________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २३ ] श्राद्धविधानम्
२६५ नमस्कारान्वितेनैवमुक्त्वैवं भावयेत्ततः ॥ १३६ ।। प्रद्युम्नात्मनि संलीनमनवीर्य(यें ?) शशिप्रभम्(भे?)। पितरं(?) तारकाकारमनिरुद्धं ज्वलत्पभम् ।। १३७ ।। चिद्धर्मविभवोपेतमेवं कृत्वा ततो द्विज । मेळयेद्विधिनाऽनेन अन्न प्रधुम्नभावितम् ॥ १३८ । सङ्कर्षणे महापानि वासुदेवे च तं पुनः। वासुदेवोऽपि भगवान् परस्मिन्नव्यये पदे ।। १३९ ॥ शान्तेऽनन्ते तु पूर्वोक्ते यत्रस्थो न भवेत्पुनः । कृत्वैवं पितृसन्धानं हरेरग्रेऽग्निसन्निधौ ॥१४० ।। भोजनं च ततो दद्यात्पूजितानां पुरा द्विज । यथाक्रमं ततः पृच्छेत्तृप्तिमनपरां तु तान् ॥ १४१ ॥ स्वाचान्तानन्ततो दद्याद्विष्णोरग्रे तु दक्षिणाम् । हृन्मन्त्रेण तु तैर्वाच्या प्रीतिर्नारायणी परा ॥ १४२ ॥ ततः पूर्णाहुतिं दद्यात् क्षन्तव्यो द्विज मन्त्रराट् ।
[पैतामहानशेषस्य जायायै प्रदानम् ] पाग्वन्ममेति(?)नैवेद्यं मूलमन्त्राभिमन्त्रितम् ॥ १४३ ॥ प्रयतायां तु जायायां दद्यात् क्षीराज्यभावितम् । मुतत्वेन तु संसिद्धिं तत्कुक्षौ चोपयान्ति च ॥ १४४ ॥ + अथ तेनोदकेनैव लक्ष्मीसौभाग्यभाजनम् ।
[शेषान्नसंविभजनम् ] ज्ञानधर्मक्रियासक्तस्सत्यव्रतपरायणः ॥ १४५ ।। नियोजनादि वै कुर्यानैवेधस्यैव पूर्ववत् ।
[पितॄणां विसर्जवप्रकारः] पादा(धा?)यंपात्रमुत्पाद्य हृन्मन्त्रेण तु वै पुरा ॥१५६ ।। स्वमन्त्रेण पितृन्सस्तित्रस्थान् खगतान् स्मरेत् ।
[नेत्रावमार्जनम् ] अथ तेनोदकेनैव नेत्रमन्त्रेण लोचने ॥ १४७ ॥ + अथेत्यादेः श्लोकास्य नियोजनादि वै कुर्यादित्यस्यानन्तरं पाठो युक्तः प्रतिभाति ।
For Private and Personal Use Only