________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[पञ्चरात्रसंज्ञानिमित्तम् ।] अथेदानीमस्य सात्वतशास्त्रस्य पश्चरात्रमिति संज्ञायोगे किं निमित्तमिति विचार्यते । ईश्वरसंहितायामिदमुच्यते
'पञ्चायुधांशास्ते पञ्च शाण्डिल्यश्चौपगायनः । मौड्यायनः कौशिकश्च भारद्वाजश्च योगिनः॥ ते मिलित्वा समालोच्य विष्णोराराधनेच्छया । अभिसंगम्य तोताद्रौ तपश्चक्रुः सुदुस्तरम् ॥ तेषां तु तपसा तुष्टो वासुदेवो जगत्पतिः ।
आद्यमेकायनं वेदं रहस्याम्नायसंज्ञितम् । दिव्यमन्त्रक्रियोपेतं मोक्षकफललक्षणम् । पञ्चापि पृथगेकैकदिवारा जगत्प्रभुः । अध्यापयामास यतस्तदेतन्मुनिपुङ्गवाः। शास्त्रं सर्वजनैलोंके पश्चरात्रमितीयते ।' इति ( ईश्व० अ० २१)।
तथा च पञ्चभ्यो महर्षिभ्य एकैकरात्रेणोपदिष्टतया पञ्चभी रात्रिभिनिव्यूढोऽस्योपदेश इति पञ्चरात्रपदप्रवृत्तिनिमित्तमनेन गम्यते । पाझे तु प्रवृत्तिनिमित्तमन्यदुपदर्यते
'पञ्चेतराणि शास्त्राणि रात्रीयन्ते महान्त्यपि । तत्सन्निधौ समाख्याऽसौ तेन लोके प्रवर्तते' इति ।
__ (पा० ज्ञानपा० अ०१)। विष्णुसंहितायां तु
'रात्रयो गोचराः पञ्च शब्दादिविषयात्मिकाः । महाभूतात्मका वाऽत्र पञ्चरात्रमिदं ततः । अवाप्य तु परं तेजो यत्रताः पञ्च रात्रयः । नश्यन्ति पञ्चरात्रं तत् सर्वाज्ञानविनाशनम् ।' इति
अन्यदेव निमित्तमुच्यते । तेष्वेतेषु प्रवृत्तिनिमित्तभेदेषु प्रथमः पक्ष: सरलो नः प्रतिभाति। तन्त्रमित्यस्मिन् शास्त्रे केषाश्चिदस्ति व्यवहारःयथा पञ्चरात्रतन्त्रमिति, तन्त्रशब्दमवृत्तौ निमित्तं विष्णुसंहितायां श्रूयते 'सर्वेऽथों येन तन्यन्ते जायन्ते च भयाजनाः। इति तन्त्रस्य तन्त्रत्वं तन्त्रज्ञाः परिचक्षते' इति (वि०प०७)।
For Private and Personal Use Only