________________
Shri Mahavir Jain Aradhana Kendra
२६४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
संप्रोक्ष्य चानिरुद्धाधैर्मूलमन्त्रेण वै विभोः । संहारक्रमयोगेन एकैकं विनिवेध च ॥ १२२ ॥ ततोऽनपात्रमेकैकमानयेत्संस्कृतं पुरा । तथारूपं तु तं ध्यायेच्चतुर्घा भेदभावितम् ।। १२३ ॥ बहुभिन्नाऽनशक्तिभ्य उत्तरोत्तरतां गताः । अनिरुद्धादिभेदेन वासुदेवावसानतः ।। १२४ ॥ रसशक्तिश्व या चासौ साऽनिरुद्धो महामते । प्रद्युम्नो वीर्यशक्तिः स्यात् धृतिशक्तिस्ततोऽच्युतः ॥ १२५ ॥ आनन्दशक्तिर्याऽनोत्या वासुदेवस्तु स स्मृतः ।
एवं स्मृत्वा ततो ध्यात्वा मन्त्रैः स्वैः स्वैः पृथक् पृथक् ॥ १२६ ॥ न्यासमन्त्रशरीराणां देवानां विद्धि पूर्ववत् ।
हृदाद्यस्त्रावसानं च एवं मूर्तिमयं द्विज ।। १२७ । तनैवेद्यचतुष्कं तु लोलीभूतं गतं त्वपि । मन्त्रमित्यन्नभेदेन अर्घ्यपात्रादिना यजेत् ॥ १२८ ॥ नामगोत्रादिना प्राग्वद्देवेशं प्रीणयेत्ततः ।
For Private and Personal Use Only
[ १.२५
ततोऽग्निस्थाच्युतस्याग्रे तृप्तस्याज्यादिना पुरा ॥ १२९ ॥ एवमेव चतुर्धा वै कृत्वा चान्नमयीं क्रियाम् । तत्रापि प्रीणनं कृत्वा पितृनाथस्य वै प्रभोः ॥ १३० ॥ त्वदग्रे प्रीतये पीत्वा पितृयागमिदं मया ।
कृतं मन्त्रात्मने हि त्वां ....स्वधा ओं नमोनमः (?) ॥ १३१ ॥ हन्मश्रेण ततो दद्यादेकैकस्य तिलोदकम् । अग्रतोऽनशरीरस्य मन्त्रमूर्त्यात्मनः पितॄन् ।। १३२ ॥ अथाप्ययेन विधिना अन्नवीर्यमयान्पितॄन् । देवतामन्त्रचैतन्ये शान्तभावं गतान्स्मरेत् ।। १३३ ।। कर्मवाङ्मनसाभ्यां च यथा तदवधारय । किञ्चिच पूर्व नैवेद्यादादायानं तु पाणिना ॥ १३४ ॥ तदर्ध्वस्थेऽनकबले पूर्वमुच्चार्य मेळयेत् । नामगोत्रावसानं च पितृमन्त्रं पुरोदितम् ॥ १३५ ॥ अधीशमन्त्रं तदनु स्वधानि व्रज वै पदम् ।