________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०३
प. २७]
शक्तिमन्त्रसाधनम् यद्यदिच्छति जात्या वै तत्तद्रत्नं भवेत्तदा। तथा मुक्ताफळं यद्यत्सतिभाति करोति तत् ॥ ४९ ॥ गोगजाश्वसमुद्भूतमस्थि चादाय पाणिना । शतार्धमानितं कृत्वा प्रवालत्वं प्रयाति तत् ॥ ५० ॥ शताभिमश्रितं कृत्वा पुसीसे तथाऽयसम् । जायते कलधौतं तु रजतं वाऽथ निर्मलम् ॥ ५१ ॥ यद्यद्हत्विा विप्रेन्द्र यं यं वा तु समीहते । क्रुद्धो वा परितुष्टश्च तत्तत्कुर्यात्तु नान्यथा ॥ ५२ ॥ एवमश्ममयानां तु अन्यत्वमुपपद्यते । या या मनास वै यस्य विभूतिं प्रददाति च ॥ ५३ ॥ तां तां ददाति तस्याशु धनधान्यगवादिकम् । लिखित्वा भूर्जपत्रे तु यागन्यासक्रमेण तु ॥ ५४ ॥ रोचनाकुडमान्यां तु सन्धारयति यः सदा । सुवर्णवेष्टितं चाङ्गे लक्ष्मीमत्रं तु नारद ॥ ५५ ॥ तस्यायुषरिश्रयो द्वादिस्सर्वसत्वाश्रयो महान् । मामयान्महती पूजां यत्र यत्र च संविशेत् ॥ ५६ ॥ इदमाराधनं प्रोक्तं श्रीकामानां समासतः।
[कीर्तिमन्त्रसाधनप्रकारः ] कीर्तिमन्त्रविधानं तु सांप्रतं मेश्वधारय ॥ ५७ ।। विलिख्य कमलं षोढा अनलासनसंस्थितम् । अङ्कयेच्छिरसा विष लाक्षम्यमङ्गगणं यथा ॥ ५८ ॥ सर्वत्र चास्त्रमन्त्रस्य तच्चिद्रं परिवर्जयेत् ।
[ कीर्तेः सखीमन्त्राः ] शान्तिदं च ततस्सोमं मर्दनं शङ्करं ततः ॥ ५९ ।। क्रमेणालिख्य चतुरः कालपावकसंस्थितान् । व्यापी चान्द्री ततो माया एकैकस्मिंस्तु मूर्धनि ॥ ६०॥
द्युतिः सरस्वती मेधा धृतिः कीर्तिः सखीगणः । Iोपचयो A 2 मन्दरं A
For Private and Personal Use Only