________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. ७-८]
उपकरणमन्त्रोद्धारः
सौरभीयो बयं मन्त्रः स्वसंज्ञासंयुतो द्विज । संपूरणार्थ भोगान्ते तेषामाप्यायनार्थतः ॥ ११४ ॥ इत्येष कथितो विप्र मनकोशो यथा स्थितः । सर्वपापक्षयकरस्सर्वदुःखोपशान्तिदः ॥११५ ॥ गोपनीयो बभक्तानां शठानां च विशेषतः। नास्तिकानामसाधूनां धूर्तानां छद्मचारिणाम् ॥ ११६ ॥ नास्तिकानां च भक्तानां श्रद्धासंयमसेविनाम् । गुरुशास्त्ररतानां च नयमागानुवर्तिनाम् ॥ ११७॥ तत्त्वतश्योपपन्नानां दृढश्रद्धावलम्बिनाम् । 'तन्मयानामिदं वाच्यमितरेषु च योऽन्यथा ॥ ११८॥ वक्ति चैतेषु यो मोहाद्भक्तिश्रद्धोज्झितेषु च । लोभेनान्यायतः कामात्स याति नरकेऽधमः ॥ ११९ ॥ सिद्धोऽपि विषशार्दूल असिद्धस्य तु का कथा । तस्मादालक्ष्य वै पूर्व न्यायधर्मो यथार्थतः ॥ १२० ॥ वक्तव्यमुपसनस्य न्यायतः अणुयादि। यो वक्ति न्यायरहितं विना न्यायं शृणोति यः ॥ १२१ ॥ तावुभौ नरकं घोरं व्रजतः कालमक्षयम् । ज्ञात्वैवं मुनिशार्दूल रहस्यमिदमुत्तमम् ॥ १२२ ॥ साधनं भोगमोक्षाभ्यां वक्तव्यं नापरीक्षिते । यद्यत्किञ्चिज्जगत्यस्मिस्तत्तत्सर्व विनश्वरम् ॥ १२३ ॥ स्वप्नवत्क्षणमात्रस्य सुखदायि धनादिकम् । समाचारक्रियाश्शास्त्रे मान्नं ज्ञानमनश्वरम् ॥ १२४ ॥
अनन्तनित्यसुखदं वृद्धिं याति क्षणाक्षणम् । इतिश्रीपाञ्चरात्रे जयाख्यसंहितायां उपकरणमन्त्रोद्धारो नाम सप्तमः पटलः ।
अथ जयाख्यसहितायां मुद्राबन्धाख्यानं नाम अष्टमः पटलः ।
श्री भगवानुवाच । अस्यैव मन्त्रचन्दस्य क्रमेण तु यथाक्रमम् । मुद्राकोशं प्रवक्ष्यामि येन सन्निहितस्सदा ॥१॥
Iम A.
For Private and Personal Use Only