________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ३२ अर्धाङ्गलप्रमाणेन विघ्नेशं पद्मसंस्थितम् । तस्मिन्मन्त्रं सकृन्यस्य वेष्टयेन्मदनेन तु ॥ ९ ॥ कृत्वा ताम्रपुटे चैव धारयेच्छिरसा तु तत् । रणे राजकुले द्यूते विवादेशपि महामते ॥ १० ॥ जयमामोति मन्त्रज्ञो निर्विनेन यथेप्सितम् । न्यासं कृत्वा गणेशेन ........'लाग्यस्यकस्यचित् ।। ११ ॥ तिष्ठत्यग्रे तु मन्त्रज्ञो निर्विनेन तदाप्नुयात् । शताभिमन्त्रितं कृत्वा फलं पुष्पं च वै रिपोः ॥१२॥ दद्यात्पाणौ तु सर्वत्र विघ्नो भवति तस्य वै । घृष्ट्वा मनश्शिला मन्त्री भावयेच निशाम्बुना ॥ १३ ॥ विमृज्य कापिलेनैव पयसा पीतकर्पटे । लिखेद्वघ्नेश्वरीं मूर्ति तत्र हृत्पद्ममध्यगाम् ॥ १४ ॥ दद्याद्विनेशमन्त्रं तु सर्व यच्छत्य...न्वि(भीप्सि ?)तम् । यत्रावतिष्ठते गेहे दिशि प्रागुत्तरे तु वै ॥ १५॥ यावन्न चालितो भूयो दृष्टो नान्येन केनचित् । तावत्तत्र गृहे लक्ष्मीधनधान्यसमाकुला ॥ १६ ॥ कृषिगोरक्षवाणिज्यं फलत्यविरतं तु वा । 'कोष्ठागारस्तु कोशो वा न चेत्संख्यायते पुनः ॥ १७ ॥ व्ययं करोति दानं वा तदक्षय्य व्यये सति । देशमाप्तिं तु वा लाभमुत्तमं यदि मन्यते ॥ १८॥ मोदकानि घृताक्तानि मन्त्रितानि विधाय यः । हुत्वाऽऽतङ्कविनिर्मुक्तो यत्र यत्र प्रयाति च ॥ १९ ॥ रात्रौ वा वासरे वाऽपि चोरान्तकभयाकुले । वस्त्राभरणयुक्तोऽपि धनवान्क्रमते हि सः ।। २० ॥ योजनानां सहस्राणि एकाकी विनवर्जितः । मन्त्राभिमन्त्रितं सम्यक् सितं सिद्धार्थकं करे ॥ २१ ॥ मीतियुक्तेन मनसा ददाति स वशं व्रजेत् ।
यदि विघ्नेशमन्त्रेण होमयेद्राजसषेपान् ॥ २२ ॥ 1 लावण्यं च कस्यचित् Y 2 गोष्ठा Y CL
For Private and Personal Use Only