________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[५. १६ लक्ष्म्यायो भूधरान्तश्च द्वितीयः सूक्ष्मसंज्ञितः । सप्तामू(ोन्मू ? )र्तिमन्त्रान्तस्तृतीयस्तु परः स्मृतः ॥ १७ ॥
तत्त्व'( मन्त्र ? )ग्रामं समुचित्य स्थितः सिंक्षेपकर्मणि । [ स्थूलसूक्ष्मपरात्मना त्रेधाऽवस्थितस्य मन्त्रराशेः स्थूलाचेकैकराशौ प्रत्येकं स्थूलादित्रिक
रूपेणावस्थितिः] त्रित्रिकावस्थरूपेण त्रयं कृत्वा त्रिधा स्वयम् ॥ १८ ॥ राशीनां भगवान्विष्णुर्लोकानुग्रहकृत्स्थितः । अङ्कशादैनतेयान्तं स्थूलात्स्थूलमिदं त्रिकम् ॥ १९ ॥ गदोमन्त्राच शङ्खान्तं स्थूलमध्यं च नारद । पङ्कजात्कौस्तुभान्तं च स्थूलपारं भवेत्रिकम् ॥ २० ॥ वराहासिलमत्रान्तं सूक्ष्मं स्थूलं त्रिकं स्मृतम् । अस्त्राहृदयपर्यन्तं सूक्ष्ममध्यो भवेत्लभुः ॥ २१ ॥ मायाशक्तस्तु लक्ष्म्यन्तं भवेत्सूक्ष्म परं तु तत् । समूलो मूर्तिमन्त्रो यः सर्वस्सप्तदशाक्षरः ॥ २२ ॥ परस्थूलमिदं विद्धि सप्तमं सर्वसिद्धिदम् । अनिरुद्धातु सत्यान्तं सर्व तत्परमध्यमम् ॥ २३ ॥ परात्परं मन्त्रपदं नवमं भोगमोक्षदम् । विद्धि सप्ताक्षरं पिण्डं मन्त्रग्रामस्य नायकम् ॥ २४ ॥ उत्तरोत्तरता चैव सर्वेषां वर्तते क्रमात् ।। सामर्थ्येन तु वीर्येण ज्ञानेन विविधेन च ॥ २५ ।।
भवच्छेदे च दीक्षायां विविधासु च सिद्धिषु । [मन्त्रसङ्घस्य तत्त्वसङ्घ संक्षेपमध्यविस्तारात्मकदीक्षात्रैविध्यानुगुणं त्रेधाऽवस्थान
निरूपणम्] क्रमेण गन्धतन्मात्रात्मभुतत्वावधि द्विज ॥ २६ ॥ मन्त्रसङ्घः परत्वेन किञ्चित्सङ्कोचरूपधृत् । स्थूलसूक्ष्मादि नवधा मध्ये विस्तारकर्मणि ॥ २७॥ भूयोऽनुक्रमयोगेन पञ्चविंशतिधा मुने ।
एकः स एव मन्त्रात्मा भिमोऽपि बहुभेदतः ॥२८॥ 1 तत्र CL. + संक्षेपमध्यमविस्तारभेदेन त्रेधा वक्ष्यमाणे दीक्षाभेदे संक्षेपक्रमे समुच्चित्य स्थितिर्भावनीयेति यावत् ।
For Private and Personal Use Only