________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ३२
[ वागीश्वरीमन्त्रसाधनप्रकारः] .न्यासं षडङ्गकं कृत्वा मूलमन्त्रादितः क्रमात् । इष्वा हृत्कमले त्वादी बाह्ये चन्द्रार्करूपधृक् ॥ ३७॥ सपञ मण्डलं कृत्वा देवीं तत्रावतार्य च । इष्ट्वा सितादिकैः सर्वैनैवेद्यैः कुसुमादिकैः ॥ ३८ ॥ होमं कृत्वा तिलैः शुक्लैनवनीतेन नारद । दत्वा पूर्णाहुतिं पश्चात्कुर्यादेहं तदाकृतिम् ॥ ३९ ॥ कदम्बवनमध्ये तु यायादश्चितलोचनः। जपेल्लक्षचतुष्कं तु होमं तदनु चाचरेत् ॥ ४० ॥ लक्षसंख्याप्रमाणेन सितशर्करया मुने । शालिभिश्च सुगन्धाभिनवनीतेन चैव हि ॥४१॥ घृतक्षीरविमिश्रेण तथा गुग्गुलुना मुने । एकैकमयुतं मन्त्री एकैकस्य क्रान्मने ॥ ४२ ॥ जुहुयाद्वितरेत्पूर्णी ततो वागीश्वरी स्वयम् । समेत्य वदने तस्य प्रविशत्यचिरेण तु ॥ ४३ ॥ अशीतोदकधारेव वेद्यते त्वंगना त्वसौ ।
[वागीश्वरीमन्त्रसिद्धिर्ज सामर्थ्यम् ] तदा शीघ्रतरेणैव कालेन तु महाकविः ॥ ४४ ॥ जायते साधकेन्द्रस्तु शास्त्रार्थ वेत्ययत्रितः । संस्कृतं प्राकृतं वाऽपि अपभ्रंशानुनासिकम् ॥ ४५ ॥ नानादेशविभागोत्थं त ....... .......बलात् । अतीतानागतं वेत्ति सकृद्हाति चाश्रुतम् ॥ ४६ ॥ ऋग्यजुस्सामशब्दांश्च निस्सृतांश्च द्विजाननात् ।। तुल्यकालत्रयाणां च पृथग्भेदे तु का कथा ॥ ४७ ।। बहूनां वा यथायोगं वागीशेष्वाधिकात्मनाम् । विपक्षपदसंस्थानामुद्राहयति लीलया ॥ ४८ ॥ एकैकस्य पृथग्रूपं यदि वर्षशतं मुने । क्षयं न वाममेयाभ्यां स संयाति द्विजोत्तम ॥ ४९ ॥
अथवा प्रतिपक्षोत्थभूतानां भावितात्मनाम् । 1 मताम् CL नया A
For Private and Personal Use Only