वस्त्र भूनें नेत्रेऽथवा वने भूषणं कौस्तुभायं च
६४ , भूषिते वनमाले
भेदयेदुवनान्तेन भेरीपटहघोषादि० मैक्षानभक्षलोभाञ्च भोगमन्त्रेण चेकै भोगस्थानगतस्यैव भोगस्थानगतानां च भोजनं च ततो दद्यात् भोजनैर्विविधैः शक्त्या भोजयेन्मूर्तिमन्त्रेण भ्रमणाचक्रवत्तौ तु भ्रान्त्वा भिक्षां च षट्कर्म० भ्रामयन् गगनस्थं च भ्राम्यमाणं निराधारे भूलता शशिलेखेव
भ्रूसन्धिरकुलसमो ३२६
मकरालयकूलं तु २७२ मकाराद्यानि बीजानि
ममानुद्धरते लोकान्
मच्छासनप्रपन्नानां २०७ मठं सायतनं कृत्वा
मठायतनभिन्नं च २०७
मणिप्रभेव चोदो ११३
मणिबन्धप्रदेशस्तु मणिभ्यां सङ्गमोद्देशात् मणियथा विभागेन मण्डपस्याथवा कुर्यात् मण्डलं प्लावितं येन मण्डलं मण्टपं प्रोक्ष्य मण्डलं मध्यमायां तु मण्डलत्रितयाकीर्ण मण्डलस्यं ततः पश्चात् | मण्डले यक्षसूत्रे च
मण्डलोपरि मन्त्रं च | मण्यक्षरस्यासने तु
| मतिं कृत्वोर्ध्वगमने १०२ मत्तेभसिंहसर्पाणां
१३६
२६९
३६५
२४९ २१५ २०२ १२७
२१४ १८२ ११२ २०९
२९७
१२४
१०७ ११५
३४१
३०९
For Private and Personal Use Only
Page #566
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मत्सरा ( री ! ) णामभक्तानां मदनुग्रहहेत्वर्थे
मदोद्धतं करीन्द्रं वा मद्भक्तदूषकाणां च धुक्षीरघृतैर्वि
मधुक्षीराज्यसंमिश्रं मधुना केवलेनाथ
मधुपर्कच मात्राभिः
मधुमांसमसत्यं च
मधुमित्रेण चान्ये द्वे
मधुरादिरसैस्तद्वत्
मधुसर्पिः प्लुतं चाथ मध्यं कुर्याच हस्ताभ्यां मध्यतस्तर्जनीभ्यां तु मध्यमानामिकाष्ठ
मध्यमानामिका न्यूना
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३६५ | मन्त्र आवाहने विप्र २२४ | मन्त्रगुप्तिस्तु कर्तव्या
मध्यामानामिकाभ्यां च अङ्गुष्ठा • मध्यमानामिकाभ्यां तु युग्मं मध्याहभास्कराकारं
मध्ये गोपुरमुख्यस्य
मध्येऽमि मन्त्रनाथस्य
मध्ये तु यागद्रव्याणां
मध्ये तु राजपाषाणं
मध्ये मृगपदाकार मध्वम्भः पयसा पूर्ण मननान्मुनिशार्दूल
मनसः कीर्तिमन्त्रेण
मनसवानुसन्धानं
मनसा तु मुनिश्रेष्ठ
मनसा मुनिशार्दूल द्वादशा०
विष्णोरर्चा •
"
मनुजैर्वनुजैश्चैव मनोबुद्धिरहङ्कारो
मन्त्रं द्विज समाख्यातं
मन्त्रं ध्यायेज्जपेन्मन्त्री
मन्त्रं पूर्वोक्तविधिना मन्त्रं बिम्बमयं वृक्षं
मन्त्रं सन्धाय तत्सूत्रं
www.kobatirth.org
३१२ | मन्त्रचक्रं स्ववीर्येण
३६५ मन्त्रन्यासं पुरा कृत्वा
३०८ | मन्त्रपीठत्वमापन्नं २६० | मन्त्रपूजाधिकारार्थ
३४२ मन्त्रपूर्वं स्मरेद्विष्णुं मन्त्रप्रसादजनितं
१२०
२३९ मन्त्रमात्मनि संशोध्य
३२३ | मन्त्रमात्रं पदं चान्यत्
३५ | मन्त्रमूर्ति यजेत्पश्चात्
१०२ मन्त्रमूर्त्तिप्रतिष्ठानं ७५ || मन्त्रयुक्तेन बीजेन ७२ | मन्त्रयोगात्तथा ध्यानात् ३५० मन्त्ररूपं परं ध्यातं
७२ मन्त्रवृन्दसमायुक्तः ३१३ | मन्त्रसङ्घः परत्वेन ३१२ | मन्त्रसम्बोधसामर्थ्यात् ४३ मन्त्रसिद्धिस्तु वै तस्य
१७
मन्त्राणां तर्पणं कृत्वा २५८ | मन्त्रात्मानं परं विष्णुं
२३२
२३३
मन्त्रात्मा भगवान् विष्णुः मन्त्रा यतोऽखिलास्तस्मिन्
मन्त्राराधनमार्गस्थः
मन्त्राराधनसक्तस्तु
मन्त्राराधनसक्तानां
मन्त्राश्चाध्यात्मरूपा ये
१४१
३५७
१२२
१७६
१६८
मन्त्री चाङ्कुशमन्त्रेण
१९० मन्त्री तिष्ठति देहे स्वे
२५६ मन्त्री प्रयोजयेच्छश्वत्
२५१
२०
मन्त्रेणाभिप्रभावेन
मन्त्रेणाद्यन्तरुद्धेन
मन्त्रेणानेन विप्रर्षे
६०
१२२ मन्त्रेणार्चापयेद्विष्णुं
३३३ | मन्त्रेणाहूय देहस्थं
१६२ मन्त्रेशमुपसंहृत्य
२२५ मन्त्रे ह्यनुग्रहार्थस्तु - १३४ | मन्त्रैः कातीयसूत्रेण
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
४३३
६८
१८७
११२
२१८
१९३
१७३
૮
१९८
२७४
१२३
२५८
२२७
१७५
७५
१७९
१२८
१५६
१७५
१८७
१७२
१९५
१३२
१५८
१०६
३९
२३९
१५७
३४९
३५३
३०९
२९५
३१९
१२१
१८९
२७०
२६३
१५८
१५
Page #567
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४३४
मन्त्रैः सजप्य सम्पूज्य मन्त्रस्तु सम्पुटीकुर्यात् मन्त्रोच्चारणमात्रेण
मन्त्रोत्पत्तिक्रमेणैव
मन्त्रोत्सङ्गगता न्यस्याः मन्त्रोदकेन संस्नाप्य
मन्त्रोपकरणं स
मन्त्रोपघाते चोत्पन्ने
मन्त्रोपभुक्तम च
मन्त्रोऽयं मुनिशार्दूल
मन्त्रो रश्मिसमूहस्तु मन्त्रयस्मिन् मानुषे लोके
मन्दारपुष्प विटपी
मम त्रातापदं योज्यं
मम भक्तस्य देवेश
ममाज्ञां देहि मन्त्रज्ञ
ममेति वासनाविद्धः
मयैतद्विदितं सर्व
मरीचिपदसङ्खयं तु मर्त्यलोकस्थितो मन्त्री
मलिनं चास्वतन्त्रं च
महाजयेति विख्याता
महानिमित्तमुद्दिश्य
महानृपालयातु
महामन्त्रेति च पदं
महामोदैः शुभोद्दीप्तैः
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
महाशङ्खाय च स्वाहा महोत्साहः शुभाचारः मातुः पितामहो योज्यः
मात्रासङ्घट्टनं कुर्यात्
....... मादाय
माधुर्य मिसंस्थं च
www.kobatirth.org
मानादसूत्रेण
मन्त्रोपकरणं सर्व
मामके प्रभवो ह्यहि
मायाख्यमधुना वच्मि
मायाख्येन तु संयुक्ताः मायाद्यस्योपरि
१९२ मायामन्त्रश्चपूर्वेषां
१७३ मायामयो महामोह:
मायास्तु विनो
१९०
५७
३११
३१९
मायाव्योमान्वितः
मायाव्योमेशरहितं
मायाशक्तेस्तु लक्ष्म्यन्तं
मायासख्यः स्मृता येताः
१९३
२८६ | मारीचं नाभसं चक्रं
१७९ | मार्गस्थो मुनिशार्दूल
२४७ मालाकृतिं च शिरसि
मालाधरस्तु वै मन्त्री
१००
३४५ || मालासाधनमित्येतत् २२५ | मालिन्यमात्मनो विप्र
२४३ | माल्यं मुक्ताफलैर्द्धारः माल्यैमनोहरैः
२०
माहात्म्यमथ पाशाख्य०
३२१
५८ | माहेन्द्रमण्डलान्तस्थं
२९ | मिश्रितं कुङ्कु
३५८ | मीनो निमीलिताक्षः
३४७ मुकुराकारजानूत्थ •
८६ मुक्तिमार्गस्त्वया प्रोक्तः
७४ | मुक्त्यर्थ पुत्र दीप्तैस्तु
२२९ मुखगण्डौ समौ कुर्यात
२८९
२५६
३३३ | मुखश्वासो ( से?) न निर्घात ०
२४५ | मुखेऽग्निरापः स्वेदो वै
१२० मुखे मुखं तर्जनीभ्यां
५३ मुख्यमन्त्रशरीरं तु
मुद्रां प्रदर्शयेत्स्वां स्वां
मुद्रां बढा ततो जप्त्वा
२८८ मुद्रां वै बन्धयेन्मन्त्री २४२ मुद्रां सन्दर्श्य मूलाख्यां
३६ मुद्रा पितृगणस्यैषा
१०८ मुद्राबन्धजपान्तं च २६७ | मुद्रालङ्कृतिमद्ध्यायेत् २१ मुद्रेयं क्षेत्रपालस्य
३०९ | मुद्रैषा कामधेन्वाख्या
३१०
मुद्रेषा वाग्विभूत्यर्था ६२ मुनीनां गतसङ्गानां
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
४९.
३१०
४१
५३
३२८
१५६
३१०
९२
२७५
२३१
३४२
३४३
२८६
१७१
१९६
३४७
२९२
३५१
१९
१२
२८८
१२६
२००
१४४
३८
७५
१५१
९६
१६३
७०
१०५
७८
२३२
११६
७६
७९
७७
३११
Page #568
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाक्ष्यसंहितास्थश्लोकानां अकाराद्यनुकमाणिका.
४३५
१७४
३११ १९.
