________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्ययागाख्यानम्
प. १३ ]
समैः पदैस्तु तत्क्षेत्रं कृत्वा षोडशधा ततः ॥ २४ ॥ चतुर्भिस्तु पदैर्मध्ये पद्ममष्टदळं लिखेत् । तद्वदष्टासु वै कुर्यादाशासु कमलाष्टकम् ॥ २५ ॥ दिक्षु पद्मचतुष्कं तु देवीनां पूजनाय च । विदुक्ष्वन्यानि चत्वारि सत्यान्ता येववस्थिताः ॥ २६ ॥ तेषां मध्ये तु नवमं पूज्यते यत्र केशवः। मध्यमं कमलं क्षेत्रं चतुर्दा भ्रामयेन्मुने ।। २७ ॥ वर्जयित्वाऽष्टमांशं तु व्योम तेनार्धतो बहिः। भ्रमणेनान्तरस्थेन भवति द्विज कर्णिका ॥ २८ ॥ केसराणि द्वितीयेन तृतीये पत्रसन्धयः । पत्राग्राणि चतुर्थेन भ्रमणोपरि कल्पयेत ॥ २९ ॥ कोणाकोणगतं तस्मिन्पझे सूत्रद्वयं क्षिपेत् । सूत्राणामन्तरे भूयः क्षिपेत्सूत्राष्टकं तथा ॥ ३० ॥ पद्मसन्धिस्थसूत्रेण दिक्कमेण दळाष्टकम् । भ्राम्य वृत्तार्थयोगेन एवमन्ये बहिस्थिताः ॥ ३१ ॥ पद्माः कार्याः प्रयत्नेन 'सुसमाश्च परस्परम् । चतुर्धा केशरांशं तु पत्रे पत्रे विभज्य च ॥ ३२ ॥ केसरत्रितयं मध्ये एकैकेन यथा भवेत् । संसक्तनवपमे तु गर्भस्यार्धेन वीधिकाः ॥ ३३ ॥ आधाय वीधिविस्तारान् षडंशं वाऽथ पञ्चकम् । तेन पद्मसमूहस्य चतुरश्रं लिखेदहिः ।। ३४ ।। तत्रिधा विभजेदिक्षु पीठः स्यात्पादगात्रभृत् । दिग्पध्र परितो द्वारं कुर्यादिक्षु चतुर्वपि ॥ ३५ ॥ तस्मिन्भागद्वयेनैव कर्ण कुर्याद्विजोत्तम । चतुर्भिरुपकर्ण तु कोणं कोणं भवेत्ततः ॥ ३६ ॥ द्वाविंशतिपदैः पूर्णमेकीकृत्य विशोध्य च । विविक्तं पश्चिमद्वारं कुर्याद्रेखाविवर्जितम् ॥ ३७ ॥ कर्णिकां पीतवर्णेन पीतरक्तेन केसरान् ।
पत्राष्टकं सितं कुर्यादन्तराळं नभस्समम् ॥ ३८ ॥ I समृद्धा A.
For Private and Personal Use Only