________________
Shri Mahavir Jain Aradhana Kendra
१२०
www.kobatirth.org
जयाख्यसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
[ ब्रह्मशिलापीठ योस्तत्त्वसंशोधनादि ] दीक्षाविधिक्रमेणैवं सकलां तच्चपद्धतिम् ॥ २७८ ॥ संशोध्य परभावस्थ आचार्यः सुसमाहितः । आधारशक्तिमन्त्रेण जुहुयाद्ब्रह्मसंज्ञिताम् || २०२ ॥ सन्त पीठिकां शक्त्याधारमन्त्रेण नारद । लयात्मरूपी भगवानाज्येन बहुना ततः ॥ २७६ ॥ [ शान्युदकप्रोक्षणम् ]
दद्याच्छान्त्युदकं मूर्ध्नि क्रमेणैव तु त्रिष्वपि । मूलमन्त्रेण विधिवद्धृदयाद्रेचितेन तु ।। २७७ ॥ भगवन्तं कृते येवं बिम्बस्थं श्रावयेद्गुरूः । मनसा सुविशुद्धेन इमं मन्त्रमुपस्थितम् ॥ २७८ ॥ [ सान्निध्यप्रार्थनम् ] त्वया सन्निहितेनात्र भवितव्यमथोक्षज । मत्पूर्वाणां हि भक्तानां सिद्धिहेतोर्निरञ्जन || २७९ ॥ ततः स भगवान्मन्त्रप्रबुद्धः 'कमलेक्षणः ।
[ प. २०
[ उत्थापनसंमुखीकरणादि ]
विम्बमुत्थाप्य तु ध्येय आचार्येण तु सम्मुखम् ॥ २८० ॥ कृत्वा तु पादपतनमष्टाङ्गेन तु साधकः ।
[ लयभोगविधानेन यजनम् ]
अत्यौत्सुक्याचं यागस्थमवतार्य यजेत्ततः ॥ २८१ ॥ लयभोगात्मना सम्यक् पूर्वोक्तविधिना ततः ।
For Private and Personal Use Only
[ वह्निस्थस्य पूजनम् ]
तथा क्रमेण वह्निस्थं पूजयित्वा प्रतर्प्य च ।। २८२ । [ शान्तिहोमविधानम् ]
चतुर्द्रव्यमयं होमं ततः साधक आचरेत् ।
तत्त्वानां च समस्तानां विभवस्याखिलस्य च ॥ २८३ ॥ व्यूहस्य सूक्ष्मसंज्ञस्य मन्त्रस्यानेकरूपिणः । मन्त्रातिरिक्तशक्तेस्तु शक्तीशस्यायुतस्य च ॥ २८४ ॥ एकसन्धानकरणं विन्यस्यापि ( स्तानां ?) ततो मुने ।
I सकले A.