________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९
दीक्षाविधानम्
१६७
[ अधिभूताधिदैवाध्यात्मभेदेन त्रेधा विभिन्नस्य प्रत्येकं पञ्चविंशतिधाऽवस्थितिनिरूपणम् ]
अध्यात्मत्वाधिदैवत्वाधिभूतत्वव्यवस्थया । स्थितस्त्वीश्वरतत्त्वाच्च पावत्तत्त्वं धराभिधम् ॥ २९ ॥ ईश्वरोऽथ प्रधानं च बुद्धिश्चाहंकृतिर्मनः । पञ्चेन्द्रियाणि श्रोत्रायाः पञ्च वागादयस्तथा ॥ ३० ॥ पञ्च शब्दादयश्चान्ये पञ्च भूतानि खादयः। अधिभूतगणश्चायमधिदैवगणं भृणु ॥ ३१ ॥ मकाराद्यानि बीजानि कावसानानि वै क्रमात् । ईश्वरादिषु तत्त्वेषु कथितास्साधिदेवताः ।। ३२ ॥ मन्त्राश्चाध्यात्मरूपा ये क्रमशः शृणु नारद । सप्ताक्षरः परो मन्त्रो ह्यध्यात्मं चैश्वरं स्मृतम् ॥ ३३॥ सत्यादिपञ्चकं विद्धि प्रकृतेः परमव्ययम् । मूलमूर्तिसमेतं च बुद्धरध्यात्ममुच्यते ॥ ३४ ॥ लक्ष्मीमन्त्रमहङ्कारे मनसः कीर्तिसंज्ञितम् । श्रोत्रेन्द्रिये जयाख्यं तु मायाख्यं च त्वगिन्द्रिये ॥ ३५ ॥ हृच्चधुरिन्द्रिये विद्धि जिह्वाग्रे तु शिरः स्मृतम् । शिखा घाणेन्द्रिये विद्धि वाक्तत्वे कवचं स्मृतम् ॥ ३६ ॥ पाणितत्त्वे भवेन्नेत्रमलं पादाभिधस्य च । पायवाख्यस्य च तत्त्वस्य सिामन्त्रं परं स्मृतम् ॥ ३७ ॥ कापिलं विद्धयुपस्थस्य शब्दे वाराह उच्यते । स्पर्श त्वध्यात्मरूपं च मन्त्रं कौस्तुभसंज्ञितम् ॥ ३८ ॥ रूपाख्यस्य तु मालाख्यं पद्मं विद्धि रसस्य च । शङ्खमन्त्रस्तु गन्धस्य चक्रं नभसि नारद ॥ ३९ ॥ गदामन्त्रः स्मृतो वायोरगेगारुड उच्यते । अप्तत्त्वस्य तु पाशाख्यो भूमेरङ्कुशसंज्ञितः॥४०॥ वैतत्येनोदिता मन्त्राः सतत्त्वा वितते क्रमे । दीक्षाकर्मणि संक्षिप्ते मध्यमे विततेऽथ च ॥४१॥ यावन त्रितयं ज्ञातं तावदीक्षा न जायते । एवमेष जगन्नाथो मन्त्रात्मा परमेश्वरः ॥ ४२ ॥
For Private and Personal Use Only