________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५५
१. ३२]
साधनविधिः कटुतैलसमायुक्तान्चिद्वेषं कुरुते क्षणात् । परस्परं च पीतानामप्रीतानां तु का कथा ॥ २३ ॥ . जुहुयाधस्य नान्ना वै वायव्याभिमुखस्थितः। सहस्रं काकपक्षाणां सोचाटत्यचिरेण तु ॥ २४ ॥ प्रजप्य महिषाक्षं तु सितसिद्धार्थकान्वितम् । जुहुयादयुतार्धे तु नाम्ना यस्य महामते ॥ २५ ॥ आकृष्टो दूरतोऽभ्येति होमान्तेऽपि च देवराट् । लाक्षालक्तकसंयुक्तं करवीरायुतद्वयम् ॥ २६॥ जुहुयाद्यस्य नाम्ना तु भवेदश्यो हि सोऽवशः। मध्वाज्यं जहुयान्मन्त्री यद्येकं च तिलायुतम् ॥ २७ ॥ पीतिमुत्पादयत्याशु विद्विष्टानां परस्परम् । निम्बपत्रकृतं चूर्ण छागासग्विषभावितम् ॥ २८ ॥ जुहुयाद्यस्य नाम्ना तु रात्रौ भूतदिनेऽसिते । स याति पञ्चतामाशु होमान्ते तु महामते ॥ २९ ॥ तदर्ध यदि वै कुर्याद्धोमं तु मधुसर्पिषा । एकायुतप्रमाणेन होमे तं जीवयेत्पुनः ॥ ३०॥ शान्ति पुष्टिं तथाऽऽरोग्यं घृतक्षीरतिलैः क्रमात् । ददाति होमान्मन्त्रेशो निर्विघ्नेन महामते ॥ ३१ ।। रोचनालिखितं भूर्जे साङ्गमष्टदलाम्बुजे । यो धारयति रक्षार्थ स दुःखैमुक्तिमाप्नुयात् ॥ ३२ ॥ नश्यन्ति हिंसकास्तस्य ब्रह्मरक्षोमुखा मुने । 'हन्यादपस्मृतिमयं मन्त्रसन्धारतो भवेत (2) ॥ ३३ ॥ येऽन्ये अतिग्रहाद्याश्च तथा स्कन्दग्रहादयः । विघ्नेशमन्त्रो हन्त्येतान् जपाद्ध्यानाच पूजनात् ॥ ३४ ॥ तस्मात्सन्धारणीयं च सर्वविघ्नोपशान्तये । मन्त्रस्समस्तभूत्यर्थ साधकैः सिद्धिलालसैः ॥ ३५ ॥ वैनायकस्य मन्त्रस्य संविधानमिदं मया ।
उक्तं वागीश्वरीयस्य शृणुष्वावहितो मुने ।। ३६ ॥ I दुपस्पृशति यं A ( पाठान्तरत्वेन दृश्चते )
For Private and Personal Use Only