________________
Shri Mahavir Jain Aradhana Kendra
३३०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
ळेपनाभरणाद्यैस्तु संरक्षे 'खलु कण्टकम् (?) । यायाच्छैलेन्द्रमूर्धानं जपेल्लक्षाष्टकं व्रती ॥ ३४ ॥ वाऽयुतं लक्षयुग्मं तु जपान्ते जुहुयात्ततः । न्यासं कृत्वा विशेन्मध्यमास्ते वाऽन्यस्य सम्मुखे ॥ ३५ ॥ क्षोभमायाति तरसा सगजाश्वायुधान्वितम् । प्रतिष्ठितायामल्पायां यस्यां कस्यां हि नारद || ३६ ॥ जपन्मन्त्रं कृतन्यासो यद्यग्रे तिष्ठति क्षणम् । साऽपि च क्षोभमायाति धावेद्यत्र स साधकः ॥ ३७ ॥ मकरालयकूलं तु समासाद्य महामते । एवमेव हि यस्तिष्ठेत् क्षोभयत्यचिरेण तम् ॥ ३८ ॥ निरीक्षमाणो गगनं यदि मन्त्रमनुस्मरेत् । विघनं निर्मलं चैव तत्क्षणात्क्षोभमेति च ॥ ३९ ॥ जीमूतस्तनितैर्घोरैर्विद्युन्मालाशनीयुतैः ।
वनं वनस्पतियुतं सिंहव्याघ्राकुलं महत् ॥ ४० ॥ विधिनानेन विप्रेन्द्र क्षोभमायाति चाचिरात् । यं यं क्षोभयते मन्त्री सिंहमन्त्रेण भास्वता ॥ ४१ ॥ स स यच्छति सर्वस्वं भयभीतश्च भक्तितः । यं यं कृत्वा तु मनसा यक्षविद्याधरादिकम् ॥ ४२ ॥ जन्मन्त्रवरं मन्त्री स स आयाति शीघ्रतः । आज्ञां स साधयत्याशु साधकस्य महात्मनः ॥ ४३ ॥ तदाज्ञया व्रजेद्भूयः स्वस्थानं भीतमानसः । विलिख्य द्वादशारं तु नाभिनेमिसमन्वितम् ॥ ४४ ॥ सषदकोणं तु नाभौ तु सपद्मं कुङ्कुमेन तु । तत्थितेन पयसा वस्त्रे रोचनया सह ॥ ४५ ॥ कर्णिकान्तर्गतां संज्ञां मन्त्राद्यन्तं निरोषिताम् । अमृतार्णान्तरस्थां च व्यापी चान्द्रीयुतश्च सः ॥ ४६ ॥ स्वको सो मूर्तिमन्त्रो यः प्रत्येकस्मिन्दले दले । रक्षाकपदोपेताः षट्कोणे च हृदादयः ॥ ४७ ॥
1 लखलण्टया A
For Private and Personal Use Only
[ प. २९