________________
Shri Mahavir Jain Aradhana Kendra
१-प्रधानपद्मम्
२– पूर्वदिक्पद्मम् ३–दक्षिणदिक्पद्मम्
[३७]
मण्डलचित्रे प्रदर्शितैः सङ्ख्याकैर्ज्ञातव्यानां मण्डळावयवानां सूची
१० - ( वीथ्यः ) पूर्वा दिक्
११ - आग्नेयी दिक्
१२- दक्षिणा दिक् १३–नैर्ऋती दिक्
१४ - पश्चिमा दिक्
१५ - वायव्या दिक्
१६ - उत्तरा दिक्
१७- ईशान्या दिक् १८- द्वाराणि
- पश्चिमदिक्पद्मम्
४
१ - उत्तरदिक्पद्मम्
६- आग्नेयपद्मम्
७- - ईशान्यपद्मम्
८- नैर्ऋत्यपद्मम्
- वायव्यपद्मम्
प्रधानपद्मादिषु १ - ९ प्रथमाङ्कतः नवमाङ्कपर्यन्तैः संख्याकैश्विहितेषु नवसु पद्मेषु चित्रितेषु कर्णिकादितत्तत्स्थाने निदर्शितैः सङ्ख्याकैर्मन्त्रसङ्ख्याप्रत्यभिज्ञापकैर्यथासङ्ख्यं तत्तत्स्थाने ते ते मन्त्रा मन्त्रसूचीतः समालोच्य विनियोज्याः ।
(१०) पूर्वस्यां दिशि
( ११ ) आग्नेय्यां
(१२) दक्षिणस्यां (१३) नैर्ऋत्यां
(१४) प्रतीच्यां
(१५) वायव्यां
मण्डलावयवभूतपूर्वदिगादिषु १० - १८ दशमाङ्कत अष्टादशाङ्कपर्यन्तैः सङ्घयाश्चिहितेषु विनियोज्यानां मन्त्राणां योजनप्रकारः अनेन पथा बोध्यः ।
(१६) उदीच्यां ( १७ ) ऐशान्यां ( १८ ) द्वारेषु
P
600
www.kobatirth.org
133
...
...
800
800
Acharya Shri Kailassagarsuri Gyanmandir
...
For Private and Personal Use Only
80r
४९, ५९ ( मन्त्रौ ) ५०,६० ( मन्त्रौ ) ५१,६१ ( मन्त्रौ )
५२,६२ ( मन्त्रौ ) ५३,६३ ( मन्त्रौ ) ५४,६४ ( मन्त्रौ ) ५५,६५ ( मन्त्रौ ) ५६,६६ ( मन्त्रौ ) २१ ( मन्त्रः )