________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २८]
अङ्गमन्त्रसाधनम्
३२९
विलिल्य बर्हिपत्रेण नामयुक्तं च पूर्ववत् । कर्णिकामध्यगं मन्त्रं दलस्थं विधिपूर्वकम् ॥ १२५ ॥ दशाकुन्ले नेत्रखण्डे चतुरश्रेऽथ वर्तुले । बध्वा सन्धारयेन्मन्त्री सर्वस्मिन्जायते प्रियः ॥ १२६ ।। सर्वसंपत्करो मनो घ्याय्यन्यस्य वारणात(?) । नेत्रस्यैतत्समाख्यातं विधानमतिशोभनम् ॥ १२७ ॥
[अस्त्रमन्त्रसाधनप्रकारः ] अथेदानी समासेन अस्त्रराजस्य मे श्रुणु । कृत्वा न्यासं पुरा सम्यक् हृयागं तदनन्तरम् ॥ १२८ ॥ चतुरश्रं चतुद्रारं कृत्वा यागं महामुने । तन्मध्ये राजपाषाणतुल्येन रजसाम्बुजम् ॥ १२९ ॥ केसराणि सुरक्तेन तस्य पीतेन कर्णिकाम् । तत्रावतार्थ संपूज्य ततो होम समाचरेत् ॥ १३० ॥ हविषा गुग्गुलेनैव तिलैः सह सितासितैः । दत्वा पूर्णाहुतिं पश्चात् कृत्वाऽस्त्रसदृशीं तनुम् ॥ १३१ प्रयायानिजेनं स्थानं जपेल्लक्षत्रयं सुधीः। जपान्ते होमयेन्मन्त्री गुग्गुलैरयुतद्वयम् ॥ १३२ ॥ बदराण्डप्रमाणेन एक सिद्धार्थकस्य च । रक्तचन्दनक्षोत्थमिध्मानमयुतद्वयम् ॥ १३३॥ घृतस्यायुतमेकं तु दद्यात्पूर्णाहुतिं तु वै । ततः सहस्रसूर्याभं द्वादशान्तेऽस्त्रनायकम् ॥ १३४ ॥ पश्यत्यमलबदृष्टया इदगाह च सोपस्त्रराट् । गच्छ त्वं साधक श्रेष्ठ विचरेह यथासुखम् ॥ १३५॥ कुर्वन् कर्माण्यशेषाणि दिव्यमयान्यनेकशः । तदाज्ञया स विप्रेन्द्र सिद्धिं चाप्यनुसाधयेत् ॥ १३६ ॥ प्रजप्योपलखण्डं तु कालं तु घटिकाभिधम् । क्ष्मातलं वीक्षमाणस्तु तेन संताडयेक्षितिम् ॥ १३७ ॥ सा पीताङ्गी स्वरूपेण स्थित्वाऽग्रे साधकस्य तु । प्रयच्छत्यचिरात्सर्व यदभीप्सितमस्य तु ॥ १३८ ।।
For Private and Personal Use Only