________________
Shri Mahavir Jain Aradhana Kendra
विषया: स्थण्डिले पूजनविधानम् विधान
शवस्य प्रोक्षणादिसंस्कारः
आह्वानपूर्वकं जीवस्य शवशरीरे योजनम्
जीवाह्वानमन्त्रः
तस्य जीवस्य परे तवे संयोजन प्रकार :
चिताकल्पनप्रकारः
स्नानविधिः
गुर्वादिभिः कर्तव्यजपविधिः
नक्तं भगवतो यजनस्य कर्तव्यता
अस्थिसञ्चयनम्
शवसंस्कारस्यावश्यकर्तव्यता यतिधर्माश्रयाणां प्रेतसंस्कारे विशेषः
परोक्षमृतानां संस्कार प्रकार:
www.kobatirth.org
सर्वस्य पूजाद्रव्यस्य कुण्डे होम: शवस्य चितायामारोपणम्
योगपट्टादीनां शवस्य कण्ठादिस्थानविशेषे स्थापनम् चिताप्रज्वालनं पूर्णाहुतिश्च चिताभ्रमणपूर्वकमस्त्रकलशस्य वियति प्रक्षेपणविधिः
प्रायश्चित्तविधिः सन्ध्यालोपे प्रायश्चित्तम्
[ २५ ]
प्रायश्चित्ताङ्गभूतपञ्चगव्यविधानम्
कामतो ब्राह्मणवधे प्रायश्वित्तम्
सुरापानप्रायश्चित्तम् स्वर्णस्यादौ प्रायश्चित्तम्
गुरुपत्नीगमने प्रायश्चित्तम्
:
पटलः (२५ )
....
प्रमादादशुचिसंसृष्टान्नभक्षणे अन्यस्त्रीगमने च प्रायश्चित्तम्
तत्र क्षत्रियादीनां विशेष:
....
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
0001
Nepa
****
पत्रसङ्ख्या
२६९
२६९
२७०
२७०
२७०
२७०
२७०
२७१
२७१
२७१
२७१
२७१
२७२
२७२
२७२
२७२
२७२
२७३
२७३ - २७५
२७५-२८८
२७५
२७६
२७६
२७६
२७७
२७७
२७७
२७७