________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८ जयाख्यसंहिता
[प. १९ पञ्चविंशतितत्त्वेषु तत्त्वबीजेषु चैव हि । स्थितो ह्यधिष्ठातृत्वेन परत्वेन महामते ॥४३॥ ऊर्वे सप्ताक्षरं विष स्थिता नारायणी स्थितिः ।
या ह्येव कथिता पूर्व विधा सैव तु नान्यथा ॥४४॥ [ तथाभूतस्य मन्त्रात्मनः परमेश्वरस्य विशेषतत्यक्षरे मन्त्रे सानिध्यनिरूपणम् ]
स्थितीस्सर्वाश्च संहृत्य विशेषेण व्यवस्थितः । परं(र ? )सूक्ष्मयुतं(त ? )स्थूलरूपेण त्र्यक्षरे सदा ॥ ४५ ॥ मन्त्रे ह्यनुग्रहार्थस्तु भविता भावितात्मनाम् । [वक्ष्यमाणदीक्षाङ्गभूततत्त्वशोधने त्र्यक्षरस्य मन्त्रस्य विनियोगभेदः ] त्रिरुचारेण वै कुर्षादीक्षां वा तेन नारद ॥ ४६॥ ईशप्रधानतन्मात्रसन्धाने शोधने सति । द्विरुच्चारेण वा कुर्यादीशप्रकृतियोगतः ॥४७॥ प्रकृतिब्यक्षरो(रे?)शोध्या' प्रणवेनेश्वरस्तथा।
[ सप्ताक्षरमन्त्रेणेश्वरतत्त्वसंशोधनप्रकारः सोपपत्तिकः] सप्ताणेनेश्वरं वाथ एकोचारेण शोधयेत् ॥ ४० ॥ मन्त्रा यतोऽखिलास्तस्मिन्पिण्डे तत्वानि चेश्वरे । इत्येवं विष्णुतत्त्वं तु व्यापकत्वेन संस्थितम् ॥४९॥ ज्ञात्वा सम्यक्ततो दीक्षा मन्त्रैः कुर्याद्विजाखिलैः । यतः परेण विभुना सर्वे मन्त्रा अधिष्ठिताः ॥५०॥
[शिष्यलक्षणपरीक्षणपूर्वकं शिष्याणां दीक्षितव्यता] परीक्ष्य तनियुक्तांस्तु ब्रह्मचर्यस्थितान् शुचीन् । दक्षान् जितेन्द्रियान्धीरान्गुरुदेवामितत्परान् ॥ ५१ ॥ वर्णाश्रमगुणोपेतान्विनीतान् श्रद्धयान्वितान् । शिष्यांश्च भगवद्भक्तान् संसारानलखेदितान् ॥५२॥ दीक्षयेद्विधिना मन्त्री मन्त्रदीक्षादितः क्रमात् । संस्थिताऽनेकभेदेन यथा तद्गदतः शृणु ॥ ५३॥
[सामान्यदीक्षायास्त्रैविध्यम् ] सर्वेषां केवलैर्मन्त्रैर्मान्त्री सामान्यलक्षणा ।
तत्त्वै/जैस्तथा मन्त्रैर्ध्यानेन हवनेन च ॥ ५४॥ 1वार्य Y.
For Private and Personal Use Only