________________
Shri Mahavir Jain Aradhana Kendra
३२६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ अस्त्रमन्त्रसिद्धिजं सामर्थ्यम् ] अकालशालय सर्वे तथाsकालफलानि च । सर्वाण्यकाल पुष्पाणि गन्धाश्च विविधा अपि ॥ १३९ ॥ बिलद्वाराण्यसंख्यानि विविधानि सहस्रशः । रसायनानि दिव्यानि स्वयंग्राहाणि सर्वशः ॥ १४० ॥ सप्तपातालसंस्थान भावा नानाविधास्तथा । ये स्वर्गे ये च भूलोके दुर्लभास्तु सहस्रशः || १४१ || सर्वाणि तानि विप्रेन्द्र प्रकटीकुरुते तथा । आदाय खादिरं हस्ते लगुडं शतमन्त्रितम् ॥ १४२ ॥ चतुष्पथ स्थितं वृक्षं तेन सन्ताडयेद्बलात् । निर्यान्ति विह्नीभूताः शाकिन्यो भूतमातरः ॥ १४३ ॥ किं किं साधकराजेन्द्र आज्ञां देहि यथेष्मिताम् । अशक्येषु च कार्येषु भूतानां प्रेरयेत्तदा ।। १४४ ॥ विदेशवृत्तकं सर्व गूढं सुप्रकटं तथा ।
गत्वा ज्ञात्वा यथाभूतमागत्य ह्यचिरेण तु ।। १४५ ॥ निवेदयन्ति तत्सर्व डाकिन्यो मन्त्रपीडिताः । प्रयान्ति मातरोभताः क्षणेन गगनान्तरम् ॥ १४६ ॥ चेष्टितं च कृतं वृत्तं यत्तद्गगनचारिणाम् । ज्ञात्वा निवेदयन्त्याशु साधकस्य यथास्थितम् ॥ १४७ ॥ भूतैर्गृहीतमनुजं ताडयेच लतादिना । समानयेनयेच्चाथ तदग्रस्थस्य तां लताम् ॥ १४८ ॥ यायादभीप्सितं वेगाद् द्रुतमायाति तत्क्षणात् । कृत्वा तु मातरं तस्माद्दूरदेशं व्रजन्ति च ।। १४९ ॥ यत्र यत्र क्षिपेन्मन्त्री जवा सिद्धार्थकानि तु । सन्निधिं तत्र कुर्वन्ति देवयोन्युषि (दि ? ) ता ग्रहाः ॥ १५० ॥ अभीप्सितं चानयन्ति पानान्नवसनादिकम् ।
अस्त्रेण मन्त्रितं कृत्वा शस्त्रं परवलं व्रजेत् ।। १५१ ।। ध्वस्तायुधं करोत्याशु तन्मध्ये तत्क्षिपेद्यदि । अभेद्यमपि चेद्वज्रमस्त्रजप्तबलेन तु ।। १५२ ।।
For Private and Personal Use Only
[ १.२८