३३६
२६३ १४१
२१४
१९१ २७८ २७३
२६२
३३७
मुमुक्षणां च शिष्याणां मुटिं बढ़ा शिखास्थाने मुष्टिना ग्राहयेद्वामं मुष्टेरुव स्थितोऽङ्गुष्ठ मुष्टेनातिसमीपस्था मुसलाहननान्यष्टौ मूत्रोत्सर्गे मूर्त मूर्तव्यपेक्षायां मूर्ति प्रेतमयीं ध्यायेत् मूर्तिद्वयं तु प्रथम मूर्तिमन्त्रं तु विन्यस्य मूर्तिमन्त्रं विना विप्र मूर्तिमन्त्रमथास्यैव मूर्तिमन्त्रमथो वक्ष्ये मूर्तिमन्त्रयुतं मूलं कर्णि
, जपे० मूर्तिमन्त्रसमेतस्तु मूर्तिमन्त्रात्तु वर्णेन मूर्तिमन्त्रादितः प्रोक्तो मूर्तिमन्त्रेण वै कुर्यात् मूर्तिमुद्राचतुष्केण मूनः पादावधिर्यावत् मूर्ध्नि वा वक्त्रविवरे मूलजानामथो वक्ष्ये मूलतश्चोपबाहु मुलदेशात्समारभ्य मूलमन्त्रं द्विजश्रेष्ट मूलमन्त्रं समुच्चार्य मूलमन्त्रत्रयात्म. मूलमन्त्रस्य देवीनां मूलमन्त्रस्य विप्रेन्द्र मूलमन्त्रादि तत्कुर्यात् मूलमन्त्रादिभिर्मुख्यैः मूलमन्त्रादिसर्वस्य मूलमन्त्रादिसर्वेषां मूलमन्त्राभिजप्तेन मूलमन्त्रेण मन्त्रज्ञः मूलमन्त्रेण विप्रेन्द्र
मूलमन्त्रोदितं विद्धि | मूलमन्त्रोपजप्तेन
मूलव्याख्यानरूपाभ्यां | मूलस्य हृदयादीनां मूलीयमगषट्कं तु मूले चोभयतः कुर्यात् मूले सिक्तं शिखाशाखा. मूलेन भगवन्तं तु मूलेन शयनस्थस्य मृकण्डुतार्क्ष्यपूर्वाणां मृगचर्म तु तत्पृष्ठे मृतके मुनिशार्दूल मृतश्चापि परोक्षे तु मृतोपकरणं सर्व मृदमादाय सम्मन्त्र्य मृदुकल्हारकुसुमैः मृद्भागो मूलमन्त्रेण मृद्भिः षष्ठं तु कलशं मेखलाबयपूजायां मेखलात्रितयं चैव मेखलापत्रपुष्पाद्यैः मेघच्छन्ने स्वकं मन्त्रं मेघाद्धारागणेनैव मेधाऽभिचारविध्वंसो मेधावीर्यमहातेजो. मे प्रपन्नस्य च पदं मेलयेत्सुसितानां च मेलयेदग्रदेशाच मेषमासे सिते पक्षे मैथुनाहारपानादि. मोक्षदं तु विशेषेण मोक्षदो मोक्षकामस्य मोक्षार्थमपि विप्रेन्द्र मोदकानि घृताक्तानि
२१२ १३६ १३४ २०७
३३१
१२५ २४२ ३१३ ७३ १२ २७९
२५० ३५४
यं कृत्वा निर्भयस्तिष्ठेत् २८९ यं यं प्रपूजयेन्मन्त्री १३२ | यं यं समीहते कामं
२९९ ३३१
For Private and Personal Use Only
Page #569
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
_४३६
यं यं समीहते मन्त्री यः कचिद्वैष्णवस्तस्मिन्
यः कुर्यात् स द्विजश्रेष्ठ
यः पुरा कथितश्चैव
यक्षाणां यक्षिणीनां च यश्चान्यन्मनसोऽभीष्टं
चोपान रहितं
यजन्ति श्रद्धा देव
यजस्व पूजयस्वैतान् यज्ञकाष्ठोद्भवान् स्पष्टान्
यतः परः प्रभवति
यतः समयदोषेण
यतः स्यात् ज्ञेयसमता
यतिधर्माश्रयाणां तु
यत्तच्चित्तमिवापन्नः
यत्तन्नृसिंहवदनं
यत्यादिपश्चके
यज्ञरूपेण देवानां
यत्पूर्वं कथितं रूपं
यत्प्रसादात्तु वै भूयो यत्प्राप्य न पुनर्जन्म
यत्र तत्र जयस्तस्य यत्र तत्र परीवादो
यत्र यत्र क्षिपेन्मन्त्री
यत्र यत्र नियुक्तं तु यत्र वै वर्णरूपेण
यत्र सा पतति ब्रह्मन्
यत्रेदं तिष्ठते यन्त्रं यत्रेन्द्रजालं रोगादि ० यत्सर्वव्यापकं देवं
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३३८ । यथाऽनन्तरसाः सर्वे
२३७ यथा नियोजयेत् सम्यक् यथा निवेशिताः पूर्व
२८४
www.kobatirth.org
यथाकामं तु मोक्षार्थी यथाकालं प्रयुक्तत्वात्
यथाकालोद्भवैः पुष्पैः यथा काष्ठान्तराद्वह्निः यथाक्रमोदितैर्वर्णैः
यथाऽऽत्मा आत्महृदये यथा त्वं मयि विप्रेन्द्र यथा दिनचतुष्कं तु
३५३ | यथाऽनुरूपं क्रमशः १२६ यथाऽनेकेन्धनादीनि
१९४
यथाभिषेके तु मुने
३६
यथा यथा यत्र तत्र
२५० यथाऽयस्कान्तमणिना २५२
यथा येन प्रकारेण
१३९ यथार्थ भगवद्धर्म
५७
यथावज्ञानदृष्टया तु
२३५ | यथावद्विदितं पश्चात् यथाविधानतो मन्त्री
३३८
२७३ | यथाशक्ति यशाव्येन
३९ यथाशक्ति त्यसङ्खयैस्तु
३१७ यथाशक्त्युपचारण २५२ | यथेच्छानां जनानां तु २० यदभिरूपं त्रैगुण्यं
१०४ | यदद्य करिशैलस्य
५ यदनित्यमिदं विप्र
३३ यदर्थ क्रियते श्राद्धं
३१८ | यदाकाशस्य शून्यत्वं
१८०
यदा तु न क्षुभेन्मन्त्री ३२६ यदाऽलुप्त विवेको
३२७ | यदा वायव्य दिक्कुण्डे
५७ यदि चादीक्षितः पश्येत्
१६४ यदिदं पश्यसि ब्रह्मन्
३४० यदुक्तं प्राङ्मया मानं
३४६ | यदैव दीक्षितस्तिष्ठेत्
२७
यद्गत्वा न निवर्तन्ते
१५० यद्वीजं हि सतत्वस्य
६७ यद्यदिच्छति जात्या वै
१११ | यद्यगृहीत्वा विप्रेन्द्र ३६ | यद्यप्यभ्यासवैराग्यैः
६५ यद्यप्युक्ता मया विप्र
२१५ यद्रूपं कथितं पूर्व
९३ | यद्वयः पूर्णमासीत्तु २२६ | यद्विकारं जगद्धातुः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
३४
२८९
२५७
१५५
३७
१८३
१७९
२६
३०
૪
१६६
३
२९४
१८२
३०२
१११
३०५
५८
९
१३०
२६३
१००
२९५
२७
१३३
२८५
२१
१३४
२७३
३५३
१४२
३०३
३०३
३६१
१६१
१४९
२५२
७
Page #570
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
यावदात्मसमीहा च यावदेकादशी शुक्ला
यद्विन्यासात्साधकस्य यद्वैतद्भावभावित्वं
यन्त्रसन्धारको यत्र यया दृष्टोऽथवा मन्त्री योपचर्यते विप्र
यस्मात् संन्यासमूर्ध्वे तु यस्माद्वै धर्मकार्या
यस्य तद्दर्शयेद्धस्तं
यस्य मन्त्रे परा भक्तिः
यस्या अग्रे देवतायाः
यः समः सर्वभूतेषु
यः सीमन्ते प्रभु तु
यांयां निरीक्षते सौम्य
या करोत्येवमादीनि
या काचिद्विद्यते माया
यागं कृत्वा तथा होमं
या पवित्रकोद्देशे
याग एष लयाख्यस्तु यागस्थानाच तिलकं
यागागारं तथा कुण्ड
यागाह यजमानोऽयं
यागे यज्ञपतेर्मन्त्र
यागोत्यां फलसंपत्ति
याचितेन द्विजेन्द्राच
यातुवारुणमध्ये तु प्राप्तं मया पूर्व यान्यभीष्टानि मनसः यान् यान् प्रार्थयते कामान्
यायात् कुण्डसमीपं तु
यायात्कृताह्निकः शश्वत्
यायाज्जलाशयोद्देशं
यायात्पद्मवनोद्देशं
यायात्प्रक्षिपमाणस्तु
www.kobatirth.org
यायादभीप्सितं वेगात्
यावती जायते सङ्ख्या
यावत्संबोधमाप्नोति यावत्सु निर्भरानन्द०
यावदन्दानि कुरुते
५५
१०४
३३५ | यावद्भुजिक्रियान्तस्तु यावन्न चालिते भूयः
३४४
५८ यावन्न त्रितयं ज्ञातं
२३५
५
यावल्लोकापवादस्तु
युक्तं कुर्यात् स्वरैः प्राग्वत्
युक्तं कुर्याद्विजश्रेष्ठ
युक्तं युक्तिचतुष्केण
युक्तं वज्राष्टकेनैव
युक्तमाभरणायैव
२९०
१८४
२९७
१५५
२७८
युक्तश्चान्तः सर्वशक्तिः युक्ताहारविहारस्य
३४७
३० युक्ताहारविहारो हि
४७
युक्तितस्तदभिन्नं च
२८३ | युक्तोऽन्तरसहायेन
२३० युगावसानं प्राक् दत्वा
१०३ युग्ममेकं तु वा वस्त्रं
१५४ युवराज विधानेन
२९९ | युवानमेकं दिवसं
११
१३९ येन विज्ञातमात्रेण
ये केचिद्दुर्लभा गन्धाः
१०६ येन शिष्यतनुस्थानां २४८ | येन संरक्षितो विप्र
९७
येनायं पूजितः सम्यक् ५ येनासौ कृतकृत्यः स्यात्
३४५ | येनाहं कृतकृत्यः स्यां
४६ येऽन्ये अतिग्रहाद्याश्च
१७४ | ये यजन्ति क्रमाद्देवं
२६७ येषामनन्त विभवः
३३७
ये संश्रयन्ति तं भक्त्या
३४३ ये विदयावताराच
२२४
यैः कृता च गुरोर्निन्दा
३२६
यैः समाराधिताः
२२६
१८९
योगनिद्रां समाश्रित्य
योगवीर्येण विप्रेन्द्र
१७७
१९५ योगासनस्थः कुर्वीत
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४३७
३१८
२३९
२५९
३५४
१५७
२८६
૨૪૮
२०८
३२७
३५८
११७
३६
३६३
१९३
३९
३०८
११४
२३८
१९१
२९४
३४३
१५९
१७४
१८७
२९८
३५२
२३०
३५५
२४९
५२
३
२८
१८०
૪.
