________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[५.१० योन्द्रजालरोगादीन् (दि?) स्तम्भा नानाविधाश्च ये।। पाणिना भ्राम्यमाणायां गदायां यान्ति हस्तसात् ॥ ६८॥ नश्यन्ति करिणो मत्तास्तथान्ये कुक्कुरादयः । घोरा विषधरा क्षुद्रा येऽप्यन्ये दुष्टचेतसः ॥ ६९ ॥ प्रहारैर्भूतलं हन्याद्दशभिर्मसंस्कृतैः। पातालवीथीः सर्वाश्च निर्भयः संचरेद्रती ।। ७० ॥ चक्रवल्लिखितं भूर्जे गदामनं च यो वहेत् । त्रिलोहवेष्टितां कृत्वा स सर्वसुखभाग्भवेत् ॥ ७ ॥ उक्तमेतद्गदाख्यस्य कर्म मन्त्रस्य नारद ।
[गरुडमन्त्रसाधनप्रकारः ] गरुडस्याधुना शीघ्रमेकाग्रमवधारय ।। ७२ ॥ वर्णेऽभिधानपूर्वे तु वेदात्मानं नियोजयेत् । ऊर्ध्वाधो ह्यनलं भूयो युक्तं तत्पूर्ववत्स्वरैः ॥ ७३ ॥ कृत्वा न्यासं तु हृद्यागं चतुरस्रे तु मण्डले । षट्पत्रं वज्रमध्ये तु कुर्यात्पद्मं सुपीतलम् ॥ ७४ ॥ संपूज्य तत्र गरुडं होमं कृत्वा यथाविधि । यायावरगिरेः शृङ्गं जपेल्लक्षचतुष्टयम् ।। ७५ ॥ त्रिलक्षं जुहुयात्पश्चाद्धृताक्तानां महामते । श्यामातण्डुलयुक्तानां तिलानामेकमानसः ॥ ७६ ॥ ततोऽस्य खगराद् सम्यक् परितोपं प्रयच्छति । अभीष्टमापादयति साधकस्य कृतात्मनः ॥ ७७ ॥ निरीक्षमाणो दिक्चक्रं प्रदक्षिणमुपक्रमन् । जपेन्मन्त्रं यदा मन्त्री आस्ते रात्रौ सिताष्टमीम् ॥ ७८ ॥ तदाऽष्टौ कुलनागा ये नागन्दायुतान्विताः । प्रधानान्वै मणींश्चैव प्रधानं च रसायनम् ॥ ७९ ॥ गृहीत्वा भयभीताश्च तस्य तिष्ठन्ति चाग्रतः । निस्सर्पः स भवेद्देशो यत्र मन्त्र्यवतिष्ठते ॥ ८ ॥ स्थावराणि विषाणां चाभ्यन्तराणां तु का कथा ।
लूताविस्फोटकानां तु गर्दभानां महामते ।। ८१ ॥ चैव A 2 प्रयाति च A
For Private and Personal Use Only