________________
Shri Mahavir Jain Aradhana Kendra
३६०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
तथापि मनसः कुर्यात्प्रत्याहारं प्रयत्नतः । मनश्चतुर्विधं प्रोक्तं प्रत्याहारेण निर्जितम् ॥ ८ ॥ तिष्ठते लक्ष्यमार्गे तु अ ( ना ? ) न्यथा तु कदाचन । ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत्प्रकीर्तितम् ॥ ९॥ धारणा तु ततो धार्या शीतदाहापनुत्तये । पञ्चधा पूर्ववत्सा तु प्रतिमन्त्रव्यवस्था ॥ १० ॥ जपं निमीलिताक्षेण कुर्यान्मन्त्रं तु वाचकम् । वाच्यस्य प्रतिपत्त्यर्थ पिण्डबीजपदात्मकम् ॥ ११ ॥ त्रिविधं वै समुद्दिष्टं प्रागुक्तविधिभावितम् । योगोऽपि त्रिविधः प्रोक्तस्तं च कार्त्स्न्येन मे शृणु ॥ १२ ॥ प्राकृतं पौरुषं चैव ऐश्वर्य च तृतीयकम् । ऊहस्तु कीर्त्यते तर्कस्तच्च सिद्धिविचारकम् ॥ १३ ॥ समाधिस्त्वात्मलाभः स्यादात्मजः परिकीर्तितः स तु लक्ष्यं परित्यज्य मन्त्रोच्चारणवर्जितम् ॥ १४ ॥ सदा विभज्यते ब्रह्मन् कलांशविधिवर्जितम् । समाधौ परिनिष्पन्ने परमाप्नोति पूरुषम् ।। १५ ।। प्राणायामादितो यावत्समाध्यन्तं प्रकीर्तितम् । द्विगुणं त्रिगुणं चैव मात्राभेदेन संस्थितम् ॥ १६ ॥ योगासनस्थः कुर्वीत विधिमेव यथोदितम् । योगासनानि चत्वारि योगपट्टेन बन्धयेत् ॥ १७ ॥ पर्यङ्कं कमलं वाऽपि भद्रं वा स्वस्तिकं दृढम् 1 एषामेकतमे स्थित्वा ऋजुकायोर्ध्वतः क्रमात् ॥ १८ ॥ स्पष्टाङ्गसन्धिः कुर्वीत विस्तीर्णोरु: स (सु ? ) कन्धरः । बाहू परिसम कृत्वा किञ्चिदाकुञ्चयेच्छिरः ॥ १९ ॥ नाभौ जघनमध्ये वा हस्तौ कच्छपसंस्थितौ । सव्यस्य चोपरिस्थं तु वामे सव्यमथापि वा ॥ २० ॥ उत्तानौ तु करौ कृत्वा कच्छपीतां (?) नियोजयेन । ग्रीवां तु विभृयाद्यन्नान्नातिस्तव्धां न कुंचिताम् ॥ २१ ॥ किञ्चिन्निमीलयेनेत्रे नासाग्रमवलोकयेत् । समुद्भवत्पिधायास्यं दन्तैर्दन्तानसंस्पृशन् ॥ २२ ॥
For Private and Personal Use Only
[ प. ३३