२२
३०
३६०
Page #571
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२३७
२५८ ३५३ ११८
२३९
योगिनां यो गतिस्त्वं योगी समरसत्वेन योजनानां सहस्राणि योजनीयं च मन्त्राणां योजयेदेवदेवस्य यो धारयति विप्रेन्द्र यो निरस्यति...तथास्य यो निरस्यति...तस्याशु योनिसङ्करशुद्धपथ यो नु शुद्धः शान्तमनाः योन्येषु (2) निःसृतं यो मोहाचापि वा पृष्टो योऽयुतं चाथ बिल्वानां यो वायव्यो गुणः सूक्ष्मः यो वैनैमित्तिकाच्छ्राद्धात
२८१
३५४ १९८
१५९
२० | राजन्यवैश्यशद्राणां
राजाऽथ सगुणध्यान. ३५४ राजार्कमूलमादाय १६१ राजाश्मराशिवर्णाभं
राजोपलद्युतिमुषं ३१० राजोपलप्रभामन्यां
रात्रिक्षये ततः स्नायात् २३६ रात्रिश्च तावती झेया
रात्रौ चन्द्रमसं बिम्बं २५१ रात्रौ तु पुण्यकोट्याख्ये
रात्रौ वा वासरे वाऽपि २८५ रात्र्यां तु दिवसालोकं
रामरूपेण रम्येण रामा स्रग्धरं चाधः राशित्रयस्य यो भेदः राशीनां भगवान् विष्णुः
राहुसंदर्शनं चैव ३१७ रिपूणां निग्रहार्थाय
रूपध्यानं समासाद्य ३०७ रूपाख्यस्य तु मालाख्यं
रूपात्मना परिणतः रेचकादिचतुर्भिस्तु | रेचकादिचतुर्भेदेः रेचकेन विनिक्षिप्य कुण्ड. रेचकेन विनिक्षिप्य ततो रेचकेन विनिक्षिप्य देवदेव रेफबीजमथादाय रोचनां कुङ्कमं चैव रोचनाकुङ्कमाभ्यां तु रोचनाकुङ्कमेनेव रोचनाचन्दनेनैव रोचनारसकपूरैः | रोचनालिखितं भूर्जे
११८
२५५
१४९
३६४ १५७ १००
३०५
२९७
रक्ततुण्ड महाप्राणं रक्तपाटलपुष्पाणां रक्ताभस्तु यदा वह्निः रक्तांवरधरश्चैव रक्षभुदकमातिछेत् रक्षार्थ सर्वभूतेभ्यः रजनीश्वराय शब्द वै रजोभिर्मण्डलं कृत्वा रजयेश्चन्दनाथेन रजितं गुणरागण रणे राजकुले छूते रत्नदीपसमाकारं रत्नानि रजतं होम. रलिमात्रस्य कुण्डस्य रत्नेषु त्रिषु रत्नानि रत्नेषु त्रिष्वपि श्रेष्ठ रसपुष्पफलोपेतं रसशकिव या चासो रसेन्द्रत्वं समायाति रहितं संशयैः सर्वैः रागादीनां च दोषाणां राजतं हेमबिंबस्य
३६१ १३७
२९३
३४७
२९६
३५५
२६४
३००
लकारस्त्वादिदेवस्थः
लकारो विबुधाख्यस्तु ५ लक्षं कुङ्कमपुष्पाणां ३२ | लक्षमात्रे हुते याशु २०५ | लक्षमेकं तु जुहुयात
३५१
२९३ ३५३
For Private and Personal Use Only
Page #572
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकाना अकाराद्यनुक्रमाणका.
४३९
३५६ / लोकेऽस्मिन्यान्यभीष्टानि
४७ / लोलीकृतोऽनया ह्यात्मा ११५/ लोष्टकण्टकशीकर्यः
३२२
११६
२९७
१५६
१४६ २२२ ३५७ २२४
३१२
२७
३४५
१२६ २६३ ३२९
लक्षसंख्याप्रमाणेन लक्ष्मीः कीर्तिजया माया लक्ष्मीकमलपत्राणां लक्ष्मीमन्त्रमहङ्कारे लक्ष्मीवक्षाः खगारूढः लक्ष्म्याकृतिपदं प्राप्तां लक्ष्म्यादिषनिरुद्धं च लक्ष्मयादीनिःसृता ध्यायेत् लक्ष्म्याचो भूधरान्तश्च लब्धविज्ञानसन्तोषाः लयदेहश्च विप्रेन्द्र लयभोगात्मना सम्यक् लयमेष्यति येनात्र लययागप्रयोगेण लयोदयौ तथाऽऽमोति लरौ पूर्वोदितं सर्व ललाटादध्रिपर्यन्तं ललाटे तिलकं कुर्यात् ललाटोडिलच्छादि लवणं मधुतैलं च लसत्पीयूषकल्लोल. लाक्षारसाक्तवर्णन लाङ्गलाद्यैः पुरा यत्नात् लावण्याद्याश्च चत्वारः लिखितं भूर्जपत्रे तु लिखित्वा तच्च सूत्रेण लिखेत्कौस्तुभमध्ये तु लिखेटूर्वाकुरेणेव लीलया चोदकानां च लीलां प्रणयकोपस्य लेपनाभरणाद्यैस्तु लेपयेद्न्धतोयेन लोकपालायुधानां तु लोकेशेन तृतीयं तु लोकेशोपरिसंस्थं च लोकेशोोदित लोकेश्वरावयागश्च लौकिकं तदभावाच्च
३६३ | वक्तव्यमुपसन्नस्य १३७ | वक्ति चैतेषु यो मोहात्
वक्त्रदेशेऽथ शङ्खस्य ११५ वक्त्रादविरतं चापि
वक्त्रेभ्यः कौस्तुभादीनां ३३३ वजं च सूर्यकान्तं च
वज्रपलरमध्यस्थां वज्रलेपेन गायत्र्या
वक्ष्येऽथानुचराणां तु ३०१ वक्ष्येऽधुना शिखाकल्पं
वक्ष्ये मणिमयानां च
| वत्सरे चैव निष्पन्ने १६६ | वद साधकराजेन्द्र ३१७ वपारसोऽयं मधुरो २०३। वपेयं सर्वभक्ष्येभ्यः
वमन्तममृतं वक्त्रात
वरदाभयहस्तं च दक्षिणे ३१७ १०८
र ध्यानोन्मीलित. ३०१ वरदाभयहस्तां च विलिखन्ती २९६ वरदाभयहस्ताभ्यां मत्स्य.
वरदाभयहस्ताश्च २९५ वरपाशयुतं मन्त्रं
वराभयौ तु शक्तीनां ३४. वराहकूर्मवक्त्रं वा १० वराहममृतास्ट
वराहस्थं तमेवाथ वराहास्सिंहमन्त्रान्तं वराहाय पदं स्वाहा वरुणः शान्तिपुष्ठी च
वरुणो भूधरोपेतः ६६ | वर्गान्तमायं बीजं तु
वर्गाष्टकेन वै व्याप्ता २६९ वर्जयित्वाऽष्टमांशं तु
"
बद्धाजलि
३२३
३३२
२३२ २.५
३३०
२४६
४५
For Private and Personal Use Only
Page #573
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४४०
वर्णतः सितपीताभं
वर्णतः सितरक्ताभ
वर्णत्वं समनुप्राप्ता वर्णधर्मक्रमोपेतः
वर्णञ्चकमे तद्वै वर्णाश्रमगुणोपेतान्
भिधानपूर्वे तु
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२९२ यापीकूपतटाकानां
२९१
वामतः पादुके छ
१२२ वामतर्बनिका तु वामश्रोत्रावधौ न्यस्य
८५
८६ वामस्य दक्षिणो मुष्टि: १५८ वामहस्तादिचोभाभ्यां
वर्तते विग्रहं त्यक्त्वा
वर्मणाऽस्त्रेण दिग्बन्धं
वलमानस्य भन्त्रस्य वलयाकृतियोगेन
वशमायाति स क्षिप्रं वशीकुर्याज्जगत्सर्वे
वश्याकर्षणशोषांच
वश्ये किंशुकपुष्पाभं वस्तुनाऽपि पवित्रेण
वस्तुपूर्णेषु तत्वेषु वस्तुयुक्तं च चैतन्यं
वत्रपूर्वाणि माल्यानि
वस्त्राद्यैः कर्मशाला वस्त्रेणाच्छाद्य संस्थाप्य वस्त्रेः कटककेयूरैः वस्थितायै पदं कृत्वा वहिं तु व्योमवद्ध्यात्वा
वहिपूजावसानं च
www.kobatirth.org
बडिमध्ये ततः पूज्यः
वस्थिस्य तु मन्त्रस्य वौ तु व्योमवद्ध्यात्वा
वागादिकं तथैवाक्षं वाग्विभूतिप्रदो मन्त्रः वाचा ददाति सर्वच वाचकां क्षुद्रकर्मभ्यः वाचिकांoयक्षरं चातो वाचि मन्त्राः स्थिताः सर्वे
वाच्यवाचकरूपेण
वाच्यवाचकसम्बन्धः
वाणी प्रादुरभूत्पुण्या वान्ते मन्त्रं तु बाराहं
३४६ वामहस्तेन नारीणां
५९ वामहस्ते विचिन्त्यैवं
३०८ | वामाच्चानामिका
१५२ | वामे वा दक्षिणे वाऽपि
२९७ | वायव्यं नीलपीतं च
२९०
वायव्यं रूपमास्थाय वायव्यकोणादारभ्य
३११
३४७ वायव्यभुवनान्तस्थं
१३१
२६६
वाऽयुतं लक्षयुग्मं तु
वाय्वात्मना स भूतानां
४३
वालाग्रशतभागश्च
१२९ | वालुकापरिपूर्ण तु
१०१
वाससी उपवीतं च २०९ वासुदेवं जपेन्मन्त्रं
२०९ | वासुदेवस्य च विभोः
१८३ | वासुदेवादभिन्नं तु
४८ | विकल्पधूमनिर्मुक्तं
१४५ विकाराच शिखाश्चैव
२६०
विक्षिपन्नौदकीं धारां
१९२
२६२
विक्षिप्तानामिकायुग्मं विग्रहः कम्पते यस्य
१७४ | विप्रहादुदितं वाऽथ
९८ विप्रणोदितं देवं
६४ विघ्नजालस्य सर्वस्य
३५२ विच्छिन्नाचैव कालेन
