________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
४२९
१४३
११८
११६
२५
२
१८४ २७२ २२३
प्रसनस्थिरतां याति प्रसन्नास्यः कृतन्यासः प्रसादमेति वै क्षिप्रं प्रसादाभिमुखेनाथ प्रसादीकरणं चैव प्रसादीकरणं घेतत् प्रसारयेदनामां च प्रसार्य चाग्रतो लग्ने प्रसार्योर्ध्वस्थितं सूत्रं प्रसीद ओं नमस्यान्ते प्रसृता अङ्गुलीः सर्वाः प्रहरन्त्यनिशं तच्च प्रहारभूतलं हन्यात् प्राकर्मपरिशुद्धं तु प्राकृतं पौरुषं चैव प्राक्रमेत्परमात्मानं प्रागरादिक्षकारान्तं प्रागादौ चोत्तरान्तं च प्रागादौ तु यथामूलं प्रागादौ मध्यपर्यन्तं प्रागादौ रजतं तानं प्रागुक्तं यतिपूर्व वा प्रागुक्तं योजनीयं तत् प्रागुक्तसंरकृतं कृत्वा प्रागुक्तात् क्षेत्रमानादै प्रागुक्तानां चतुर्णा तु प्रागुक्तेन विधानेन ततस्त्वा.
" प्रासादा. प्रागुक्तेन स्वनाम्ना वै प्रागुक्तेनैव विधिना प्रागुक्तैः स्वोदितः प्रागोकारेण युक्तानि प्रारदक्षिणशिरो वाऽथ प्राग्दिश्वप्यविरुद्धानि प्राग्बीजं प्रणवाद्यं च प्राग्बीजस्याध ऊर्ध्वं व प्राग्राजातरूत्थानां प्राग्वत्संस्मत्य संस्मृत्य प्राग्वत्सृष्टिक्रमेणेव प्राग्वत्स्वरद्वयोपेतं
३९ / प्राग्वदृतं स्वयं दद्यात् १८६ | प्राग्वल्लाम्छनसङ्घन
प्राग्वासनानिबद्धा ये १०६ | प्राग्वा गुदग्वा १४१/ प्राजलि: प्रयतो भूत्वा
प्राच्यादावीशपर्यन्तं
प्राणाग्निहवनं नाम्ना ३११ प्राणात्ययेऽपि विप्रेन्द्र १०८ प्राणापत्रपदस्थेन
प्राणायामादितो यावत् प्रातःसवनकालीने
प्राधानिको द्विजस्यायः ३४६ | प्राप्त संस्नापयेत्पश्चात्
प्राप्तः प्रतिपदं यावत् ३६० | प्राप्तां वा वीक्ष्य ३६५/ | प्राप्तानुज्ञः सवित्तोऽपि ४३ प्राप्ते नक्तं जपान्ते वा २१९/ प्राप्ते लमोदये विप्र शयनस्थं १३९
सन्निरोध्य २२३ प्राप्नुयाच तदूर्ध्वात्तु २२३ प्राप्नुयान्महती कीर्ति
प्राप्नुयान्महतीं वृद्धि १५९ | प्राप्नुवन्ति प्रबोधं च
प्राप्य स्थानं स्वमन्त्रं तु
प्रायश्चित्तं जपेदिप ३११
प्रायश्चित्तादियत्नार्थ २५५ प्रायागं चक्रतीर्थ च २२७ | प्रारभेन्मनसा विप्र
४३ प्रार्थना च ततः कार्या १८२ प्रार्थयन्त्युपरोधेन ९८ प्रासादं च तथा कुर्यात्
प्रासादमानयुक्त्या तु १७० प्रियङ्गुना यथाशक्ति १.२ प्रियत्वं सततं याति
प्रीतिमुत्पादयत्याशु
प्रीतियुक्तेन मनसा १९१
प्रेतरूपानुकारं च १२८ | प्रेरयन् पूर्ववद्देवान् ६६ | प्रेरयेद्यस्य वै दत्वा
३
.
३३३
८५
२८५
२८८
८१
२३८
८७ पास
२०६ २०८ ३४८ ३४०
३५५
३१३
३५४ २६. ८४
For Private and Personal Use Only