________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२
१५९
७५
१२२
૨૪૪
40
२३६
७३
अथ प्रयत्नजनितं अथ मध्यस्थिते पद्मे अथ योगविभूत्यर्थ अथ लोकेश्वराण तु अथवा द्वादशारं तु अथवा प्रतिपक्षोत्थ. अथवाऽर्चागतं विप्र अथवा साधकेन्द्रेऽसौ अथ शक्तिचतुष्कार्थ अथ शब्दानुसन्धान अथ सामर्थ्यविरहात् अथातो योगिपूर्वाणां अथाधारासनाख्यानां अथाधिकारसिध्यर्थ अथानलं द्विजादाय अथाप्यनेन विधिना अथाभिषेचयेच्छिष्यं अथायुधानां क्रमशः अथेदानीं समासेन अयोद्धरेत्प्राणसंज्ञ अयोवाच स विप्रेन्द्रः अदर्शनगतो मन्त्री अद्यप्रभृति निःशङ्कः अद्यापि मुनिशार्दूल अद्यास्तु कर्मसम्पत्तिः अधस्तात् स्कन्धशीर्षस्य अधिकारं च सर्वान् वै अधिकारो भवत्येवं अधिश्रयणमादौ हृद् अधिष्ठातृलयं यातं अधिष्ठितोऽपि बीजो वै अधीशमन्त्रं तदनु अधुना साधनं वक्ष्ये अधोमुखं तु सुस्पष्टं अधोमुखस्य वामस्य अधोमुखाद्वामहस्तात् अध्यात्माऽधिदेवत्व० अनन्तं च तदूर्वा तु अनन्तगगनाकान्तां
१३२ | अनन्तदलपझे तु ११५ अनन्तनित्यसुखदं ३५९ अनन्तभासायपदं ३२८ अनन्तभोगफलदा ११० अनन्तासनमुद्रेयं ३५६ अनन्तेशः क्षकारस्तु २३८ | अनन्तेशस्य यत्पूर्व ३२२ अनभिव्यक्तशब्दास्ते ३३५ अनया मुद्रितं विश्वं
| अनलं वरुणं चैव २८७ | अनलस्थं च सर्वेषां २५० अनादिः सर्वपूर्वत्वात्
अनादि तदनन्तं च
अनादिनिधनं देवं जगत् २४५ अनादिनिधनं देवमच्युता. २६४ अनादिमजमव्यक्तं
अनादिवासनायुक्तः अनाप्ते लक्षगुणितं अनामा मूलदेशाभ्यां अनामिकायाः पादेन अनावृष्टिभयात् स्थानं अनिच्छन्नव्यथोऽक्षुब्धः अनित्यप्रतिपत्तिा अनित्यमध्रुवं कटं
अनिरुद्धश्च सर्वेषां २०२ अनिरुद्धादयः पञ्च १४१ अनिरूद्धादिसत्यान्तः
अनिरुद्धाद्युपाङ्गानि अनुक्तान्यपि कर्माणि अनुक्रमेण चैकै अनुक्रमेण विज्ञेयौ अनुक्रमेणाथ मुने अनुग्रहार्थं च पुरा अनुज्ञा प्रार्थयेतेभ्यः | अनुभावाद्रसानां च
अनुभूतं न भूयस्त्वं १५७ | अनुलोमविलोमेन २९९ अनुष्ठानमसम्पन्न २२५ | अनुष्ठेयस्ततस्तस्मात्
२०२
३०२
२२१
१७३
१०३
.
. ६६ F
२२९ २७२
For Private and Personal Use Only