विज्ञानपदवीं सर्वो
१२५
२४१ | विज्ञानवायुनाऽऽकृष्य विज्ञानसश्चया कारा
१२२
२१७ | विज्ञानानन्दकल्लोल ०
२२८ | विज्ञाप्य मनसा तूर्णं
१०
२७९ विरथो ०
विज्ञाप्यश्चाथ भगवान्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२५५
१७१
७३
९५
७४
૪
२९०
२९०
७६
२८३
१६८
९५
११४
२९१
३३०
३६
९९
३१४
१९१
२८३
५६
२७
१३८
१४८
२७१
७९
१५२
५९
१३
४०
१६५
१९३
१७८
३३२
२२४
२७४
૧૬૪
२७६
Page #574
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विततं भूर्जपत्रं वा विततं योगपट्टे च
वियोग विमुक्तस्य वितृष्ण बन्धुवर्गा विदिक्ष्वङ्गानि विन्यस्य
विदित्वैवं परं ब्रह्म
विदेश वृत्तकं सर्व
विद्धि कोटिगुणश्चैव
विद्धि वैखानसः सोऽपि
विद्यते ब्रह्मशार्दूल
विद्यमाने तु पितरि विद्यां प्रयच्छत्यचिरात्
विद्यामयेन रूपेण
०
विद्युञ्चन्द्रार्क नक्षत्र • विद्वेषे हुं वशे ह्रींच
विधानं कथितं सम्यक् विधानमादिश विभो
विधानमेतदखिलं
विधाय चेश्वराधारे विधिनाऽमौ च सन्तर्प्य
विधिनाऽथाप्ययाख्येन
विधिनाऽनेन जप्तव्यः विधिनाऽनेन विप्रेन्द्र
विधिनाऽनेन सम्पूज्य विना हवनपूजाभ्यां विनिवेद्य विभोर्भक्त्या
विनिवेश्याथ वै तत्र
विन्यस्य कुर्याद्धव
विन्यस्य मूलमन्त्रं तु
विपक्षोचाटनं कुर्यात् विपनं दीक्षितं ज्ञात्वा विपरीतमतो य
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३२२ | विमला करुणा शक्तिः
१७१ | विमानावश्चितिं काठैः १५५ विमानादिवितानानां १८५ | विमृज्य कापिलेनैव
१०३ | विलिख्य कमलं षोढा
१३३ | विलिख्य कुङ्कुमादयेन
३२६ विलिख्य चक्रराणमन्त्र •
२३६ विलिख्य च ततो बाह्ये
२४८ | विलिख्य चन्दनेनैव
४० विलिख्य च बहिः पक्षे
विभक्तं च तदुत्पन्नं विभवव्यूहसूक्ष्मात्मा
विभवेनार्चयित्वा तु
विभवो मन्त्रपूर्वश्च विभागो लिङ्गिनां चैव
www.kobatirth.org
विभाति हृदयाकाशे विभाव्य च ततो यायात्
२५६ विलिख्य तत्र शान्यां
१५० | विलिख्य तद्वहिर्दयात्
२४ | विलिख्य बर्हिपत्रेण
८८ विलिख्य लोहकीलेन १४८ विलिख्य चन्दनाद्यैस्तु ३३१ | विलोकनपदेः शश्वत्
२५४ विलोमेन सुपर्णाद्यं
२६१ विवरद्वारमासाद्य
१४८ | विवाहे वरणे वाऽथ
१८९ विविक्तं धर्ममेतावत
२६३ | विविधानि विधानानि
१३१ | विवेकज्ञैरतस्तस्मात्
३३० विशन्ति क्षीणमोहाच
२१३ विशेन्मन्त्रशरीरं स्वं
२९८ विशेष देवतायागैः
१०२ | विशेषपश्चकस्यैषा २६२ विशेषपूजनं विप्र
२२३ विश्वभावकमादाय ३०० | विश्वरूपसमारूढं
१५० | विश्वाप्यायक रानन्दं
२६६ | विश्वाप्यायकरो व्यापी क्रमाद्
न्यस्यो
३३५
99
२५ विश्वाप्याययुतं
१७६ | विश्वाप्यायसमायुक्तं २६३ | विषं विनाशमायाति ३० | विष्टराणि ततो दद्यात् १८८ विष्णुनाऽलङ्कृतं किं तु
३६ २१५ विष्णुना शक्तिरूपेण
29
For Private and Personal Use Only
मूर्ध्ना
Acharya Shri Kailassagarsuri Gyanmandir
४४१
३३१
२७१
१४९
३५४
३०३
३३४
३४५
३१६
३०९
३३१
२११
२९६
३२५
३२०
१२७
८२
५५
२९३
२७९
२५४
१३३
२५४
३७
९२
२५०
१६०
१०५
२४१
૪૪
૧૪૬
३०४
३३२
५१
५२
३३१
१३९
२४६
५०
१२९
Page #575
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
जयाख्यसहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२६६ २५१
६५
१५२ ३५०
१
२५९
२९०
१९४
२२२
३१६
१०३ २७० २४६
विष्णुशब्दान्वितेनैवं विष्णुहस्तं ततो दद्यात् विष्णोनिवेदितं प्राश्य विष्णोमन्त्रस्वरूपस्य विष्वक्सेनाय तदनु विसर्गः सृष्टिकृत् विसर्गायेन विसर्गेणारयेत्पूर्व विसर्गेणादिदेवेन विसर्जनं ततः कुर्यात् विसर्जयेद्धलिं दत्वा विसर्जयेन तं यावत् विसज्य मन्त्रं कुम्भस्थ विस्तरेण जगन्नाथ विस्तरेण द्विजश्रेष्ठ विस्तारं कर्णतुल्यं तु विस्तारमानादप्रेऽस्य विस्तारार्धेन सर्वत्र विस्तारेणाथवा कुर्यात् विस्तारणोन्नतश्चापि विस्तीर्णायां तृतीयायां विहलीभूत आयाति वीक्षमाणो दिशं ह्योः वीजयन्नग्रतस्तिष्ठेत् वीथीः सञ्चारयामास वृत्तोपरि ततः कुर्यात् वृक्षवाचरितं कष्टं वृषकर्मा च तदधः वेत्ति वेदान्तसिद्धान्तान वैदेविना यतो वैकुण्ठस्तदधो योज्यः वैतत्येनोदिता मन्त्राः वैनतेयोपरिस्थस्तु वैनायकस्य मन्त्रस्य वैराग्याच्च ततो विप्र वैराज केवलं वैराजस्थं द्विजश्रेष्ठ वैराजोपरिसंस्थं तु वैष्णवं ज्ञानवक्तारं
१६५ वैष्णवः परमं पात्रं १८१ वैष्णवस्तापसः प्रोक्तः २७८ | वैष्णवाः पूर्ववत्पूज्याः १०६ वैष्णवान् भोजयेत्पश्चात्
वौषडन्तेन मन्त्रेण ४४ व्यक्तं भास्वरबिम्बाभ ५४ व्यक्ताव्यक्तपरत्वेन २४४ व्यक्तिमेत्यचिराद्
व्यजनादिफलोपेतं १५१ व्ययं करोति दानं वा
व्याख्याताः पुस्तके या च १०७
व्याख्यामूलनयेनैषां
व्यापकत्वं समालम्ब्य ३१ व्यापकत्वात्पृथग्रूपं १.१ व्यापकत्वेन हृन्मन्वं १४०
व्यापके तु जगन्नाथे १४०
व्यापय्य च तथात्वेन १३४ व्यापारशक्तिसंयुक्तं २.१ व्यापी चान्द्री तथाऽऽनन्दः २.. व्यापी नरश्च लिहात्मा
| व्याप्तव्यापकभेदेन ३३७ व्याप्तां नित्यामदृश्यां व
२६ | व्याप्तास्तेनापरे मन्त्राः १८३ व्यासमानं तु कथितं
१७ व्यूहस्य सूक्ष्मसंज्ञस्य २०५ | व्योम विप्रानलोपेतं
१. व्योमादिपञ्चभूतीयं २४४ व्योमानन्दं ततः प्राणं
व्योमानन्देन संयुक्तं | व्योमेशपञ्चबिन्दुः ६६ व्योमेशभिन्नो वैकुण्ठे
व्योमेशयुक्तो वैराजः १११ | व्योमेशाकारसम्भिनं ३५५ | व्योमेशाढयो हकारश्च
| व्योमेशेन समायुक्तं | व्रजन्तं सासनं देवं
| व्रजेदग्नेः समीपं तु २४॥ व्रजेद्यागगृहं पश्चात्
५ व्रतान्ते पत्रपुष्पाद्यैः
६५
१५५
२३१ २२०
१२१
२४१
२४१
२४१
२४५
१७२ २२६ ५२१
For Private and Personal Use Only
Page #576
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराधनुक्रमाणका.
४४३
३२२ २२४
९६
२८६ १६८
३२९ १६१
२१७
१४९ १८३ २१४ २५० २४३ ११९
०४
१९३
शकारः शङ्करः शक्तिचक्र हृदं नाभि शक्तिमन्त्रचतुष्केण चालयेत्
" समावेश्य शक्तिरूपां गदां तत्र शक्त्यङ्गावरणोपेतं शक्त्या संयोजितो ह्यात्मा शक: प्रयच्छते राज्य शङ्कना ह्यस्रजप्तेन शङ्खचक्रगदापद्म० शङ्खचक्रधरं विष्णु शङ्खपद्मधरं चैव शङ्खपद्मधरो देवो शजमिन्दुशतामं च शह्वशब्दैः सपटहैः शङ्खसंस्थं तृतीयस्य शवस्यैषा भवेन्मुद्रा शङ्खोदरेऽथवा लेख्यं । शतं शतं च देवानां शतं सहस्रं साष्टं वा शतजप्तेन दशभिः शतत्रयं सिंहमन्त्रं शतत्रयाचाचिरेण शतमष्टाधिकं मन्त्रं शतमष्टोत्तरं पूर्ण शतमावर्तयेन्मन्त्रं शतमेकं तु वै सार्ध शतांशोनं तदशेन शतानि द्वादश मुने शताभिमन्त्रितं कृत्वा अदृष्टेच्छा.
