________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमाणका.
३४८
३४०
५१
३४९ ३२४
१८५ १२९
२२९
२९७
२७४
२८५
१९३
३२५ ३.८
२४५ २८७
सर्वोत्तमा संहितेषा सर्वोपमानरहितं सर्वोपाधिविनिर्मुक्तं सलोमदन्तकेशानां सविसर्गः स एवात्रं सषट्कोणं तु नाभौ तु स स यच्छति सर्वस्वं स सर्वत्र जयं विप्र स सर्वदोषनिर्मुक्तः स सोऽत्र सिदिमचिरात् सस्यानि शालयः सर्वे सह प्राणोदयेनैव सह मागंण हृदयात् सहस्रं प्रतिसन्ध्यं च सहस्रकिरणाभं तु सहस्रदीप्तिभिः स्फीत: सहस्रमध क्रमशः सहस्ररश्मिसकाश सहस्रशिरसे तुभ्यं सहस्रसूर्यवपुषे सहस्रस्याश्वमेधानां सहस्रांशादशांशोनं सहस्रांशुं च तन्मध्ये सहस्रार्कप्रतीकाश सहस्रेणाश्वमेधानां स हि सङ्कल्पयामास सांवत्सरस्तदात्य. साकाराः केवलाः सर्वे साक्षाच्चिकीर्षुयोगेन साङ्ख्यानां योगसिद्धानां सात्वतं पौष्करं चैव सात्वताय शतांशोनं साधकस्यापि वक्ष्यामि साधकाचार्यसमयिक साधकानां हितार्थाय साधके च क्रियाहीने साधके तु गुरोर्वापि
३६५ | साधकोऽशमन्त्रेण ४० | साधनं भोगकामानां ३८ | साधनं भोगमोक्षाभ्यां | साधनं मुनिशार्दूल
साधनं सर्वमेकत्र | साधने ह्यसमर्थानां साधयेदीप्सितं मन्त्रं साधारं साधनं चैव साधार(सामान्य )मेतत्सर्वेषां
साधितो मन्त्रसिद्धया हि २८१
साधिभूतमथाध्यात्म १३०
साधु नारद पृष्टोऽहं
साधु साध्विति वै ब्रूते २७६
सानुष्ठानस्य विप्रेन्द्र सा पीताङ्गी स्वरूपेण साभिलापाः समायान्ति सामदाम (पाठ) सामर्थ्यात्स्वप्रभावाच सामर्थ्यान्मन्त्रजापस्य सामर्थ्यान्मन्त्रनाथस्य सामान्य लौकिकं स्नानं सामान्यं हृदयं ह्येतत् सामान्यत्रितयस्येदं सामान्यबोधशब्देन सामान्यमपि यत्किञ्चित सामान्यमासनं विद्धि सामान्यसिद्धौ रक्षार्थ सामान्या त्रिविधा चान्या सामृतानां कलानां च सामृतामाज्यधारांच साम्प्रतं मूलमन्त्रण
सारं समुपजीव्यैव १९. सारं सात्वतशास्त्रस्य १८४ सारभूतमिदं शाळ १९८ सार्धाग्रस्थो भ्रामयेत्तु २३९ सार्धेनोपरिभागेन १५४ | सावधानः शृणु प्रीत्या
२८६
४८ १५९
२९८ २९९ १८०
२९५ १४८ १७५
२३६
३२२ २०५
For Private and Personal Use Only