________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.१९]
दीक्षाविधानम् क्रमेण दीक्षितानां च धारया सेचयेच्छिरः । चक्रास्त्रसिंमरच्छिद्रैः सिद्धये सिद्धिमिच्छताम् ॥ ३५४ ॥ दीक्षावसाने सर्वत्र विधिनाऽनेन यत्नतः। शिष्याणां कृपयाऽऽचार्यों दद्यादवभृथं शुभम् ॥ ३५५ ॥ यथाऽभिषेके तु मुने आचार्यस्साधकात्मनाम् । स्नानाथे कलशं तद्वत्कुयोदवभृथे सदा ॥ ३५६ ॥ कलशेन शुभेनैव सर्वतीर्थमयेन तु । स्नातः संपूजयेद्भूयो गुरुं च सपरिच्छदम् ॥ ३५७ ।। प्रसन्नः पूजितो दद्यात्सोमपानं ततः क्रमात् । पात्रेष्वस्त्राभिजप्तेषु चन्द्रबियुतेषु च ॥ ३५८॥ एकैकं तु ततः पात्रं मुद्रया चामृतेन तु । संपूर्यामृतमन्त्रेण सुधासन्दोहरूपिणा ॥ ३५९ ॥
[अथ गुरुयागः] ततोऽपरस्मिन्नहनि महता विभवेन तु । गुरुयागं मुने कुर्याच्छिष्यः सत्यपराक्रमः ॥ ३६० ॥ रजोभिर्मण्डलं कृत्वा चतुरश्रायतं शुभैः । तूलपूर्ण ततो दद्यादासनं फलकोपरि ॥ ३६१ ।। तदाधारक्रमेणैव पुष्पाद्यैः पूजयेच्छिशुः । अभ्यज्योद्वर्त्य संस्थाप्य आलभ्याच्छाध शोभनैः ॥ ३६२ ॥ वस्त्रैःकटककेयूरैः पश्चादुपविशेति च । विज्ञाप्यो ह्यध भगवान्गुरुमूर्तिजनार्दनः ॥ ३६३ ॥ उपविष्टं तु पुष्पाधैमन्त्रेणानेन पूजयेत् । अज्ञानगहनालोकसूर्यसोमानिमूर्तये ॥ ३६४ ॥ दुःखत्रयाग्निसन्तापशान्तये गुरवे नमः । नैवेद्यमग्रतः कृत्वा पवित्रं विविध बहु ॥ ३६५ ॥ वीजयन्नग्रतस्तिष्ठेकिकुर्वाणपरायणः । भुक्तं तृप्तमथाचान्तं पार्च्य संवाहयेत्ततः ॥३६६ ॥ शयनस्थं गुरुं विप्र स्वयं भुञ्जीत वै ततः । तदनुज्ञां गृहीत्वा तु शिरसा शान्तमानसः ॥ ३६७ ।।
For Private and Personal Use Only