________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३२-३३] योगाख्यानम्
३५९ पूरयेत्सकलं बाह्याच्चतुरस्रं पुरं तु तत् । रजनीरसमादाय पद्मपण्डमथोदकम् ॥ ७९ ॥ रोचनारसकर्पूरै शं चोदकमेव च । मुदिने पूजयित्वाऽऽदौ वागीशं विलिखेत्ततः ॥ ८० ॥ भूर्जे नेत्रेऽथ वा वस्त्रे सौवर्णोत्थशलाकया । त्रिलोहवेष्टितं कृत्वा यत्रं यो धारयेविज ।। ८१ ॥ तस्याशु वाचि भूतिश्च धनमानौ रिपुक्षयः । अक्षयश्च महाघोरे संग्रामे स भवेद्विज ॥ ८२ ॥ न भयं विद्यते तस्य विषाहिज्वलनादितः। पूरयेदखिलान्कामान् धारणस्मरणादिभिः ।। ८३ ।। तस्मादेतत्प्रयत्नेन कुर्याद्वाह्वोर्गलेऽथ वा।
सवेकालजयार्थी वे पुमान्सद्वैष्णवः सदा ॥ ८४ ॥ इति श्रीपाञ्चरात्रे जयाख्यसंहितायां साधनविधिर्नाम द्वात्रिंशः पटलः । अथ योगाख्यानं नाम त्रयस्त्रिंशः पटलः ।
श्रीभगवान्अथ योगविभूत्यर्थं योगं युञ्जीत वैष्णवः । सुगुप्ते विजने देशे निर्द्वन्दे शुभलक्षणे ॥१॥ जितदर्पा मतिं कृत्वा सर्वभूतहिते स्थितः। देवामिगुरुभक्तश्च सच्छास्त्राभिरतस्सदा ॥२॥ भूतद्रोहपरित्यागी आस्ते यः संयतेन्द्रियः। आसने चोपविष्टस्तु सुशुभे लक्षणान्विते ॥ ३ ॥ शुभदारुसमुत्थे तु चतुर्विंशाङ्कलायते । द्वादशालकोत्सेधे सुधौतेनापि वाससा ॥४॥ कुशैश्च मृदुभिश्छन्ने पवित्रेणाथ चर्मणा । तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत् ॥ ५ ॥
[प्राणायामस्य त्रैविध्यम् ] रेचकादिचतुर्भिस्तु मात्राभेदकृतैस्तु सः । कनीयान्मध्यमो ज्येष्ठः प्राणायामः प्रकीर्तितः ॥ ६ ॥ प्रत्याहारं ततः कुयोच्चित्तसंयमनं तु सः। बुद्धिर्मनस्त्वहङ्कारस्त्रिभिश्चित्तं प्रकीर्तितम् ॥ ७॥
For Private and Personal Use Only