________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ॥ श्रद्धया परयोपेतास्ते मे युक्ततमा मताः । ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ॥ सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् । संनियम्येन्द्रियग्रामं सर्वत्र समदर्शिनः । क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।' इत्येतैर्वचनैर्हार्द व्यक्तं भगवतो ननु । तदेतदनुवर्तन्ते मतं भागवताः खलु । तस्मादस्योपासनांशे न विरोधः श्रुतेः पथात् ॥ तदिदं शङ्कराचार्यः सूत्रभाष्ये हि भाषितम् । जीवोत्पत्यादिवादेन विरोधो यः प्रकीर्तितः ॥ जीवनित्यत्वसंवादिसंहितैकार्थ्यचिन्तया । श्रीमद्भिर्यामुनाचार्यैः स विरोधो निराकृतः ॥ दीक्षाश्राद्धादिविधयः स्मृत्यदृष्टक्रमाश्च ये । तेषामपि विधीनां तैरविरोधः समर्थ्यते ॥ अधिकारिविभेदेन शाखाभेदसमाश्रयात् । प्रसाधितैवमाचार्यैः पूर्वैर्भागवतप्रियैः ॥ पञ्चरात्रीयधर्माणां श्रुतिस्मृत्यविरोधिता । अथापि विरलास्ते हि तन्त्रमार्गानुगामिनः ॥ अद्यापि बहुभिर्विरैः श्रौतस्मााभिमानिभिः । न पुरस्क्रियते कर्म यचदीक्षादि तान्त्रिकम् ॥ परं तु पञ्चरात्रोक्तवामुदेवार्चनादिकम् । न तिरस्क्रियते किन्तु प्रीत्या तैरपि सेव्यते ॥ यदत्र बहु वक्तव्यं तदन्यत्र प्रकाश्यते ।
अनया चचेयाऽद्यालं प्रसक्तानुप्रसक्तया ॥ इदं तावदद्यात्यन्तमनुशोचनीयम् । पञ्चरात्रविहितदीक्षादिनिष्ठा तदङ्गभूतधर्मानुष्ठानं वा पञ्चरात्रसमयनिष्ठेष्वपि नेदानीमुपलभ्यते । तत्र तत्र भगवदालये विधिदृष्ट्रमन्त्रमूर्त्याराधनप्रकारश्च न तत्त्वतः प्रवर्तते । छायामात्रं तु संलक्ष्यते । यस्मिन्नेव दिव्यमङ्गलविग्रहे सकलजननयनगोचरतां गते भगवद स्वरूपे मन्त्रमूर्त्यात्मनः सानिध्यं पञ्चरात्रधर्मनिष्ठभग
For Private and Personal Use Only