________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३
प. २०]
प्रतिष्ठाविधानम् निम्नं करतलं कुर्याच्छुभरेखाविभूषितम् ॥ ५५ ॥ तत्र मध्यालिं विद्धि विष पञ्चाङ्गुलं तु वा । तस्या द्वे पावेतोऽगुल्यावून वर्धाइगुलेन वै ॥ ५६ ॥ तत्पश्चमांशहीनां च नित्यं कुर्यात्कनीयसीम् । सायलमजुठं द्विपर्व परिकीर्तितम् ॥ ५७ ॥ त्रिपालयः शेषाः पर्वार्धन नखाः स्मृताः । गोपुच्छसदृशः कार्या अङ्गुल्योऽङ्गुलमानतः ॥ ५८ ॥ पादहीना कनिष्ठा स्यात्सपादश्वाङ्गलोड़लाः ( ? )। स्वकममाणविस्तारात्रिगुणं विद्धि वेष्टनम् ॥ ५९ ॥ कूर्मपृष्ठनखाः सर्वे अग्रतश्चार्धचन्द्रवत् । लिङ्गाकृति (?) मूलदेशान्मानमेषामनिश्चितम् ॥ ६॥ सलोमदन्तकेशानां मानं शोभाविकल्पितम् । केशरलकजालं तु ललाटोपरि शोभितम् ॥ ६१॥ ललाटोोङ्गुलच्छादि कुर्यात्रिवलिसंयुतम् । मनोहरा अवयवाः सर्वे कार्याः सुलक्षणाः ॥ ६२ ॥ समानविषमा विष सक्तासक्ता विशेषतः । मानेनानेन वै कुर्यात् बिम्बं विष सुलक्षणम् ॥ ६३ ॥ शतमष्टोत्तरं पूर्णमङ्गुलानां स्वकाङ्गुलैः । उच्छायेण द्विजश्रेष्ठ मूर्ध्नः पादतलावधि ।। ६४ ॥ हारनूपुरकेयूरमेखलामौलिशोभितम् । पीनाङ्गमध्यदेशाच्च समानवलिशोभितम् ॥ ६५ ॥ शेष ध्यानोदितं सर्वमुक्तानुक्तं प्रकल्पयेत् ।
[अथ बिम्बद्रव्यविधानम् ] कुर्यादनेन मानेन सौवर्ण वाथ राजतम् ॥ ६६ ॥ बिम्बमाराधनार्थ तु आरकूटमयं तु वा । शिलामुदारुजं वाऽथ यथा संभवतो मुने ॥ ६७ ।।
[सिद्धयमिकांक्षिणां गृहे शैलजादिप्रतिषेधः ] सम्भवे सति यः कुर्याच्छैलमृद्दारुजं गृहे। चिरेण सिद्धयस्तस्य प्रवर्तन्ते महामते ॥ ६८ ॥
For Private and Personal Use Only