________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४८
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमाणका
२१३ ११० २९७ ४७
२५५|
२४.
१४२ ३२५
३३६ २७७
११९ २९२
r
सम्भाव्यते गुणोत्कृष्टं सम्मील्य चाप्रदेशात्तु सम्मुखं मन्त्रनाथस्य सम्मुखान्मन्त्रनाथस्य सम्मुखीकरणं कुर्यात् सम्मुखौ संपुटीकृत्य सम्यक्परिणता विप्र सम्यकप्रणवपूर्वेण सम्यक्सिद्धस्य सम्यग् ( सत्य ) ज्वाला सम्यग्भूतबलिं दद्यात् सम्यनिरोधसिद्धयर्थ स याति च तथा नूनं सरित्सङ्घाद्यथा तोयं सर्व दशम्यामाहत्य सर्व संपत्स्यते पुंसां सर्व सितेन सूत्रेण सर्व होमावसानं तु सर्वकामप्रदं देवं सर्वकामप्रदः सद्यः सर्वकामविभूत्यर्थ सर्वकामानवाप्नोति सर्वगन्धानि विप्रेन्द सर्वज्ञः सर्ववेत्तृत्वात् सर्वज्ञत्वगुणेनैव सर्वतः करवाक्पाद सर्वतः पाणिपादाद्यः सर्वतः श्रुतिमद्विद्धि सर्वत्र चास्त्रमन्त्रस्य सर्वदा चेष्टमानानां सर्वदा नित्यशुद्धो यः सर्वदा विद्धयसकश्च सर्वदिग्बहुनिर्माणः सर्वदेवमयः शुद्धः सर्वपापहरी पुण्या सर्वभूतस्थितं विष्णु सर्वमन्त्रखरूपत्वात् सर्वमेकीकृतं ध्यायेत् सर्वयन्त्रप्रमथनी
१४) सर्वरत्नोदकेनाथ १५. | सर्वरत्नौषधीगाढं ११७ सर्वरोगविघातं च
सर्वलक्षणसंपन्नाः १.१ सर्ववद्वयं चान्ते
सर्ववर्णरसैहीन १४४| सर्वव्याधिविघातं च १२४ सर्वशक्तिमयश्चैव २८८ सर्वसंस्कारसम्पूर्णो
सर्वसंस्कारसंयुक्तं २३३ / सर्वसम्पत्करो मन्त्रः
५५ सर्वसिद्धिकरी येषा ३४७/ सर्वसिद्धिप्रदं चैव
सर्वस्मिन् मन्त्रचक्रे तु १६१ सर्वखं च गुरोर्दद्यात् १३ सर्वस्वमपि यो दद्यात्
सर्वाकारधरं चैव सर्वाङ्गानि च तत्स्येन सर्वाणि करणानीति सर्वाणि तानि विप्रेन्द्र सर्वाणि पदमादाय सर्वाधारपदोपेतं सर्वावभोगभूपीठं सर्वानेवाभिभवति सर्वान्तरात्मा सर्वेशः सर्वाभरणसंयुक्तां सर्वावयवसम्पूर्ण सर्वावरणनिष्कामात् सर्वासां प्रणवं संज्ञा सर्वास्त्रिमधुरक्ताश्च सर्वास्वाधारमुद्रासु | सर्वे चतुर्भुजा ज्ञेयाः ३७ सर्वे वदेयुस्तत्रस्थाः ५७ | सर्वेषां केवलैर्मन्त्रैः १७ सर्वेषामन्नवीय हि
सर्वेषामुपरि ब्रह्मन्
सर्वे स्वप्नाः शुभा विद्धि १२८ | सर्वैस्त्रयोदशं विद्धि ७१ सर्वोत्तममिदं पुण्यं
-
पण .
m
२१८
२९४
१८ ३२८ १४६
२५६ २२५ १५८ २५७
२४८||
३१०
१७२
For Private and Personal Use Only