________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६ १४६
१४७
[१३] विषयाः
पत्रसङ्ख्या आज्यस्याधिश्रयणादि दशविधसंस्कारविधानम्
... १४१-१४२ अग्नेर्गर्भाधानादिदशविधसंस्काराणां प्रत्येकं निरूपणम्
१४३-१४४ संस्कृतस्याग्नेर्नारायणात्मकत्वेन भावनीयता
१४४ संस्कृतस्याग्नेः पूजनप्रकारः वहानप्रकारः व्योमवद्व्यापकतया भावितस्याग्नेमध्ये भगवतो यजनम्
१४५ अस्त्रादियजनम्
१४५ लक्ष्म्यादीनां होमसङ्ख्याविधानम् जपानुगुण्येन होमस्य कर्तव्यता होमद्रव्यनिरूपणम् होमद्रव्यभेदेन फलभेदः आहुतिप्रमाणभेदः स्वाहाकारादिप्रयोगभेदे निमित्तभेदनिरूपणम्
१४७ पूर्णाहुतिप्रकारः अग्नेर्वर्णादिभेदैः कर्मसिद्धेातव्यता होमे प्रशस्तोऽग्निः होमे वर्णोऽग्निः
१४९ तिथिभेदेन फलभेदः प्रभाधर्चिःसप्तके क्रमादेकै कस्मिंस्तर्पितस्य मन्त्रस्य फलभेदः
१५० अग्निमुद्रा मण्डले विन्यस्तस्य मन्त्रमूर्तेर्मगवतो मूर्धनि पुष्पाञ्जलिसमर्पणपूर्वकं प्रार्थनाप्रकारः १५१ मण्डले स्थापिताना मन्त्राणामुपसंहरणप्रकारनिरूपणम्
....... १५१-१५२ उपसंहरणानन्तरं दीक्षितेभ्यो नैवेद्यप्रदानस्य कर्तव्यता
१५२ मूलमन्त्राभ्यर्चने विनियुक्तैः पुष्पाद्युपकरणैर्विष्वक्सेनस्य मण्डलेऽभ्यर्चनम् कुण्डे विष्वक्सेनस्य सन्तर्पणप्रकारः विष्वक्सेनविसर्जनम् लोकपालानां पूजनविसर्जने
१५३ क्षेत्रपालादीनां यजनम् वह्वेस्तर्पणप्रकारः
१५३ अग्नेः परिषेचनम्
१५३
१४८
6
G Acccc c occcc
०
० ०
१५०
१५२
For Private and Personal Use Only