________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १३ स्वरूपं मण्डलस्यापि यदि सानुग्रहोऽसि मे ।।
श्री भगवान्
[मण्डल विन्यासः] शृणु मण्डलविन्यासं विष्णोरद्भुततेजसः ॥११॥ प्रवक्ष्यामि समासेन येन श्रेयो ह्यवाप्स्यसि । परीक्ष्य विविधामुर्वी गन्धवर्णस्सान्विताम् ।। १२ ।। लागलायैः पुरा यत्नास्कृत्वा तु परिशोधिताम् । दुष्टशल्यविनिमुक्तां हस्तिभारवती दृढाम् ॥ १३ ॥ तत्पृष्ठे मण्डपं कुर्यात्सुधाधवलितं शुभम् । वितानकपताकाभिर्वस्त्रैश्च सुपरिष्कृतम् ॥१४॥ तत्रादौ लक्षयेद्बुध्या ब्रह्मस्थानं प्रयत्नतः । वृक्षजाम्(?) उन्नतां कुर्याद्वेदि याग(गे?)द्विजाधिका(यता?)म्॥१५॥ अस्त्राभिमन्त्रितं कृत्वा पञ्चगव्यं तु तेजसा । उपलिप्याग्रतस्सूत्रं वेदिकामभिमन्य च ॥१६॥ दद्यात्पूर्वपरं सूत्रं तत्र मध्ये च नारद । अष्टहस्तं तदर्द्ध वा चतुरस्रं तु साधयेत् ॥ १७॥ मानादर्धार्धसूत्रेण ब्रह्मस्थानस्थितेन च । दिग्द्वयान्मध्यसूत्रं तु चिन्हीकृत्य समं यथा ॥ १८ ॥ चिन्हाचिन्हगतं सूत्रं कृत्वा तदनु नारद । उल्लङ्घन्योल्लङ्घय वै कुर्याल्लांछने सौम्ययाम्यगे ॥ १९ ॥ एवमेवापरे चिन्हे तद्वत्तस्मिंश्च दिग्द्वये । कुर्यात्तेनैव सूत्रेण चिन्हां चिन्हगतेन च ॥ २० ॥ प्रसार्योद्धस्थितं सूत्रं मत्स्यसन्धिद्वये द्विज । दक्षिणोत्तरदिग्यातं पाक्पूर्वापरसंस्थितम् ॥ २१॥ ततो मानार्धसूत्रेण चिन्हयेद्दिक्चतुष्टयम् । तेषु चिन्हेषु वै पृष्ठे कृत्वा तच्चाथ सूत्रकम् ॥ २२ ॥ सल्लांछय कोणभागान्वै पूर्वतुल्यैस्तु लांछितैः । दिद्गळस्थेन सूत्रेण ततस्सूत्रचतुष्टयम् ॥ २३ ॥ दद्याद्वै क्षेत्रसिध्यर्थ कोणाकोणे च नारद । 1 पूर्वा A. 2 चि C. L. 3 चि C. L.
For Private and Personal Use Only