________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिकरसाधनम्
३१७
नामनाशो भवेत्तत्र यावत्तत्सन्तते (त?) स्थितिः। लीलया 'याहि याहीति दष्टमेघस्य(?)भाषते ॥ ८२ ॥ स याति च तथा नूनमरणेपूपरेषु च । विषमारसहस्रं च योऽत्ति वै कालिकोदये ॥ ८३॥ भक्त्या स्मृत्वा मन्त्रिणं तं तत्तनामग्रहेण वा। यश्च धारयते मन्त्रं ललाटे कुंकुमेन तु ॥ ८४॥ स सर्वदोषनिमुक्तः ख आस्ते पक्षिराजवत । गरुडस्य च मन्त्रस्य उक्तमुद्देशतो मया ॥ ८५ ।।
[पाशमन्त्रसाधनप्रकारः] माहात्म्यमथ पाशाख्यमन्त्रस्य शृणु नारद । विनियोगं तदाधणे विश्वरूपानलौ त्वधः ॥८६॥ तदयेच शिरसि पोढा कृत्वा तु पूर्ववत् । न्यस्य हस्ते तथा देहे हृत्पद्ये पूजयेत्ततः ॥ ८७ ॥ कृत्वा पाशोदरे पद्म षट्पत्रं वढिमण्डले । तत्र संपूज्य तन्मन्त्रं होमं कुर्यात्तिलाक्षतैः ॥ ८८ ॥ जप्त्वा मन्त्रायुतान्यष्टौ जुहुयाद्वाजसर्षपान् । सितसर्षपतैलाक्तान् जपार्थेन महामते ॥ ८९ ॥ तदन्ते तु घृतैः कुर्यात्तिलोमं तु नारद । एकायुतप्रमाणेन ततः सिध्यति मन्त्रराट् ॥ ९० ॥ मर्त्यलोकस्थितो मन्त्री पातालस्थांश्च कर्षयेत् । पातालसंस्थितो मन्त्री स्वान्वै निखिलान्मुने ॥ ९१ ॥ वश्याकर्षणशोषांश्च प्रयुक्तश्चैव मन्त्रराद् । करोति नात्र संदेहो ध्यातश्च लिखितस्तु वा ॥९२ ।। वरपाशयुतं मन्त्रं नियुञ्जीयान्महामते । विधिनाऽऽराधितं प्राग्वत्तत्तदाप्नोत्ययत्नतः ॥ ९३ ॥ रोचनाकुंकुमेनैव लिखितं च निशाम्बुना । संवेष्टय पीतसूत्रेण यो धारयति नारद ॥ ९४ ॥ यां यां निरीक्षते सौम्य तां तां(कान्तां ?)मुस्निग्धया शा। सकृच्चामरणान्तं तु सा सा तस्यानुगा भवेत् ॥ ९ ॥ I साहि या भीतिदुष्ट Y C L 2 शेषां A
For Private and Personal Use Only