________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
जयाख्यसंहिता
[प. २७ [ कीर्तेरनुचरमन्त्राः] आनन्दयुक्तं वरुणमप्रमेयं च केवलम् ॥ ६१ ॥ पवित्रमनलारूढं स्रग्धरं च तथाविधम् । आनन्देनापि चाक्रान्तं चतुर्णा मूर्ध्नि योजनम् ॥ ६२ ॥ विश्वाप्यायकरो व्यापी क्रमादनुचरास्त्वमी । वागीशो ह्यभयश्चैव प्रसादत्राणसंज्ञितः ॥ ६३ ॥
[पूर्ववन्मण्डलादिविधानम् ] न्यासो हृत्पद्ययागश्च सर्व विद्धि पुरोदितम् । पूर्वोक्तं मण्डलं कृत्वा सितपीतं तदन्तरे ॥ ६४ ॥ किं तु वै पङ्कजं कुर्याद्विन्यसेत्तदनन्तरम् । विभोरुत्सङ्गगां कीर्ति हृदादीनि यथा पुरा ॥६५॥
[ सखीनामनुचराणां च ध्यानप्रकारः ] क्रमाद्धयानं सखीनां च भृणुष्वानुचरेष्वपि । द्विभुजा हेमवर्णाश्च कीर्तिरूपाः स्मिताननाः ॥ ६६ ।। सुपुस्तकं करे वामे दक्षिणे चामरं करे ।। ध्यायेत्किशुकवर्णास्ताः कान्तरूपा मनोहराः ॥ ६७ ॥ तदाऽनुगचतुष्कं तु चतुर्हस्तं सिताम्बरम् । वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ॥ ६८ ॥ शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम् । सुपुष्पं षट्पदोपेतं पराभ्यां च निबोध मे ॥ ६९॥ पूर्णचन्द्रोपमं वामे दर्पण दक्षिणे द्विज । मयूरव्यजनं शुभं ध्यात्वैवं पूजयेत्ततः ॥ ७० ॥
[होमजपयोविधिः] अर्घ्यपुष्पादिकाः सम्यक् दत्वा शक्त्याऽथ होमयेत् । तिलानि चाज्यसिक्तानि गन्धधुपान्वितानि च ॥७१ ॥ देवीरूपं तु होमान्ते कृत्वा पुष्पाञ्जनाम्बरैः । एकान्ते विजने स्थित्वा मौनी मूळफलाशनः ॥ ७२ ॥ अपेल्लक्षत्रयं मन्त्री जपान्ते होममाचरेत् । कक्षकसंख्य विमेन्द्र तण्डुलैस्तिलमिश्रितैः ॥ ७३ ॥
For Private and Personal Use Only