त्रपु. ह्यजनं तु निक्षिपेत्
वचां यः शताभिमन्त्रितं सम्यक शतेमाष्टोत्तरणाचं शतकसडथया तिष्ठेत शभुक्षयं ददात्याशु
शत्रुशस्त्रविनाशार्थ शनैः प्रवेशयेद्देवं
शनैः शनैः स्वमात्मानं १६३ शपथेषु च हृदी
शब्दतन्मात्रपूर्वाणि शब्दराशिर्यतो विद्धि शब्दशक्त्यविभागोत्थं शब्दसंहारयोगेन शब्दादिके च संदृष्टे शब्दोऽनेः सिद्धये हेतुः
शयनस्थं गुरुं विप्र १११ शय्यायामुपरि न्यस्य ११९ शय्यासनपथिस्थश्च ३६३ शरणागतोऽक्षरं दद्यात
शरद्गनसंकाशम् शरद्रीष्मवसन्तेषु शराश्रितं त्रिधा छिन्नं शरीरधर्मसंस्थेन शर्करामधुराज्यं च शशिसूर्यप्रतीकाशं शश्वच्छब्दस्ततो विप्र
शश्वत्स्याच्चित्तवृत्तीनां २८३ शाकमूलं तथा कन्दं २८२
शाखाद्वयस्य मध्ये तु ३.२
शाखाष्टकं कराभ्यां यत् शान्तसंवित्स्वरूपे च शान्तात् संविन्मयात्तद्वत् शान्ति पुष्टिं तथाऽऽरोग्य शान्तिकं पौष्टिकं चैव शान्तिकं पौष्टिकं वाऽपि
शान्तिदं च महार्थ च ३२४
शान्तेइनन्ते तु पूर्वोक्ते ३२४
शान्तौ तु सर्वकार्याणां
शालिपूर्णोत्थिताधार ३५७
शालिबीजाम्भसाऽऽपूर्ण ३३९
शाल्यादिषु परिस्थाप्यः
शाश्वतः प्रणवान्ते तु ३२१ शासनस्थस्य भक्तस्य १५० | शासक्रमेण विधिवत्
१७१ २७३ ३५० १७७ २४४
T८२
.
१९३
५५
१८६
११३
३५५
३०३
१३०
१२. २१०
For Private and Personal Use Only
Page #577
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकारायनुक्रमणिका.
१०७ २७८ १११
२.५
१३५
१११ १९२ २५२ २५३ २५५
१७७ १९३
शास्त्रश्रवणनिष्पत्ती शास्त्रार्थमनुवर्तव्य शास्त्रस्य चैव वक्ताऽपि शास्त्राजनेन योऽज्ञान शिखामन्त्रेण संयुक्तां शिखाबीजं तु विन्यस्य शिखायामुपरि न्यास शिखायै वषडन्तश्च शिरः पादतले कृत्वा शिरः पूर्वोत्तरे दद्यात शिरः शिखा च कवचं शिरसा चिह्नयेत्प्राग्वत् शिरसाभूषितं शिलां सपिंडिकां पश्चात् शिभ्यं चैव तथाऽऽत्मानं शिष्यदेहं तथा कर्म शिष्यमात्मसमं भक्त शिष्यमुच्चारयेन्मन्त्रं शिष्यस्य च तथा ध्यायेत् शिष्यस्य दीक्षाविधिना शभकर्मकरः शीतकाले निदाघे वा शीर्षाधारे तु वै पद्मे शुक्ल खगेश्वरारुढं शुक्लांबरधरः स्रग्वी शुक्सर्गक्रमेणैत्य शुद्धसर्गमहं देव शुद्धिः स्यादन्यथा याति शुद्धे तु भगवन्मोगे शुद्ध त्वंशपदे वाद्य शुद्धेऽर्थे पात्रतो लब्धे शुभद रुसमुत्थे तु शुभपादपशाखान्यं शुभेन कर्मणा स्वर्ग शुश्रूषापरयाभत्त्या शृणु कर्माणि दिव्यानि शणु दीक्षां प्रवक्ष्यामि शेषं तत्कटिभूभागं शेष ध्यानोदितं सर्व
२५५ | शेषमहादिकं प्राग्वत् ३६५, शेषमन्त्रगणन्यासान् ६ शेषेषु वासुदेवाख्यं | शैलं मृद्दारुजं वाऽथ
शैलजं शैलजस्योक्त
शोधयेत् साधकस्यैवं ११६ शोधिते हयुपलिप्ते च | शोभयेच्च तथा वित्र
शोभितं च सितैर्वरः १०३/ शोभितां च वितानायः ३५८ | श्रद्धया यः समुच्चित्य ३०६/ श्रवणं चिन्तनं व्याख्या
| श्राद्ध कार्य दीक्षितेन | श्रियश्चण्डप्रचण्डाभ्यां
श्रीनिवासपदं श्रीबीजस्य तु मुद्रेषा | श्रीवत्साङ्कवपुर्देवो | श्रुतमत्यद्भुतं यस्मात् | श्रूयतामवधानेन | श्रेयसां किल कार्याणां
| श्रोतुमिच्छामि...दीक्षा ३२२ श्रोतुमिच्छामि...वैष्णवानां ११५ श्रोत्रादीनथ वै पञ्च ४६ | श्रोत्रोद्देशे दिशो यस्य
|श्लेषयेत्समरन्ब्रेण २६ , श्लोकपादस्य वक्ताऽपि २. श्वधं तत्रापि मध्ये तु २८७ | श्वशृगालवघे चैव
| श्वशृगालादिसर्वेषां १७८ | श्वेता मदमथालोज्य
| श्वोभूतायां चतुर्थायां ३५९ १६२ षट्कं (टं) तं निष्कलं २७३ | षट्कर्मरतविप्रेभ्यः १८५ पटकर्मसंप्रसक्तस्य २८८ | षट्त्रिंशद्रन्थिकं चायं १५४ | षट्त्रिंशाङ्गुलमानेन २०१ षदपत्रे पुष्करे ध्यात्वा २०३ / षट्परावर्तयोगेन
१५४
२४७
،
و
م
م
س
२८२
२५.
२८२ २७३ २१३
२५५
२४८ २३८
२३.
२०१ ३४२
For Private and Personal Use Only
Page #578
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२४१ २४८ २६९ २८८
षट्शतानि तु मूलस्य षडक्षरस्य मन्त्रस्य षडङ्गलेन विस्तीर्ण षडूमिषड्गुणातीत षडिनिभिस्ततो देया षड्सानि च चित्राणि षण्णां यद्वद्रसानां षष्ठे प्रातः कल्पतरौ षोडशाक्षर आधस्तु षोढाऽनन्तेशमादाय
१९२ २५७ २३२
५६ १३२ १२९ २३
२९१
११९ ११९
२३३
२७५ | संस्कारोऽथयकारश्च १६ | संस्कृताश्च निषेकायैः
संस्कृत्य पावकं प्राग्वत् संस्कृत्य प्राप्य भुक्त्वा च संसूध्य कमलं तत्र संस्थाप्य पीठनिकटे संस्थाप्य भगवदने संस्थाप्य वै दले भाण्डे संस्थितं तु परत्वेन संस्नाप्य विधिवन्मन्त्री संस्पृशन्तं कनिष्ठान्तं संस्मरस्वादिदेवं संस्मरेत्कृष्णरक्तं तु संस्मरेदशं कृष्णं संस्मरेद्रुडं विप्र संस्मरेत्सृष्टिसंहारौ संस्मृत्य मूलमन्त्रं तु संहारक्रमयोगेन संहृत्य हृदयात्सर्व |संहत्य हृदि निक्षिप्य | स कथं व्यापकं ब्रह्म
| सकलं निष्कलं चैव ३०६ | सकलं मन्त्रनाथं तु
| सकलं योजयेद्धयानं सकलाकलमन्त्राभ्यां सकलीकरणं कुर्यात्
| सकले तु यथेच्छा वै १६९ | सकषाये सिते वाऽथ
सकारः केवलश्चाथ १७७ | सकारश्च मकारश्च १७० | सकारश्चामृतं
| सकृजपन् महामन्त्रं | सकृत्रिः पञ्चवारान् वा | सकृत्सकृत्स्वशक्त्या च
सगर्भ योगमातिष्ठेत् | सगर्भ हृदयावासात
सङ्करेषु च सर्वेषु ३५७ सङ्कर्षण तु मन्त्रेश १६४ सङ्कर्षणादिकांस्त्रीन वै
२११
५८
२१७
२३४ १०४
संक्षाल्यौ थुक्नुवौ ह्येवं संक्षिप्तं च महाथै यत् संमृज्य वाससा चैव संयोगजनितं पिण्डं संलग्नं कुञ्चयेत्किञ्चित् संलग्नमग्रदेशात्तु संलाञ्छय कोणभागान् वै संलिख्य चेतसा कृत्वा संलीनं च ततो क्षेयं संवर्तकः कान्तिनिधिः संविधानं मुनिश्रेष्ठ संविधानमपूर्व च संविधानमिदं कुर्यात संविन्मयं तु चाध्यात्म. संविशेदसतोयेन संवेद्योऽपि जनेनैव संवेष्टय सितसूत्रेण संशुद्धविग्रहो मन्त्री संशुद्धसर्वतत्त्वं तु संशुध्य शिष्यचैतन्य संशोध्य गन्धतन्मात्रं संशोध्य परभावस्थः संशोध्येवं पुरा सूत्रं संसारमार्गनिष्णातेः संसारार्णवमनस्य संसारार्णवमनानां संसिक्तं तु स्मरेद्विप संस्कारः सकल: प्रोक्तः
१०४
२१२ १२७ २६७
२४०
૧૮૬
२८५ २६३
For Private and Personal Use Only
Page #579
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थलोकानां अकाराधनुक्रमणिका.
१४३
५६
३६.
