________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
जयाख्यसंहिता
[प. २७ जप्त्वा कृत्वा ततो होमं सघृतैस्तु तिलाक्षतैः । सामलैः श्रीफलैश्चैव सक्तुलाजैस्तु पङ्कजैः॥ ३५ ॥ यथाशक्ति ह्यसङ्घयैस्तु होमान्ते च ततो द्विज । लक्ष्मीरूपधरो भूत्वा साधकः कृतनिश्चयः ॥ ३६ ॥ जपेल्लक्षाणि वै पञ्च शुद्धाहारो जितेन्द्रियः । होमं कुर्याज्जपान्ते तु क्रमाद्विल्वफलाम्बुजैः ॥ ३७॥ पयोमधुघृताक्तैस्तु अयुतायुतसंख्यया ।
[लक्ष्मीमन्त्रसिद्धिजं सामर्थ्यम् ] ददाति दर्शनं विप्र होमान्ते परमेश्वरी ॥ ३८ ॥ पुत्र सिद्धाऽस्मि ते ब्रूहि यत्ते मनसि चेप्सितम् । कुरु कर्माण्यभीष्टानि मन्मन्त्रेणाखिलानि च ॥ ३९ ॥ अद्य प्रभृति निश्शङ्को द्वन्द्वोपद्रववर्जितः । एवमुक्त्वा तु सा देवी याति यत्रागता तु वै ॥ ४० ॥ ततः कर्माणि वै कुर्यालक्ष्म्योक्तानि तु साधकः । तुष्टाऽभीष्टां श्रियं दद्यादर्थिनामर्थकामिनाम् ॥ ४१ ॥ संक्रुद्धो निर्धनं कुर्याद्वाआत्रेण धरेश्वरम् । शुद्धं कुर्यात्सकृद्ध्यानान्मन्त्रजापाच हाटकम् ॥ ४२ ।। पूरयित्वाऽम्भसा कुंभं क्षीरेण मधुनाऽथवा । निधाय दक्षिणे हस्ते वामं तदुपरि न्यसेत् ॥ ४३॥ शतमष्टाधिकं मनं जपेद्धयानसमन्वितम् । रसेच्छामुनिवेशस्थो धेकचित्तः समाहितः॥४४॥ रसेन्द्रत्वं समायाति यत्कुम्भे त्वाहृतं जलम् । सरसो लक्षवेधी स्याच्छस्त्रादीनां भवेद्विज ॥ ४५ ॥ करोति कायमजरं जरारोगविवर्जितम् । अङ्गुष्ठोदरमात्रं तु पुरा पाषाणमाहरेत् ॥ ४६ ।। दक्षिणेन च हस्तेन वामे च बदरीसमम् । अभिमन्य तु द्वौ मुष्टी द्वे शते षोडशाधिके ॥ ४७ ॥ दक्षिणस्थं तु पाषाणं रत्नत्वमुपयाति च । वामे मुक्ताफलत्वं च महामूल्ये तु ते उभे ॥ ४८ ॥
I तिलामेतु A तिला जतु C. L.
For Private and Personal Use Only