________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिति सावतमिति पाञ्चरात्रमिति च क्रमात् व्यवहारमुपगतं भागवतमत. मूलभूतं शास्त्रं क्रिस्ततः पाक् चतुर्थशतकेऽप्यासीदेवेति निश्चीयते । यस्यैवायं पाञ्चरात्रसंहिताविस्तारः सर्वोऽपि । मायः स च भागः पाश्चरात्रश्रुतिरिति निर्दिश्यमानः कोऽप्ययं विभाग इति च वयं तर्कयामः । तदेवं भागवतमतोपलक्ष्यपाश्चरात्रपचारः क्रिस्ततः माक्तने चतुर्थशतकेऽप्यासीदिति संभाव्यते। इदं तावनिःसंशयं पाश्चरात्रप्रवृत्तिः क्रिस्ततः पूर्वमप्यासीदिति ।
प्रवृत्तिः पाश्चरात्राणां प्रागपि क्रिस्तजन्मतः। आसीदिनि सुनिष्पन्नमुक्तहेतुविपर्शतः॥ विचारमीदृशं पाञ्चः पण्डिता नानुमन्यते । ते ह्यागमवचोमात्रश्रद्धासंस्कृतचेतसः ।। आगमानामागमस्तु श्रूयते ह्येवमागमः । 'यत्तत् सौदर्शनं विष्णोः सात्वतं नाम जृम्भितम् । भेदो दश विधस्तस्य संक्षेपेण प्रकीर्तितः ॥ भगवत्संहिता त्वाद्या................... । .....................दशमी मोक्षसंहिता ॥ एतावत् सात्वतं शास्त्रमाविरासीत्सनातनात् ॥' (अहि० अ०१२) 'पुरा तोतादिशिखरे शाण्डिल्योऽपि महामुनिः। समाहितमना भूत्वा तपस्तत्वा महत्तरम् ॥ द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च । साक्षात् सङ्कर्षणाल्लब्ध्वा वेदमेकायनाभिधम् ॥ सुमन्तुं जैमिनि चैव...........सम्यगध्यापयत्पुरा । एष एकायनो वेदः प्रख्यातः सर्वतो भुवि ।। पुरैवं भगवानेव समालोच्य हरिः स्वयम् । मूलवदानुसारेण छन्दसाऽनुष्टभेन च ॥ सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् । दिव्यं सच्छास्त्रजालं तदुक्त्वा सङ्कर्षणादिमिः। प्रवर्तयामास भुवि सर्वलोकहितषिभिः। ( ईश्वरसं० अ० १ ) इति । संहितावचनश्रद्धा सेयं प्राचां हि भूषणम् । दृष्टोपपत्तिभिस्तत्वं पश्यद्भयः सा न रोचते । न पाचां न च नव्यानां पथि नः सुस्थिरा स्थितिः । कथमध्येतदुनीतं विमृशन्तु विपश्चितः ।
For Private and Personal Use Only