________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १६
कौशेयेन पवित्रण ध्यायमानस्तमेव हि ।
[कलशविधिः] अथादाय दृढं शुभ्रमेकरूपं च निव्रणम् ॥ ९५॥ कलशं मृण्मयं रम्यं सौवर्ण चाथ राजतम् । रत्रहाटकसद्गन्धफलसर्वोषधीयुतम् ॥ ९६ ॥ शुभपादपशाखाढ्यं पट्टस्रक्कण्ठभूषणम् । गालितोदकसंपूर्ण वारिधारान्वितं शुभम् ॥ ९७ ॥ चन्दनायुपलिप्तं च परितश्चार्यचर्चितम् ।
[यथाविधि मन्त्रस्य साङ्गस्य पूजनीयत्वविधानम् ] मन्त्रपीठोपरि ब्रह्मन्साङ्गं सपरिवारकम् ॥ ९८ ॥ मन्त्रं पूर्वोक्तविधिना पूजयेच्च यथाविधि ।
1 [वर्धन्या अभिमन्त्रणम् ] सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ॥ ९९ ॥ तत्र चक्रस्थितं चास्त्रं यजेन्नारायणात्मकम् । [वर्धनीस्थसलिलधारया भित्तिसंसेचनपूर्वकं कलशस्य भ्रामणविधिः] तया भित्तिगणी सर्व संसिच्याच्छिन्नधारया ॥१०॥ प्रदक्षिणक्रमेणैवमीशकोणादितो द्विज । पृष्ठतः कलशो भ्राम्यस्स्तुल्यकालं तु वा पृथक् ॥ १०१
[अथ भ्रामितस्य कलशस्य स्थापनविधिः] शाल्यादिषु परिस्थाप्यः कलशो वधनीयुतः । ईशदिक्संमुखं चाथ पुष्पायैः पूजयेत्पुनः ॥ १०२॥
[स्थापितस्य कलशस्य पूजनम् ] अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्व्य वै । धूपादिवासितं कृत्वा तावुभौ परिवेष्टय च ॥ १०३ ॥ पूजां कृत्वाऽथ पुष्पायैः [स्थण्डिलेऽसौ च हरेर्यजनविधानम् ]
स्थण्डिलेऽथ यजेद्धरिम् । पूर्वोक्तेन विधानेन ततोग्नेमध्यतो यजेत् ॥ १०४ ॥ + अत्र भित्तिगणमिति वेदिर्लक्ष्यत इति प्रतिभाति । तथा च पाढ़े दीक्षाप्रकरणे-' अच्छिाधारया सिद्देदिकां परितोगुरु' रिति ।
For Private and Personal Use Only