________________
Shri Mahavir Jain Aradhana Kendra
१६०
www.kobatirth.org
जयाख्यसंहिता
उत्तराभिमुख चु तत्रास्त्रेणानलं क्षिपेत् । वर्मणाऽभिनव स्थालीं क्षाळयित्वोपलिप्य च ॥ ६६ ॥ हृदयेनाम्भसाऽऽपूर्व तेनैव क्षाल्य तण्डुलम् । समारोप्य च संसाध्य गायत्र्या तं चरुं द्विज ॥ ६७ ॥ मधुक्षीराज्यसंमिश्र सिद्धमुत्तारयेत्ततः । आमूलादनपर्यन्तैस्तन्मन्त्रैरभिमन्त्र्य च ॥ ६८ ॥ वीक्षमाणो दिशं मेस्ततोऽस्त्रेणोपलिप्य च । मण्डलं भूतले रम्ये केशकण्टकवर्जिते ॥ ६९ ॥ कृत्वाऽर्घ्यपात्रं तदनु प्रोक्षयेत्तज्जलेन तु । तत्रात्रेण तिलान् दर्भान्विकिरेन्मध्य (?) मिश्रितान् ॥ ७० ॥ तत्र भद्रासनं चैवावतार्यास्नाभिमन्त्रितम् ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्रोपर्यथवा भूमौ मन्त्रपीठं प्रकल्पयेत् ॥ ७१ ॥ निष्कलं लययागेन मत्रेशं पूजयेत्ततः । अर्घ्यपुष्पादिना पूर्व विना न्यासक्रमेण तु ॥ ७२ ॥ वहिपूजावसानं च शश्वन्नातीव विस्तरम् । हृन्मत्रमत्रिते पात्रे राजते वाऽथ ताम्रके ॥ ७३ ॥ चरुस्थमुद्धरेदन्नं पात्राभावे च पिण्डवत् । संस्थाप्य भगवयग्रे हृन्मश्रेण तु नारद ॥ ७४ ॥ ततो नैवेद्यमध्यस्थं हृद्वीजं प्रणवान्वितम् । प्रेतनाम्ना समायुक्तं नमस्कारपदान्वितम् ॥ ७५ ॥ प्रेतरूपानुकारं च ध्यात्वाऽतो देवतात्मना । स्वधाऽन्तेन स्वनाम्ना वै पूजयेत्तदनन्तरम् ॥ ७६ ॥ अर्घ्यपुष्पैस्तथा दीपैर्लेपनाभ्यञ्जनाञ्जनैः ।
वाससा मधुपर्केण अन्नेन त्वर्हणादिना ॥ ७७ ॥ तर्पणेनाथ मात्राभिः प्रणम्य परमेशवत् ।
For Private and Personal Use Only
[ प. २३
एवं कृत्वा तु मत्रेशो निष्कलस्तत्र यः स्थितः ॥ ७८ ॥ लयदेहश्च विप्रेन्द्र तं किञ्चित् खप्लुतं स्मरेत् । ततस्तिलेन मधुना दध्नाऽनेनोदकेन तु ॥ ७९ ॥