________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसङ्घया
२५७ २५८
२५८
[ २४ ] विषया साधितेन भक्ष्यमोज्यादिना देवस्य यजनम् पितृसन्तर्पणमन्त्रः पितृभ्यः पिण्डदानविधानम् पितॄणामन्नसंविभजनप्रकारः भुञ्जानेषु पितृषु जपध्यानविधिः भोजनान्ते दक्षिणादानम् शेषान्नसंविभजनम् प्रेतश्राद्धविधाने प्रथमेऽहनि कर्तव्यविधिः द्वितीयदिनादारभ्य यावद्दशमदिनं कर्तव्यविधिः एकादशेऽहनि कर्तव्यश्राद्धविधिः प्रेतत्वनिवर्तकमाब्दिकश्राद्धम् पैतामहानशेषस्य जायायै प्रदानम् शेषान्नसंविभजनम् पितृणां विसर्जनप्रकारः नेत्रावमाजेनम् गुर्वादिश्राद्धस्य समयज्ञादिभिः कर्तव्यता श्राद्धानुष्ठानप्रशंसा
२५९ २५९
२५९ २५९-२६१
२६१ .... २६१-२६२
-२६५
२६६-२७५
पटलः (२४) प्रेतसंस्कारः . शवस्य स्नपनादि शवस्य संस्कारस्थाननयनम् संस्कारस्थानसमीकरणम् तदीयभैक्षपात्राद्युपकरणानां तच्छवेन सह नयनम् । तत्र वय॑द्रव्याणि प्रेतसंस्कारोपकरणद्रव्याणामग्रतो नयनम् गुरुणाऽऽप्ययक्रमेण स्वाङ्गे मन्त्रन्यासस्य कर्तव्यता .... मृतेनानुष्ठितेन मन्त्रेण पूजनस्य कर्तव्यता ... तदपरिज्ञाने नारसिंहेण मन्त्रेण पूजनस्य कर्तव्यता कुम्भस्थापनतत्पूजनविधिः
...
w w w w w ११११११vvvv
w w w w w
For Private and Personal Use Only