________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसहितास्थश्लोकानां अकारागनुक्रमणिका.
४५१
२४३
40
२९४
९५
१२९ ।
२९२ २९५ २०६ १३९ २७७ २८५ १०५ २८४ १६३
.
सुसिद्धपूजिते सुसिद्धाऽस्मि च ते पुत्र सुसूक्ष्मेणाविग्रहेण सुस्नातां धौतवस्त्रां च मुस्पष्टं दक्षिण हस्तं सूक्ष्मं चापि मुनिश्रेष्ठ सूक्ष्म चिच्छक्तिलक्ष सूक्ष्मं सर्वगतं नित्य सूक्ष्मपिष्टां तु तां कृत्वा सूक्ष्मरूपधरं विष सूक्ष्मेण सर्वभूतानां सूतके मृतके चैव सूत्रं चाभिनवं कृत्वा सूत्रग्रन्थावथोर्धस्थे सूत्राख्ये मणिजालेऽस्मिम् सूर्यकोटिप्रतीकाशे सूर्यमण्डलमध्यस्थ सूर्यसोमान्तरस्थं च सूर्यस्य यद्वदूर्मयः सूर्यादिव्योमपर्यन्तं सूर्येन्दुसदृशः कान्त्या सृष्टं त्वया यथा सर्व सृष्टिं कुर्यात्स्वरूपस्थां सृष्टिकृत्साहित सृष्टिक्रमेण तद्भयो सृष्ट्वा च सचरं विश्वं सेनापतिक्रमेणव सेन्द्रियैस्तु गुणैरेवं सेन्धनः पावको यद्वत् सेव्यते बहुभिः शिष्यैः सेश्वरे प्राकृते देहे सैव चिढ्दयाकाशे सोऽचिरात्प्राप्नुयात्सिद्धीन् सोऽच्युतोऽच्युततेनाश्च मोदकं च फलाकीर्ण सोदामेन विसर्गेण सोपानपदवीयुक्तं सोऽपि मूकत्वमायाति
सोऽपि वेदाहरेच्छास्ता ३०८ | बोऽप्यारूढो धरेशं च
५७ | सोमाख्यं तदधो १६३ | सौकुमार्येण रूपेण
सौभाग्यमतुलं चैव सौरभीयो स्वयं मन्त्रो सौवणे द्रव्यसिद्धयर्थ सौषुम्नस्तादृशो मार्गः सौषुम्नाद्दक्षिणाद्वारात स्तनान्तरे तु हृन्मत्रं स्तम्भयत्यचिरेणैव स्तम्भयेत्सर्वदिव्यानि स्तम्भाष्टकसमोपेतं स्तरोपर्यथ संभाव्य स्तेयं च कामतः कृत्वा स्तेयेष्वेवं मूलमन्त्रं स्तोत्रमन्त्रैः पवित्रैध . स्त्रीशुदवालकान् हत्वा स्थण्डिलाराधितस्यादौ स्थलस्थं धूपयित्वामि स्थलस्थमुद्धरेन्मन्त्रं . स्थानं खात्वोत्तरेत् स्थानलक्ष्यक्रमेणापि स्थानशुद्धिर्भवत्येवं स्थावराणि विषाणां च स्थावरान्तानि सर्वाणि स्थितं पासि स्वयं स्थितः षड्रसरूपेण | स्थितः समाधौ वाऽप्येतो | स्थिता नृसिह्मपूर्वेषु | स्थितास्त्वदुदरे लोकः | स्थितीः सर्वाश्च संहृत्य स्थितो गगनभावे तु स्थितौ तु तौ महाघोरौ स्थूलसूक्ष्मपराख्येन
स्थूलसूक्ष्मविभागेन २.६ स्थूलाझमेकदंष्ट्र च ३३४ स्थैर्य तेन च निष्पत्तिः
२०
३४१ २७४
३४६
२.
२.
१५८
२३
२३
For Private and Personal Use Only