भ
१९७
३०२
१९९
२६६
६७०
२०६
२७८
१२३
सकर्षणे महाधाम्नि सङ्कल्पपदवीरुद्धः सङ्कल्पाकल्परूपस्तु सङ्कद्धः शापयत्याशु सद्धो निर्धनं कुर्यात् सङ्ख्यानेन विना सम्यक सङ्घह्याद्यजनार्थ तु सच किंलक्षणो बहि स च वै सर्वदेवानां स च सत्यादभिन्नस्तु स चा( यदा )मिमुखमायाति स चाभिवादितः सर्वैः स चिन्मयप्रकाशाख्यः सच्छिष्यानसम्पूर्णैः सच्छूद्धातनाच्चैव सय दन्तकाष्ठं तु सञ्चालयेत्ततः सम्यक् सजातीयं हि यत्पीठं सतताभ्यासयोगेन स तथेति च वै मत्वा स तन्त्रं तु गजाश्वं च स तस्याज्ञां वहन्मूर्ना स तारको ह्ययं मन्त्रः सतिलानि च दर्भाणि सत्यं बीजं जपेत्साएं सत्यविज्ञापनार्थ तु सत्यव्रतस्य क्षेत्रस्य सत्त्यस्यैषा भवेन्मुद्रा सत्यादिपञ्चकं विद्धि सत्यादिपञ्चकेनाथ सत्यादिपश्चकेनव सत्त्यादिपञ्चकोपेतं सत्यादिमन्त्रैः संस्नाप्य सत्यादीनामय ध्यानं सत्याद्यमनिरुद्धान्तं सस्यान क्रमेणेव सत्येन सकलीकृत्य सस्वरूपाय शान्ताय
WW.JA
२२०
२६५, सत्वे (स्मृत्वै ?) तजुहुयादाज्यं २१७ | सदा विप्र त्रिलोकात्मा
४६ सदा विभज्यते ब्रह्मन् २८६ | सदा सदा...
सदाऽऽहादप्रदान्याशु
सदेहाश्च पृथग्भागे २३१
सदैतच्चिन्तनाच्छश्वत् सदेव दीक्षितानां च सदैव मत्प्रपन्नानां सदोदितानन्दपदं सदोषाश्चाशुभे पाते सगृहाणि विमानानि सद्यः श्राद्धात्समारभ्य सद्यस्तद्वशतां यान्ति सध्यानद्रष्टा चोंकारं सनाभिनेमितद्बाह्ये सनालं च तदूचे तु स नित्यमेव शुभकृत् सन्तM पीठिका शक्त्या सन्तर्प्य पूर्वविधिना सन्त्यजेन्मृण्मयान् सर्वान् सन्त्यज्यानेककर्माणि सन्दर्शयेत्ततो वहेः सन्धानमुपसंहत्य सनद्धः साधको यैस्तु सन्निधानं भवेद्यन सन्यासकर्मयोगेन सपञ मण्डलं कृत्वा देवी सपद्ममण्डलं कृत्वा इष्ट्वा सपिधानं तु तत्कृत्वा सप्तकरीव वर्णानां सप्तदशाक्षरो मन्त्रः सप्तदशाक्षरो विप्र सप्तधा तु ततः कुर्यात् सप्तधा मुनिशाईल सप्तपातालसंस्थानि सप्तमे स्यन्दनं
सप्तमे वर्धरात्रे तु १९/ सप्तलक्षाणि विप्रेन्द्र
२८४ २८९ १५.
२५.
२२२
Y
२२२ ३५० ३२६
१८
२९४ ३५२
For Private and Personal Use Only
Page #580
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सप्तलोकगतान् भावान् सप्तवारं च सौवर्णी
सप्तविंशतिभिर्भागैः
सप्ताक्षरं महामन्त्र
सप्ताक्षरस्य मन्त्रस्य सप्ताक्षराभियुक्त •
सप्तानां तु तलानां वै
सप्राकारं तु संस्थानं
समं घटद्वयं भूमौ समकालमृतस्यान्ते
समग्रां योजयेद्धयात्वा
समग्रेणापि दत्तेन
समग्रैश्वर्यसम्पूर्ण
समत्वमपवर्गे तु
समदेन तुषारेण
समन्त्रां पूर्ववद्धयायेत् समभ्यर्च्य ततोऽर्ध्याद्यैः
समयज्ञं ततः शिष्यं समयज्ञश्च किं कुर्यात् समयज्ञादिकः कार्य
समयव्रत पूर्णानां
समयोत्थानतः शब्दं
समर्थानां सवितानां
समय चैवं शयने
समलङ्कृत्य चात्मानं
समस्त कर्मसिध्यथ
समस्तधातुभिर्बीजै:
समस्तमन्त्रचक्रस्य
समस्तमन्त्रदेहं तु
समस्तमूलन्त्रेण समस्ताध्वमयीं ध्यायेत्
समस्तापद्विमोक्षाय
समस्तेन द्विजोंकारे
समाक्रम्य तु चक्राक्षं
समाघ्राय न्यसेत्कोठे
समाचम्य स्मरेत्सर्व
समाचम्योपविश्याथ
सम्राचरति वै कर्म
समाचर यथान्यायं
www.kobatirth.org
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३५१
समाचरेच वादं वा
३२३
समादाय परं सूत्र
२०७ | समाधिस्त्वात्मलाभः स्यात्
९६ | समानविषमा विप्र
१७३
समाराधन कामस्य
३५२
समालभ्य ततो बिम्बं
३३९ | समालम्भनपूर्व यत् समाश्रयत्व सौम्यत्वं ३२० | समासात्कौस्तुभादीनां
९४
२८८ | समित्प्रदेशमानेन
१७४ समीपे रत्नमालां च
१८१ | समुत्थान विनाशार्थ
१६७ | समुत्थाय न्यसेन्मन्त्र १५९ | समुत्थायासनात्तस्मिन् २९६ समुद्रसुसरित्स्रोतो
१२०
समूलमन्त्र संस्मृत्य
१३६ | समेत्य तेन विप्रेन्द्र
१८५ समेत्य पादमूलं तु
१८४ | समेत्य प्रार्थयेत्तस्य २६६ सम्पादयामि स्वाहान्तः
२६६ | सम्पाद्येवं महारूपं
२४४ सम्पुटीकृत्य वै नाम
२८७ | सम्पूज्य तत्र गरुडं १८७ | सम्पूज्य पुष्पधूपायैः
२६८
सम्पूज्य रंगमध्यस्थं सम्पूज्यानि समादाय
सम्पूर्ण च पदं दद्यात्
सम्पूर्ण हृदयेनैवं
सम्पूर्णेन्दुसमानं च
३२१
२१८
५७
१०२
सम्पूर्ण पूरकाख्येन
१६०
सम्प्रदानं तु तन्नाम
२१३
सम्प्रयच्छति मोक्षं च
३१७
सम्प्रविष्टस्ततश्चाहं
५६
सम्प्रवृद्धे तथा धर्मे
३४५
सम्प्राप्नुवन्ति चाकृष्टाः
१५३
सम्प्राप्ताः स्म ततो
२३२
सम्प्रोक्ष्य चानिरुद्धायैः
१६९
२४९ सम्बोधो ज्ञेयनिष्ठा सा
९६ | सम्भवे सति यः कुर्यात्
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
४४७
२८३
२३४
३६०
२०३
१९७
२१३
१९५
२२४
३४१
१४७
१०३
१०७
1
१२५
૮
१६९
३३३
३३३
३१८
१४३
२२
३०९
३४६
२७१
३२९
१३६
२४६
१४५
१०२
૯૮
२५४
५८
२४
19
३२४
२
२६४
३९
૨૦૧
Page #581
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४८
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमाणका
२१३ ११० २९७ ४७
२५५|
२४.
१४२ ३२५
३३६ २७७
११९ २९२
r
सम्भाव्यते गुणोत्कृष्टं सम्मील्य चाप्रदेशात्तु सम्मुखं मन्त्रनाथस्य सम्मुखान्मन्त्रनाथस्य सम्मुखीकरणं कुर्यात् सम्मुखौ संपुटीकृत्य सम्यक्परिणता विप्र सम्यकप्रणवपूर्वेण सम्यक्सिद्धस्य सम्यग् ( सत्य ) ज्वाला सम्यग्भूतबलिं दद्यात् सम्यनिरोधसिद्धयर्थ स याति च तथा नूनं सरित्सङ्घाद्यथा तोयं सर्व दशम्यामाहत्य सर्व संपत्स्यते पुंसां सर्व सितेन सूत्रेण सर्व होमावसानं तु सर्वकामप्रदं देवं सर्वकामप्रदः सद्यः सर्वकामविभूत्यर्थ सर्वकामानवाप्नोति सर्वगन्धानि विप्रेन्द सर्वज्ञः सर्ववेत्तृत्वात् सर्वज्ञत्वगुणेनैव सर्वतः करवाक्पाद सर्वतः पाणिपादाद्यः सर्वतः श्रुतिमद्विद्धि सर्वत्र चास्त्रमन्त्रस्य सर्वदा चेष्टमानानां सर्वदा नित्यशुद्धो यः सर्वदा विद्धयसकश्च सर्वदिग्बहुनिर्माणः सर्वदेवमयः शुद्धः सर्वपापहरी पुण्या सर्वभूतस्थितं विष्णु सर्वमन्त्रखरूपत्वात् सर्वमेकीकृतं ध्यायेत् सर्वयन्त्रप्रमथनी
१४) सर्वरत्नोदकेनाथ १५. | सर्वरत्नौषधीगाढं ११७ सर्वरोगविघातं च
सर्वलक्षणसंपन्नाः १.१ सर्ववद्वयं चान्ते
सर्ववर्णरसैहीन १४४| सर्वव्याधिविघातं च १२४ सर्वशक्तिमयश्चैव २८८ सर्वसंस्कारसम्पूर्णो
सर्वसंस्कारसंयुक्तं २३३ / सर्वसम्पत्करो मन्त्रः
५५ सर्वसिद्धिकरी येषा ३४७/ सर्वसिद्धिप्रदं चैव
सर्वस्मिन् मन्त्रचक्रे तु १६१ सर्वखं च गुरोर्दद्यात् १३ सर्वस्वमपि यो दद्यात्
सर्वाकारधरं चैव सर्वाङ्गानि च तत्स्येन सर्वाणि करणानीति सर्वाणि तानि विप्रेन्द्र सर्वाणि पदमादाय सर्वाधारपदोपेतं सर्वावभोगभूपीठं सर्वानेवाभिभवति सर्वान्तरात्मा सर्वेशः सर्वाभरणसंयुक्तां सर्वावयवसम्पूर्ण सर्वावरणनिष्कामात् सर्वासां प्रणवं संज्ञा सर्वास्त्रिमधुरक्ताश्च सर्वास्वाधारमुद्रासु | सर्वे चतुर्भुजा ज्ञेयाः ३७ सर्वे वदेयुस्तत्रस्थाः ५७ | सर्वेषां केवलैर्मन्त्रैः १७ सर्वेषामन्नवीय हि
सर्वेषामुपरि ब्रह्मन्
सर्वे स्वप्नाः शुभा विद्धि १२८ | सर्वैस्त्रयोदशं विद्धि ७१ सर्वोत्तममिदं पुण्यं
-
पण .
m
२१८
२९४
१८ ३२८ १४६
२५६ २२५ १५८ २५७
२४८||
३१०
१७२
For Private and Personal Use Only
Page #582
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमाणका.
