________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २९]
वक्रमन्त्रसाधनम्
३३३
निरम्बुनाऽय वै दना जुहुयादयुतं ततः । मालतीकुसुमानां तु ततश्चायुतपञ्चकम् ।। ७४॥ एकमाज्यस्य जुहुयात्केवलस्य सुषेण तु । शतं शतं च सर्वेषां सर्वमेकीकृतं जुहेत् ॥ ७५ ॥ ततः पूर्णाहुतिं दद्यादधिमध्वाज्यपूरिताम् । एत्यादित्यपथादग्रे साक्षात्तिष्ठदघोक्षनः ॥ ७६ ॥ गच्छ साधक सिद्धोऽसि मन्मन्त्रेणाखिलं कुरु ।। एवमुक्त्वा स भगवान्याति सूर्यपथादतः ।। ७७ ॥
[ कपिलमन्त्रसिद्धिजं सामर्थ्यम् ] तन्मन्त्रेणाथ वै मन्त्री कुर्यात्कर्म यथेप्सितम् । जडानां योजयन्मन्त्रं मुहूर्त हृत्कुशेशये ॥ ७८ ॥ पाप्नुवन्ति प्रबोधं च अष्टाक्षरपदान्वितम् । मन्त्रेणाद्यन्तसंरुद्धं यस्य नाम तु नारद ॥ ७९ ॥ जपेच्छतद्वयं मन्त्री स संबाधपथं व्रजेत् । मन्त्रेशं जपमानस्तु यदि तिष्ठेत्तपोवने ॥ ८० ॥ लब्धविज्ञानसन्तोषाः पादयोनिपतन्ति ते । तपस्विनः शान्तचित्ता मन्त्रज्ञस्य महात्मनः ॥ ८१ ॥ महानपालयाग्रे तु ध्यायेद्वै मन्त्रनायकम् । क्षणमास्ते यदा मन्त्री तदा नृपवरस्तु तम् ॥ ८२ ॥ समेत्य पादमूलं तु निखिलं विनिवेदयेत् । यान्यश्चितसि कृत्वा वे जपेन्मत्रवरं व्रती ।। ८३॥ समेत्य तेन विप्रेन्द्र मन्त्रज्ञस्य महात्मनः । स्वं स्वं चैव तु विज्ञानं कथयन्ति प्रयत्नतः ।। ८४ ॥ नागा विद्याधरा यक्षा ये वै गगनगामिनः। विज्ञानसिद्धिं वै सर्वां विशेषेण महात्मनः ॥ ८५ ॥ दत्वा साधकमुख्यस्य यान्ति यत्रागताः पुनः । विज्ञानविषये सिद्धौ सन्दिग्धार्थे तु नारद ॥ ८६ ॥ मन्त्रं ध्यायेज्जपेन्मन्त्री निस्सन्देहपदं व्रजेत् ।। ध्यात्वा नाभौ तु मन्त्रेशं जपेयधयुतं प्रति ।। ८७ ॥ भूतं भव्यं भविष्यच वेत्ति सर्व न संशयः।
For Private and Personal Use Only