________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १०
तेभ्योऽध प्रसरन्तं च व्योमाचं विभवं स्मरेत् ॥ ८४ ॥ संयोगजनितं पिण्डं ध्यायेद्विभवपञ्जरात् । सहस्रसूर्यसङ्काशं शतचन्द्रगभस्तिमत् ।। ८५ ॥ निर्मलस्फटिकमख्यं जरामरणवर्जितम् । जनित्वैवं सपिण्डं तु परमं भोगमोक्षयोः ॥ ८६ ॥ साधनं मुनिशार्दूल सहजं सर्वदेहिनाम् । तमासाद्य क्रमेणैवं सिसृक्षालक्षणेन च ॥ ८७ ॥ स्वपादानिस्तरङ्गाच कृत्वा शक्त्या सहोदयम् ।
[जीवस्य सृष्टे शरीरे प्रवेशनक्रमः ] स्वानन्दं च महानन्दात्स्वनन्ताच्चाश्रयेत्ततः ॥ ८८ ॥ मारीचं नाभसं चक्रं तस्माद्रूपं स्वकं च यत् । सूर्यकोटिकराभासं प्रस्पुरन्तं स्वभाससा ॥ ८९ ॥ कदम्बगोळकाकारं निशाम्बुकणनिर्मलम् । एवमात्मानमानीय स्वस्थानात्स्वात्मना द्विज ॥ ९ ॥ विशेन्मन्त्रशरीरं.स्वं ब्रह्मरन्ध्रेण पूर्ववत् । ज्योत्स्नानाडीपथेनैव पुर्यष्टककजान्तरम् ( ? ) ॥ ९१ ॥ स्ववाचकं भावयन्वै ध्वनिना निष्कळेन तु ।
[आत्ममन्त्रः] अशेषभुवनाधारं विवाप्यायकरेण तु ॥ ९२ ॥ अङ्कयेदमृताख्यं च तदन्ते चात्मने नमः । स तारकस्त्वयं मन्त्रो विज्ञेयो ह्यात्मवाचकः ॥ ९३ ॥ ततस्तु मिष्कळो मन्त्रो यावद्भगार्नु च विग्रहः । पञ्चकं चाभिमानं तु आसाधालोकविग्रहम् ॥ ९४ ॥ स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् । ततस्स्वतन्त्रं तं बिम्बमाकृष्य हृदि विन्यसेत् ।। ९५ ।। निस्तरङ्गा परा शक्तिर्महानन्दमयी च सा । स्वानन्दाच प्रभाचक्रं रूपमात्मीयभास्वरम् ॥ ९६ ॥ सौषुम्नस्तादृशो मार्गः पिण्डमन्त्रश्च निष्कळः । 1 चिन्म A. 2 त्स्वानन्दा A.
For Private and Personal Use Only