३४८
३४०
५१
३४९ ३२४
१८५ १२९
२२९
२९७
२७४
२८५
१९३
३२५ ३.८
२४५ २८७
सर्वोत्तमा संहितेषा सर्वोपमानरहितं सर्वोपाधिविनिर्मुक्तं सलोमदन्तकेशानां सविसर्गः स एवात्रं सषट्कोणं तु नाभौ तु स स यच्छति सर्वस्वं स सर्वत्र जयं विप्र स सर्वदोषनिर्मुक्तः स सोऽत्र सिदिमचिरात् सस्यानि शालयः सर्वे सह प्राणोदयेनैव सह मागंण हृदयात् सहस्रं प्रतिसन्ध्यं च सहस्रकिरणाभं तु सहस्रदीप्तिभिः स्फीत: सहस्रमध क्रमशः सहस्ररश्मिसकाश सहस्रशिरसे तुभ्यं सहस्रसूर्यवपुषे सहस्रस्याश्वमेधानां सहस्रांशादशांशोनं सहस्रांशुं च तन्मध्ये सहस्रार्कप्रतीकाश सहस्रेणाश्वमेधानां स हि सङ्कल्पयामास सांवत्सरस्तदात्य. साकाराः केवलाः सर्वे साक्षाच्चिकीर्षुयोगेन साङ्ख्यानां योगसिद्धानां सात्वतं पौष्करं चैव सात्वताय शतांशोनं साधकस्यापि वक्ष्यामि साधकाचार्यसमयिक साधकानां हितार्थाय साधके च क्रियाहीने साधके तु गुरोर्वापि
३६५ | साधकोऽशमन्त्रेण ४० | साधनं भोगकामानां ३८ | साधनं भोगमोक्षाभ्यां | साधनं मुनिशार्दूल
साधनं सर्वमेकत्र | साधने ह्यसमर्थानां साधयेदीप्सितं मन्त्रं साधारं साधनं चैव साधार(सामान्य )मेतत्सर्वेषां
साधितो मन्त्रसिद्धया हि २८१
साधिभूतमथाध्यात्म १३०
साधु नारद पृष्टोऽहं
साधु साध्विति वै ब्रूते २७६
सानुष्ठानस्य विप्रेन्द्र सा पीताङ्गी स्वरूपेण साभिलापाः समायान्ति सामदाम (पाठ) सामर्थ्यात्स्वप्रभावाच सामर्थ्यान्मन्त्रजापस्य सामर्थ्यान्मन्त्रनाथस्य सामान्य लौकिकं स्नानं सामान्यं हृदयं ह्येतत् सामान्यत्रितयस्येदं सामान्यबोधशब्देन सामान्यमपि यत्किञ्चित सामान्यमासनं विद्धि सामान्यसिद्धौ रक्षार्थ सामान्या त्रिविधा चान्या सामृतानां कलानां च सामृतामाज्यधारांच साम्प्रतं मूलमन्त्रण
सारं समुपजीव्यैव १९. सारं सात्वतशास्त्रस्य १८४ सारभूतमिदं शाळ १९८ सार्धाग्रस्थो भ्रामयेत्तु २३९ सार्धेनोपरिभागेन १५४ | सावधानः शृणु प्रीत्या
२८६
४८ १५९
२९८ २९९ १८०
२९५ १४८ १७५
२३६
३२२ २०५
For Private and Personal Use Only
Page #583
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५०
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२५३
१८३ १५१ २२७ ३०६
१५३
९१
३५३ ३४८ १४१
२७७
२८.
१७३
१४६
१२१ १४६ १८९
सा शक्तिस्तत उत्पन्ना सासनं च ततः शावं सा सा मन्त्रबलात्सम्यक् सा सा विप्र स्मृता सर्वा सालं दूर्वाकरं दत्वा साम्रान्सपरिवारांध सानेण गन्धतोयेन साऽहंशक्तिसमूहाढयं सा ह्येव परिणामेन साह्रादेन तु सूक्ष्मेण सिंह गुरुस्त्रीगमने सिंहमुद्रा भक्त्येषा सिंहादिमृगघाते च सिंहादिष्वष्टकेनैव सिच्यमानं स्मरेत्साध्य सिञ्चेत्क्रमेणाड्डियुग्मं सितं सहस्रपत्राढय सितकपटखण्डे वै सितकृष्णस्तथा ताम्रः सितचन्दनलिप्तानं सितचन्दनलिप्तानां सितपद्मयुगान्तस्थं सितरक्तसुवर्णाभं सितरत्कारुणाः कृष्णाः सितवस्त्रोत्तरीयं च सितशोणितवर्णाभं सितानि चतुरालिख्य सिताभरणमाल्यैश्च सितेन्दुरश्मिवर्णाभ्यां सिद्धयः समयज्ञस्य सिद्धये मुक्तये चैव सिद्धविद्याधराकीर्ण सिद्धानां शृण्वतां चैव सिद्धानमाममांसंच सिद्धान्नैः साधितर्भक्ष्यः सिद्धार्थकादिलाजांध सिद्धार्थकान् क्षिपेत्पश्चात्
३६२ ।
। सिद्धाऽस्मीति वदेत्सा तु | सिद्धिं राजोपगां सिद्धिक्षेत्रं महापुण्यं सिद्धित्रयसमायुक्तः सिद्धिमार्गेण हृत्पने सिद्धिमुक्त्योरभीप्सार्थ
सिद्धिश्चतुर्थी विज्ञेया १२६
सिद्धैरध्यासिते रम्ये सिद्धोऽपि विप्रशार्दूल सिद्धोऽस्मीति च वै ब्रूते सिन्दूरपुनवर्णाभं सीमन्तं वक्त्रनिर्यास सुखासीनो द्विजैः सार्धं सुगन्धव्यगन्धोऽग्निः सुगन्धाज्याप्लुतैश्चव सुगन्धामलकैः स्नाप्य
सुगन्धिने पदं कुर्यात् १९३ सुगन्धैः स्थलपद्माद्यः ३१८ सु( स ? )जातीयेन शूदेण
सुधौतं परिधायाथ ११९
सुपुस्तकं करे वामे
सुप्रसन्नेन तोयेन २९२ सुभगः सर्वभूतानां
सुमहद्दोषशान्त्यर्थ ३३२ सुवर्तुलौ स्फिजौ कार्यों ११८ सुविनीतसुहृद्यु क्तः
सुशुद्धं संस्कृतं दीप्तं
सुशुभैरतुलैर्विप्र ११६ सुशुष्कं पादपं दृष्ट्वा १६८ | सुशोभनश्च दीर्घायुः १८१ सुश्लक्ष्णश्चाविभक्तश्च
सुश्लिष्टमग्रतः कृत्वा सुश्लिष्टं शान्ततां विद्धि सुसम मातृकापीठं सुसंस्कृताक्षसूत्रस्य
सुसंस्कृतश्च बहुभिः १५४ सुसितं चामृतं पद्म १६१ । सुसित सूत्रमादाय
३२१
३०४
३२८
mr
२०२
११६
१९६ १०५ २१३
३१५ २०२
१३० ४२
१२८
१२.
१६५
For Private and Personal Use Only
Page #584
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसहितास्थश्लोकानां अकारागनुक्रमणिका.
४५१
२४३
40
२९४
९५
१२९ ।
२९२ २९५ २०६ १३९ २७७ २८५ १०५ २८४ १६३
.
सुसिद्धपूजिते सुसिद्धाऽस्मि च ते पुत्र सुसूक्ष्मेणाविग्रहेण सुस्नातां धौतवस्त्रां च मुस्पष्टं दक्षिण हस्तं सूक्ष्मं चापि मुनिश्रेष्ठ सूक्ष्म चिच्छक्तिलक्ष सूक्ष्मं सर्वगतं नित्य सूक्ष्मपिष्टां तु तां कृत्वा सूक्ष्मरूपधरं विष सूक्ष्मेण सर्वभूतानां सूतके मृतके चैव सूत्रं चाभिनवं कृत्वा सूत्रग्रन्थावथोर्धस्थे सूत्राख्ये मणिजालेऽस्मिम् सूर्यकोटिप्रतीकाशे सूर्यमण्डलमध्यस्थ सूर्यसोमान्तरस्थं च सूर्यस्य यद्वदूर्मयः सूर्यादिव्योमपर्यन्तं सूर्येन्दुसदृशः कान्त्या सृष्टं त्वया यथा सर्व सृष्टिं कुर्यात्स्वरूपस्थां सृष्टिकृत्साहित सृष्टिक्रमेण तद्भयो सृष्ट्वा च सचरं विश्वं सेनापतिक्रमेणव सेन्द्रियैस्तु गुणैरेवं सेन्धनः पावको यद्वत् सेव्यते बहुभिः शिष्यैः सेश्वरे प्राकृते देहे सैव चिढ्दयाकाशे सोऽचिरात्प्राप्नुयात्सिद्धीन् सोऽच्युतोऽच्युततेनाश्च मोदकं च फलाकीर्ण सोदामेन विसर्गेण सोपानपदवीयुक्तं सोऽपि मूकत्वमायाति
सोऽपि वेदाहरेच्छास्ता ३०८ | बोऽप्यारूढो धरेशं च
५७ | सोमाख्यं तदधो १६३ | सौकुमार्येण रूपेण
सौभाग्यमतुलं चैव सौरभीयो स्वयं मन्त्रो सौवणे द्रव्यसिद्धयर्थ सौषुम्नस्तादृशो मार्गः सौषुम्नाद्दक्षिणाद्वारात स्तनान्तरे तु हृन्मत्रं स्तम्भयत्यचिरेणैव स्तम्भयेत्सर्वदिव्यानि स्तम्भाष्टकसमोपेतं स्तरोपर्यथ संभाव्य स्तेयं च कामतः कृत्वा स्तेयेष्वेवं मूलमन्त्रं स्तोत्रमन्त्रैः पवित्रैध . स्त्रीशुदवालकान् हत्वा स्थण्डिलाराधितस्यादौ स्थलस्थं धूपयित्वामि स्थलस्थमुद्धरेन्मन्त्रं . स्थानं खात्वोत्तरेत् स्थानलक्ष्यक्रमेणापि स्थानशुद्धिर्भवत्येवं स्थावराणि विषाणां च स्थावरान्तानि सर्वाणि स्थितं पासि स्वयं स्थितः षड्रसरूपेण | स्थितः समाधौ वाऽप्येतो | स्थिता नृसिह्मपूर्वेषु | स्थितास्त्वदुदरे लोकः | स्थितीः सर्वाश्च संहृत्य स्थितो गगनभावे तु स्थितौ तु तौ महाघोरौ स्थूलसूक्ष्मपराख्येन
स्थूलसूक्ष्मविभागेन २.६ स्थूलाझमेकदंष्ट्र च ३३४ स्थैर्य तेन च निष्पत्तिः
२०
३४१ २७४
३४६
२.
२.
१५८
२३
२३
For Private and Personal Use Only
Page #585
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५२
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
१३९ १४१
२४९
१८८
२८३
२१
१०६ २७३
V
३३०
m
A MAJ
१९२ १९० ३४१ २५०
२८५ २८२
९२
१३९
स्नातकस्तस्य तत्तीर्थ स्नात्वा घनरसाभ्यां तु स्नात्वा जपेन्मूलमन्त्रं स्नात्वा निवृत्तरोगो स्नात्वा पीत्वा त्रिरात्रं स्नात्वा पुरा सचेलं तु स्नानं तु द्विविधं स्नानं दश दिशः स्नानकर्म ततः कुर्यात् स्नानपूर्वाः क्रियाः सर्वाः स्नानापानात्तथा सेकात् स्नानाचं होमपर्यन्तं स्नानेन निर्मलो जन्तुः स्पन्द(पन)स्थानाच स्पर्शनं भोजन दान स्पर्शने सोमकृयूप० स्पर्शसं त्रिभिर्वकैः स्पर्शसंज्ञस्य विप्रेन्द स्पष्टं सुविरलं स्पष्टाङ्गसन्धिः कुर्वीत स्पष्टमन्नादिकं चैव स्फुरत्तारकरूपं च स्फुरत्यविरतं यस्य स्फुरदश्मियाकीर्ण स्फुलिगणसाशं स्मरेच्छन. स्मृत्वा चोभयरूपं तु स्मृत्वा मन्त्रं तु तन्मूर्ति स्मृत्वैकेंकं तु वै कर्म स्यात्तुर्यात्रायतं मध्ये स्यात् समाराधितस्यैव स्यारिस्थरत्वं शरीरस्य स्याहेवेशसमो सवन्तममृतं दिव्यं स्रष्टा पालयिता चाहं सुनुवादितयं चैव सुनुवाम्यां च घण्टायां
८२ | सुवं द्वादशधा शोध्यं ३१६ सुवमेवंविधं कुर्यात २८५ स्वकरामोद्धृतेः पद्मः २७६ स्वकर्मणि बलोपार्थ
स्वकल्पोक्तविधानेन स्वकारणमनिर्जित्य स्वकारणामौ नाभिस्थे स्वकाहिकावसाने स्वकीय माययाचार्यः स्वकोऽसौ मूर्तिमन्त्रो यः स्वजातीयगुरोविन स्वतत्त्वसङ्ख्ययाऽऽचार्य
स्वदेशतोऽपि यः कुर्यात् १६८ स्वनाम्नः पूर्ववर्ण च
स्वनाम्ना च स्वधान्तेन स्वपादानिस्तरंगाच
स्वमवत् क्षणमात्रस्य १७६
स्वबाहुदण्डमानेन स्वबीजेन शतं साष्टं स्वभाववैष्णवो जन्तुः स्वभावनिष्कलान्मन्त्रात्
स्वमन्त्रयोजितामेतां २१७
स्वमन्त्रादमृतौघेन
स्वमन्त्रेण...क्षमस्व १०५
स्वमन्त्रेण द्विजश्रेष्ठ मन्त्र १२८ स्वमन्त्रेण पितॄन् सर्वान्
स्वमन्त्रोच्चारयोगेन २३४ स्वमन्त्रो नोपदेष्टव्यः
स्वमात्मानं पुरस्कृत्य २१४
स्वमुद्राव्यप्रितं ध्यायेत् २०९ स्वमूर्तिसस्थितः पूज्यः ३३५ स्वयं तेनैव रूपेण
स्वयं वा यः प्रतिष्ठान स्वयं वा यक्षकान्तानां
स्वयं विलीनो यत्रैव २९ स्वयं स भगवान् देवः
स्वयं समर्चयित्वाथ २३२ स्वयमण्यप्रसकस्तु
१६७
२४९
१५३
३२२
१२७ २६५ २१६ १७९
.
११२
१४ २२७ ३२४ ३६२
५५
३५१
३५१
For Private and Personal Use Only
Page #586
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुकमाणका.
२४२
२४२ ३२२
१३ २९०
२४०
१७३
३२५ १३३ ३२०
८१
१४०
१९९
स्वयमुत्कमते पिण्डात् स्वयमेव यथा वहेः स्वयमेव समादाय स्वयमेवानिरुतात्मा खरव्यजनसंयुक्तां स्वरूपं मण्डलस्यापि स्वरूपेऽविकृते शुद्ध स्वर्गे वै न भवेत् स्वल्पासनेन कृशता स्ववाचा कं भावयन्वै स्वशाखोक्तांस्तथा स्वशिष्यपरशिष्याणां स्वशिष्यसाधितं चानं स्वसंवेयं तु तद्विद्धि स्वसंवेद्यमनौपम्यं स्वस्तिकानां नदीशादि स्वस्थानाच समायान्तं स्वस्थोऽन्यस्मिन् दिने स्वहस्ते पूर्ववन्यस्य स्वहस्ते मण्डलं ध्यायेत् स्वहृत्पद्मस्थितं मन्त्रं स्वां स्वां वै कर्मसीमानं स्वाचान्तानन्ततो दद्यात् स्वात्मसंवेदनात्त्वाद्यो स्वादीप्तं क्षोभयित्वा स्वानुकूले च नक्षत्रे स्वामिनद्धा (धाना) स्वार्थतो वा परार्थेन स्वालोकं रागबाहुल्यात् स्वासनं च ततः प्रोक्ष्य स्वाहां तदनु वे कुर्यात् स्वाहान्तां होमयेद्यः स्वाहान्वितः सप्रणवः स्वाहार्णद्वितयं स्वाहासमन्वितश्चाः स्वेच्छया त्वनया शस्था स्वेन स्वेन तु मन्त्रेण स्वेनानिलेन संयुक्त
हकारश्च तकारव
हकारश्च नकारश्च ३५२ हकारं च मकारं च
४३ हन्तुकाम च साधूनां १०८ हरिणा धाम निन्ये स्वं २१५ हरेद्विषाण्यशेषाणि
हलहेतिहयग्रीवो १९० हलायुधोऽप्यकारस्थो
हवने लक्षणं प्रोक्तं २१९ हविषा गुग्गुलेनेव
हस्तं सहस्रहोमे तु हस्तद्वयान्तरेणैव हस्तदयेऽपि निक्षिप्य
हस्तमात्रं ततः कुर्यात् ३०१ हस्तशुद्धिं ततः कुर्यात्
हस्ताधिकेऽपि च कृते २७५ हस्तिशेले जयाख्यं ३१० हस्त्यश्वरथपादात.
हारनपुरकेयूर० २१७ हारनपुरसंयुक्ताः १४४ हिंसकानां विघाताय
हिताय सर्वलोकाना
हुं फट्कारान्तयुक्तेन २८ | हुताशसलिले दे तु २०८ हुत्वाऽथ हविषाऽर्य ३४४ | । हुत्वा शास्त्रोक्तविधिना २१०
हुत्वा सम्पातहोमार्थ हृचक्षुरिन्द्रिये विद्धि
हृतकिंशारुकाणां १७५ / हृत्कोटरो निर्यान्तं १७२ हृत्पद्मकर्णिकासंस्थः ५३ / हृत्पद्मात्तु स्वमन्त्रेण ५४ इत्पद्मादुत्थितां भूयः १३८ | हृत्पद्मान्तर्गता सम्यक् १२२ हृत्पद्मे तु विभागेन
हृत्पुण्डरीकमध्यस्थ ८३ । हृत्पुण्डरीकमध्यस्थो
२८९ हारनपुर
२०३
३१.
२६५
१७५ २९१
१९०
११७
१२०
For Private and Personal Use Only
Page #587
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४५४
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३५२ | हृष्टतुष्टप्रसन्नात्मा प्रीत्यर्थ
हृत्पुण्डरीकमध्ये तु हृत्पुण्रीकमध्ये यः हृत्सम्मुखं तु बध्नीयात
२९१ १८६
१०७
६
૮.
हृदम्बुजमुखावास... हृदयं भासुराकारं हृदयाचैव तत्पृष्ठे हृदयाद्यं तु संयुक्तं हृदयान्मध्यमार्गेण हृदयेनाम्भसाऽऽपूर्व हृदादीनां पुरा प्रोक्तं हृदायस्त्रावसानं षट् हृदाभिमन्त्रितं कृत्वा हृदा वे पञ्चगव्येन
३६ ३२३ ३५२ ३५२
हृष्टस्तुष्टः प्रसन्नात्मा कालोक्त० ७० हेतुनाऽनेन वै विप्राः १९ हेमन्ते शिशिरे विप्र २१५ | हेयोपादेयरहितं २६९ | होमं कुर्याज्जपान्ते तु ३१८ | होमं कुर्यात्तदर्धेन १०५ होमं कृष्ण तिलैः कृत्वा २६० | होमं कृत्वा ततो यायात् ३०७ | होमं कृत्वा तिलैः शुक्लैः २८० | होमं तथाविधं कुर्यात् २१२ होमं तदनु वै कुर्यात् २११
३४५ ३५६
T
होमं वारुणदिकुण्डे २२४ होमद्रव्येषु यद्वीये
हृदा सम्पुट योगेन
१०५ ३१२ १३३ १५१ ३४३ १४९
हृद्वीजं प्रणवोपेतं प्रदे यैः पुष्पैस्तथा गन्धैः
૪૮ होमयेत्कमलानां तु १४९ | होमान्ते तन्निमित्तं वै
१९६
होमान्तं निखिलं कृत्वा २१२ | होमान्ते मुनिशार्दूल
२२५ ३४५
हृयैः षोडशभिर्विप्र हन्मध्यस्थं स्मरेन्मन्त्रं हन्मन्त्रं तु शतं साष्टं
३५०
१५०
हन्मन्त्रेण च कार्याणि हन्मन्त्रेण ततो दद्यात्
८५ | होमान्ते वासुदेवस्तु २८४ | होमान्ते सानलं मन्त्रं १४१ होमावसानं कृत्वा तु २६४ | होमे चाष्टशते चैवं
हन्मन्त्रेण तदूर्ध्वे तु
२६९ | होमोपकरणं सर्व
२५९
मन्त्रेण पुरा विप्र हृषीकेशपदं दद्यात्
२४३
हस्वा ह्रस्वोन्नता दीर्घा ह्रीवेरं रजनीं मांसीं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३१९
१३३ २०९ १४९ २२३
Page #588
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only